________________
द्वितीयः परिच्छेदः ।
३३
(प्राभृतम् ) नं. ५ से रेफलोप । २३ भ को ह । ११ से ॠ को ऊ । त को ङ । ६२ से अनुस्वार । पाहुडं । (मृतकः ) नं. ९ से ॠ को अ । इससे त को ड । २ से कलोप । ४२ से ओकार । मडओ ।
वसतिभरतयोः ॥ ९ ॥
वसतिभरतशब्दयोः तकारस्य हकारो भवति । वसही । ( ५-१८ दीर्घः ), भरहो । ( ५-१ ओ ) ॥ ९ ॥
वसति भरत योह: - एतयोस्तकारस्य हः स्यात् । वसही । भरहो ।
वसति, भरत शब्दों के त को हकार हो । ( वसतिः ) नं. ५२ से इकार को दीर्घं । वही । एवं ( भरतः ) भरहो । ओकार पूर्ववत् ४२ से होगा ।
गर्भिते णः ॥ १० ॥
गर्भितशब्दे तकास्य णकारो भवति । गब्भिणं । ( ३-३ र्लोपः, ३-५० द्वि०, ३-५१ भ् = व्, ५ - ३० बिन्दुः ' ) ॥ १० ॥
गर्भिते :- तकारस्य णकारः स्यात् । गब्भिणो । स्त्रियाम् —– गब्भिणी ॥ १० ॥ गर्भितशब्द के तकार को णकार हो । (गर्भितः ) नं. ५ से रेफलोप । ६ से द्वित्व । ७ सेभ को ब आदेश । प्रकृत से त कोण, ओख पूर्ववत् । गब्भिणो । खीलिङ्ग में भिगी । (गर्भिता) रेफादिलोप पूर्ववत्, 'आदीतौ बहुलम्' से ई। जैसे- हलिद्दी । एवं 'गभिणी' इति ॥ १० ॥
ऐरावते च ॥ ११ ॥
ऐरावतशब्दे तकारस्य णकारो भवति । एरावणो । ( १-३५ ऐ = ए, ५-१ ओ ) ॥ ११ ॥
ऐरावते वा* अस्मिन् तकारस्य णकारो वा स्यात् । एरावणो, एरावओ ॥ ११ ॥ ऐरावत शब्द के त को ण विकल्प से हो । ( ऐरावतः ) नं. १३ से एकार | एरावणो । पक्ष में- नं. २ से तलोप । ४२ से ओकार । १३ से एकार | एरावओ ॥ ११ ॥
प्रदीप्त कदम्ब दोहदेषु दो लः ॥ १२ ॥
एषु शब्देषु दकारस्य लकारो भवति । पलित्तं । ( ३-३ र्लोपः, ४- १ ई = इ, ३- १ प्लोपः, ३-५० : द्वि०, ५-३० बिन्दुः ) । कलंबो । ( ४ - १७ बिं०, ५-१ ओ ) । दोहलो । ( ५-१ ओ ) ॥ १२ ॥
प्रदीप्त कदम्बदोहदेषु दो लः - एषु अनादिस्थस्य दस्य लः स्यात् । पलितं । णिजन्तेऽपीष्यते-पलावित्र्यं । कलंबो । दोहलो । श्रनादावित्यधिकारादाद्यस्य न ॥ १२ ॥
प्रदीप्त-कदम्ब - दोहद शब्दों में द को ल हो । (प्रदीप्तम्) नं. ५ से रलोप । प्रकृत सूत्र से द को ल । 'इदीतः पानीयादिषु' से ई को इ । नं. ३ से पलोप । ६ से द्वित्व, ६३
१. रुदिते दिनाण्णः ८ । १ । २०९ । रुण्णं । हे० ॥
* संजीवन्यादिसंमतः पाठः ।
प्रा. कृ.-३