________________
प्रातप्रकारोणवरः इत्ययं शब्दः केवलेऽर्थे निपातसंबो भवति । णवर अण्णं (अनशब्दस्य २-४२ =ण, ५-१२ मर्वि०')॥७॥
(इजेराः पादपरणे।) इजेराः पादपूरणे-इ-जेर इत्येते निपाताः पादपूरणे वर्तन्ते । न्यूनपादपूरणमेव एषां प्रयोजनम् । 'एस इ तदा पट्ठो' । एष तथा प्रवृत्तः। अत्र इकारः पादपूरणमात्रे वर्तते । न्यूनपादपूरणमेवैतेषां प्रयोजनम् । वृत्तमाभयात् इकारस्तत्तत्य प्रयुक्तः । 'लंभइ जे पेक्खेउँ' । लभ्यते प्रेक्षितुम् । अत्र 'जे' इति पादपूरणमात्रे । यत्तु सदानन्देन वसन्तराजेनच पेखि' इति प्रयुजम् , तम समीचीनम् । तथासति एकमात्रा न्यूनवावतिष्ठते। तस्मात्-‘ए च क्त्वातुमुन्तव्यभविष्यत्सु' इत्येकारः । 'पेक्खे' इति युक्तः पाठःण र तए वि ( कहिनो सो)।न त्वयापि कथितः सः । अत्र रेफः पादपूरणायः॥
हजेरा इति। -जे-नये निपात शोककी पादपूर्ति के लिये होते हैं। न्यूनपाद की पूर्ति ही इनका प्रयोजन होता है अर्थात् इनका अर्थ कुछ नहीं होता। एसह तदा पबहो । यहाँ वृत्त में एक मात्रा कम होती थी; अतः इकार का प्रयोग किया है, जिससे छन्दोमान हो । एवं जे-शब्दप्रयोग में लंभाजे पेक्खेउ'। यहाँ जे पादपूर्ति मात्र के लिये है। 'पेक्खेउं' यहाँ 'एच क्वा' से एकार करने से पादपूर्ति होगी। अन्यथा फिर भी एक मात्रा म्यून होने से छन्दोमा हो जायगा। 'जर तए वि कहिओ सो'। यहाँ रेफ पादपूत्यर्थमात्र है।
आनन्तर्ये णवरि ॥८॥ णवरि इत्ययं शब्द आनन्तयें निपातसंशोभवति । णवरि (स्पष्टम्) ।
थानन्तर्ये णवरि-अनन्तरस्य भावः प्रानन्तर्यम् , तस्मित् णवरि इत्ययं निपातो वर्तते । णवरि छिण्णं सीसं रणे रिउणो। अनन्तरं छिनं शीर्ष रणे रिपोः । अत्र णवरिशब्दः शिरश्छेदनस्य भानन्तरं द्योतयति । केचित्त-'णवरि केवलानन्तर्ययोः' इत्येवं सूत्रं पठन्ति । तन्मते-रणे रिपोः केवलं शिरश्छिलम्-इत्यपि भवति ॥ ८॥ ____ आन-इति । थानन्तर्य अर्थ में 'णवरि' इस निपात का प्रयोग होता है । 'णवरि छिण्णं सीसं रणे रिठणो'। इसके अनन्तर संग्राम में शत्रु का शिर काट दिया। यहाँ णवरि-मन्द मानन्तर्य अर्थ को कहता है। कईएक आचार्य-वरि केवलानन्तर्वयो' ऐसा सूत्र मानते हैं। उनके मत से केवल मर्य में भी 'नवरि'मन्द है। तो यह भी अर्थ होगा कि-केवळ शिर काटा ॥८॥
(उक्षेपविस्मयसूचनासु।) उक्षेपविस्मयसूचनासु'-क्षेपः = तिरस्कारः। विस्मयः = पाचर्यम् । सूचना१. केवळमनमित्वः । केपितु अपशब्दस्व ३-२ गोपः, २-४२ न-ण, ३-५० वि०, शे० पू०।। २. नेदं भामरायो सूत्रम् । ३. नालीदं मामहालो सूत्रम् ।