SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२० प्राकृतप्रकाशे षणं द्योतयति । देहि अरे गिवसणं । देहि अरे निवसनम् । अत्र अरेशब्दः प्रार्थनाभिप्राय रतिकलहद्योतकतां विधत्ते । हरे घट्ठो । श्रहो धृष्टः । अत्र हरेशब्दः धृष्टत्व लक्षणम् अधिक्षेपम् उद्बोधयति ॥ १५ ॥ रे अरे - इति । संभाषणादिक अर्थों में रे-अरे-हरे का यथाक्रम प्रयोग होता है । संभाषण = परस्पर बातचीत करना, उसमें 'रे' इस निपात का, रतिकलह = निधुवनकेलि, इसमें 'अरे' इस निपात का, क्षेप = तिरस्कार, इसमें 'हरे' इस निपात का प्रयोग होता है। णिसुभं जं रे जंपसि। हाँ सुना, जो कहते हो। यहाँ रे-शब्द से संभाषण प्रतीत है। देहि अरे णिवसणं । यहाँ अरेशब्द वसनप्रार्थना से रतिकलह को द्योतित करता है। हरे विट्ठो । यहाँ हरेशब्द ष्टष्टस्वरूपात्मक अधिक्षेप = तिरस्कार को कहता है ॥ १५ ॥ म्मिमिवविआ इवार्थे ॥ १६ ॥ म्मिव, मित्र, विअ इत्येते शब्दा इवार्थे निपातसंज्ञका भवन्ति । अणं स्मिव, गणं मिव, गअणं विअ कसणं ( २-२ गलोपः, २-४२ न् = ण्, ५-३० बिं० ), ( अन्त्ये ३ - ६१ वर्षे नित्यं विप्रकर्षः । पूर्वस्य तत्स्वरता च ) । गगनमिव कृष्णम् ॥ १६ ॥ पिव- मिव-विव च इवार्थे' - एते चत्वारः शब्दा निपाता इवार्थे उपमानोत्प्रेक्षादौ वर्तन्ते । रंभा पिव रूवेण । रम्भेव रूपेण । हरिणी मिव तरलपेच्छिएण । हरिणीव तरलप्रेक्षितेन । हंसी विव गमणेण । हंसीव गमनेन । सी व्व सईत्तणेण । सीतेव सतीत्वेन । अत्र 'सेवादिषु चेति वकारस्य द्वित्वम् । एवमन्येऽपि निपाताः सन्ति । अनारम्भे च क्षेपे च पश्चात्तापविषादयोः । निश्चये च बुधैः प्रोक्तो निपातो हन्त इत्ययम् ॥ १॥ हन्त वाच्यविभूषायां हे इत्यामन्त्रणे भवेत् । आ-शब्दोऽपि भवत्यर्थे नाम इत्येवमर्थकः ॥ २॥ हजे - हण्डे - इले- इत्यादयः सम्बोधने मताः । इवार्थे ण इति क्वापि हा खेदानुपतापयोः ॥ ३ ॥ अलं श्रलं विषादार्थों श्रप्यर्थोऽपि इ इत्ययम् । इति । एवं चवादयः शब्दाः श्रर्थानतिक्रमेण श्रव्ययत्वेन श्रवगन्तव्याः । वाह हे हो हंहो णमे श्रहो हही सिहो । अविमो मुत्तु श्रह हो इत्याद्यास्तु चवादयः ॥ हो हो उताहो च है हे भो भोस्तथैव च । हंहो इत्यादयः शब्दाः स्युः संबोधनबोधकाः ॥॥१६॥ पिवेति । ये चार पिवादिक निपातशब्द इवार्थ में अर्थात् कहीं उपमान में और कहीं उत्प्रेक्षा अर्थ में होते हैं । 'रंभा पिव रूवेण' । यहाँ पिवशब्द से सादृश्य प्रतीति है । १. एष पाठः संजीवन्यनुगामी ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy