SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ . १२४ प्राकृतप्रकाशेजस्-शस-सि-छि के परे राजन्-शब्द के अकार को इकार हो । जस-शस् में, राइणो। पक्ष में-राआणो । सि में, राइणो । पक्ष में-रण्णो, रामा इत्यादि कह दिये हैं। डि में, राइम्मि। पक्ष में-रामम्मि ॥ ४३॥ . आ णोणमोरङसि ॥ ४४॥ णोणमोः परयो राक्षो जकारस्य आकारादेशः स्यात् , अङसि षष्ठयेकवचने न भवति । राआणो पेक्खन्ति । राआणो पेक्ख (५-३८ सूत्रे व्याख्याताः)। राआणं धणं (५-४० सू० स्प०)। अङसीति किम् ? राइणो, रण्णो धणं । शेषमदन्तवत् । राअं, राएहिं । राआ, राआदो, राआदु, राआहि (५-६ सूत्रेण आ-दो-दु-हयः ङसेः स्थाने प्रयुज्यन्ते, शे० स्प०)। राआहिंतो राआसुतो (५-७ भ्यसः हिंतो सुंतो-आदेशो)। राअम्मि, राए (५-९ : ए-म्मि)। रापसु (५-१२ एत्वे, शे० स्प०)। राजानं, राजभिः, राज्ञः, राजभ्यः, राशि, राजसु ॥४४॥ आ णोणमोरमसि-राजनशब्दस्य श्रात्वं स्यात्, णो णं-इत्येतयोः परयोः । जस्-शसोः-राप्राणो। अमि-राआणं । अङसीति किम् ? राइणो पुत्तो ॥ ४४ ॥ ___आ णो०-इति । णो, णं के परेराजन्शब्द को आकार हो, ङस् को छोड़ कर । अर्थात् रुस के परे नहीं होगा। 'जस्शस्' से णो आदेश, इससे आकार। राआणो । भम् के परे राआणं । इस के परे आकार नहीं होगा, 'इदद्वित्वे' से इकार । राइणो ॥ ४॥ . आत्मनोऽप्पाणो वा ॥ ४५ ॥ आत्मनोऽप्पाण इत्यादेशो भवति वा। अप्पा, अप्पाणो (४-६ न्लोप०, शे० स्प०)॥४५॥ आत्मनोऽप्पाणो वा-आत्मन्शब्दस्य सुपि परे अप्पाण इति वा निपात्यते । अप्पाणो । पने-अप्पा ॥ ४५ ॥ . आरमन इति । आत्मन्-शब्द को सुप के परे अप्पाण यह निपातरूप आदेश विकल्प से हो । अप्पाणो । पक्ष में-अप्पा ॥ ५॥ इत्वद्वित्ववर्ज राजवदनादेशे ॥ ४६॥ आत्मनोऽनादेशे राजवत्कार्य स्यादित्वद्वित्वे वर्जयित्वा । अप्पा, अप्पाणो, अप्पणा, अप्पणो। (५-३८ सूत्रानुसारतः जसादीनां णोत्वादिकं सर्व राजवत्)। आत्मा, आत्मनः, आत्मना, आत्मनः ॥ ४६॥ ___ इद्'द्वित्ववर्ज राजवदनादेशे-आत्मनशब्दस्य राजवत् कार्य स्यात् , इद्वित्वे वर्जयित्वा । 'इदद्वित्वे' 'सश्च द्वित्वं वे'त्यादि वर्जयित्वा अन्यासु विभक्तिषु राजवत्कायं स्यात् , नतु आदेशे। (१) 'अप्पाणो, अप्पाणा (२) अप्पाणं, अप्पाणे ( ३) १. संजीवनीसंमतः पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy