SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे उलूखले ल्वा वा — उलूखलशब्दे लूकारेण सह आदेः उकारस्य वा प्रकारः स्यात् । श्रहलं- उलूहलं ( उलूखलम् ) ॥ २१ ॥ उलूखल शब्द के लू के सहित आदिस्थ उकार को ओकार विकल्प से हो । उलूखल० इससे ओकार । नं. २३ से हकार । ६२ से अनुस्वार । ओहलं । पक्ष में उलूहलं । पूर्वोक्त से हकार, अनुस्वार ॥ २१ ॥ १६ अन्मुकुटादिषु ॥ २२ ॥ मुकुट-इत्येवमादिष्वादेरुकारस्य स्थाने अकारो भवति' । मउडं । ( २-२ क्लोपः, २ - २० ट्= ड, ५ - ३० बिं०) मउलं । ( २-२ कुलोपः, ९-३० बिं० ) गरुअं' ( २-२ स्वार्थिकस्य लोपः, ५-३० बिं० ) गरुई । ( ३-६५ रस्य विप्रकर्ष उत्वं च ) जहिट्ठिलो । ( २ - ३१ य् = ज्, २-२७ध् = ह्, ३ - १ ब्लोपः, ३-५० द्वि०, ३-५१ट्= टू, २- ३० र् = ल्, ५ - १ ओ ) सोअमल्लं । (१-४१ औ = ओ, २-२ क्लोपः, ४-१ आ = अ, ३-२१ र्य् = लू, ३-५० द्वि०, ५-३० बिन्दुः ) अवरि । ( २- ५१ प्= व्) । मुकुट,मुकुल, गुरु, गुर्वी, युधिष्ठिर, सौकुमार्योपरयः ॥ २२ ॥ अन्मुकुटादिषु - मुकुटादिषु शब्देषु आदेरुकारस्य अत् स्यात् । मउडं (मुकुटम् ) मउलं (मुकुलम् ) । सोअमलं ( सौकुमार्यम् ) । गरु ( गुरुकम् ) । बाहा - बाहू ( बाहू ) ॥ २२ ॥ 'मुकुटादिक शब्दों में आदिभूत उकार को अकार आदेश हो । ( मुकुटम् ) इससे अकार | नं. २ से कलोप । १९ से टकार को डकार । ६२ से अनुस्वार, मउडं । (मुकुलम् ) पूर्वोक्तवत्, मउलं । ( सौकुमार्यम् ) नं. १४ से औकार को ओकार । २ से ककारलोप । प्रकृत सूत्र से उकार को अकार । नं. ५८ से दीर्घ, मकारोत्तर आकार को अकार | 'पर्यस्त पर्याण- सौकुमार्येषु ल:' इससे र्य को लकारादेश । नं. ६ से लकार द्विव । पूर्ववत् अनुस्वार, सोअमल्लं । ( गुरुकम् ) प्रकृत सूत्र से अकार | नं. २ से कलोप । ६२ से अनुस्वार, गरुअं । ( बाहू ) ऊकार को अकार । नं. ५५ से द्विवचन का बहुवचन | ४३ से विभक्तिलोप । ४८ से ऊकार को दीर्घ । I नोट -- (४२) अत ओत् सोः । ( २ ) कगचज० । (२६) शषोः सः । ( ६२ ) नपुंसके सोर्विन्दुः । ( २९ ) स्तस्य थः । ( ६ ) शेषादेशयोर्द्वित्वमनादौ । (७) वर्गेषु युजः पूर्वः । (३५) सन्धौ अज्लोपविशेषा बहुलम् । (६३) हरिद्रादीनां रो लः । खघथधभां हः । (१९) टो ङः । (१४ ) औत ओत् । (५८) अदातो यथादिषु वा । (५५) द्विवचनस्य बहुवचनम् । (४३) जश्शसोर्लोपः (४८) जश्शस्डयां सुदीर्घः । इत्पुरुषे रोः ॥ २३ ॥ १. का. पु. वेति निवृत्तम् इत्यधिकः पाठभेदः प्रदर्शितः ॥ २४-२५ सूत्रेण पाक्षिकः कः ।। ३. तन्वी समत्वात् । यद्वा- 'अजातेः पुंसः ' ८ । ३ । ३२ हेमसूत्रानुसारात् संस्कृतवद् डीपि वाऽसन्धौ बोध्यम् ।।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy