SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना - श्रीमद्वाग्देवताऽनुरजनविमलमतीनां प्रेक्षावतां सुविदितमेवैतबद् धर्मार्थकाममोक्षातुर्णा वर्गस्य प्राप्तये एव यतितव्यं सर्वैः । तत्प्राप्त्युपायाश्च बहवोऽसञ्जयैः प्रबन्धः पादिता अपि मृदुवुद्धीनां क्रीडनैकमनोऽनुरागिणां न तयोपकर्तुं शक्का यथा काव्यानि । तानि हि झटिति दर्शनमात्रेणैवानन्दसन्दोहजनकानि सदुपदेशं यन्ति । तदुक्तं नाट्याचार्येण धीमता भरतमुनिना नाव्यशास्ने प्रथमेऽध्याये- । सर्वशास्त्रार्थसम्पन्नं सर्वशिष्यप्रवर्तकम् । नाव्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ १५ ॥ तव ब्रह्मणो दैत्यसान्त्वनावसरे- भवतां देवतानां च शुभाशुभविकल्पकैः । कर्मभावान्वयापेक्षी नाव्यवेदो मया कृतः ॥७२॥ नैकान्ततोऽत्र भवतां देवानां चापि भावनम् । त्रैलोक्यस्यास्य सर्वस्य नाट्यभावानुकीर्तनम् ॥ ७३ ॥ धर्माधर्मप्रवृतानां कामाः कामार्थसेविनाम् । निग्रहं दुर्विनीतानां मत्तानां दमनं क्रिया ॥ ७५ ॥ देवानामसुराणां च राज्ये लोकस्य चैव हि । महर्षीणां च विज्ञेयं नाट्यं वृत्तान्तदर्शकम् ॥ ८४ ॥ धर्म्य यशस्यमायुष्यं हितं बुद्धिविवर्द्धनम् । लोकोपदेशजननं नाट्यमेतद्भविष्यति ॥८६ ॥ इति । तानि च संस्कृतमयानि प्राकृतमयानि च भवन्ति; तदाह मुनिः-- नानादेशसमुत्यं हि काव्यं भवति नाटके । इति । . तत्र संस्कृतभाषापरिज्ञानं पाणिनीयादिव्याकरणेन, प्राकृतज्ञानाय च वररुच्यादीनां प्रयत्नः । तच किमिति कुशीलवाधीनमेव । वयन्तु प्राचार्याणां वचनोपन्यासेनेवोदास्महे । अत्र मुनिः एतदेव विपर्यस्तं संस्कारगुणवर्जितम् । : • विज्ञेयं प्राकृतं पाव्यं नानावस्थान्तरात्मकम् ॥१० १७, श्लो० २॥ तथा च वाक्यपदीये भर्तृहरिः-'दैवी वाक व्यवकीर्णयमशक्कैरभिधातृभिः।' इति । कथमियमशक्किरिति तु न प्रयत्नावगम्यम् । 'अम्बाम्बेति यया बालः शिक्षमाणः प्रभाषते ।' इत्यादिरीत्या देशकालभेदेनैव प्रतीमहे । वामध्यपश्चालादिदेशजानां परस्परमेकस्यैव शब्दस्य जागरूको महानुचारणभेद एव विप्रतिपचानां तुष्टिदो भविष्यति । .
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy