SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः । किसी किसी पुस्तक में 'शीकरे भा' पृथक् है। शीकरशब्द में विद्यमान ककार को भकार होगा। तदनुसार सीभरो होगा ॥४-५॥ चन्द्रिकायां मः ॥ ६ ॥ चन्द्रिकाशब्दे ककारस्य मकारो भवति । चंदिमा। (३-३ रोपः, ४-१७ बिन्दुः, ३-५६ द्वित्वनिषेधः)॥६॥ चन्द्रिकायां मः-अत्र ककारस्य मकारः स्यात् । चन्दिमा ॥ ६ ॥ चन्द्रिकाशब्द में विद्यमान क को म हो। इससे मादेश । 'द्रे रो वा' इससे रेफलोप । चन्दिमा ॥६॥ .. ऋत्वादिषु तो दः ॥७॥ ऋतु इत्येवमादिषु तकारस्य दकारो भवति'। उदू । (१-२९ सू० स्प०), रअदं । (२-२ जलोपः, ५-३० बिं०)। आअदो, (२-२ ग्लोपः, ५-१ ओ)। णिव्वुदी (२-४२ = = ण, ३-३ पः, ३-५० द्वि०, १२९ क उ, ५-१८ दी०)। आउदी (२-२ व्लोपः, १-२९ क उ, ५-१८ दी०) । संवुदी (प्रायोग्रहणात् वलोपो न, शेषं पू०, ४-१२ बिन्दुः)। सुइदी (२-२ क्लोपः, १-२८ ऋ% इ, ५-१८ दी०, एवमुत्तरत्रापि)। आइदी। हदो (५-१ ओ)। संजदो (२-३१ यज, ५-१ ओ)। विउदं (२-२ वलोपः, १-२९ ऋ= उ, ५-३० बिन्दुः )। . संयादो। (संजदोवत् ) । संपदि । (४-१२ बिन्दुः, ३-३ ोपः, ३५६ द्वित्वनिषेधः) । पडिवद्दी। (३-३ रोपः, २-८ त् = ड्, २-१५ प्व , ३-१ त्लोपः, तकारस्य दकारे कृते ३-५० दुद्धि०, ५-१८ दी०)। ऋतु,-रजत-आगत-निर्वृति-आवृति-संवृति-सुकृति-आकृतिहत-संयत-विवृत-संयात-सम्प्रति-प्रतिपत्तयः ॥७॥ ___ ऋत्वादिषु तो दः-ऋत्वादिषु शब्देषु तकारस्य दः स्यात् । उदू (ऋतुः)। सुदं (श्रुतम् )। खादी (ख्यातिः)। संपदं ( साम्प्रतम् )। तदो। णि दो। पदारिदो । रदी। पीदी। अयं दकारादेशः प्रायेण शौरसेनीमागध्योर्द्रष्टव्यः। महाराष्ट्रयां तकारलोप एव ॥ ७॥ ऋतु इत्यादिक शब्दों में तकार को दकार हो। (ऋतुः) त को दानं. ११ से ऋ को उकार । ५२ से अन्त्य उकार को दीर्घ । ६० से सु के स का लोप । उदू । (श्रुतम्) २६ से श को सा५से रेफलोप । ६२से अनुस्वार । प्रकृत सूत्र से सर्वत्र त को द होगा। (ख्यातिः)नं. ४ से यलोप । आदिस्थ होने से खकार को द्वित्व न होगा। अन्य कार्य पूर्ववत् । खादी। (सांप्रतम्) ५८ से आकार को अकार । ५ से रेफलोप। दकार, अनुस्वार पूर्ववत् । सम्पदं। (ततः) दकार, ओकार । तदो। (निर्वृतः) २५ से न १. 'ऋत्वादिषु' शौरसेनी-मागधी-विषय एव । प्राकृते तु रिक, उऊ । २.० ५० - तकारोपादानं जमादीनां जकारादेाभूदित्यर्थम् । अ९ पा० ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy