SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशेवादिषु-एषु हलि परे बिन्दुरागमः स्यात् । वको। तंसं । वअंसो । इत्यादि । वकत्र्यसवयस्याश्रुसौरभाणि मनस्विनी। स्पर्शो निवसनं शुल्कं स्युर्वक्रादय ईदृशाः ॥ १५ ॥ वक्रादिक शब्दों में हल के परे अनुस्वार का आगम हो। (वक्रः)५ से रेफ का . लोप। वको। (त्र्यसम्) अनुस्वारागम । पूर्ववत् रेफलोप। ४ से यलोप। तंसं। (वयस्यः) वसो। (अश्रु) अंसु। (सौरभम् ) १४ से औ को ओ। 'खघयधमां ह' सूत्र में प्रायःपदानुवृत्ति से म को ह नहीं होगा। अनुस्वारागम। सोरभं। 'नपुंसके सोबिन्दुर' से अनुस्वारागम सिद्ध ही था फिर वक्रादि में सौरभ शब्द का पाठ मन्द-प्रयोजन है। (मनस्विनी) मणंसिणी। (स्पर्शः)'स्पस्य फ. (३+६६) से फादेश । फंसो। (निवसनम्)णिअंसणं । (शुल्कम् ) सुंकं ॥१५॥ ___ नोट-नं० (२३) खघयधमा हः । (५९) उदूतो मधूकादिषु । (१६) इदीतः पानी. यादिषु ।(११) टो डः। (१८) पो वः । (२) कगचजतदपयवां प्रायो लोपः। (२५) नो णः सर्वत्र । (३३) ध्यायोः । (५२) सुभिसुप्सु दीर्घः। (२३) शपोः सः। (४२) अत ओत्सोः ।() सर्वत्र लवराम् । (४) अधो मनयाम् । (१४) औत ओत् । (५८) अदातो यथादिषु वा। - मांसादिषु वा ॥ १६ ॥ मांसादिषु शन्देषु वा बिन्दुः प्रयोक्तव्यः। मंसं, मासं (स्प०)। . कहं, कह (२-२७ थ् =ह, शे० स्प०)। गूणं, गूण (स्प०)। तहि, तहि (स्प०)। असुं, असु' (स्प०)। तदयमपठितो मांसादिर्गणः । यत्र क्वचिद्वृत्तमभयात् त्यज्यमानः क्रियमाणश्च बिन्दुर्भवति, स मांसादिषु द्रष्टव्यः ॥१६॥ ___ मांसादिषु'-मण्डूकप्लुत्या लोप इत्यनुवर्तते । मांसादिशब्देषु बिन्दुलोपो वा स्यात् । मासं, मंसं । कह, कहं । गुण, गुणं। दाणि,दाणिं । समुहो, संमुहो । 'संस्कार संस्कृतादौ तु नित्यं बिन्दुर्विलुप्यते' । सकारो । सक॥ १६ ॥ मण्डकप्लुति से लोप-पद की अनुवृत्ति। मांसादिक शब्दों में अनुस्वार का विकल्प सेलोप हो। (मांसम) अनुस्वार का लोप । मासं । पर में-५८ से आकार को अकार। मंसं। (कथम् )२३ से थ को हकार। कह, कहं । (नूनम् )णूण, णूणं । (इदानीम् ) दाणि, दाणीं। (संमुखः) समुहो, संमुहो। संस्कार और संस्कृत शब्द में नित्य अनुस्वार का लोप होगा। (संस्कारः) ३ से सकारलोप । मांसादिस्व से नित्य अनुस्वार का लोप। ६ से ककारद्वित्व । सकारो। (संस्कृतम्)९ सेशको अकार । २से तकारलोप । अन्य कार्य पूर्ववत् । सह ॥ १६॥ ययि तद्वर्गान्तः ॥१७॥ ययि परतो बिन्दुस्तद्वर्गान्तो वा भवति । सर (२-४३ शस, १.क० पु० मांसः, कथम्, नूनम् , तर्दि, असु १० पा०। २. संजीवन्या सूत्रान्त 'वा'-इति नास्ति ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy