SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२२ - प्राकृतप्रकाशे२ जलोपः, ५-४२ दि०, अन्त्यलोपश्च, अलोपो, हस्वश्च संयोगे ५-१ सूत्रे द्रष्टव्यम् ) ॥ ३८॥ __ जश्शसम्सां णो- राजनशब्दात्परेषामेषां जो इत्ययमादेशः स्यात् जश्शसोः । जसि-राप्राणो होहिस्संति । शसि-राप्राणो पेच्छ । सि-राप्राणो पुत्तो ॥ ३८॥ जसिति । राजन्-शब्द से पर जस-शस-उस् इनको णो आदेश हो और आकार आदेश हो । राजन् + जस् । जस् को णो आदेश और अकार को साकार । राप्राणो। एवं शस् और उस के परे भी राआणो होगा। केवल वाक्य में विभकिभेद मालूम होगा। जैसे, जस में-राजानो भविष्यन्ति, राआणो होहिस्संति । शस् में-राशः पश्य, रामाणो पेच्छ । उस में-राज्ञः पुत्रः, राआणो पुत्तो। परंतु प्राकृत में राइणो यही होगा॥३८॥ शस एत् ॥ ३९॥ राक्षः परस्य शस ए इत्ययमादेशो भवति । राए पेक्ख (नजयोः पूर्षवल्लोपः, ४-१ आलोपः) राक्षः। (पूर्ववत् पेक्खादेशः) पश्य । राआणो पेक्ख (पूर्वसूत्रे स्पष्टम् ) ॥ ३९॥ शस एच'-राजन्-शन्दात्परस्य शस एकारः . स्यात् । चकारात् णो अपि । राए । राप्राणो । अनेनेव आदेशद्वयसिद्ध पर्वस्त्रे शस्ग्रहणमार्थम् ॥ ३९ ॥ शस इति । राजन्-शब्द से पर शस्प्रत्यय को एकार हो । चकारग्रहण से ओकार भी हो। राए, राआणो। इसीसे णो आदेश भी सिद्ध या फिर पूर्वसूत्र में शस् का ग्रहण मिरर्थक है ॥३९॥ . आमोणं ॥४०॥ . . राजः उत्तरस्यामः षष्ठीबहुवचनस्य णं इत्ययमादेशो भवति । राआणं (४-६ नलोप, ५-४४ ज = आ)। राक्षाम् ॥ ४० ॥ . अमोणं- राजन्-शब्दात्परस्य अमो णं इत्यादेशः स्यात् । राप्राणं । राजानम् ॥ ४०॥ अमो-इति । राजन्शब्द से पर अम् को गं आदेश हो । इससे अम् को गं। वषयमाण-'आ णोणमो० ४३ से आकार । रामाणं ॥४०॥ टाणा ॥४१॥ राक्ष उत्तरस्याः टाविभके णा इत्ययमादेशः स्यात् । राणा (५-६ नलोपे, ५-४३ ज%, शे० स्प०) राज्ञा ॥१॥ टाणा-राजन्-शब्दात् परस्य टा इत्यस्य णा स्यात् । इणा ॥४१॥ ___टाणा इति । राजन्-शब्द से पर टा कोणा हो। इससे णा। इदहिवे १५ से इकार । राइणा ॥१॥ १. सुबोधिनीसंमतः पाठः।- २. मुबोधिनीस्थः पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy