SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ - पञ्चमः परिच्छेदः । १०६ टामोर्णः-अकारात्परयोः 'टा-श्राम्' इत्येतयोणः स्यात् । धम्मेण । जम्मेण । वच्छेण । कतारेण। धम्माण । जम्माण । वच्छाण । कत्ताराण । 'अदन्तात् यो विधि'रित्यतिदेशात् श्रादीदूदादिष्वपि । अण्णाण । कण्णाण । बुद्धीण । घेणूण । रमणीण । कंडूण । 'बिन्दु'ष्टामोर्ण' इत्यादौ सन्नसन्नपि वा क्वचित्' । धम्मेणं । जम्मेणं । कत्तारणं। धम्माणं । जम्मागं । कत्तारणं ॥ ४ ॥ -टामोरिति । अकार से पर टा-आम को ण आदेश हो। (धर्मण) धम्मेण । 'ए च सुप्यङिङसोः' से एकार । जन्मना-जम्मेण । वत्सेन-वच्छेग । का ऋ को आर । कत्तारेण । आम् के परे 'जश्शसङस्या०' से दीर्घ । धर्माणाम्-धम्माण । जन्मनाम्जम्माण । वत्सानाम्-वच्छाग। कर्तृणाम्-कत्ताराण । अदन्तातिदेश से आ-ई-ऊ में भी णादेश होगा। अन्यासाम्-अण्णाण । कन्यानाम्-कण्णाण । बुद्धीनाम्-बुद्धीण । धेनूनाम्-घेणूण । रमणीनाम्-रमणीण । कण्डूनाम्-कंडूण । टा-आम के णादेश में बिन्दु भी होता है । धम्मेणं ।जम्मेणं । कत्तारेणं । एवम्-धम्माणं । जम्माणं । कत्ताणं इत्यादि। भिसो हिं ॥५॥ अतोऽनन्तरस्य भिसो हिं भवति । वच्छेहिं । 'ए च सुपी'त्येत्वम् , (५-१२ एत्वं, शे० स्प०) वृक्षैः॥५॥ - भिसो हिं-अकारात्परस्य भिसो हिं-इत्ययमादेशः स्यात् । धम्मेहिं । कम्मेहिं । वच्छेहिं । 'अदन्तायो विधि'रित्यतिदेशात् बालाहिं । लोलाहिं । पाणीहिं । जाणुहि । णईहिं । तणूहि ॥ ५ ॥ भिसो-इति। अकार से पर मिस् को हिं आदेश हो । 'ए च सुप्या' से एकार । धमः-धम्मेहिं । कर्मभिः-कम्मेहिं । वत्सैः-वच्छेहिं । अतिदेश के कारण आकारान्तादिक से भी पर भिस् को हिं होगा। बालामिः-बालाहिं । लोलाभिः-लोलाहिं। पाणिभिःपाणीहिं । जानुभिः-जाणूहिं । नदीमिः-णईहिं । तनूभिः-तणूहिं ॥५॥ - उसेरादोदुहयः ॥६॥ ____ अतोऽनन्तरस्य उसेः पञ्चम्येकवचनस्य स्थाने आ, दो, दु, हि-इत्येत आदेशा भवन्ति । वच्छा, घच्छादो, वच्छादु, वच्छाहि । जश्शसङस्यांसु दीर्घत्वम् (स्पष्टाः) । वृक्षात् ॥६॥ . उसेरादोदुहयः-अकारात्परस्य इसेः स्थाने श्रा-ओ-उ-हि-इत्येते आदेशा भवन्ति । गामा, 'क्वचिदपि लोप' इत्यल्लोपः। गामाओ, गामाउ, गामाहि । सर्वत्र 'जस्शस्स्या 'मित्यादिना दीर्घः । एवम्-वच्छा, वच्छाओ, वच्छाउ, वच्छाहि । सप्पा, सप्पामओ, सप्पाउ, सप्पाहि । 'सेरतः परस्येह हिन्तो इत्यपि दृश्यते' । सप्पाहिन्तो। अदन्तातिदेशात् आतः-गंगाओ, गंगाउ, गंगाहि, गंगाहिन्तो। 'सेर्यदाहिरादेशी नादन्तवदुतो विधिः' । गिरीश्रो, गिरीउ, गिरीहिन्तो। साणूमो, साराउ, साणूहिन्तो। ईदूभ्याम्-तरुणीयो, तरुणीउ, तरुणीहिन्तो। बहुओ, बहूउ, बहूहिन्तो ॥६॥ १. का० पा० जस्भ्यसमस्यांस।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy