________________
२४६
प्राकृतप्रकाशेअस्तेर्मिपा सह स्सं इत्यादेशः, पक्षे धातोः स्वरदीर्घत्वं च । स्सं, आस्सं भविन्यामि ॥ २१ ॥
भविष्यति मिपा स्सं वा स्वरदीर्घत्वं च-अस्तेर्भविष्यदर्थे मिपा सह सं- . इत्यादेशो भवति वा । पक्षे धात्ववयवस्य अकारस्य स्वरस्य दीर्घत्वं च भवति । भवि. ष्यामि-एतस्य स्थाने स्सं-इत्यादेशे, स्सं-इति । पशान्तरे-पूर्वस्वरस्य दीर्घत्वे, आस्संइति । भविष्यामीत्यर्थः ॥ २१ ॥ ..
भविष्यतीति । अस धातु को भविष्यकाल के उत्तम पुरुषैकवचन में मिप के साथ स्सं-यह आदेशरूप होता है विकल्प से । पक्षान्तर में स्वर को दीर्घ भी होता है । तथा च-सं, आस्सं-ये दो रूप होते हैं। इनका अर्थ भविष्यामि =(होऊंगा) यह होता है।
स्त्रियामित्थी ॥ २२ ॥ स्त्रीशब्दस्य स्थाने इत्थी इत्यादेशो भवति । इत्थी स्त्री ॥२२॥
स्त्रियामित्थी-स्त्रीशब्दे अर्थात् स्त्रीशब्दस्य स्थाने इत्यी-इत्यादेशो भवति । इत्थी स्त्री ॥ २२॥
स्त्रियामिति । स्त्रीशब्द के स्थान में इत्थी आदेश होता है । तात्पर्य यह कि 'स्त्री' का इत्थी यह रूपान्तर शौरसेनी में होता है । स्त्री-इत्थी ॥२२॥
एवस्य जेव्व ॥ २३ ॥ स्पष्टम् । जेव्व एव ॥२३॥ एवस्य जेव्व-एव इत्यव्ययस्य स्थाने जेव्व-इति प्रयुक्तं भवति । जेन्च = एव ॥
एवस्येति । शौरसेनी में एवं इस अव्यय के स्थान पर जेब्व का प्रयोग होता है। एव= जेव्व ॥ २३॥
___ इवस्य विअ ॥ २४ ॥ सुगमम् । विअ = इव ।। २४॥ इवस्य विअ-इव इत्यव्ययस्य स्थाने विश्र इति प्रयुज्यते । विश्र-इव ॥ २४ ॥
इवस्यति । इस भाषा में इव-इस अध्यय के स्थान में विज का प्रयोग किया जाता है। जैसे-विअ = इव । वावडो विअध्यापृत इव । वावडो की सिद्धि 'न्याते ह १२.४ सूत्र में स्पष्ट की गई है ।। २४ ॥
- अस्मदो जसा वरं च ॥ २५ ॥
अस्मदो जसा सह वरं इत्यादेशः, चकारात् अम्हेऽपि भवति । वरं, अम्हे = वयम् ॥२५॥
अस्मदो जसा व च-जसा सह अस्मद्-शब्दस्य वधे इत्यादेशो भवति, चकारात् अम्हे अपि भवति । वडं, अम्हे = वयम् ॥ २५ ॥ __अस्मद इति । अस्मद्-शब्द को जस् के साथ वरं-आदेश होता है। चकारग्रहण से 'अम्हे जश्शसोः' ६-४३ से नित्य प्राप्त अम्हे को केवल जस् पर रहते विकल्प से करता है। वयम्-प्रकृत से वर्ष-आदेश करने पर, वधं । चकार से अम्हे भी होता है तब,