SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशेदिक्प्रावृषोः सः-एतयोरन्त्यस्य सः स्यात् । दिसा । पाउसो। 'आयुरप्सरसोः सो वा हलोऽन्त्यस्य विधीयते' । दीहाउसो, दीहाऊ। अच्छरसा, अच्छरा ॥११॥ दिश् , प्रावृष् शब्द के अन्त्य हल को सकारादेश हो । (दिश् ) दिसा। (प्रावृष्) ष को सकारादेश । ५ से रेफ का और वकार का लोप । ११ से ऋको उकार । 'नसन्त प्रावृट् (४+१८) से पुंलिङ्ग । ४२ से ओकार । पाउसो। 'आयुस् और अप्सरस् शब्द के अन्त्य हल को सकारादेश हो। (दीर्घायुष )५ से रेफलोप । २३ से हकारादेश। ४ से यलोप। पूर्ववत् पुंस्त्व, ओख । दीहाउसो। पक्ष में-६० से अन्त्यः लोप। ४२ से दीर्घ । दीहाऊ। (अप्सरस्) ६४ से प्स को छकार । ६ से द्वित्व । ७ से चकार । अच्छरसा। पक्ष में-५४ से आकार । अन्य कार्य पूर्ववत् । अच्छरा ॥११॥ नोट- नं० (३२) त्यथ्ययां चछजाः। (६०) अन्स्यस्य हलः । (६) शेषादेशयोईिरवमनादौ। (५२) सुमिसुप्सु दीर्घः। (६७) आ समृद्धयादिषु वा। (२) कगचजतदः पयवां प्रायो लोपः। (२३) खपथधभां हः। (६८) अध्यादिषु। (४२) अत ओरसोः। (२६) शषोः सः। (५) सर्वत्र लवराम। (११) उदृत्वादिषु । (४) अधो मनयाम् । (६४)ञ्चत्सप्सां छः। (७) वर्गेषु युजः पूर्वः । (५४) आदीतो बहुलम् । मो बिन्दुः ॥ १२ ॥ अन्त्यस्य हलो मकारस्य बिन्दुर्भवति। अच्छं (४-२० विकल्पेन पुंसि अमि, ५-३ अमोऽकारस्य लोपः, शे० ३-३० सू० स्प०)। वच्छं (स्प०)। भदं (३-३ पः, ३-५० द्वि०, शे० पू०)। अग्गि (३-२ नलोपः, ३-५० गद्वि०, शे० पू०)। दहें (३-१० = ठ, ३-५० द्वि०, ३-५१ ४ = ट, शे० पू०)। वणं। धणं' (२-४३ = = ण, शे० पू०) ॥१२॥ अचि मश्च ॥ १३ ॥ अचि परतो मो भवति वा । फलमवहरइ, फलं अवहरइ (स्प०)॥ मो बिन्दुरचि वाऽलोपश्चं-चकारप्रहणादत्र त्रिसूत्री कल्प्यते । मो बिन्दुः (१)। मस्य बिन्दुः स्यात् । किं । एदं । कहं । तुहि । अचि वा (२) । अचि परतः अन्त्यस्य मस्य वा अनुस्वारः स्यात् । पडमवहरइ, पडं अवहरइ । रसमुवणेइ, रसं उव. णेइ । अलोपश्च (३)। अन्त्यस्य हलो मस्य लोपो न भवति । किम् इणमो । फलम् एरिसं । प्रहम् एसो। सच्चम् इणं ॥ १२-१३ ॥ . इस सूत्र में 'लोपश्च' यहाँ चकारग्रहण है, इससे भिन्न-भिन्न तीन कार्यों की कल्पना होगी। 'मो बिन्दुः ।म को बिन्दु हो । (किम् )किं। (एतम्) उक्त से मको अनुस्वार । एदं । (कथम) उक्त से बिन्दु । २३ से य को हा कह। (तूष्णीम् ) ५९ से सकार को उकार ।३६ से ईकारको इकार।वष्ण' (३+३३) से ष्ण को ह । अनु. १. अक्षः, वत्सा, भद्रम्, अमिः, दष्टः, वन, धनम्। २. क. पु. विन्दुः पा० । ३. फलमपहरति । . ४. संजीवनीसंमतः पाठ एषः। 'मो विन्दुः, 'अचि मश्च-इति सूत्रद्वयमत्र मामहे। -
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy