SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ द्वादशः परिच्छेदः। २४५ दृशेः पेक्खः ॥१८॥ दृश-धातोः पेक्लादेशस्तिङि । पेक्ख = पश्य । अरे रे पेक्ख पेक्ख ओहारिमओ पवहणो वच्चा मझेण राअमग्गस्स । एदं ताव विआरह-कस्स कहिं पवसिओ पवहणोति ॥ १८॥ दृशे पेक्खः-दृश्-धातोस्तिङि पेक्खादेशो भवति । पश्य-दृश्धातोलोटि मध्यमपुरुषेकवचने सेहिरादेशे, प्रकृतेन पेक्खादेशे संस्कृतप्रकृतित्वात् 'अतो हेः' इति हेलुकि, पेक्स-इति । अरे रे पेक्ख पेक्ख, श्रोहारिओ पवहणो वच्चइ मज्झेण राअमग्गस्स: अरे रे ! पश्य पश्य, अपसारितं प्रवहणं वर्तते, मध्येन राजमार्गस्य । एदं ताव विधारह-कस्स कहिं पवसिम्रो पवहणोत्ति = इदं तावद्विचारय-कस्य कुत्र प्रवेशितं प्रवहणमस्ति ॥१८॥ दृशेरिति । श धातु को पेक्ख आदेश होता है तिङ पर रहते । इश् धातु से लोटमध्यमपुरुषैकवचन में सि को 'सेापि' से हि होने पर प्रकृत सूत्र से पेक्ख आदेश, 'अतो हे से हि का लोप, पेक्ख = पश्य । वाक्यगत प्रयोग नाटक से उद्धत किया गया है-'अरे रे पेक्ख पेक्ख' इत्यादि ॥१८॥ अस्तेरच्छः ॥ १९ ॥ अस्धातोस्तिङि अच्छादेशो भवति ॥ १९॥ . अस्तेरच्छः-अस्-धातोः अच्छ-इत्यादेशो भवति तिङि । अच्छसि = असि ॥ अस्तेरिति । अस् धातु को तिल पर रहते अच्छ-आदेश होता है। असि-अस+सिप इस अवस्था में अस् को अच्छ और 'थास्सिपोः सि-से' ७-२ से सि, अच्छसि ॥ १९॥ . तिपा त्थिं ॥२०॥ अस्तेस्तिपा सह त्थि इत्यादेशो भवति । अत्थि = अस्ति । पसंसिढुं णात्थि मे वाआविहयो । प्रशंसितुं नास्ति मे वाग्विभवः॥३०॥ तिपा स्थि-तिप्-प्रत्ययेन सह अस्धातोरादन्त्यस्य सकारस्य स्थाने त्थिइत्यादेशो भवति । अस्ति इत्यत्र सूत्रेणानेन 'स्ति'-इत्यस्य स्थाने त्यि-इति । अत्यि = अस्ति । प्रन्थान्तरादुदाहरणमुद्धृत्य प्रदर्श्यते-पसंसिर्दु णात्यि मे वाभाविहवो = प्रशंसितुं नास्ति मे वाग्विभवः ॥ २० ॥ तिपेति । अस् धातु को तिप् के साथ स्थि-यह आदेश होता है। अस् धातु के अन्त्य अवयव स्को ति के साथ त्य आदेश करने पर अस्थि = अस्ति-सिद्ध हुआ। वाक्य में प्रयुक्त प्रन्थान्तर का उदाहरण-पसंसिद्-(प्रशंसितम्) रलोप, सत्व, दत्व । णास्थि=(नास्ति) इस सूत्र का मुख्य उदाहरण, वाभाविहवो (वाग्विभवः) "लियामात्' ५-७ से क् को आ, 'खधयधमां हः २-२० से ह, 'भत भोत्' ५.१ से ओ॥ : भविष्यति मिपा स्सं वा स्वरदीर्घत्वं च ॥ २१॥ १. 'मिपि । मिपि परतः असूधातोः य आदेशो मवति । थम्मि । इति केचित्। का०पा। Pers
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy