________________
२५८
प्राकृतप्रकाशेसूत्रातः सूत्राणि
सूत्राशः सूत्राणि १८ सुमिस्सुप्सु दीपः
३४ पितृभ्रातृजामातृणामः १९ स्त्रियां शस उदोतो
३५ आ च सौ २० जसो वा
३६ राज्ञा २. अमि हस्वः
(राज्ञः). २२ टाङसङीनामिदेददातः
३७ आमन्त्रणे वा बिन्दुः २३ नातोऽदातो
(आमन्त्रणे बिन्दुर्वा) २४ आदीतो बहुलम् २५ न नसके
३८ जश्शसङसा णो (नास्तीदं चन्द्रिकायाम् )
३९ शस एत् २६ इजरशसोर्दीर्घश्च
(शस एक)
४. आमोणं (इं जरशसोर्षित्र) २७ नामन्त्रणे सावोस्वदीर्घविन्दवः
(अमोणं)
४१टाणा २८ स्त्रियामात एत् (भात ए)
४२ उस द्वित्वं वान्त्यलोपत्र २९ ईइतोहस्वः
(उपश्च द्विस्वं वा जलोपत्र) ३० सोबिन्दुनपुंसके
४३ इदद्विस्खे (नपुंसके सोबिन्दुः)
४४ भा णोणमोरङसि ३१ ऋत आरः सुपि
४५ आत्मोऽप्पाणो वा ३२ मातुरात
४६ इन्वद्विस्व राजवदनादेशे (मातुरा)
(इद्विस्ववर्ज राजवदनादेशे) ३३ उर्जरशस्टाङस्सुप्सु वा
४७ ब्रह्माचा आत्मवत् (उ जश्शस्टाङस्सु वा)
(ब्रह्मादयोऽप्येवम् )
-
-
-
- षष्ठः परिच्छेदः
६ मयः स्सा-से
१ सवादेर्जस एवम् (सर्वादेः)।
(जस पत्च
न्द्रिकायां सूत्रद्वयम
२ सिस्मिस्थाः ३ इदमेतस्कियत्तदयष्टा इणा वा ५ आम एसिं ५ कियत्तदयो स भासः (किंयत्तयो स ास)
८ आहे-इमा काले ९त्तो दो उसेः
(भोत्तोदो ङसेरनिदमः) १. तद भो
" सा से । - (दो सा से वा खियामपि)