________________
१२३
पञ्चमः परिच्छेदः ।
उस द्वित्वं वान्त्यलोपश्च ॥ ४२ ॥
राश उत्तरस्य ङसादेशस्य टादेशस्य च वा विकल्पेन द्वित्वं भवति, अन्त्यस्य च लोपः । रण्णो ( ५-३८ सूत्रे स्पष्टम् ) । राइणो धणं । ( ५-४१ सूत्रे स्प० ) । रण्णा, राइणा कअं ( ४-६ नलोपः, ५-४१ टा = णा, द्वित्वे, अन्त्यजलोपे हस्वे च ) ॥ ४२ ॥
इसश्च द्वित्वं वा जलोपश्च - राजन् शब्दात्परस्य डसादेशस्य णो इत्यस्य द्वित्वं वा स्यात्, जलोपश्च । सहपठितत्वात् यत्र द्वित्वं तत्रैव जलोपः । 'कगचजे'तिजलोपे सिद्धे सस्वरलोपार्थमयमारम्भः । चकारात् 'णा' इत्यस्यापि परिग्रहः । रणो, पक्ष - राइणो । टा. रण्णा, राइणा । ङसि - 'णो सेर्णत्वद्वित्वं स्यात् राज्ञो लोपश्च जस्य वा' । रण्णो, राइणो, राना, राधात्री, राघ्राउ, रात्राहिन्तो ॥ ४२ ॥
"
उस इति । राजन् - शब्द से पर इसादेशसम्बन्धी णो को विकल्प से द्वित्व हो. और जकार का लोप हो । जहाँ द्विश्व होगा वहीं जकार का लोप होगा। 'कगचज' से जलोप सिद्ध था फिर जलोप का विधान सस्वरजकार - ग्रहणार्थ है । 'जस् शस्ङसां०' से णो आदेश, इससे द्वित्व, जकारलोप । रण्णो । पक्ष में-' इदद्वित्वे' से इकार । राइणो । चकार से टा के णा को भी द्वित्व, जलोप । रण्णा । पक्ष में-राइणा । 'इसि' - पञ्चमी के एकवचन ङसि को णो आदेश, णद्विस्व, जकार का लोप हो ।' रण्णो, पच में - राइणो । 'ङसेरादो" से राम, राआओ, इत्यादि होंगे। रष्णो इत्यादि में नं० ११ से हस्व है ॥ ४२ ॥
द्वित्वे ॥ ४३ ॥
वेति निवृत्तम् । ङसादेशस्य टादेशस्य च अकृते द्वित्वे राज्ञ इत्वं भवति । राइणा, राइणो (स्प० ) । कृते द्वित्वे त्वित्वं न भवति । रण्णा, रण्णो (५-४२ सू०, ५-२८ सूत्रे च स्पष्टम् ) ॥ ४३ ॥
"
इदद्वित्वे - राजनशब्दस्य इत्वं स्यात् नतु द्वित्वे । जसि शसि - राइणो । नेराइम्मि, रामम्मि । अद्वित्वे सर्वत्रैवैकारे सिद्धे 'भिसभ्यसोः श्राम्सुपोरित्वं राशोऽकारस्य 'चेष्यते' । इति मन्दप्रयोजनम् । भिसि राइहिं, राएहिं । इत्यादि ज्ञेयम् । 'सिन्धोर्जरशसो राश इर्वाssदेशोऽनजादिके' । जसि - राइणो । पक्षे राम्राणो । एवं शसि अपि । सि - राइणो । पक्षे - रण्णो । राइम्म । पक्षे- राश्रम्मि ॥ ४३ ॥
इद-इति । राजन् शब्द के अकार को इकार हो द्वित्वविषय को छोड़ कर अर्थात् अहाँ कार को द्वित्व हुआ होगा वहाँ इकार नहीं होगा। राइणा, राइणो इत्यादि । मिस्म्यस्० इत्यादि के परे 'इदद्वित्वे' से इकार सिद्ध है फिर यह वार्तिक निरर्थक है ।
१. स्कसिट गोणौ डण् २-२५९ । राजन् शब्दस्य अना सहितस्य जस्य स् कलि, डावचनानां, णा, इत्यादेशौ तयोः परयोर्हण् इत्यादेशो वा भवति । टिलोपः । रण्णा, राजन् णा कृते 'अन्त्यहल' इति नकारकोपे जस्य डण् राकारस्याकारस्य टिलोपे च कृते रण्णा इति रूपं भवति । इति वाल्मीकिः । २. सुबोधिनीस्थः पाठ एषः ।