________________
२१८
प्राकृतप्रकाशे
मबिं० ) । अहो कज्जलरसरञ्जिताभ्यामक्षिभ्याम् । अहो अपरमिव । अहो एनमिवाम् ॥ १० ॥
1
अब्वो दुःखसूचनासंभाषणेषु' – दुःखे, सूचनायां सम्भाषणे व अव्वो इति निपातो वर्तते । 'श्रव्वो मह पित्र्यविरहो' । श्रव्वो मम प्रियविरहः । इत्यत्र श्रव्वो इति निपातो विरहदुःखातिशयावेदकः । सहि ! एस निठुरो अव्वो । अत्र अव्वोशब्दः प्रतिनिष्ठुरतासृचकः । सख्या सह संभाषणेऽपि श्रव्वोशब्द इहावस्थितः । तदर्थद्योतनद्वारेण प्रयुक्तः । श्रब्वो-इति निपातः श्राचर्यद्योतनेऽपि क्वापि दृश्यते । श्रब्वो वल्लह किमिणं । आर्यं वल्लभ ! किमिदम् । अत्राश्चर्यद्योतकोऽयम् श्रव्वोशब्दः ॥ १० ॥
1
roar इति । दुःखादिक अर्थों में निपात अब्बो का प्रयोग होता है । 'अब्वो मह पिविरहो' । यहाँ अब्वो यह निपात प्रियविरहदुखातिशय का सूचक है । 'सहि एस निहुरो अन्वो' । यहाँ अत्यधिक निष्ठुरतासूचक है। यहाँ अग्वोशब्द संभाषण में भी । क्योंकि उसी अर्थ को संभाषण द्वारा सूचित करता है । अब्वो यह आश्चर्य प्रकाशन में भी होता है । अब वल्लह किमिणं । हे प्रिय ! यह क्या है ? यहाँ आश्चर्यसूचक अग्वोशब्द है ॥ १० ॥
अलाहि निवारणे ॥ ११ ॥
अलाहि इत्ययं शब्दो निवारणे निपातसंज्ञो भवति । अलाहि कलहलेसेण । अलाहि कलहबन्धेण । ( संस्कृतसमौ कलहो बन्धश्च, २-४३ श्= स्, ५-४ टा=ण, ५- १२ ए, शे० स्प० ) । अलं कलहलेशेन । अलं कलहबन्धेन ॥ ११ ॥
अलाहि निवारणे – अलाहि इत्ययं निपातः निवारणेऽर्थे वर्तते । लाहि तुम्हे म्हणामेण । पलं तव श्रस्मदीयनाम्ना । अन्यः कश्विन्नामग्रहणात् अलाहि-इत्यनेन निपातेन प्रतिषिध्यते ॥ ११ ॥
अलाहीति । निवारण अर्थ में अलाहि यह निपात है । अलाहि तुम्हे अम्हणामेण । हमारा नाम न लीजिये और किसी का नाम लें । यहाँ अलाहि इस निपात से नामग्रहण का प्रतिषेध है ॥ ११ ॥
अइअ - वले सम्भाषणे ॥ १२ ॥
अइ, वले इत्येतौ शब्दौ सम्भाषणे निपातसंज्ञकौ भवतः । अइ मूलं पसूसह (अइ स्प०, मूलं संस्कृतसमः, शे० ३-३ रलोपः, २-४३ श, ब्= स्, ३-२ यलोपः, ८-४६ उदीर्घः, ७-३१ ति = इ) । वले किं कलेसि ( वले स्प०, किं संस्कृतसमः, २-२ यलोपः, ७-२ सिप सि, ७-३४ एत्वं कले, शे० स्व० ) । अपि मूलं प्रशुष्यति । वले किं कलयसि ॥ १२॥ अइ-रणे संभाषणे ----- रणे इत्येतो निपातौ संभाषणे = निरूपणेऽर्थे वर्तेते | २. 'रणे' इत्यस्य स्थाने 'वळे' इति भामहे पाठः ।
१ संगीषन्यादिसमतः पाठः ।