SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १८ . प्राकृतप्रकाशेदुकूलशब्दे ऊकारस्याकारो भवति वा, तत्संयोगेन लकारस्य द्वित्वम् । दुअलं, दुऊलं । (२-२ क्लोपः, ५-३० बिन्दुः)॥२५॥ .. अद् दुकूले वां लस्य द्वित्वम्-दुकूलशब्दे ऊकारस्य अकारो लस्य द्वित्त्वं च युगपद् वा भवति । दुअल्लं । दुऊलं ॥ २५॥ (दुकूलम्) उक्त सूत्र से अकार, ल को द्वित्व । नं. २ से कलोप, ६२ से अनुस्वार । पक्ष में-दुऊलं । पूर्ववत् कलोप, अनुस्वार होगा ॥ २५॥ एभूपुरे ॥ २६ ॥ . नूपुरशब्दे ऊकारस्य एकारो भवति । णेउरं। (२-५२ न = ण, ... २-२ पलोपः, ५-३० बिन्दुः) २६ ॥ एलपुरे-नूपुरशब्दे ऊकारस्य एत्त्वं स्यात् । नेउरं । ( नूपुरम् ) ॥ २६ ॥ 'नपुर' शब्द में ऊकार को एकार होगा। (नपुरम् ) एकारादेश । नं.२ से पलोप । ६२ से अनुस्वार । नं. २५ से नकार को णकार । उरं ॥ २६ ॥ , नोट-(२६) शषोः सः (४२) अत ओत् सोः (२३) खघयधभां हः। (२) कगचजतदपयवां प्रायो लोपः (५) सर्वत्र लवराम् (६) शेषादेशयोर्तृित्वमनादौ (७) वर्गेषु युजः पूर्वः। (५८) अदातो यथादिषु वा। (६२) नपुंसके सोबिन्दुः (५२) सुभिसुप्सु दीर्घः । (६०) अन्त्यस्य हलः । (४) अधो मनयाम् । (२६) नो णः सर्वत्र । तोत् ॥ २७॥ आदेकारस्याकारो भवति । तणं । (२-४२न् = ण, ५-३० बिं०) घणा । (२-४२ = = ण) म। (२-२त्लोपः, ५-३० बिं०)क। (पूर्ववत्) वद्धो। (३-१ दलोपः, ३-५० द्वि०, ३-५१ ४ = दु, ५-१ ओ) वसहो। (२-४३ = स्, २-२७ म् = ४, ५-१ ओ)। तृण-घृणा-मृत-कृतवृद्ध-वृषभाः॥२७॥ ऋऽतोत्-ऋकारस्य अत् स्यात् । तण्हा (तृष्णा )। तणं । कअं । वसहो। घणा-इत्यादि ॥ २७ ॥ ऋकार को अकार हो । (तृष्णा) 'हस्रष्णपणनां पहः' इससे ष्ण को गह आदेश । तण्हा । एवम् (तृणम् ) को अकार, पूर्ववत् । सर्वत्र नपुंसक लिङ्ग में ६२ से अनुस्वार । तणं। (कृतम्) अकार, नं.२ से तलोप। करं। (वृषभः) ऋको अकार । २६ से प को स । २२ से भ को ह आदेश । ४२ से ओत्व । वसहो। (घृणा)घणा ॥२७॥ इदृष्यादिषु ॥ २८॥ ऋष्यादिषु शब्देषु आदेकारस्य इकारो भवति । इसी । (२-४३ = स्, ५-१८ दीर्घः) विसी। (पूर्ववत्) गिट्ठी। (३-१०४, ३-५०वि०, ३-५१ = ट्, ५-१८ दीर्घः) दिट्ठी। (पूर्ववत्) एवमुत्तरत्रापि । सिट्ठी।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy