________________
पञ्चमः परिच्छेदः।
१२१ आ च सौ-एषाम् ऋत आकारः स्यात्सो परे । चकारादरश्च । पिना, पिपरी। भाषा, भाषरो। जामाश्रा, जामाअरो। आमन्त्रणेऽप्येवम् । हे पिया। हे भात्रा। हे जामाश्रा । 'पित्रादिभ्यः परत्यापि सादाकार ऋतो मतः'। भत्ता। कत्ता। पौत्ता॥३५॥ ___ आ च-इति । पितृ-भ्रातृ-जामातृ-शब्द के ऋको आ हो, चकार से अर भी हो सु के परे। पिआ। भर होने पर अदन्त ग्रामशब्द की तरह 'अत ओरसोः' से ओ। पिअरो। संबोधन में भी आकार होगा। हे पिआ, पर में-हे पिअर । पित्रादिक के अतिरिक्त अन्य ऋकारान्त शब्द के भी को सु के परे आ होगा। भत्त-भत्ता । कर्तृ कत्ता ॥ ३५॥
राज्ञश्च ॥३६॥ राजन्-शब्दस्य आ इत्ययमादेशो भवति सौ परतः । राआ (स्पष्टम्)॥
राज्ञः-राजन्-शब्दस्य सौ परे आकार प्रादेशः स्यात् । राधा ॥ ३६ ॥ "राज्ञ इति । राजन्-शब्द को सु के परे आकार आदेश हो। राआ। हल् स् का लोप ॥३॥
आमन्त्रणे वा बिन्दुः ॥ ३७॥ राजन्-शब्दस्य आमन्त्रणे वा बिन्दुः स्यात् । हे राधे (४-६ नलोपः, . २-२ जलोपः, शेषमदन्तवत्)। हे राअ (५-२७ बिन्दुर्न) ॥ ३७॥
आमन्त्रणे बिन्दुर्वा'-राजन् परस्य आमन्त्रणेऽर्थे सुप्रत्ययस्य वा बिन्दुः स्यात्। हेराअं, हेराश्रा, हेराथ । 'बिन्दुदीर्धी विनाहाने राज्ञो हेराथ इत्यपि' । 'भवद्भगवतोबिन्दुः सावनामन्त्रणेऽपि च'। चकारादामन्त्रणेऽपि । भवं । भगवं। हेभवं । हेभअवं ॥ ३७॥ __आमंत्रणे इति । संबोधन में राजन्-शब्द से पर सुप्रत्यय को अनुस्वार विकल्प से हो । 'गचज.' से जकारलोप। सु को अनुस्वार । हे रामे। पर में-हे रामा । संबोधन में बिन्दु और दीर्घ के बिना भी जब राजन्-शब्द होगा, तब हे राम-यह प्रयोग होगा। 'भवत् और भगवत् शब्द को अनामन्त्रण में और चकार से आमन्त्रण में भी सु को बिन्दु हो। भवान्-भवं । भगवान्-भगवं । इसी तरह संबोधन में-हे भवं । हे भअवं ॥३७॥
: जश्शस्ङसां णो ॥ ३८॥ राक्ष उत्तरेषां जस्-शस्-ङस् इत्येतेषां णो इत्ययमादेशो भवति । राआणो (पूर्ववत् नलोपे कृते,५-४४ ज= आ, शे० स्प०)। पेक्खन्ति (पूर्ववत् दृशेः पेक्ख आदेशे, झिस्थाने. ७-४ स्तिः) राजानः पश्यन्ति । राआणो पेक्ख (शसि रूपमेतत् , स्पष्टं पूर्ववत् ), राक्षः पश्य । राणो धणं (४-६ नलोपः, २-२ जलोपः, ५-४३ः) राक्षः । (रण्णो धणं २१. संजीवनीस्थः पाठः। २. किश्चिदैपरीत्येनायं पाठः संजीवन्याधनुसारी। १६ प्रा०
२. काम