________________
चतुर्थः परिच्छेदः। लियामन्त्यस्य हलो रेफस्य रा इत्ययमादेशो भवति । धुरा, गिरा। (स्प०)॥८॥
रोरा-त्रियां वर्तमानस्य रेफान्तस्यान्त्यस्य रा भवति । गिरा । पुरा । धुरा । 'बहिःशब्दे हलोऽन्त्यस्य रेफादेशो विभाषया' । बाहिरं । बही ॥ ८॥
रेफान्त स्त्रीलिङ्ग शब्द के अन्स्य रेफ को रा हो। (गिर) गिरा। (पुर) पुरा। (धुर) धुरा । बहिः शब्द में अन्स्य हरेफ को सस्वर रेफ विकल्प से हो। (बहिः) अन्त्य र को सस्वर रेफ हो गया। ६७ से बकाराकार को आकार हो गया। बाहिरं। पर में-६० से अन्त्यलोप । ५२ से दीर्घ । बही ॥८॥
न विधुति ॥९॥ विद्यच्छब्दे आकारो न भवति । विज्जू (३-२७ धु-ज, ४-६ त्लोपा, ३-५० जद्वि०, ५-१८ दीर्घः)। विद्युत् ॥९॥
न विद्युति'-विद्युति अन्त्यस्य हल आकारो न स्यात् । विज्जू ॥९॥ विद्युत्-शब्द में अन्स्य हल को आकार न हो ।(विधुत्) ३२ से च को जकारादेश । ६० से तकारलोप । ६ से अकारद्वित्व । ५२ से उकार को दीर्घ । विज ॥९॥ .
(क्षुधो हः।) क्षुधो हः क्षुधाशब्देऽन्त्यस्य हः स्यात् । छुहा । 'भागुरिमतेन प्रयोगानुसत्या प्रापि कृते 'कगचजेति लोपे, 'खघयधे'ति हकारे, इयं सूत्रचतुष्टयी मन्दप्रयोजना ॥
बुध-शब्द के अन्स्य ध को ह हो। (बुध) ध को ह आदेश। ६८ से छकरादेश । छुहा । यदि भागुरिमतानुसार प्रयोगानुकूल हलन्त से आप-प्रत्यय मान लें तो ये चारों सूत्र निष्प्रयोजन हैं। आ प्रत्यय करने पर वाचा आदि में २ से, हा में २३ से सर्व प्रयोग गिद्ध हो जायेंगे।
शरदो दः॥ १० ॥ शरच्छब्दस्यान्त्यहलो दो भवति । सरदो' (२-४३ शस्, ४-१८ पुं०, ५-१ ओ)॥१०॥
शरदोऽत'-शरच्छब्देऽन्त्यस्य अः स्यात् । सरभो ॥ १० ॥
शरद् शब्द में अन्य दुको आकार हो। (शरद )द को अकारादेश । 'नसन्त' से पुलिका ४२ से ओकार । २६ से शकार को सकार । सरो॥१०॥
दिक्प्रावृषोः सः॥ ११ ॥ दिक्छब्दस्यान्त्यहलः प्रावृटशब्दस्यापि सकारो भवति । दिसा (स्प०)। पाउसो (१-३० सू० स्प०)॥११॥
१.संजीवन्या प्रथम 'न विषुति' इति सूत्र, ततः 'रोरा' इति । एवं पाठकमोऽस्ति। २. भामहे सूत्रमिदं नास्ति ३. 'शरदादेरत्' ८।१।१८ सरओ, शरद् । मिषयो, मिषक् । भुषोहा'८।१:१७ युए।, क्षुत् । हे। ४.संजीवनीसंमतः पाठः। ५.भापि कृते दिशाशमः प्रकृतिः । कचिद् दिशा, प्रावृड् इति संस्कृतदर्शनात ।