SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०८ प्राकृतप्रकाशेछ् = च, ५-११ जसि दीर्घ कृते लोपः, सोहंति इति २-४३ श = स्, २-२७ म ह , ७-४ न्ति)। वृक्षाः शोभन्ते । वच्छे णिअच्छह । 'ए च सुपी'त्येत्वे कृते शसो लोपः। (पूर्ववत् वृक्ष-वच्छ, ५-१२ एत्वे कृते शसो लोपः, णिअच्छह इति २-४२ =ण, २-२ यलोपः, ७-१८ त्-ह)। वृक्षानियच्छत ॥२॥ जश्शसोर्लोपः-अकारात्परयोर्जश्शसोर्लोपः स्यात् । देवा । असुरा । माणुसा। पिपरा । मादरा । वच्छा सोहंति । 'अदन्ताद् यो विधिः प्रोक्तः, शेषादित्यतिदेशतः । आदन्तादिदुदन्तात् स ईदूदन्तादपीष्यते' ॥ (आ) माला, साला । ( इत् ) अग्गी । (उत् ) वाऊ । (ईदूत् ) णई । बहू । इत्यादि ॥ २॥ जश्शसोरिति । अकार से पर जस्-शस् का लोप हो । (देवाः) देव + जस् । इस सूत्र से जस् का लोप । 'जसशस्ङस्यांसु दीर्घः' से दीर्घ । देवा। (असुराः) असुरा (मनुष्याः) माणुसा (४+५+६+२४+अं० द्वि०२) से सिद्ध होता है। (पितरः) ऋकार को अर आदेश । जस् का लोप । अकार को दीर्घ। पिअरा। (भ्रातरः) भादरा। इत्यादि । (वत्साः) वच्छा। उक्त अङ्कित सूत्रों से सब प्रयोग सिद्ध हैं। अकारान्त से जो लोपादि विधि कही है, वह अन्य स्वरान्त से भी होती है अर्थात् आकार-इ-ई-उ-ऊ और ऋ जिन शब्दों के अन्त पर हों उनमें भी लोपादि तथा वषयमाण अम् का लोप, टा-आम् को णकार आदेशादि जानना। (मालाः) जसका लोप, माला। (शालाः)साला । (५+३+१+६+९+४+२३।२+'न्मो मः। ४२) से सब उदाहरण सिद्ध हैं। (अग्नयः) अग्गी। (वायवः) वाऊ। (नद्यः) गई।(वध्वः) बहू । सर्वत्र जस् का लोप, अकारातिदेश मानकर दीर्घ होगा ॥२॥ अतोऽमः॥३॥ अकारान्तस्यानन्तरं योऽम् द्वितीयैकवचनं तदकारस्य लोपोभवति। वच्छं पेक्खइ । 'मो बिन्दुः' (४-१२) इति बिन्दुः । वृक्षं पश्यति ॥३॥ अमोऽमः-अकारात्परस्य अम्-प्रत्ययस्याकारस्य लोपः स्यात् । गाम । णाम । शेषादित्यतिदेशात् आकारान्तादिष्वपि । हेलं । लीलं । अग्गि।वाउं।णई। बहं। वच्छं। अमो-इति । अकार से पर अम्-प्रत्यय के अकार का लोप हो । (ग्रामम् ) गाम।। (नाम)णाम। अकारातिदेश से स्त्रीलिङ्ग दीर्घ में-(हेलाम् ) हेलं। 'अमि हस्वः' से हस्व । (लीलाम् ) लीलं। (अग्निम् ) अग्गि। (वायुम् ) वाउं। (नदीम् )णई। (वधूम) वहुं । वृक्ष-वरस का वच्छं ॥३॥ टामोर्णः ॥४॥ अतोऽनन्तरं टामोस्तृतीयैकवचनषष्ठीबहुवचनयोर्णकारो भवति । वच्छेण । 'ए च सुपी'त्येत्वम् । (५-१२ एत्वे कृते, टाण)। वच्छाण 'जश्शसस्यांसु दीर्घ' इति दीर्घः । वृक्षेण । वृक्षाणाम् ॥४॥ १. एष संजीवन्यादिसंमतः पाठः। -
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy