________________
प्राकृतप्रकाशे
डुकृञः करः ॥ १५ ॥
डुकृञ्धातोः कर आदेशो भवति । करेमि करोमि (६-४१ सू० स्प० ) ॥
डुकृञः करः–डुकृञ् करणे - धातोः स्थाने कर श्रादेशो भवति तिङि पस्तः । करोमि । कृञ् धातोर्वर्तमाने लादेशे भिपि तिङ्परकत्वादनेन कर आदेशे, 'लादेशे वा' ७-३३ सूत्रेण, 'अनन्त्य एच' १२ - २८ इति सूत्रेण वा एत्वं, करेमि ॥ १५ ॥
I
दु-इति । डुकृञ् करणे- धातु को कर आदेश होता है तिङ् पर रहते । कृधातु से लट् को मिप करने पर उक्त सूत्र से कर आदेश, 'लादेशे वा' अथवा 'अनन्त्य एव' से एत्व, करेमि = करोमि ॥ १५ ॥
२४४
स्थविदुः ॥ १६ ॥
तिङि । पशे चालुदत्ते रुक्तवाडिआप चिट्ठदि = एष चारुदत्तो वृक्षवाटिकायां तिष्ठति । ( स्प० ) ॥ १६ ॥
'स्थचिट्ठ: - ठाघातोः 'धात्वादेः षः स' इति सत्वे 'निमित्तापाये नैमित्तिकस्याप्यपाय' इति नियमेन ठस्य थकारे कृते स्था-इति भवति । तस्यैव स्याधातोः तिङि परे शौरसेन्यां चिट्ठ श्रादेशः स्यात् । एशे चालुदत्ते रुक्खवाडिनाए चिट्ठादि = एष चारुदत्तो वृक्षवाटिकायां तिष्ठति ॥ १६ ॥
'
स्थ इति । छाधातु से परिवर्तित स्थाधातुको तिङ् पर रहते चिट्ठ-आदेश हो । एशेएतद् में 'अन्त्यस्य हलः' ४-६ से दलोप, 'तदेतदो:' ६-२२ से त को स, 'पसोः शः' ११-३ से स कोश, 'अत इदेतौ ०' ११-१० से ए, एशे = एषः । चालुदते- 'रसोर्लशौ' हे. सू. से र कोल, 'अत इदेतौ' से ए, चालुदत्ते = चारुदत्तः । रुक्खवाडिआए - 'वृचे वेन रुव' १-३२ से वृ को रु, ''कस्कक्षां खः' ३-२९ से च को ख, 'शेषादे० ' ३-५० से खद्वित्व, 'वर्गेषु ० ' ३ ५१ से प्रथम ख को क, 'टो डः' २-२० से.ट को ड, 'कगचज०' २-२ से कलोप, 'डेरेम्मी' ५०९ से एरव, रुक्खवाडिआए = वृत्तवाटिकायाम् । चिट्ठदि - स्थाधातु को प्रकृत सूत्र से चिट्ठ, ति के त को 'अनादा०' १२-३ से द, चिट्ठदि = तिष्ठति ॥१६॥ स्मरतेः सुमरः ॥ १७ ॥
तिङि स्मृधातोः केवलं सुमर इत्यादेशो भवति । स्मरतेर्भरसुमरौ प्राप्तौ तदेकं भरादेशं निवर्तयति । सुमरइ = स्मरति (८-१४ सू० रुप० ) ॥
स्मरतेः सुमरः - अस्यां भाषायां स्मृधातोः तिङि परे केवलं सुमर इत्यादेशो भवति । 'स्मरतेर्भरसुमरो' ८-१८ इति प्राप्तं केवलं भरादेशं निषेधति । स्मरति स्मृधातोः स्थाने तिपि परे सुमरादेशे, 'ततिपोरिदेतो' ७-१ इति तिप इत्वे, सुमरइ ॥ १७ ॥
स्मरतेरिति । स्मृ धातु को तिङ् पर रहते केवल सुमर आदेश होता है । 'स्मरतेर्भरसुमरौ' ८.१८ से प्राप्त भर-सुमर इन दो आदेशों में से केवल एक ही होता है दूसरा जो भर आदेश है उसको निषेध करता है । स्मृ चिन्तायाम्-इस धातु से ति करने पर 'स्मरतेर्भरसुमरी' से प्राप्त भर आदेश के बाधक प्रकृत सूत्र से सुमर आदेश किये जाने पर 'ततिपोरिदेतौ' ७१ से ति को इ हुआ एवं सुमरह- सिद्ध हुआ ॥ १७ ॥