SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः। १११ डेरेम्मी ॥ ९॥ अतोऽनन्तरस्य ए, म्मि इत्यादेशौ भवतः। वच्छे, वच्छम्मि । 'कचिन्ङसिङयोर्लोपः' (५-१३) इत्यकारलोपः (स्प०)। वृक्षे ॥९॥ मेरेम्मी-अकारात्परस्य ङि इत्येतस्य ए म्मि-इत्यादेशौ भवतः । सरे, सरम्मि । चम्मे, चम्मम्मि । इकारान्तादिषु 'न डिस्यो रित्यत्वप्रतिषेधात् , गिरिम्मि । तरुम्मि । पितरम्मि । कत्तारम्मि ॥ ९॥ .. : रेम्मी-इति । अकार से पर ङि को ए, म्मि आदेश हो। शरेअथवा सरसि का सरे, सरम्मि । एकार होने पर अकारलोप। चर्मणि का चम्मे, चम्मम्मि । (द्वि० २२ तथा ५+६+४+२+३+२३+ १९ से) सभी प्रातिपदिक सिद्ध होते हैं। गिरौ। इकारान्ता. दिकों में कि सि के परे एकार नहीं होता है। गिरिम्मि। तरौ का तरुम्मि । ऋकार को भर आर कहेंगे। पितरि का पितरम्मि । कर्तरि का कत्तारम्मि ॥९॥ . सुपः सुः ॥ १० ॥ _अतोऽनन्तरस्य सुपः सु इत्यादेशो भवति । वच्छेसु = वृक्षेषु । ( एवं वत्सशब्दरूपाण्यपि बोध्यानि)। 'ए च सुपी' (५-१२)त्येत्वम् ॥१०॥ सुपः सुः-अकारात्परस्य सुप इत्येतस्य सुः स्यात् । सरेसु । कमलेसु । सः स्स-विधानं, सुपः सु-विधानं मन्दप्रयोजनमिति केचित् ॥ १० ॥ सुप इति । अकार से पर सुप को सु आदेश हो । सरस्सु का सरेसु। कमलेषु का कमलेसु । कोई लोग ङस् को स्स-विधान, सुप को सु-विधान निष्प्रयोजन कहते हैं। तात्पर्य यह कि-यलोप, सकारद्वित्व करने पर णरस्स सिद्ध हो ही जायगा ? उत्तरहरिस्स, मउलिस्स, हणुस्स के लिये स्स-विधान आवश्यक है। परन्तु सु-विधान चिन्त्यप्रयोजन ही है ॥१०॥ जश्शस्ङस्यांसु दीर्घः ॥ ११ ॥ जसादिषु परतोऽतो दी? भवति । वच्छा सोहन्ति । 'जश्शसोर्लोप' इति जसो लोपः (५-२ सू० स्पष्टम् ) । वत्साः शोभन्ते । वच्छादो, वच्छादु, वच्छाहि आगदो । वत्सात् । 'ङसेरादोदुहयः' (५-६)। वच्छाण = वत्सेन । 'टामोर्णः' (५-४)॥११॥ जसबस्यांसु दीर्घ:-एषु परेषु अकारस्य दीर्घः स्यात् । जसि-देवा।माणुसा । सि-देवाश्रो, देवाउ, देवाहि, देवाहिन्तो। एवम्-वच्छाओ, वच्छाउ, वच्छाहि, वच्छाहिन्तो । आमि-देवाणं । रक्खसाणं । देवाण । रक्खसाण वा। 'सर्वादिष्विदमी दीर्घो, नत्वन्येषां कदाचन' । इमाओ, इमाउ, इमाहि, इमाहिन्तो। इदम एव दीर्घः, तेनेह न-सव्वतो, सव्वदो । एवम्-तो, तत्तो, तदो इत्यादि । अदन्तवदिकारादिष्यतिदेशात् जसि-गिरी। तरू। त्रियामपि-बुद्धी । घेणू । सौ-गिरीयो। तरूओ। बुद्धीभो। घेणूयो । आमि-गिरीणं । तरूणं । बुद्धीणं । 'शस्टासिषु १. संजीवनीसंमतः पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy