SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः । १०१ ऋ = अ, वकारात्परे रेफे कृते, ४-१७ वर्गान्तः, ५-३० वि० ) । वंद ( १-२७ ऋ = अ, शे० स्प० ) ॥ २७ ॥ वृन्दे दो वः - वृन्दशब्दे दकारादनन्तरम् अकारात्पूर्वमित्यर्थ, वप्रत्ययः स्यात् । वन्द्वं । 'वृन्दे रः' । २८ । इति केचित् । वन्द्रं ॥ २१ ॥ वृन्दशब्द में दकार के अनन्तर अकार के पूर्व व प्रत्यय हो । ९ से ऋकार को अकार | चन्द्वं । कोई र- प्रत्यय को मानते हैं । उनके मत से चन्द्र होगा ॥ २७ ॥ करेण्वां रणोः स्थितिपरिवृत्तिः ॥ २८ ॥ करेणुशब्दे रेफणकारयोः स्थितिपरिवृत्तिर्भवति । कणेरू । पुंसि न भवति, करेणू (५-१८ दीर्घः ) ॥ २८ ॥ करेvai रणोः स्थितिपरिवृत्तिः - करेणुशब्दे रेफणकारयोः स्थानव्यत्ययः स्यात् । एसा कणेरू । स्त्रीलिङ्गनिर्देशात्पुंसि न । एस करेणू | ( हस्ती ) ॥ २८ ॥ करेणुशब्द में रेफ और णकार की स्थितिपरिवृत्ति हो अर्थात् रेफ के स्थान पर णकार और णकार के स्थान पर रेफ हो । ( करेणुः ) परिवृत्ति होने पर । कणेरू । हस्तिनी । 'करेण्वाम्' यह स्त्रीलिङ्ग का निर्देश है, अतः पुंलिङ्ग में नहीं होगा। एस करेणू = एष करेणुः । हस्ती ॥ २८ ॥ आलाने नलोः ॥ २९ ॥ आलानशब्दे लकारनकारयो ईल्मात्रयोः आणालखम्भो (३-५७ सू० स्प० ) ॥ २९ ॥ स्थितिपरिवृत्तिर्भवति । लाने लनो :- आलानशब्दे लकारनकारयोः स्थानव्यत्ययः स्यात् । आणालं । 'स्थितयोः परिवृत्तिर्वा, हरिताले लरेफयोः' । हरियालो, हलियारो ॥ २९ ॥ आलानशब्द में लकार और नकार की परिवृत्ति हो । (आलानम् ) ल के स्थान पर न और न के स्थान पर ल हो गया । २५ से न कोण । आणालं । 'हरिताल' शब्द में रेफ और लकार का विकल्प से व्यस्यय होगा । ( हरितालम् ) २ से तलोप । हरिभालो, हलिभरो ॥ २९ ॥ ( महाराष्ट्र हरोः । ) महाराष्ट्र हरोः " - अत्र हकार रेफयोर्व्यत्ययः स्यात् । मरहट्ठो ॥ महाराष्ट्रशब्द में हकार-रेफ का व्यत्यय हो । ५ से रेफलोप । २८ से ष्ट को ठकार | ६ से द्विस्व । ७ से टकार । ५८ से दोनों आकारों को अकार । हकार - रेफ का व्यत्यय | मरहट्ठी ॥ बृहस्पतौ बोर्भ ॥ ३० ॥ बृहस्पतिशब्दे बकारहकारयोर्यथासंख्यं भकाराकारौ भवतः । भअ फई (१-१७ ऋ = अ, वह - इत्यस्य भअकृते, ३-३५ रूप = फू, ३-५१ द्वि०, २-२ त्लोपः, ५- १८ दीर्घः ) ॥ ३० ॥ १. 'वृन्दं विन्दं' क्वचित्पाठः । २. एष पाठः संजीवन्य, धनुसारी । करेण्वामिति स्त्रीलिङ्ग निर्देशात् । अ० पा० । ४. नेदं सूत्रं मामहे । Free | सूत्रे हयौ इति पाठे हयाई इत्युदाहार्यम् । ३. कचित् ५. का० पा०
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy