________________
प्रथमः परिच्छेदः नीडादिक शब्दों के ईकार को एकार हो । (नीडम्) इससे एकार । 'नीडादिषु' से द्वित्व । नं. ६२ से अनुस्वार । नेइं। (आपीडः) एनीडा० इससे 'एकार । 'आपीडे मः' इससे पकार को मकार । नं. २० से ड को लकार। ४२ से ओकार । आमेलो । (कीदृशः) प्रकृत सूत्र से एकार । 'चिदयुक्तस्यापि' इससे ऋकार को 'रि' आदेश । नं. २ से दकारलोप । २६ से शकार को सकार । ४२ से ओकार । केरिसो। एवम्-(ईदृशः) एरिसो । सब कार्य पूर्ववत् ।
नोट-- नं. (२५) नो णः सर्वत्र । (४२) अत ओत् सोः । (५) सर्वत्र लवराम् । (६) शेषादेशयोईित्वमनादौ। (७)वर्गेषु युजः पूर्वः। (२) कगचजतदपयवां प्रायो लोपः। (३७) मो बिन्दुः। (६२) नपुंसके सोबिन्दुः। (२०) डस्य च। (३५) सन्धौ अज्लोपविशेषा बहुलम् । (९) ऋतोऽत् । (३८) कस्कक्षां खः । (२३) खघयधभां हः ॥ १९॥
___ उत ओत् तुण्डरूपेषु ॥ २० ॥ तुण्ड इत्येवंरूपेषु आदेरुकारस्यौकारो भवति । तोण्डं । (५-३० बिन्दुः) मोत्ता। (२-२ कलोपः, ३-५० द्वित्वम् ) पोक्खरो। (३-२९ एक् = ख, ३-५० द्वित्वं, ३-५१ ख = क् , ५-१ ओ) पोत्थओ। (३-१२ स्त् = थ्, ३-५० द्वि०, ३-५१ थ् = त्, ५-१ ओ)लोद्धओ। (३-३ वलोपः, ३-५० द्वि०, ३-५१ ५ = द् , ५-१ ओ) कोट्टिमं। (५-३० बिन्दुः) तुण्ड-मुक्ता-पुष्कर-पुस्तक-लुब्धक-कुट्टिमानि । रूपग्रहणं संयोगपरोपलक्षणार्थम् ॥२०॥
उत ओत् तुण्डसमेषु-तुण्डसदृशेषु शब्देषु उतः श्रोकारः स्यात् । तोण्डं (तुण्डम् ) । पोक्खरो (पुष्करः)। मोत्यं ( मुस्तम् )। पोत्थअं (पुस्तकम् )। मोग्गरो (मुद्गरः) । लोद्धश्रो (लुब्धकः) । सोमालो ( सुकुमारः )। कोटिमं ( कुट्टिमम् ) ॥२०॥
तुण्ड सदृश शब्दों में विद्यमान उकार को ओकार हो। (तुण्डम् ) इससे ओकार । नं. ६२ से अनुस्वार, तोण्डं। (मुस्तम्) ओकार। नं. २९ से स्त को थकार । ६१७ से द्वित्व, तकार । ६२ से अनुस्वार, मोत्थं । (पुस्तकम् ) पूर्ववत् । पोस्थों। (मुद्रः) ओकार । नं. २ से दलोप। ६ से गकारद्वित्व । ४२ से सु को ओकार । मोग्गरो। (लुब्धकः) ओकारादेश। नं.२ से बकारलोप। ६ से द्वित्व । ७ से लकार। २ से कलोप । ४२ से ओकार । लुओ। (सुकुमारः) ओकारादेश। नं.२ कलोप। ३५ से उकारलोप । ६३ से रेफ को लकार। ४२ से सुविभक्ति को ओकार । सोमालो। (कुटिमम् ) प्रकृत सूत्र से ओकार । ६२ से अनुस्वार । कोहिम ॥२०॥
उलूखले ल्वा वा ॥२१॥ उलूखलशब्दे लूशब्देन सह उकारस्यौकारो भवति वा । ओखलं, उलूखलं (५-३० बिन्दुः)॥२१॥
१. समेषु-संजीवनीसंमतः पाठः। २. कचिद् 'उलूखले द्वावा' पाठः। दूसलं ।।