SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः । शे० स्प०)। सलो (५-१ ओ, शे० पूर्व०)। अको। अङ्घ (स्प०)। सञ्चरर (७-१ ति =इ, शे० स्प०)। सण्डो (२-४३ ५-स्)। सन्तरर (स्प०) । सम्पत्ती (५-१८ दीर्घः, शे० स्प०)। ययीति किम् ? अंसो (४-१४ सूत्रे स्प०)। वाऽधिकारात् पंकं, बिंदू, संका, संखो। (सुगमानि)' ॥ १७॥ कपि तद्वान्तः-कवर्गादारभ्य पवर्ग व्याप्य कप-प्रत्याहारग्रहणेन प्रायम् । कादिपञ्चवर्गीयाक्षरे परे यो वर्णः परस्तद्वर्गीयः पञ्चमाक्षरोऽनुस्वारस्य वा भवति । सङ्करो, संकरो। धणजो, धणंजओ । सण्ठिो , संठिी । चिरन्तणं, चिरंतणं । किम्पि, किंपि । सन्तो, संतो। गुम्फि, गुंफियं । पदान्त एवायमिति केचित् ॥ १७॥ __ कवर्ग से लेकर पवर्ग पर्यन्त अर्थात् क से म पर्यन्त कप-प्रत्याहार है। इन कव. गादि पाँच वर्गों के किसी अक्षर के परे अनुस्वार को पश्चम अक्षर हो, अर्थात् जिस वर्ग का अक्षर पर में होगा उसी वर्ग का पाँचवाँ अक्षर होगा । (शंकरः) श को स। नकार को णकार। यकार-तकार का लोप। पूर्वोक्त २६+२५+४+२ से जानना। अनुस्वार को विकल्प से ककार के परे डकार हो गया। सकरो। पक्ष में-संकरो। एवम् (धनंजयः) धणाओ, धणंजओ। (संस्थितः)३ से षकारलोप। सण्ठिओ, संठिओ। (चिरन्तनम्) चिरन्तणं, चिरंतणं । (किमपि) किम्पि, किंपि । जहाँ पदान्त नहीं है, वहाँ भी विकल्प से अनुस्वार होगा। (शान्तः) सन्तो, संतो। (गुंफितम्) गुम्फिअं, गुंफिरं। कोई आचार्य पदान्त में ही विकल्प से परसवर्ण मानते हैं, परंतु इसमें कोई प्रमाण नहीं है और प्राकृत में दोनों प्रकार के प्रयोग मिलते हैं ॥ १७॥ नसान्तप्रावृदशरदः पुंसि ॥ १८ ॥ नकारान्ताः सकारान्ताश्च प्रावृटशरदौ च पुंसि प्रयोकव्याः । नान्ताः-कम्मो (४-६ अन्त्यनकारलोपः, ३-३ रोपः, ३-५० द्वि०, ५-१ ओ)। जम्मो (३-४३ सू० स्प०)। वम्मो (३-३ रोपः, ३-५० मद्वि०, ४-६ न्लोपः, ५-१ ओ)। सान्ताः-जसो (२-३१ सू० स्प०)। तमो (४-६ सलोपे, पुंस्त्वे च, ५-१ ओ) सरो। पाउसो (१-३० सू० स्प०)। सरदो ॥१८॥ _ नसन्तप्रावृटशरदः पुंसि-नकारान्तः सकारान्तः प्रावृटशरदौ च पुंसि भवन्ति । चम्मो । वम्मो । 'नान्तं नपुंसके विद्धि पुंलिङ्गेऽपि प्रशस्यते' । चम्मं । वम्म । पेम्मं । तमो । महो। पाउसो। सरभो ॥१८॥ १. शका, शङ्गः, कंसः, अकः, अहं, सबरति, पण्डः, सन्तरति, सम्पत्तिः, अंसः, पई, विन्दुः। २. संजीवनीसंमतः पाठः। ३. कर्मन्, जन्मन्, वर्मन् , यशस् , तमस्, सरस् , प्राण , शरदः । यच-सेयं, वयं, सुमणं, सम्म, चम्ममिति दृश्यते तद् बाहुलकाविकारात्-इति हेमः। ४. संजीवन्यादिसंमतोऽयं पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy