SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः। १२५ अप्पाणेण, अप्पाणेहिं' इत्यादि अकारान्तवत् । पक्षे अप्पा, अप्पाणो इत्यादि राजन्शब्दवत् ॥ ४६॥ इदिति । आत्मन्-शब्द को राजन्-शब्द के समान कार्य हो, इद्, द्वित्व को छोड़ कर । अर्थात् 'इदद्विस्वे' 'सश्च द्वित्वं वा' इत्यादि को छोड़कर अन्य विभक्तियों में राजन् के समान कार्य हो, आदेश में नहीं। 'अत ओत्सोः' इत्यादि सब कार्य अकारा. न्तशब्द की तरह होंगे। (१) अप्पाणो, अप्पाणा । (२) अप्पाणं, अप्पाणा-इत्यादि । साधुत्व अकारान्त ग्रामशब्द के समान है। पक्ष में-जहाँ अप्पाण आदेश नहीं होगा, वहाँ 'आत्मनि प' से पकार । 'शेषादेशयोर्तुित्वमनादौ' से पकारद्विस्व । 'राज्ञः' से आकार, 'अदातो यथादिषु वा' (१०) से ह्रस्व । अप्पा। जस् के परे म को पूर्ववत् पकारद्वित्व । राजवत् होने से 'जस्-शस्-उसां णो' से जस को णो आदेश । 'आ णोणमोरङसि' से आकार । अप्पाणो। अम् के परे अप्पाणं । शस् के परे अप्पाणो। इसी प्रकार राजन्-शब्द के समान सब सूत्रों से सब कार्य होंगे, परन्तु इकारादेश और द्वित्व को छोड़ कर होंगे और जहाँ अप्पाण आदेश होगा, वहाँ भी राजवत् कार्य नहीं होगा। प्रथम उदाहरणों में दिखा दिया है ॥ ४६॥ ब्रह्माद्या आत्मवत् ॥४७॥ इति श्रीवररुचिविरचिते प्राकृतप्रकाशे पञ्चमः परिच्छेदः । ब्रह्माद्याः शब्दा लक्ष्यानुसारेणात्मवत् साधवो भवन्ति । बह्मा, बह्माणो (३-३ रलोपः, ४-६ नलोपः, शेषं लक्ष्यानुसारेणात्मनो राजवत्कार्य भवत्यतः ५-३६सू० आत्वम् )। ब्रह्मा । (एवमुत्तरत्रापि ) जुवा, जुवाणो (२-३१ यज, ४-५ नलोपः, शेषमात्मवत् ) । अद्धा, अद्धाणो। (३-३ वलोपः, २-५० द्वि०, ३-५१ ५ = द्, ४-६ नलोपः, शेषमात्मवत्)। ब्रह्मन् , युवन्, अध्वन् , एवमादयो लक्ष्यानुसारेणावगन्तव्याः ॥४७॥ इति श्रीभामहविरचिते प्राकृतप्रकाशव्याख्याने लिङ्गविभक्त्यादेशः पञ्चमः परिच्छेदः।। ब्रह्मादयोऽप्येवम्'-आत्मन्-शब्दस्य अप्पाण इति निपातवत् ब्रह्मन्शब्दादीनामपि बह्माण' इत्यादयो निपाता बोध्याः। बह्माणो, बह्माणा, इत्यादयोऽकारान्त. शब्दवत् । पक्षे ब्रह्मा, बह्माणो-इत्यादयो राजनशब्दवत् इद्वित्ववर्जमुदाहरणीयाः ॥ १. पुंस्यन आणो राजवंच ८।३।१६ । पुंलिङ्गे वर्तमानस्यानन्तस्य आण इत्यादेशो वा भवति । पक्षे यथादर्शनं राजवत् कार्य भवति । हे०। २. संजीवन्यनुसारी पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy