________________
६५
चतुर्थः परिच्छेदः। पूर्व को दीर्घ । गुणाई। एवम् (बिन्दवः) बिन्दूई। (लोचनम् ) लोअणा । (रश्मयः) २६ से श को स। ४ से मलोप। ६ से द्वित्व । 'जसो वा' (५२०) से जस् को ओकार । ४८ से दीर्घ । रस्सीओ ॥२०॥
ओदवापयोः ॥ २१॥ अव, अप इत्येतयोरुपसर्गयोर्वा ओत्वं भवति । ओहासो, अवहासो। ओसारिश्र, अवसारिअं (२-२ स्लोपः, ५-३० बिं०)। अवहासः, अपसारितम् ॥ २१ ॥ ____ ओदवापयो:-श्रव-अप-इत्येतयोरुपसर्गयोः ओकारादेशो वा स्यात् । ओवासो, अवासो । श्रोसिश्र, अवसिअं । श्रोपत्तं, अवअत्तं । 'श्रोत्वं वा स्यान्निरो माल्ये क्वचिदोत्वमुपस्य वा' । श्रीमल्लं । णिम्मल्लं । श्रोसिअं, पक्षे-उवहसिअं। 'लुग्वा दुरुपसर्गस्य विसर्गस्य क्वचिद् भवेत्' । दुलहो, दुल्लहो। दूसहो, दुसहो । 'ऊदुतः सविसर्गस्य दुःसहादौ विकल्प्यते ॥ २१॥ ____ अव, अप उपसगों को ओकार विकल्प से हो। (अवकाशः)काशको वास आदेश। अव को ओकार। ओवासो। पक्ष में-२ से कलोप। अवभासो। (अपसृतम् ) अप को ओकार । १० से इकार । तलोप। ओसिअं। पक्ष में-१८ से प को व । अवसि। (अपवृत्तम् ) अप को ओकार । ९ से ऋको ॥२ से वलोप । ओअत्तं । पने-अवअत्तं। निर उपसर्ग को माल्य शब्द के परे विकल्प से ओकार हो और कहीं उप को विकल्प से ओकार हो। (निर्माल्यम्) निर को ओकार । ४ से यलोप। ६ से द्विस्व । ५८ से आ को अ। ओमवं। पक्ष में-निम्मल्लं। (उपहसितम्) ओहसि। पक्ष मेंउवहसि । कहीं पर दुर् उपसर्ग के विसर्ग का लोप हो। (दुर्लभः) २३ से भ को ह। दुलहो। पक्ष में-दुल्लहो । दुःसहादिक शब्दों में विसर्गसंहित उकार को विकल्प से ऊकार हो । दूसहो । पक्ष में-दुसहो ॥२१॥
नोट-नं० (२६) शषोः सः। (६०) अन्त्यस्य हलः। (६२) नपुंसके सोबिन्दुः। (२५) नो णः सर्वत्र । (२३) खघथधभां हः । (९) ऋतोऽत् । (३) उपरि लोपः कगडत. दपषसाम् । (६) शेषादेशयोईित्वमनादौ । (७) वर्गेषु युजः पूर्वः। (५४) आदीती बहुलम् । (६८) अचयादिषु छः । (४) अधो मनयाम् । (४८) जश्शसड्याम्सु दीर्घः । (२) कगचजतदपयवां प्रायो लोपः । (१०) इहष्यादिषु । (१८) पो वः । (५८) अदातो यथादिषु वा।
तल्त्वयोर्दात्तणौ ॥ २२ ॥ . तल्-त्व-इत्येतयोः प्रत्यययोर्यथासंख्यं दा, तण इत्येतावादेशौ स्तः । पीणदा (२-४२ = = ण)। मूढदा (१२-३ त्-द्)। पीणत्तणं। मूढत्तणं (५-३० बिं०)॥२२॥
तलत्वयोर्दात्तणी-एतयोर्ययासंख्यमेतौ वा स्तः । रम्मदा, रम्मत्तणं, रम्मत्तं। तणुदा, तणुत्तणं, तणुत्तं ॥ २० ॥
१. 'स्वतलोः प्पण' ८ । ४ । ४३७ । अपभ्रंश । इति १० ।