SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८८ प्राकृतप्रकाशे हन्तेर्मः ॥ ४५ ॥ हन्तरम्त्यस्य म्मो भवति । हम्मई' (स्पटम् ) ॥ ४५ ॥ हन्तेर्मः-हिंसागत्यर्थकस्य हन्-धातोरन्त्यवर्णस्य म्म इत्यादेशः स्यात् । हम्मइ, हम्मए । हन्यते । कर्तरि तु नायमादेशः । तथा चोक्तम्-'कचित्तु हन्तम इति श्रादेशो नेष्यते बुधैः' । हणइ-हन्ति । हन्तव्वं-हन्तव्यम् । हंतूण-हत्वा । होहतः । 'खनेः क्वापि म्म इत्येष स्यादन्त्यस्य हनेरिव ।' खम्मइ। खायते, खन्यते । 'नान्त्यद्वित्वे' इति इअइज्जयोरभावः । कापीति वचनादिह न भवति। खणिअइ, खणिबइ । हणिअइ, हणिज्जइ ॥ ४५ ॥ हन्तरिति । हिंसा-गत्यर्थक हन्धातु के अन्त्य वर्ण को 'म्म' यह आदेश हो। हम्मई । यह 'म्म' आदेश कर्ता अर्थ में नहीं होता है । कहा भी है-'कचिदिति ।हन् धातु को 'म्म' आदेश कहीं-कहीं नहीं भी होता है। हणइ । 'शेषाणामदन्तता'। 'नो णः'।हणइ । हन्ति । कचिद्-ग्रहण से कर्थक प्रत्यय के अतिरिक्त भी होता है। जैसे हंतम्ब, हंतूण-इत्यादि । साधुत्व पूर्ववत् । 'खनेरिति' । खन्धातु के अनस्य को 'म्म' यह आदेश हन्धातु के सदृश होता है। खम्मइ । 'नान्स्यद्वित्वे' से इम-इज्ज का निषेध हो जायगा। खायते, खन्यते इत्यर्थः। कापि ग्रहण है, इससे कहीं-कहीं 'म' आदेश नहीं भी होगा। यक्प्रत्यय को 'यक इअइज्जो' से इय । खणिभइ । हणिअइ। 'नो णः' । खन्यते, हन्यते । एवं खणिजइ, हणिजइ में इज्ज आदेश होगा ॥४५॥ . ___रुषादीनां दीर्घता ॥ ४६॥ रुपादीनां दीर्घता भवति । रूसइ । तूसइ। सूसइ (२-४३ षस, एवं सर्वत्र, शे० स्प० पू०)। रुप्यति । तुष्यति । शुष्यति ॥४६॥ रुषादीनां दीर्घः:-रुष रोषे, रुष-इत्यादीनां धातूनाम् उपधाया उकारस्य दीर्घः स्यात् । रूसइ, रूसेइ, रूसए । रुष्यति । सूसइ, सूसेइ । शुष्यति । 'रुषादीना'मिति किम् ? रुवइ । रोदिति ॥ ४६ ॥ ___ रुषेति । रुषादिक धातुओं के उपधाभूत उकार को दीर्घ होता है। इससे दीर्घ । 'ततिपोरिदेतो', 'शेषाणामदन्तता', 'शपोः सः', 'लादेशे वा' इससे विकल्प से एकार। रूसेइ, रूसइ । रुष रोषे । रुष्यति । एवं शुष शोषणे। सूसेइ, सूसइ । रुषादिकों को दीर्घ हो यह क्यों कहते हैं ? सामान्यतः सभी उपधा के उकार को दीर्घ हो, ऐसा 'मानने पर रूवइ में भी दीर्घ हो जायया ॥ ४६॥ चो व्रजनृत्योः ॥४७॥ ब्रज, नृती, अनयोरन्त्यस्य शो भवति । वह (३-३ रलोपः, शे० पू०)। णवई' (१-२७ = अ, २-४२ = ण, शे० स्प०,ति- पू०) ॥ चो ब्रजिनृत्योः-व्रज गतौ, नृती गात्रविक्षेपे, इत्यनयोरन्त्यवर्णस्य च इत्या१. हन्ति । २. संजीवन्यनुसारी पाठः। ३. ब्रजति । ४. नृत्यति ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy