________________
१०४
'प्राकृत प्रकाशे
गोदावर्याश्च गोला स्यादित्याद्याः पाक्षिकाः पुनः । श्रहो वेदुज्जयं सुती बेह्वाया एवमादयः ॥ ७ ॥ मातृष्वसृ पितृस्वस्रोत इवं सलुक्
ततः ।
पक्षे च स्वसृशब्दस्य छा - इत्येतन्निपात्यते ॥ ८ ॥
•
माउसी, माउच्छा - इत्यादि ।
दाढादयः इत्यत्र श्रादिशब्दग्रहात् एवंविधा ये शब्दा लोकव्यवहारप्रसिद्धाः महाकविप्रयुक्तास्तेऽपि प्रत्ययलोपागमवर्णविकाररूपतया कल्पनीयाः । एवं च - त्रिविधं प्राकृत: मवगन्तव्यम्, अनुकारि - विकारि - देशीभेदात् । ते अनुकारिणः, ये संस्कृतप्राकृतयोः समाः, केवलं विभक्तिभेदतो भिन्नाः । यथा -
इह हि नववसन्ते मञ्जरीपुञ्जरेणुच्छुरितधवलदेहा बद्धवेला वसन्ति । तरलमणिमयूरा हारिहंकारकण्ठाः बहलपरिमलालीसुन्दराः सिन्धुवाराः ॥
अत्र विभक्तिमात्रकृतो भेदः । शब्दास्तु संस्कृतसमा एव । अपरे संस्कृतशब्देषु वर्णविकाराद् भिन्नाः। यथा - जह, जहा इत्यादि । तदुभयभिन्ना देशीशब्दाः इति ।
प्राकृतेऽयं साधारणो नियमः
-
ए-ऐ' -स्फ-ध्य-ऋ-ऋ-लु-ल-प्लुतशषा बिन्दुश्चतुर्थी क्वचित् प्रान्ते हल्ङजनाः पृथग् द्विवचनं नाष्टादश प्राकृते । रूपं चापि यदात्मनेपदकृतं यद्वा परस्मैपदे भेदो नैव तयोश्च लिङ्गनियमस्तादृग् यथा संस्कृते ॥ इति श्री म० म० मथुराप्रसाद दीक्षितकृतायां चन्द्रिकाख्यव्याख्यायां सङ्कीर्णविधिश्चतुर्थः परिच्छेदः ।
दाढादिक आदेश हों। परं तु यहाँ स्थानी का निर्देश नहीं है, अर्थात् किसके स्थान पर हों, अतः श्रुत = लोकव्यवहार से तथा शब्दानुपूर्वी से एवम् अनुमान और अध्याहार से वाक्यार्थ की कल्पना कर लेना- इस सिद्धान्त से तो यह अर्थ होता है कि दंष्ट्रा आदि शब्दों को निपात से दादा आदि शब्द होते हैं। बहुलग्रहण से प्रयोगानुकूल प्रत्यय, लोप, आगम, वर्णविकार आदि की कल्पना कर लेना । किसके स्थान पर क्या हुआ ? दंड्रा को दाढा । ललाट को णिडाल । पत्ति को पाइक । भ्रू को भुमआ । व्याकुल को बावला; आदेश होते हैं। तथा अधो को हेहूं । वैदूर्य को-वेरुशिअं । शुक्ति को
१. सुखाचाः - इति सुबोधिन्याम्, चन्द्रिकाकारैरपि सुबोधिनीस्थः पाठो मूळे स्थापित आसीत् परं विचारेण संजीवनीपाठ उचितः प्रतिभाति ।
"
२. 'ऐ औ' -- इति संजीवनीसुबोधिन्योः 'ए ऐ' - इत्यस्य स्थाने पाठो दृश्यते ।
A