Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003335/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीकं) भाग: - १ राजुल नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ dog mammam बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल सणस्स श्री आनंद क्षमा-ललित सुशील सुधर्मसागर गुरूभ्योनमः 38688 88888888 आगम सुत्ताणि | भाग-१ आचाराङ्गसूत्रम् | MAAAMKARAMARPAHAR --: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५ आगम सुत्ताणि सटीक मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन 5 - संपर्क स्थल :'आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ आचाराङ्गसूत्रम् | आचाराङ्ग सूत्रस्य विषयानुक्रमः | मूलाङ्काः-५५२, नियुक्ति गाथाः-३५६ ११७ मूलाङ्क: विषयः पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्क: प्रथमः श्रुतस्कन्धः । ५ अध्ययनं-५ लोकसारः २०२ ० अध्ययनं-१ शस्त्रपरिज्ञा | ५ -१५८/ उद्देशकः-१ एकचर्या २०५ १-१३ उद्देशकः-१ जीवअस्तित्वं | १६/-१६३ उद्देशकः-२ विरतमुनि २११ |-१८ | उद्देशकः-२ पृथ्वीकायः | ३४ |-१६८/उद्देशकः-३ अपरिग्रहः २१५ --३१ | उद्देशकः-३ अप्कायः | ४५ -१७२| उद्देशकः-४ अव्यकतः २२० -३९ | उद्देशकः-४ अग्निकायः | ५५ |-१७८| उद्देशकः-५ हृदोपमः २२७ |-४८ | उद्देशकः-५ वनस्पतिकायः । [ ६२ -१८५/ उद्देशकः-६ कुमार्गत्यागः । २३३ |-५५ | उद्देशकः-६ त्रसकायः | ७२ | | | अध्ययन-६ धुतं २३९ -६२ | उद्देशकः-७ वायुकायः | ७९ -१९३| उद्देशकः-१ स्वजन विधूननं | २३९ अध्ययनं-२ लोकविजयः । ८६ -१९७] उदेशकः २- कर्म विधूननं २४८ -७२ | उद्देशकः-१ स्वजनः | ८७ |-२०० उद्देशकः-३ उपकरण एवं | २५१ -७७ | उद्देशकः-२ अढत्वम् | शरीर-विधूननं -८३ | उद्देशकः-३ मदनिषेधः १२-२०६/ उद्देशकः-४ गौरवत्रिक- । २५६ -८७ उद्देशकः-४ भोगासक्ति १३२ विधूननं -९७ उद्देशकः-५ लोकनिश्रा ११३६/-२०९/ उद्देशकः-५ उपसर्ग-सन्मान|-१०८ उद्देशकः-६ अममत्वं विघूननं अध्ययन-३ शीतोष्णीयं | १५५/० अध्ययन-७ विच्छेदः -११४ उद्देशकः-१ भावसुप्तः १५८ अध्ययनं-८ विमोक्षं |-१२४ | उद्देशकः-२ दुःखानुभवः १६५/-२१४| उद्देशकः-१ कुशीलपरित्यागः | २७२ |-१३३ उद्देशकः-३ अक्रिया १७१/-२१९/ उद्देशकः-२ अकल्पनीय- | २७८ |-१३८ उद्देशकः-४ कषायवमनं १७७ परित्यागः अध्ययन-४ सम्यकत्वं | १८१/-२२३ | उद्देशकः-३ अङ्गचेष्टा भाषितः । २८१ -१४२ उद्देशकः-१ सम्यकवादः । १८५/-२२८/ उद्देशकः-४ वेहासनादिमरणं | २८४ -१४६/ उद्देशकः-२ धर्मप्रवादीपरीक्षणं | १८८-२३० उद्देशकः-५ ग्लानभक्तपरिज्ञा | २८७ -१४९ उद्देशकः-३ निरवद्यतपः । १९५/-२३५/ उद्देशकः ६ इंगितमरणं २८९ -१५५ उद्देशकः-४ संयमप्रतिपादनं | १९९-२३९/ उद्देशकः-७ पादपोपगमन- २९३ वचनं वचनं । मरणं Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः gyanmandir@kobatirth.org विषयः ४१० ३१९ ४१३ ३२८ मूलाङ्कः विषयः पृष्ठाङ्कः मूलाङ्कः पृष्ठाङ्कः| -२६४| उद्देशकः-८ उत्तममरण विधिः | २९५/-४८५/ उद्देशकः-२ वस्त्रधारण विधिः ४०८) अध्ययनं-९ उपधानश्रुतं | ३०२0 |अध्ययनं-६ पात्रैषणा ४०९ |-२८७| उद्देशकः-१ चर्याः ३०८/-४८८ उद्देशकाः १....२ |-३०३ | उद्देशकः-२ शय्याः ३१३ पात्रस्वरूपं, पात्रग्रहण विधिः --३१७/ उद्देशकः-३ परीषहः ३१६ निषेधश्च, पात्र पडिमा, -३३४| उद्देशकः-४ रोगातङ्कः पात्र प्रमार्जना, द्वितीयः श्रुतस्कन्धः ३२५ पात्र परिग्रहणम् चूडा-१ | ३२८0 | अध्ययनं-७ अवग्रह प्रतिमा | ४१२ अध्ययनं-१ पिण्डैषणा |३२८|-४९६ उद्देशकाः १.....२ -३९७ | (उद्देशकाः १....११) अवग्रह आदि याचनाविधिः आहारग्रहण विधिः एवं एवं अवग्रह पडिमा (७) निषेधः, आहारार्थे गमन विधिः, ___ चूडा-२ सप्तसप्तिका । ४१८ सङ्खडी दोषः, -४९७/ सप्तैककः-१ 'स्थानं" ४१८ पानकग्रहण विधिः, -४९८ सप्तैककः-२ निषीधिकाः ४१९ भोजनविधिः, इत्यादिः ।-५०१/ सप्तककः-३ उच्चार प्रश्रवणं | ४२० अध्ययनं-२ शय्यैषणा | ३६७/-५०४) सप्तैककः-४ शब्दः ४२३ | (उद्देशकाः १....३) ३६८/-५०५/ सप्तैककः-५ रूपं शय्या-वसति ग्रहणे निषेधः -५०७| सप्तैककः-६ परक्रिया ४२७ एवं विधिः संस्तारक प्रतिमा |-५०८, सप्तैककः-७ अन्योन्यक्रिया ४३० अध्ययनं-३ ईया | ३८३ - चूडा-३ भावना ४३० (उद्देशकाः १....३) |३८५-५४०| भगवन् महावीरस्यच्यवन, विहार निषेधः एवं विधिः, जन्म, दीक्षा आदि वर्णनम् वर्षावासः, गमनागमन विधिः पञ्च महाव्रत प्ररुपणा एवं | निषेधश्च, पथिना सह वार्ता तस्य पञ्चपञ्च भावनायाः विधिः निरुपणम् अध्ययन-४ भाषाजात ३९४| चूडा-४ विमुक्तिः -४६९ उद्देशकः-१ वचनविमक्तिः । ३९५] -५५२ अनित्यभावना, मुनेः हस्त्यादि| ४४५ |-४७४ | उद्देशकः-२ क्रोधोत्पत्ति वर्जन ३९९ उपमा, अन्तकृत् एवं मोक्षगामी . अध्ययनं ५ वस्त्रैषणा मुनि स्वरुप दर्शनम् -४८२ उद्देशकः-१ वस्त्रग्रहण विधिः । ४०३| ४२६ ४४४ ४०२ Page #5 -------------------------------------------------------------------------- ________________ ४ आचाराङ्गसूत्रं - सटीकं मूलम् + निर्युक्ति + वृत्तिः आचाराङ्गसूत्रम् Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ. સા. ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. | -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ. સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ. સા. ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ચકચંદ્ર સૂરીશ્વરજી મ. સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ. સા. ની પ્રેરણાથી-અચલગચ્છાધિપતિ પ.પૂ. આ. ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ. સા. ના શિષ્યરત્ન પ. પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન | આરાધના મંદિર- “જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સોમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ. ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. | -પ.પૂ. રત્નત્રયારાધના સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Page #7 -------------------------------------------------------------------------- ________________ -પ.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા.શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ”ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર, -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિર્થોદ્ધારિકા પ. પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ. સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વૈચાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ. સા. શ્રી ભવ્યાનંદશ્રીજી મ. સા. ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ. સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. | -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાથજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જેન જે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શિષ સર્વે રકમ “અમારા” આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. wennom anchorary.org Page #8 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-- १, उपोद्घात ः नमो नमो निम्मलदसणस पंचमगणपरत्री सुपास्वामिने नमः १ आचाराङ्ग सूत्रम् स टी कं प्रथमंसूत्रम् (मूलम् + श्री भद्रबाहुस्वामी कृत् नियुक्तिः एवं श्री शिलाङ्काचार्य रचित वृत्तिः युक्त) 卐प्रथमम् श्रुतस्कन्धम् ॥ (अध्ययनं-१ शस्त्रपरिज्ञा) __ ॐ नमः सर्वज्ञाय ॥ ॥१॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिक, विहितैकैकतीर्थनयवादसमूहवशाप्रतिष्ठितम बहुविधभङ्गिसिद्धिसद्धान्तविधूनिमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ॥२॥ आचारशास्त्रं सुविनिश्चितंयथा, जगाद वीरो जगते हिताय यः तथैव किञ्चिद्गदतः स एवमे, पुनातु धीमान् विनयार्पिता गिरः ॥३॥ शस्त्रपरिज्ञाविवरणमतिबहुगहनंच गन्धहस्तिकृतम् तस्मात् सुखबोधार्थं गृहाम्यहमनसा सारम् इह हि रागद्वेषमोहाघभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यलो विधेयः, सचन विशिथविवेकमते, विशिष्टविवेकश्चनप्राप्ताशेषातिशयकलापाप्तोपदेशमन्तरेण,आप्तश्चरागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात्, सचाहतएव, अतःप्रारम्यतेऽर्हद्वचनानुयोगः, सचचतुर्धा, तद्यया - धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्तयादिकः, द्रव्यनुयोगः पूर्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाचारादिकः, सच प्रधानतमः,शेषाणां तदर्थत्वात्, तदुक्तम् चरणपडिवत्तिहेउं जेणियरे तिणि अनुओग"ति, तथा॥१॥ "चरणपडिवित्तिहेउं घम्मकहाकालदिक्खमादीया दविए दंसणसोही सणसद्धस्स चरणंतु" गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तप्रतिपादकस्याचाराङ्गस्यानुयोगः समारम्यते, सच परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम्॥9॥ "श्रेयांसि बहुविघ्नानि, भवन्तिमहतामपि अश्रेयसि प्रवृत्तानां, कापियान्ति विनायकाः" Page #9 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् 9/-191-1तस्मादशेषप्रत्यहोपशमनाय मङ्गलमभिधेयं,तच्चादिमध्यावसानभेदात्रिधा, तत्रादि-मङ्गलं 'सुयं मे आउसंतेणं भगवया एवमक्खाय'मित्यादि, अत्रच भगवद्वचनानुवादो मङ्गलम्, अथवा श्रुतमितिश्रुतज्ञानं, तच्च नन्द्यन्तः पातित्वान्मङ्गलमिति, एतच्चाविघ्नेनाभिल-षितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपञ्चमोद्देशकसूत्र सेजहाकेविहरए पडिपुण्णेचिट्ठइ समंसि भोम्मे उवसन्तरए सारक्खमाणे' इत्यादि, अत्र च हृदगुणैराचार्य गुणोत्कीर्तनम्, आचार्यश्च पञ्चनमस्कारान्तःपातित्वान्मङ्गलमिति, एतच्चाभिलषितशास्त्रार्थस्थिरीकरणार्थम्, अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रम् अभिनिव्वुडेअमाईआवकहाएभगवंसमियासी' अत्राभिनिवृतग्रहणं संसारमहातरुकन्दोच्छेद्यऽविप्रतिपत्त्या ध्यानकारित्वान्मङ्गलमिति, एतच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थमिति, अध्ययनगतसूत्रमङ्गलत्वप्रतिपादेनैनैवाध्ययनानामपिमङ्गलत्वमुक्तमेवेति न प्रतन्यते, सर्वमेव वा शास्त्रं मङ्गं, ज्ञानरूपत्वात् ज्ञानस्य च निर्जरार्थत्वात्, निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः, यदुक्तम्॥१॥ “जं अन्नाणी कम्मखवेइ बहुयाहिं वासकोडीहिं तंनाणी तिहिं गुत्तो खवेइ उस्सासमित्तेणं" मङ्गलशब्दनिरुक्तंच मांगालयत्यपनयति भवादितिमङ्गलं, मा भूद्गलो विघ्नो गालोवा नाशः शास्त्रस्येति मङ्गलमित्यादि, शेषं त्वाक्षेपपरिहारदिकमन्यतोऽवसेयमिति । साम्प्रतमाचारानुयोगः प्रारभ्यते-आचारस्यानुयोगः-अर्थकथनमाचारानुयोगः, सूत्रादनु-पश्चादर्थस्य योगोऽनुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोर्वा लघीयसः सूत्रस्य महताऽर्थेन योगोऽनुयोगः, स चामीभिरैरनुगन्तव्यः, तद्यथा॥१॥ निक्खेवेगट्ठनिरुत्तिविहिपवित्तीय केण वा कस्स तद्दारभेयलक्खण तदरिहपरिसा स सुत्तत्थो तत्र निक्षेपो-नामादिः सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधा-आगमतो नोआ गमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽनेकधा, द्रव्येण-सेटिकादना द्रव्यस्य-आत्मपरमाण्वादेर्द्रव्येनिषद्यादौ वा अनुयोगो द्रव्यानुयोगः, क्षेत्रानुयोगः क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः क्षेत्रानुयोगः, एवं कालेन कालस्य काले वाऽनुयोगः कालानुयोगः, वचनानुयोग एकवचनादिना, भावानुयोगी द्वेधा आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तो, नोआगमतस्तु औपशमिकादिभावैः, तेषां चानु योगोऽर्थकथनं भावानुयोगः, शेषमावश्यकानुसारेण ज्ञेयं, केवलमिहानुयोगस्य प्रस्तुतत्वात्तस्य चाचार्याधीनत्वात् केनेतिद्वारं विव्रियते, तथोपक्रमादीनिचद्वाराणिप्रचुरतरोपयोगित्वाप्रदर्श्यन्ते, तत्र केनेति कथम्भूतेन ? यथाभूतेन च सूरिणा व्याख्या कर्त्तव्या तथा प्रदर्श्यते ॥2॥ "देसकुलजाइसवी संघयणी धिइजुओ अणासंसी अविकत्थणो अमाई थिरपरिवाडी गहियवक्को" ॥२॥ जियपरिसो जियनिद्दो मज्झत्यो देसकालमावन्नू आसनलद्धपइभो नानाविहदेसभासण्णू ॥३॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू आहरणहेउकारनणयनिउणो गाहणाकुसलो Page #10 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उपोद्घात ॥४॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो गुणसयकलिओ जुत्तो पवयणसारं परिकहेउ आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणं, पैतृकं कुलमिक्ष्वाक्वादि ज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति, मातृकी, जातिस्तत्संपन्नो विनयादिगुणवान्, भवति, 'यत्राकृतिस्तत्र गुणा वसन्ती' ति रूपग्रहणं, संहननधृतियुतो व्याख्यानादिषु न खेदमेति, अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति, अविकत्थनो हितमितभाषी, अमायी सर्वत्र विश्वास्यः, स्थिरपरिपाटिः परिचितग्रन्थस्य सूत्रार्थगलनासंभवात्, ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः, जितपर्षद् राजादिसदसि न क्षोभमुपयाति, जितनिद्रोऽप्रमत्तत्वान्निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति, मध्यस्थः शिष्येषु समचित्तो भवति, देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति, आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञस्य नानाविधदेशजाः शिष्याः व्याख्यानं सुखभवभोत्स्यन्ते, ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चंयथावद्ज्ञापयिष्यति, हेतूदाहरण- निमित्तनयप्रपञ्चज्ञः अनाकुलो हेत्वादीनाचष्टे, ग्राहणाकुशलो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति, स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनोच्छेदैा करिष्यति, गम्भीरः खेदसहः, दीप्तिमान् पराधृष्यः, शिवहेतुत्वात् शिवः, तदधिष्ठितदेशे मार्य्याद्युपशमनातु, सौम्यः सर्वजननयनमनोरमणीयः, गुणशतकलितः प्रश्रयादिगुणोपेतः, एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवति ॥ तस्य चानुयोगस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि - व्याख्याङ्गानि भवन्ति, तद्यथा उपक्रमो निक्षेपोऽनुगमो नयः, तत्रोपक्रमणमुपक्रमः उपक्रम्यतेऽनेनास्मादस्मिन्निति वोपक्रमः :- व्याचिख्यासितशास्त्रस्य समीपानयनमित्यर्थः, स च शास्त्रीयलौकिक भेदाद् द्विधा, तत्र शास्त्रीयः आनुपूर्वी नाम प्रमाणं वक्तव्यताऽर्थाधिकारः समवतारश्चेति षोढा, लौकिको नाम स्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढैव । निक्षेपणमननेस्मादिस्मिन्निति वा निक्षेपः, उपक्रमानीतस्य व्याचिख्यासितशास्त्रस्य नामादिन्यसनमित्यर्थः, स च त्रिविधः, तद्यथा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रौघनिष्पन्नोऽङ्गाध्ययनादिसामान्यभिधानन्यासः, नामनिष्पन्न आचारशस्त्रपरिज्ञादि-विशेषाभिधाननामादिन्यासः, सूत्रालापक- निष्पन्नश्च सूत्रालापकानां नामादिन्यसनमिति । अनुगमनमनेनास्माद स्मिन्निति वाऽनुगमः, अर्थकथनमित्यर्थः, स च द्विधानिर्युक्त्यनुगमः सूत्रानुगमश्चेति, तत्र नियुक्त्यगमस्त्रिविधः, तद्यथा निक्षेपनिर्युक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त्यनुगमश्चेति, तत्र निक्षेपनिर्युक्त्यनुगमो निक्षेप एव सामान्यविशेषाभिधानयोरोघनिष्पन्ननामनिष्पन्नाभ्यां निक्षेपाम्यामनुगतः सूत्रापेक्षया वक्ष्यमाणलक्षणश्चेति, उपोद्घात निर्युक्तयनुगमश्चाम्यां द्वारगाथाम्यामनुगन्तव्यः, तद्यथा - 'उद्देसे निèसे य निग्गमे खेत्तकालपुरिसे य कारणपञ्चयलक्खण नए समोयारणाऽनुमए किं कतिविहं कस्स कहिं केसु कहं केच्चिरं हवइ कालं कइ संतरमविरहियं भवागरिस फासणनिरुत्ती" 119 || सूत्रस्पर्शिक निर्युक्तयनुगमः सूत्रावयवानां नयैः साक्षेपपरिहारमर्थकथनं, स च सूत्रे सति ॥२॥ ७ - Page #11 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् 9/19/-1[नि.१] भवति, सूत्रंच सूत्रानुगमे, सच सूत्रोच्चारणरूपः पदच्छेदूपश्चेति ।अनन्तधर्माध्यासितंवस्त्वेकेनैव धर्मेण नयन्तिपरिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्गस्योपक्रमादीनामनुयोगद्वाराणां यथायोगकिञ्चिद्विभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थं प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थं सम्बन्धाभिधेयनयोजनप्रतिपादिकां नियुक्तिकारो गाथामाह -- नि. [9] वंदित्तु सव्वसिद्धे जिणे अ अनुओगदायए सव्वे । आयारस्स भगवओ निनुत्तिं कित्तइस्सामि वृ. तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम्, अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि, आचारस्येत्यभिधेयवचनं, नियुक्ति करिष्ये इतिप्रयोजनकथनमिति तात्पर्यार्थः, अवयवार्थस्तु वन्दित्वे ति वदि अभिवादनस्तुत्यो रित्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन स्तुतिर्वाचा, अनयोश्चमनःपूर्वकत्वात्करणत्रयेणापिनमस्कार आवेदितो भवति,सितंभातमेषामिति सिद्धाः-प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थातीर्थानन्तरपरम्परादिसिद्धप्रतिपादकं, तान्वन्दित्वेति सम्बन्धः सर्वत्रयोज्यः, रागद्वेषजितो जिना:-तीर्थकृतस्तानपि सर्वान् अतीतानागतवर्तमानसर्वक्षेत्रगतानिति, अनुयोगदायिनः-सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्योऽतस्तान् सर्वानिति, अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति, 'वन्दित्वे'ति क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तर क्रि यामाह-'आचारस्य' यथार्थनाम्नः भगवत' इति अर्थधर्मप्रयत्नगुणभाजस्तस्यैवंविधस्य, निश्चयेनार्थप्रतिपादिका युक्तिर्नियुक्तिस्तां 'कीर्तयिष्ये' अभिधास्ये इति अन्तस्तत्वेन निष्पन्नां नियुक्ति बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः ।। यथाप्रतिज्ञातमेव बिभणिषुर्निक्षेपाणि पदानि तावत् सुहृद्भूत्वाऽऽचार्यः संपिण्ड्य कथयतिनि. [२] आयार अंग सुयखंध बंभ चरणे तहेव सत्ये य । __ परिण्णाए संणाए निक्खेवो तह दिसाणंच वृ.आचार अङ्गश्रुतस्कन्धब्रह्मचरणशस्त्रपरिज्ञासंज्ञादिशामित्येतेषां निक्षेपः कर्तव्य इति तत्राचारब्रह्मचरणशस्त्रपरिज्ञाशब्दा नामनिष्पन्ने निक्षेपेद्रष्टव्याः, अङ्गश्रुतस्कन्धशब्दाओघनिष्पन्ने, संज्ञादिक्शब्दौ सूत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति॥ एतेषां मध्ये कस्य कतिविधो निक्षेप इत्यत आह -- नि. [३] चरणदिसावजाणं निक्खेवो चउक्क ओ य नायव्यो । चरणंभि छविहो खलु सत्तविहो होइ उदिसाणं वृ.चरणदिग्वर्जानांचतुर्विधो निक्षेपः, चरणस्य षड्विधः, दिक्शब्दस्य सप्तविधो निक्षेपः, अत्र च क्षेत्रकालादिकं यथासम्भवमायोज्यम् ।। नामादिचतुष्टयं सर्वव्यापीति दर्शयितुमाह -- नि. [४] जत्थ यजंजाणिज्जा निक्खेवं निक्खिवे निरवसेसं। जस्थविय न जाणिज्जा चउक्त यं निक्खिवे तत्थ वृ. 'यत्र' चरणदिक्शब्दादौ यंनिक्षेपं-क्षेत्रकलादिकंजानीयात्तं तत्र निरवशेषं निक्षिपेद्, यत्र तु निरवशेषं न जानीयादाचाराङ्गादौ तत्रापिनामस्थापनाद्रव्यभावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः।। Page #12 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उपोद्घातः -प्रदेशान्तरप्रसिद्धस्यार्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽम्यधायि - नि. [५] आयारे अंगंमिय पुव्वुद्दिडो चउक्कनिक्खेवो। नवरं पुणनाणत्तं भावायारंमितं वोच्छं - वृ. क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः अङ्गस्यतुचतुरङ्गाध्ययनइति, यश्चात्र विशेषः सोऽमिधीयते-'भावाचारविषय' इति ।। यथाप्रतिज्ञातमाह - नि. [६] तस्सेगट्ठ पवत्तण पढमंग गणी तहेव परिमाणे । समोयारे सारो य सत्तहि दारेहि नाणत्तं वृ. 'तस्य' भावाचारस्य एकार्थाभिधायिनो वाच्याः, तथा केनप्रकारेण प्रवृत्तिः-प्रवर्त्तनमाचारस्याभूत्तच्चवाच्यं, तथाप्रथमाङ्गताचवाच्या, तथागणी-आचार्यस्तस्य कतिविधंस्थानमिदमिति च वाच्यं, तथा परिमाणम्' इयत्ता वाच्या, तथा किं क्व समवतरतीत्येतच्च वाच्यं, तथा सारश्च वाच्यः, इत्येभिद्धरिः पूर्वस्माद्भावाचारादस्य भेदो-नानात्वमिति पिण्डार्थः॥ -अवयवार्थं तु नियुक्तिकृदेवाभिधातुमाह - नि. [७] आयारोआचालो आगालो आगरो य आसासो। आयरिसो अंगति य आइण्णाऽऽजाइ आमोक्खा वृ. आचर्यत आसेव्यत इत्याचारः, स च नामादिचतुर्द्धा, तत्र ज्ञशरीरभव्यशरीरतद् व्यतिरिक्तो द्रव्याचारोऽनया गाथयाऽनुसतव्यः॥१॥ “नामनधोयणवासणसिक्खावणसुकरणाविरोहीणि दव्वाणि जाणि लोए दव्वायारं वियाणाहि" भावाचारो द्विधा-लौकिको लोकोत्तरश्च, तत्र लौकिकः पाण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति स विज्ञेयो, लोकोत्तरस्तु पञ्चधा ज्ञानादिकः, तत्रज्ञानाचारोऽष्टधा, तद्यथा॥१॥ 'काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे __ वंजणअत्यतदुभए अट्टविहो नाणमायारो' __-दर्शनाचारोऽप्यष्टधैव, तद्यथा -- ॥२॥ 'निस्संकियनिक्कंखिय निम्वितिगिच्छा अमूढदिट्ठीय उववूहथिरीकरणे वच्छल्लपभावणे अह' ___-चारित्राचारोऽप्यष्टधैव॥३॥ "तिन्नेव य गुत्तीओ पंच समिइओ अट्ठ मिलियाओ पवयणमाईउ इमा तासु ठिओ चरणसंपन्नो' -तप आचारो द्वादशधा, तद्यथा॥४॥ अनसनमूणोयरिया वित्तीसंखेवणं रसच्चाओ कायकिलेसो संलीणया य बज्झो तवो होइ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ झाणं उस्सग्गोविय अभितरओ तवो होइ -वीर्याचारस्त्वनेकधा Page #13 -------------------------------------------------------------------------- ________________ १० ॥६॥ 'अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो जुंजइ य जहाथामं नायव्वो वीरियायारो' एष पञ्चविध आचारः, एतव्यतिपादकञ्श्चायमेव ग्रन्थविशेषो भावाचारः, एवं सर्वत्र योज्यम् । इदानी माचालः, आचाल्यतेडनेनातिनिविडं कर्मादीत्याचालः, सोऽपि चतुर्धा, व्यतिरिक्तो वायुः, भावाचालस्त्वयमेव ज्ञानादिः पञ्चधा । इदानीमागालः, आगालानमागालः समप्रदेशावस्तानं, सोऽपि चतुर्धा, व्यतिरिक्त उदकादेर्निम्नप्रदेशावस्थानं, भावागालो ज्ञानादिक एव तस्यात्मनि रागादिरहितेऽवस्थानमितिकृत्वा । इदानीमाकरः आगत्य तस्मिन् कुर्वन्तीत्याकरः, नामादिः, तत्र व्यतिरिक्तो रजतादिः, भावाकरोऽयमेव ज्ञानादिः, तत्प्रतिपादकश्चायमेव ग्रन्थो, निर्जरादिरत्नानामत्र लाभात् । इदानीमाश्वासः, आश्वासन्त्यस्मिन्नित्याश्चासो नामादिः, तत्र व्यतिरिक्तो यानपात्रद्वीपादिः, भावाश्वासो ज्ञानादिरेव । इदानीमादर्शः, आद्दश्यते अस्मिन्नित्यादर्शो नामादिः, व्यतिरिक्तो दर्पणः, भावादर्श उक्त एव, यतोऽस्मिन्नितिकर्त्तव्यता दृश्यते । इदानीमङ्गम्, अज्यते व्यक्तीक्रियते अस्मिन्नित्यङ्गं, नामाद्येव, तत्र व्यतिरिक्तं शिरोबाह्लादि, भावाङ्गमयमेवाचारः इदानीमाचीर्णम्-आसेवितं तच्च नामादिषोढा, तत्र व्यतिरिक्तं द्रव्याचीर्णं सिंहादेस्तृणादिपरिहारेण पिशितभक्षणं, क्षेत्राचीर्णं वाल्हीकेषु सक्तवः कोङ्कणेषु पेया, कालीचीर्णं त्विदंसरसो चंदणपंको अग्घइ सरसा य गंधकासाई 11911 आचाराङ्ग सूत्रम् १/-/१/-/- [नि. ७] } पाडलिसिसमल्लिय पियाइँ काले निदाहंमि भावाचीर्णं तु ज्ञानादिपञ्चकं, तत्प्रतिपादकश्चाचा रग्रन्थः । इदानीमाजातिः, आजायन्ते तस्यामित्याजातिः, साऽपि चतुर्द्धा व्यतिरिक्ता मनुष्यादिजातिः, भावाजातिस्तु ज्ञाना द्याचारप्रसूतिरयमेव ग्रन्थ इति । इदानीमामोक्षः, आमुच्यन्तेऽस्मिन्नित्यामोक्षणं वाऽऽमोक्षो, नामादिः, तत्र व्यतिरिक्तो निगडादेः, भावामोक्षः कर्माष्टकोद्वेष्टनम शेषमेतत्साधकञ्चायमेवाचार इति । एते किञ्चिद्विशेषादेकमेवार्थं विशिषन्तः प्रवर्त्तन्त इत्येकार्थिकाः शक्रपुरन्दरादिवत्, एकार्थाभिधायिनां च छन्दश्चितिबन्धानुलोम्यादिप्रतिपत्त्यर्थमुद्रघट्टनम् उक्तं चसव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई एक्कारस आणुपुब्बीए — नि. [८] - वृ. सर्वेषां तीर्थङ्कराणां तीर्थप्रवर्त्तनादावाचारार्थः प्रथमतयाऽभवद्भवति भविष्यति च, ततः शेषाङ्गार्थ इति, गणधरा अप्यनयैवानुपूर्व्या सूत्रतया ग्रध्नन्तीति नि. [९] वृ. अयमाचारो द्वादशानामप्यङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह - यतोऽत्र मोक्षोपायः-चरणकरणं प्रतिपाद्यते, एष च प्रवचनस्य सारः प्रधानमोक्षहेतुप्रतिपादनाद्, अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति । इदानीं गणिद्वारं, साधुवर्गो गुणगणो वा गणः सोऽस्यास्तीति गणी आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह - आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तन्हा आयारधरो भण्णइ पढमं गणिट्ठाणं नि. [१०] - इदानीं प्रथमत्वे हेतुमाह - आयारो अंगाणं पढमं अंगं दुवालसपि । इत्थ य मोक्खोवाओ एस य सारो पवयणस्स Page #14 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-१, उपोद्घातः __ ११ वृ. यस्मादाचाराध्ययनात् क्षात्यादिकश्चरणकरणात्मकोवाश्रमणधर्मः परिज्ञातो भवति, तस्मात्सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथमम् आधं प्रधानं वा गणिस्थानमिति इदानीं परिमाणं-किं पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आह - नि. [११] नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ। हवइ यस पंचचूलो बहुबहुतरओ पयग्गेणं वृ. तत्राध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहात्मको, 'वेद' इति विदन्त्यस्माद्धयोपादेयपदार्थानिति वेदः-क्षायोपशमिकभाववर्त्ययमाचारइति । सह पञ्च भिश्चूडाभिर्वर्तत इति सपञ्चचूडश्च भवति, ___ उक्तशेषानुवादिनी चूडा, तत्र प्रथमा 'पिंडेसण सेञ्जिरियाभासजाया य वत्थपाएसा उग्गहपडिमत्ति' सप्ताध्ययनामिका, द्वितीया सत्तसत्तिक्कया, तृतीया भावना, चतुर्थी विमुक्तिः, पञ्चमीनिशीथाध्ययनं, बहुबहुरओपदग्गेणं तितत्रचतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाबहुः, निशीथाख्यपञ्चमचूलिकाप्रक्षेपाबहुतरोऽनन्तगमपर्यायात्माकतया बहुतमश्च, पदाग्रेणपदपरिमाणेन भवतीति इदानीमुपक्रमान्तर्गतं समवतारद्वारं, तत्रैताधूडा नवसु ब्रह्मचर्याध्ययनेष्ववतरन्तीति दर्शयितुमाह - नि. [१२] आयारग्गाणत्यो बंभच्छरेसु सो समोयरइ। सोऽविय सस्थपरिण्णाएपिंडिअत्यो समोयरइ नि. [१३] सत्थपरिणाअत्थो छस्सुवि काएसुसो समोयरइ। छञ्जीवणियाअत्यो पंचसुवि वएसु ओयरइ नि. [१४] पंच य महव्वयाइं समोयरंते च सव्वदव्वेसुं। सव्वेसिं पजवाणं अणंतभागम्मिओयरइ वृ. उत्तानार्थाः, नवरम् ‘आचारामाणि' चूलिकाः द्रव्याणि-धर्मास्तिकायादीनि पर्याया - अगुरुलघ्वादयः तेषामनन्तभागेव्रतानामवतार इति -कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतार इति?,तदाहनि. [१५] "छज्जीवणिया पढमे बीए चरिमेय सव्वदव्वाइं। सेसा महव्वया खलु तदेक्वदेसेण दव्वाणं 'छज्जीवणिया' इत्यादिस्पष्टा । कथं पुनर्महाव्रतानांसर्वद्रव्येष्ववतारोन सर्वपर्यायाष्विति उच्यते, येनाभिप्रायेण चोदितवांस्तमाविष्कर्तुमाह - ॥१॥ ननुसव्वणभपएसाणंतगुणं पढमसंजमट्ठाणं छबिहपरिवुड्ढीए छट्ठाणासंखया सेढी ॥२॥ अन्ने के पजाया ? जेणुवउत्ता चरित्तविसयम्मि जे तत्तोऽणंतगुणा जेसि तमणंकभागम्मि ॥३॥ अन्ने केवलगम्पत्ति ते मई ते य के तदब्भहिया ? एवंपि होज तुल्ला नाणंतगुणत्तणं जुत्तं Page #15 -------------------------------------------------------------------------- ________________ आचारागसूत्रम् 991-1-[नि.१५] ॥४॥ सेढीसु नाणदंसणपज्जाया तेण तप्पमाणेसा इह पुणचरित्तमेत्तोवओगियो तेण ते थोवा वृ.अयमासामर्थो लेशतः-नन्वित्यसूयायां, संयमस्थानान्यसंख्यातानितावद्भवन्ति, तेषां यजधन्यं तदविभागपलिच्छेदेन बुध्धा खण्ड्यमानं पर्यायरनन्ताविभागपलिच्छेदात्मकं भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनमःप्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्वितीयादिस्थानैरसंख्यातगच्छगतैरनन्तभागादिकया वृध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थानं सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः? येषामनन्तमागेव्रतानि वर्तेरनिति।स्यान्मतिः, अन्ये केवलगम्या इति, इदमक्तं भवति-केवलगम्याप्रज्ञापनीय-पय्यार्याणामपि तत्र प्रक्षेपाबहुत्वम्, एवमपि ज्ञानेज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा ति । अत्राचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वाचारित्रपय्यार्यैनिदर्शन-पर्यायसहितैः परिपूर्णातप्रमाणासर्वकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगि-त्वात्पर्यायानन्तभागवृत्तित्वमित्यदोषः । -इदानींसारद्वार, कः कस्य सार इत्याहनि. [१६] अंगाणं किं सारो? आयारो तस्स हवइ किं सारो?। ___ अनुओगत्यो सारो तस्सवियपरूवणा सारो वृ. स्पष्टा, केवलमनुयोगार्थो-व्याख्यानमूतोऽर्थस्तस्य प्ररूपणा-यथास्वं विनियोग इति । अन्यच्च नि. [१७] सारो परूवणाए चरण तस्सविय होइ निव्वाणं । निव्वाणस्स उ सारो अव्वाबाहं जिणा बिति वृ. स्पष्टैव । इदानीं श्रुतस्कन्धपदयोनामादिनिक्षेपादिकंपूर्ववद्विधेयं, भावेनचेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याहनि. [१८] बंमम्मी य चउई ठवणाए होइ बंभणुप्पत्ती। सत्तण्हं वण्णाणंनवण्ह वण्णंतराणंच वृ. तत्र ब्रह्म नामादिचतुर्द्धा, तत्रनामब्रह्म ब्रह्मेत्यभिधानम्, असद्भावस्थापना अक्षादौ सद्भावस्थापनाप्रतिविशिष्टयज्ञोपवीताद्याकृतिमृल्लेप्यादौ द्रव्ये, अथवा स्थापनायांव्याख्यायमानायं ब्राह्मणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेनच सप्तानां वर्णानां नवानांचवर्णान्तराणामुत्पत्तिमणनीयेति। यथाप्रतिज्ञातमाह - नि. [१९] एका मणुस्सजाई रज्जुप्पत्तीइ दो कया उसमे । तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि दृ. यावन्नामेयो भगवान्नाद्यापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजातिः, तस्यैव राज्योत्पत्तौभगवन्तमेवाश्रित्यये स्थितास्ते क्षत्रियाः, शेषाश्चशोचनाद्रोदनाच्च शूद्राः, पुनरग्न्युत्पत्तावयस्कारदिशिल्पवाणिज्यवृत्तया वेशनाद्वैश्याः, भगवतो ज्ञानोत्पत्तौ भरतकाकणीलाञ्छनाच्छ्रावका एव ब्राह्मणा जज्ञिरे, एते शुद्धायश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते ।। -साम्प्रतं वर्णवर्णान्तरनिष्परनिष्पन्नं संख्यानमाह Page #16 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उपोद्घातः नि. [२०] संजोगे सोलसगंसत्तय वण्णा उनवय अंतरिणो । एए दोविविगप्पाठवणा बंभस्स नायव्वा दृ. संयोगेन षोडश वर्णाः समुत्पन्नाः, तत्र सप्त वर्णा नव तु वर्णान्तराणि, एतच्च वर्णवर्णान्तरविकल्पद्वयं स्थापनाब्रह्मेति ज्ञातव्यम् ॥ . ___-साम्प्रतं पूर्वसूचितं वर्णत्रयमाह-यदि वा प्रागुद्दिष्टान् सप्त वर्णानाहनि. [२१] पगई चलक्चगानंतरे यते हुंति सत्तवण्णा उ । आनंतरेसु चरमोवण्णो खलु होइ नायव्यो वृ. प्रकृतयश्चतः-ब्राह्मणक्षत्रियवैश्यशूद्राख्या आसामेव चतसृणामनन्तरयोगेन प्रत्येक वर्णत्रयोत्पत्तिः, तद्यथा-द्विजेन क्षत्रिययोषितोजातःप्रधानक्षत्रियः संकरक्षत्रियो वा, एवंक्षत्रियेण वैश्ययोषितो वैश्येन शूधाः प्रधानसंकरभेदौ वक्तव्यावित्येवं सप्त वर्णा भवन्ति, अनन्तरेषु भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति-ब्राह्मणेन क्षत्रियायाः क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीतिभावः ।। इदानीं वर्णान्तराणां नवानां नामान्याह - नि. [२२] अबदुग्गनिसाया य अजोगवं मागहायसूयाय। खत्ताय विदेहाविय चंडजाला नवमगा हुति वृ.अम्बष्ठ उग्रः निषादः अयोगवंमागधः सूतः क्षत्ता विदेहः चाण्डालश्चेति ।। कथमेते भवन्तीत्याह-- नि. [२३] एगंतरिए इणमो अंबट्ठो चेव होइ उग्गोय। विइयंतरिअनिसाओ परासरंतं च पुण वेगे नि. [२४] पडिलोमे सुद्दाई अजोगवं मागहो य सूओ । एगंतरिए खत्ता वेदेहाचेव नायव्वा नि. [२५] बितियंतरे नियमा चण्डालो सोऽवि होइ नायब्वो। अनुलोमे पडिलोमे एवं एए भवे भेया ___-आआसामर्थो यन्त्रकादवसेयः, तच्चेदम् - ब्रह्मपुरुषः वैश्या स्त्री अम्बष्ठः क्षत्रियः पुरुषः शूद्री स्त्री ब्राह्मणः पुरुषः शूद्री स्त्री निषादः परासरो वा शूद्रः पुरुषः वैश्या स्त्री अयोगवम् क्षत्रिया स्त्री मागधः क्षत्रियः पुरुषः ब्राहास्त्री सूतः शूद्रः पुरुषः क्षत्रिया स्त्री क्षत्ता वैश्ययुरुषः ब्राह्मस्त्री वैदेहः शूद्रपुरुषः ब्राह्मस्त्री चाण्डालः उग्रः वैश्यपुरुषः Page #17 -------------------------------------------------------------------------- ________________ १ आचारा सूत्रम् 9/19/-1- [नि. २६] -एतानि नव वर्णान्तराणि, इदानीं वर्णान्तराणां संयोगोत्पत्तिमाह - नि. [२६] उग्गेणं खत्ताए सोवागो वेणवो विदेहेणं । ___अंबट्ठीए सुद्दीय बुक्कसो जो निसाएणं नि. [२७] सूएण निसाईए कुक्करओ सोवि होइ नावव्वो। एसो बीओ भेओ चउब्विहो होइ नायव्वो -अनयोरप्यर्थो यन्त्रकादवसेयः, तच्चेदम्। | उग्रपुरुषः । विदेहः पुरुषः । निषाद पुरुषः शूद्र पुरुषः | क्षत्ता स्त्री क्षत्ता स्त्री | अम्बष्ठी स्त्री शूद्री स्त्री वा | निषादस्त्री श्वपाकः वैणवः बुक्कसः कुक्कुरकः -गतं स्थापनाब्रह्म, इदानीं द्रव्यब्रह्मप्रतिपादनाय आह - नि. [२८] दव्वं सरीरभविओ अन्नाणी वस्थिसंजमो चेव । भावे उ वस्थिसंजम नायव्वो संजमो चेव वृ. ज्ञशरीरभव्यशरीरव्यतिरिक्तं शाक्यपरिव्राजकादीनामज्ञानानुगतचेतसां वस्तिनिरोधमात्रं विधवाप्रोषितभर्तृकादीनांच कुलव्यवस्थार्थं कारितानुमतियुक्तं द्रव्यब्रह्म, भावब्रह्मतु साधूनां वस्तिसंयमः, अष्टादशभेदरूपोऽप्ययं संयमएव, सप्तदशविधसंयमाभिन्नरुपत्वादस्येति, अष्टादशभेदास्त्वमी-'दिव्याल्कामरतिसुखात्रिविधंत्रिविधेन विरतिरितिनवकम्।औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ।।चरणनिक्षेपार्थमाह - नि. [२९] चरणमि होइ छक्कं गइमाहारोगुणो व चरणंच । खइत्तमिजंमि खित्ते काले कालो जहिं जाओ वृ. चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति-गतिभक्षणगुणभेदात्, तत्र गतिचरणं गमनमेव, आहारचरणं मोदकादेः, गुणचरणं द्विधा-लौकिकं लोकोत्तरं च, लौकिकं यत् द्रव्यार्थं हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते, लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्य्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव ॥ भावाचरणमाह - नि. [३०] भावे गइमाहारो गुणो गुणवओ पसत्यमपसत्था । गुणचरणे पसत्येण बंभचेरा नव हवंति वृ, भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेअटेगच्छतः, भक्षणचरणमपि शुद्धं पिण्डमुपभुञानस्य, गुणचरणमप्रशस्तं मिथ्या दृष्टीनां सम्यग् दृष्टीनामपि सनिदानं, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थं मूलोत्तरगुणकलापविषयम्, इहचानेनैवाधिकारो, यतोनवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमुनशील्यन्तेएतेषां . चान्वार्थाभिधाननि दर्शयितुमाह - नि. [३१) सत्थपरिण्णा लोगविजओ य सीओसणिज्ज सम्मत्तं । तह लोगसारनामं धुयंतह महापरिण्णा य Page #18 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं.१, उपोद्घात : १५ नि. [३२] अट्ठमए य विमोक्खो उवहाणसुयं च नवमगं भणियं । ___ इच्चेसो आयारो आयारग्गाणि सेसाणि ॥ वृ.स्पष्टे, केवलमित्येष नवाध्ययनरुपआचारो, द्वितीयश्रुतस्कन्धाध्ययनानितुशेषाणिआचाराग्राणीति ॥ साम्प्रतमुपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राद्यमाह - नि. [३३] जिअसंजभो अ लोगो जह बज्झइ जह यतं पजहियव्वं । सुहदुक्खतितिक्खाविय सम्मत्तं लोगसारोय नि. [३४] निस्संगया यछट्टे मोहसमुत्था परीसहुवसग्गा । निजाणं अट्ठमए नवमे य जिणेण एवं ति वृ. तत्र शस्त्रपरिज्ञायामयमर्थाधिकारो-- "जियसंजमोत्तिजीवेषु संयमो जीवसंयमःतेषु हिंसादिपरिहारः, स च जीवास्तित्वपरिज्ञाने सति भवत्यतो जीवास्तित्वविरतिप्रतिपादनमत्रार्थाधिकारः । लोकविजये तु लोगो जह बज्झइ जह य तं पजहियव्वं ति, विजितभावलोकेन सयमस्थितेन लोको यथा बध्यते अष्टिवधेन कर्मणा यथा च तत्प्रहातव्यं तथा ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये त्वयम्-संयमस्थितेन जितकषायेणानुकूलप्रतिकूलोपसर्गनिपाते सुखदुःखतितिक्षा विधेयेति । चतुर्थे त्वयम्-प्राक्तनाध्ययनार्थसंपन्नेन तापसादिकष्टतपःसेविनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवितव्यमिति । पञ्चमे त्वयम्-चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररलत्रयोद्युक्तेन भाव्यमिति । षष्ठे त्वयम्-प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेनाप्रतिबद्धेन भवितव्यम् । सप्तमे त्वयम्-संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीषहाउपसर्गाचा प्रादुर्भवेयुस्तेसम्यक्सोढव्याः अष्टमे त्वयम्-निर्याणम्अन्तक्रिया सासर्वगुणयुक्तेनसम्यग्विधेयेति।नवमेत्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्द्धमानस्वामिना विहित इति,तप्रदर्शनं च शेषसाधूनामुत्साहार्थं, तदुक्तम् - "तित्थयरो चउनाणी सुरमहिओ सिज्झियव्यधुवंमि अणिगृहियबलविरिओसव्वत्थामसु उज्जमई" ॥२॥ "किं पुण अवसेसिहिं दुक्खक्खयकारणा सुविहिएहिं होतिन उज्जमियब्वं सपञ्चवायमि माणुस्से" -साम्प्रतमुद्देशार्थधिकारः शस्त्रपरिज्ञाया अयम् - नि. [३५] जीवो छक्कायपरुवणा य तेसिं वहे य बंधोत्ति। विरईए अहिगारो सत्थपरिन्नाए नायव्वो वृ.तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यं, शेषेषु तु षट्सु विशेषेण पृथिवी कायाद्यस्तित्वमिति, सर्वेषां चावसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात्प्रत्येकमुद्देशार्थषु योजनीय, प्रथमोद्देशके जीवस्तद्बन्धे बन्धो विरतिश्चेत्येवमिति ।। तत्र शस्त्र-परिक्षेति द्विपदं नाम, शस्त्रस्य निक्षेपमाहनि. [३६] दवं सत्थग्गिविसत्रेहंबिलखारलोणमाईयं । भावो यदुप्पउत्तो वाया काओ अविरई या ॥१॥ Page #19 -------------------------------------------------------------------------- ________________ १६ आचाराङ्गसूत्रम् 9/19/-1- [नि.३७] वृ. शस्त्रस्य निक्षेपो नामादिश्चतुर्द्धा, व्यतिरिक्तंद्रव्यशस्त्रंखङ्ग्रायग्निविषस्नेहाम्लक्षार लवणादिकं, मावशस्त्रं दुष्प्रयुक्तो भावः-अन्तःकरणं तथा वाक्कायावविरतिश्चेति, जीवोपघा तकारित्वादितिभावः ।। परिज्ञापि चतुर्दैत्याहनि. [३७) दव्वं जाणण पञ्चक्खाणे दविए सरीर उवगरणे। भावपरिण्णा जाणण पञ्चक्खाणंच भावेणं वृ. तत्र द्रव्यपरिज्ञा द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, ज्ञपरिज्ञा आगमनोगमभेदात् द्विधा, अगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्त्रिधा, तत्र व्यतिरिक्ता द्रव्यपरिज्ञा यो यतद्रव्यं जानीते सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्यात् द्रव्यपरिक्षेति, प्रत्याख्यानपरिज्ञाऽप्येवमेव, तत्र व्यतिरिक्तद्रव्यप्रत्याख्यानपरिज्ञादेहोपकरणपरिज्ञानम्, उपकरणंच रजोहरणादि, साधकतमत्वात्, भावपरिज्ञापि द्विधैव-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्रागमतो ज्ञातोपयुक्तश्च, नोआगमतस्तिवदमेवाध्ययनंज्ञानक्रियारूपं, नोशब्दस्य मिश्रवाचित्वात्, प्रत्याख्यानभावपरिज्ञापि तथैव,आगमतःपूर्ववत्, नोआगमतस्तुप्राणातिपातनिवृत्तिरूपामनोवाक्कायकृतकारितानुमतिभेदात्मिका ज्ञेयेति। गतो नामानिष्पन्नो निक्षेपः, साम्प्रतमाचारादिप्रदानस्य सुखप्रतिपत्तये दृष्टान्तोपन्यासेन विधिराख्ययाते-यथा कश्चिद्राजाअभिनवनगरनिवेशेच्छयाभूखण्डानिविभज्यसमतयाप्रकृतिभ्यो दत्तवान्, तथाकचवरापनयने शल्योद्धारे भूस्थिरीकरणे पक्वेष्टकापीठप्रासादरचने रत्नाधुपादाने चोपदेशंदत्तवान्, ताश्चप्रकृतयस्यदुपदेशानुसारेण तथैव कृत्वा यथाऽभिप्रेतान् भोगान्बुभुजिरे, अयमत्रार्थोपनयः-राजसध्शेन सूरिणा प्रकृतिसशस्य शिष्यगणस्य भूखण्डसशः संयमो मिथ्यात्वकचवराद्यपनीय सर्वोपाधिशुद्धस्यारोपणीयः, तं च सामायिकसंयम स्थिरीकृत्य पक्वेष्टिकापीठतुल्यानिव्रतान्यारोपणीयानि, ततः प्रासादकल्पोऽयमाचारो विधेयः तत्रस्थश्चाशेषशास्त्रा दिरलान्यादत्ते, निर्वाणभाक् भवति । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणलक्षणोपेतं सूत्रमु- चारणीयं, लक्षणं त्विदम् - अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जंच। लखणजुत्तं -अध्ययन-१ उद्देशकः-१'मू. (१) सुयं मे आउसं! तेणं भगवया एवमक्खायं-इहमेगेसिं नो सण्णा भवइ । वृ. सुत्तं अट्ठहि य गुणेहिं उववेयं ।।१।।' इत्यादि, तच्चेदं सूत्रम् - 'सुयं म आउसं! तेणं भगवयाएवमक्खायं-इहमेगेसिनोसण्णा भवति' अस्यसंहितादिक्रमेण व्याख्या-संहितोचारितैव, पदच्छेदस्त्वयम् श्रुतं मया आयुष्यमन् ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति एकं तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साद्यंतं सूत्रपदार्थः समुन्नीयतेभगवान् सुधर्मस्वामीजंबूनाम्न इदमाचष्टे यथा-'श्रुतम् आकर्णितमवगतमवधारितमितियावद्, अनेनस्वमनीषिकाव्युदासो, 'मयेतिसाक्षानपुनः पारम्पर्येण आयुष्पत्रि'तिजात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्, इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृतप्रमीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा - आमृशता भगवत्पादारविन्दम्, अनेन विनय आवेदितो भवति, आवसता वा तदन्तिक इत्यनेन गुरुकुलवासः कर्त्तव्य इत्यावेदितं भवति, एतवार्थद्वयं 'आमुसंतेण आवनंतेणे' www. Page #20 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं - १, उद्देशक:9 १७ त्येतत्पाठान्तरमाश्रित्यावगन्तमिति, भगवते'ति भगः-ऐश्वर्यादिषडात्मकः सोऽस्यास्तीति भगवान् तेन, ‘एव"मिति वक्ष्यमाणविधिना 'आख्यात मित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य नित्यत्वमाह, ___ इहे ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायांवाआख्यातमितिसंबन्धो, यदि वा - 'इहे ति संसारे 'एकेषां ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा भवति' संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो जायत इत्यर्थः, उक्तः पदार्थ, पदविग्रहस्य तु सामासिकन्दाभावादप्रकटनम् । इदानीं चालना-ननु चाकारादिकप्रतिषेधकलधुराशब्दसंभवे सति किमर्थं नोशब्देन प्रतिषेधः इति?,अत्रप्रत्यवस्था,सत्यमेव, किंतुप्रेक्षापूर्वकारतियानोशब्दोपादानं,साचेयम्-अन्येनप्रतिषेधेन सर्वनिषेधः स्याद्, यश्चनघटोऽघट इतिचोक्ते सर्वात्मनाघटनिषेधः, सचनेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनाममिहितास्तसां सर्वासां प्रतिषेधः प्राप्नोतीतिकृत्वा, ताश्चेमाः __ "कई णं भंते ! सण्णाओ पन्नत्ताओ?, गोयमा दस सण्णाओ पन्नत्ताओ, तंजहाआहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसण्ण"त्ति, आसां च प्रतिषेधे स्पष्टो दोषः, अतो नोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथाहि-नोघट इत्युक्ते यथा घटाभावमात्रं प्रतीयते, तथा प्रकरणादिप्रसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्याक्ववोग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्, ॥9॥ "प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः स पुनस्तदवयवो वा तस्मादन्तिरं वा स्याद्" इति, एचमिहापिन सर्वसंज्ञानिषेदः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति । साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह - नि. [३८] दव्वे सच्चित्ताई भावेऽनुभवणजाणणा सण्या । मति होइ जाणणा पुण अनुभवणा कम्मसंजुता वृ. संज्ञा नामादिभेदाच्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्ता सचित्ताचित्तमिश्रभेदात्रिधा, सचित्तेन हस्तादिद्रव्येण पानभोजनदिसंज्ञा अचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना संज्ञान-संज्ञा अवगम इतिकृत्वा, भावसंज्ञा पुनर्द्विधा-अनुभवनसंज्ञा ज्ञानसंज्ञा च, तत्राल्पव्याख्येयत्वात्तावत् ज्ञानसंज्ञा दर्शयति-'मइहोइ जाणणा पुणपत्तिमननं मतिः-अवबोधः साच मतिज्ञानादिः पञ्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवनसंज्ञा तु स्वकृतकर्मोदयादिसमुत्था जन्तोर्जायते, सा च षोडशभेदेति दर्शयतिनि. [३९] आहार भय परिग्गह मेहुण सुख दुक्ख मोह वितिगिच्छा। कोह मान माय लोहे सोगे लोगे व धम्मोहे वृ. आहाराभिलाष आहारसंज्ञा, सा च तैजसशरीरनामकर्मोदयादसातोदयाच भवति, भयसंज्ञा त्रासरूपा, परिग्रहसंज्ञामूर्छापा, मैथुनसंज्ञा स्त्रयादिवेदोदयरूपा, एताश्च मोहनीयोदयात्, सुखदुःखसंज्ञे सातासातानुभवरूपे वेदनीयोदयजे, मोहसंज्ञा मिध्यादर्शन रूपा मोहोदयात्, [12] Page #21 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/१/१ [नि. ३९] विचिकित्सासंज्ञा चित्तविप्लुतिरूपा मोहोदयात् ज्ञानावरणीयोदयाथ, क्रोध संज्ञा अप्रीतिरूपा, मानसंज्ञा गर्वरूपा, मायासंज्ञा वक्रतारूपा, लोभसंज्ञा गृद्धिरूपा, शोक-संज्ञा विप्रलापवैमनस्यरूपा, एता मोहोदयजाः, लोकसंज्ञा स्वच्छन्दघटितविकल्परूपा लौकिकाचरिता, यथा- न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षाः, विप्रा देवा, काका: पितामहाः, बर्हिणां पक्षवातेन गर्भइत्येवमादिका ज्ञानावरणक्षयोपशमान्मोहोदयाच्च भवति, धर्म्मसंज्ञा क्षणाद्यासेवनरूपा मोहनीयक्षयोपशमाज्जायते, एताश्चाविशेषोपादानात्पञ्चेन्द्रियाणां सम्यग्मिथ्याध्शां द्रष्टव्याः, ओधसंज्ञा तु अव्यक्तोपयोगरूपा वल्लिवितानारोहणादिलिङ्गा ज्ञानावरणीयात्पक्षयोपशमसमुत्था द्रष्टव्येति । इह पुनर्ज्ञानसंज्ञयाऽधिकारो, यतः सूत्रे सैव निषिद्धा 'इह एकेषां नो संज्ञा ज्ञानम्-अवबोधो भवती 'ति । प्रतिषिद्धज्ञानविशेषावगमार्थमाह सूत्रम् - 'मू. (२) तंजहा- पुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पच्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्ढाओ वा दिसाओ आगओ अहमंसि, अहोदिसाओ वा आगओ अहमंसि, अनोयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं नो नायं भवति । वृ. "तंजहेत्यादि नो न्नायं भवतीति यावत्' तद्यथेति प्रतिज्ञातार्थोदाहरणं, 'पुरात्थिभाउ 'त्ति प्राकृतशैल्या मागधदेशी भाषानुवृत्त्या पूर्वस्या दिशोऽभिधायकात् पुरत्थिमशब्दात्पञ्चम्यन्तात्तसा निर्देशः, वाशब्द उत्तरपक्षापेक्षया विकल्पार्थः, यथा लोके भोक्तव्यं वा शयितव्यं वेति, एवं पूर्वस्या वा दक्षिणस्या वेति । देशतीति दिकू, अतिसृजति व्यपदिशति द्रव्यं द्रव्यभागं वेति भावः ॥ तां नियुक्तिकृ त्रिक्षेतुमाह - नि. [४०] नामं ठवणा दविए खित्ते तावे य पण्णवग भावे ॥ एस दिसानिक्खेवो सत्तविहो होइ नायव्वो । वृ. नामस्थापनाद्रव्यक्षेत्रतापप्रज्ञापकभावरूपः सप्तधा दिग्निक्षेपो ज्ञातव्यः तत्र सचि त्तादेर्द्रव्यस्य दिगित्यभिधानं नामदिक्, चित्रलिखितजम्बूद्वीपादेर्दिग्विभागस्थापनं स्थापनादिक् - द्रव्यदिग्निक्षेपार्थमाह नि. [४१] बृ. द्रव्यदिग् द्वेधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता त्वियम्-त्रयोदशप्रदेशिकं द्रव्यामाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्रयोदशप्रदेशिकमेव दिक्, न पुनर्द्दशप्रदेशिकं यत् कैश्चिदुक्तमिति, प्रदेशाः परमाण वस्तैर्निष्पादितं कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्वगाढं जघन्यं द्रव्यमाश्रित्य दशदिग्विभागपरिकल्पनातो द्रव्यदिगियमिति । तत्स्थापना (२) । त्रिबाहुकं नवप्रदेशिकमभिलिख्य चतसृषु दिक्ष्वेकैकगृहवृद्धिः कार्या ॥ क्षेत्रदिशमाह - नि. [४२] १८ तस्सपएसियं खलु तावइएसुं भवे पएसेसुं । जं दव्वं ओगाढं जहण्णयं तं दसदिसागं ।। अड्ड पएसो रुयगो तिरियं लोयस्स मज्झयारंमि । एस प्रभवो दिसाणं एसेव भवे अणुदिसाणं || बृ. तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्व्वन्त सर्व्वक्षुल्लकप्रतरी Page #22 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक : 9 * तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽटाकाशप्रदेशात्मकश्चतुरो रुचको दिशामनुदिशां च, प्रभव-उत्पत्तिस्थानमिति । स्थापना (३) । - आसामभिधानान्याह - नि. [४३] इंदग्गेई जम्मा य नेरुति वारुणी य वायव्वा । सोमा ईसाणावि य विमला य तमा य बोद्धव्वा ॥ वृ. आसामाद्यैन्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्तावसेयाः, ऊर्ध्वं विमला तमा आसामेव स्वरूपनिरूपणायाह बोद्धव्या इति ॥ नि. [ ४४] १९ ---- दुपएसाइ दुरुत्तर एगपएसा अनुत्तरा चेव । चउरो चउरो य दिसा चउराइ अनुत्तरा दुणि ॥ वृ. चतस्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चत एकप्रदेशरचनात्मिकाः 'अनुत्तरा' वृद्धिरहिताः, ऊर्द्धाधोदिग्द्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् । किञ्च नि. [४५ ] अंतो साईआओ बाहिर पासे अपज्जवसिआओ । सव्वानंतपएसा सव्वा य भवंति कडजुम्मा ॥ ? सर्वाऽप्यन्तः - मध्ये सादिका रुचकाद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसिताः, 'सर्वाश्च' दशाप्यन्तप्रदेशात्मिका भवन्ति, 'सव्वा य हवंति कडजुम्म 'त्ति सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्ककेनापहियमाणाश्चतुष्कावशेषा भवन्तीतिकृत्वा, तप्रदेशात्मिकाश्च दिश आगमसंज्ञया कडजुम्पत्तिशब्देनाभिधीयन्ते तथा चागमः- “कइ णं भंते ! जुम्मा पन्नत्ता ? गोयमा ! चत्तारि जुम्मा पन्नत्ता, तंजहा- कजजुम्मे तेउए दावरजुम्मे कलिओए । से केणणं भंते! एवं बुच्चइ ?, गोयमा ! जे णं रासी चउ क्क गावहारेण अवहीरमाणे अवहीरमाणे चउपञ्जवसिएसिया, सेणंकडजुम्मे, एवं तिपज्जवसिएतेउए, दुपज्जवसिएदावरजुम्मे, एगपज्जवसिए कलिओए "त्ति ।। पुनरप्यासां संस्थानमाह - नि. [४६ ] सगदी संठिआओ महादिसाओ हवंति चत्तारि । मुत्तावली य चउरी दो चेव हवंति रुयगनिभा ॥ वृ. महादिशश्चतनोऽपि शकटोर्द्धिसंस्थानाः, विदिशश्च मुक्तावलिनिभाः, उर्द्धाधो दिग्द्वयं रुचकाकारमिति ॥ तापदिशमाह - नि. [ ४७ ] नि. [४८ ] जस्स जओ आइचो उदेइ सा तस्स होइ पुव्वदिसा । जत्तो अ अत्थमेइ उं अवरदिसा सा उ नायव्वा ॥ दाहिणपासंमिय दाहिणा दिसा उत्तरा उ वामेणं । एया चत्तारि दिसा तावखित्ते उ अक्खाया ।। वृ. तापयतीति तापः - आदित्यः, तदाश्रिता दिक् तापदिक् शेषं सुगमं, केवलं दक्षिणपार्वादिव्यपदेशः पूर्वाभिमुखस्येति । द्रष्टव्यः ॥ नि. [४९ ] तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह जे मंदरस्स पुव्वेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सव्वेसि उत्तरो मेरू ।। Page #23 -------------------------------------------------------------------------- ________________ २० आचाराङ्ग सूत्रम् १/-19/9/२ [नि. ५०] नि. [५०] सव्वेसिं उत्तरेणं मेरू लवणो यहोइ दाहिणओ। पुव्वेणं उढेई अवरेणं अस्थमइ सूरो । वृ. ये 'मन्दरस्य' मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादिदिक्त्वं वेदितव्यं, तेषामुत्तरोमेरुदक्षिणेन लवणइति तापदिगङ्गीकरणेन, शेष स्पष्टम्॥प्रज्ञापकदिशमाह नि. [५१] जत्थ य जो पण्णवओ कस्सवि साहइ दिसासुय निमित्तं । जत्तोमुहोय ठाई सापुब्वा पच्छओ अवरा ।। वृ. प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यचिन्निमित्तं कथयति स यद भिमुख स्तिष्ठति सा पूर्वा, पृष्ठतश्चापरेति, निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति।। -शेषदिक्साधनार्थमाह - नि. [५] दाहिणपासंभि उ दाहिणा दिसा उत्तरा उ वामेणं । एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ। नि. [५३] एयासिं चेव अट्ठण्हमंतरा अठ्ठ हुंतिअण्णाओ। सोलस सरीरउस्सयबाहल्ला सव्वतिरियदिसा । नि. [५४] हेट्ठा पायतलाणं अहोदिसा सीसउवरिमा उड्ढा । एया अट्ठारसवी पण्णवगदिसा मुणेयव्वा ॥ नि. [५५] एवं पकप्पिआणं दसण्ह अट्ठण्ह चेव य दिसाणं । नामाइंदुच्छामीजहछमं आनुपुबीए॥ नि. [५६] पुव्वा य पुव्वदक्खिण दक्षिण तह दक्खिणावराचेव। _अवराय अवरउत्तर उत्तर पुवुत्तराचेव॥ नि. [५७] सामुत्थाणी कविला खेलिज्जा खलु तहेव अहिधम्मा। परियाधम्मा य तहा सावित्ती पण्णवित्तीय ।। नि. [५८] हेट्ठा नेरइयाणं अहोदिसा उवरिमा उ देवाणं । एयाइं नामाइंपण्णवगस्सा दिसाणं तु॥ वृ. एताः सप्त गाथाः कण्ठ्याः , नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां बाहल्यं-पिण्डः शरीरोच्छ्रयप्रमाणमिति ॥ साम्प्रतमासां संस्थानमाहनि. [५९] सोलस तिरियदिसाओ सगडुद्धीसंठिया मुणेयव्वा । दो मल्लगमूलाओ उड्ढे अअहेविय दिसाओ।। वृ. षोडशापि तिर्यग् दिशः शकटोद्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारकदेवाख्येद्वे एव उद्धधिोगामिन्यौशरावाकारे भवतः, यतः शिरोमूले पादमूले चस्वल्पत्वान्मल्लकबुजाकारेगच्छन्त्यौचविशाले भवतइति।।आसांसर्वासांतात्पर्य्य यत्रंकादवसेयं, तच्चेदम् ॥भावदिग्निरूपणार्थमाह - नि. [६०] मणुया तिरिया काया तहऽग्गबीया चउक्चगा चउरो। देवा नेरइया वाअट्ठारस होति भावदिसा॥ वृ.मनुष्याश्चतुर्भेदास्तद्यथा-सम्पूर्छनजाः कर्मभूमिजाअकर्मभूमिजाःअन्तरद्वीपजाश्चेति, Page #24 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक, तथा तिर्यञ्चो द्वीन्द्रियास्वीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्द्धा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽग्रमूलस्कन्धपर्वबीजाश्चत्वारएव, एतेषोडशदेवनारकप्रक्षेपादष्टादश, एभिभविर्भवनाजीवोव्यपदिश्यत इति भावदिगष्टादशभेदेति।।अत्रचसामान्यदिग्ग्रहणेऽपियस्यां दिशि जीवानामविगानेन गत्यागती स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्तिकृत्साक्षाद्दर्शयति, भावादिक्चाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आह - नि. [६१] पन्नवगदिसट्टारस भावदिसाओऽवितत्तिया चेव। इक्विकं विंधेजा हवंति अट्ठारसऽद्वारा ।।। नि. [६२] पण्णवगदिसाए पुणअहिगारो एत्थ होइ नायव्यो। जीवाण पुग्गलाण य एयासु गयागई अस्थि ।। वृ. प्रज्ञापकापेक्षयाअष्टादशभेदा दिशः, अत्रच भावदिशोऽपि तावप्रमाणाएव प्रत्येक सम्भवन्तीत्यतः एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन विन्धयेत् ताडयेद्, अतोऽष्टादशाष्टादशकाः, तेचसंख्यात्रीणि शतानिचतुर्विशत्यधिकानि भवन्तीति, एतच्चोपलक्षणंतापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषु, तासामेकप्रदेशिकत्वाच्चतुष्प्रदेशिकत्वाचेतिगाथाद्वयार्थः।।अयंचदिक्संयोगकलापः 'अण्णयरीओ दिसाओ आगओ अहमंसी'त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायम्-इह दिग् ग्रहणात् प्रज्ञापकदिशश्चतन, पूर्वादिकाऊवधिोदिशौच परिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग् ग्रहणात्तुप्रज्ञापकविदिशो द्वादशेति,तत्रासंज्ञिनांनैषोऽवबोधोऽस्ति, संज्ञिनामपिकेषाञ्चिद्भवति कंषाञ्चिन्नेति, यथाऽहममुष्या दिशः समागत इहेति । 'एवेमेगेसिं णो णायं भवइत्ति' 'एव' मित्यनेन प्रकारेण, प्रतिविशिष्टष्टदिग्विदिगागमनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम्, एतदेव नियुक्तिकृदाहनि. [६३] केसिंचि नाणसण्णा अस्थि केसिंचि नस्थि जीवाणं। कोऽहं परंमि लोए आसी कयरा दिसाओ वा?॥ केषाञ्चिजीवानां ज्ञानावरणीयक्षयोपशमवतांज्ञानसंज्ञाऽस्ति, केषाञ्चित्तु तदावृत्तिमितां नभवतीति। यागमूता संज्ञान भवति तांदर्शयति-कोऽहंपरस्मिन् ‘लोके जन्मनिमनुष्यादिरासम्, अनेन भावदिग् गृहीता, कतरस्या वा दिशः समायात इत्यनेन तु प्रज्ञापकदिगुपात्तेति, यथा कश्चिन्मदिरामदधूर्णितलोललोचनोऽव्यक्तमनोविज्ञानोरथ्यामानिपतितस्यच्छाकृष्टश्वगणापलिह्यमानवदनो गृहमानीतोमदात्ययेनजानाति कुतोऽहमागत इति, तथा प्रकृतोमनुष्यादिरपीति गाथार्थः । न केवलमेषैव संज्ञा नास्ति अपराऽपि नास्तीति सूत्रकृ दाह - मू. (३) अस्थि मे आया उववाइए, नस्थि मे आया उववाइए, के अहं आसी? केवा इओ चुए इह पेचा भविस्सामि? वृ. 'अस्ति' विद्यते 'ममे'त्यनेन षष्ठन्तेन शरीरं निर्दिशति, ममास्य शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्त आत्मा-जीवोऽस्तीति, किंभूतः ?-'औपपातिकः' उपपातःप्रादुर्भावोजन्माजन्मतरसंक्रान्तिः, उपपातेभव औपपातिकइति,अनेन संसारिणः स्वरूपं दर्शयति, Page #25 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् 9/19/9/३ स एवंभूत आत्मा ममास्ति नास्तीति चएवंभूता संज्ञा केषाञ्चिदज्ञानावष्टब्धचेतसां न जायत इति तथा ‘कोऽहं' नारकतिर्यग् मनुष्यादिः पूर्वजन्मन्यासं?, को वा देवादिः 'इतो' मनुष्यादेर्जन्मः 'च्युतो' विनष्टः 'इह' संसारे 'प्रेत्य' जन्मान्तरे 'भविष्यामि' उत्पत्स्ये इति, एषा च संज्ञा न भवतीति ।। इह च यद्यपि सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षाप्रज्ञापकदिगुपात्ताऽत्रतुभावदिगित्यवगन्तव्यम्। ननुचात्रसंसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिध्यते न सामान्यसंज्ञेति, एतच्च संज्ञिनी धर्मिण्यात्मनि सिद्धे सति भवति, 'सति धम्मिणि धम्माश्चिन्त्यन्त' इति वचनात्, सच प्रत्यक्षादिप्रमाणगोचरातीतत्वाहुरुपपादः, तथाहि - नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद्, अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वाद्, अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवात् नाप्यनुमानेन, तस्याप्रत्यक्षत्वे तत् सामान्यग्रहणशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायांप्रतिपाद्यमानायामनुमानान्तभीवाद्अन्यत्रच बाह्येऽर्थेसम्बन्धाभावादप्रमाणत्वं,प्रमाणत्वे वापरस्परविरोधित्वान्नाप्यागमेन, तमन्तरेणापिसकलार्थोपत्ते प्यर्थापत्त्या, तदेवंप्रमाणपञ्चकातीतत्वात्षष्ठप्रमाणविषयत्वादभाव एवात्मनः । प्रयोगश्चायम्-नास्त्यात्मा प्रमाणपञ्चकविषयातीतत्वात्, खरविषाणवदिति, तदभावेच विशिष्टसंज्ञाप्रतिषेधाभावसम्भवेनुत्थानमेव सूत्रस्येति, एतत्सर्वमनुपासितगुरोर्वचः, तथाहि - प्रत्यक्ष एवात्मा, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, स्वसंविनिष्ठाश्च विषयव्यवस्थितयो, घटपटादीनामपिरूपादिगुणप्रत्यक्षत्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाच्चन भूतगुणश्चैतन्यमाशङ्कनीयं, तेषां सदा सन्निधानसम्भवादिति, हेयोपादेयपरिहारोपादानप्रवृत्तेश्चानुमानेन परात्मनि सिद्धिर्भवतीति, एवमनयैवदिशोपमानादिकमपि स्वधिया स्वविषये यथासम्भवमायोज्यं, केवलं मौनीन्द्रेणानेनैवागमेन विशिष्टसंज्ञानिषेधद्वारेणाहमिति चात्मोल्लेखेनात्मसद्भावः प्रतिपादितः, शेषागमानां धानाप्तप्रणीतत्वादप्राणाण्यमेवेति । अत्र चास्त्यात्मेत्यनेन क्रियावादिनः सप्रभेदा नास्तीत्यनेन चाक्रियावादिन एतदन्तःपातित्वाच्चाज्ञानिकवैनयिकाश्च सप्रभेदा उपक्षिप्ताः,तेचामी ॥१॥ 'असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणिय सत्तट्ठी वेणइयाणंच बत्तीसा॥" तत्र जीवाजीवाश्रवबन्धपुण्यपापसंवरनिर्जरामोक्षाख्या नव पदार्थाः स्वपरभेदाभ्यां नित्यानित्यविकल्पद्वयेन च कालनियतिस्वभावेश्वरात्माश्रयणादशीत्युत्तरं भेदशतं भवति क्रियावादिनाम्, एते चास्तित्ववादिनोऽभिधीयन्ते, इयमत्र भावना-अस्ति जीवः स्वतो नित्यः कालतः १ अस्ति जीवः स्वतोऽनित्यः कालतः २ अस्ति जीवः परतो नित्यः कालतः ३ अस्ति जीवः परतोऽनित्यःकालतः ४इत्येवंकालेन चत्वारोभेदालब्धाः,एवं नियतिस्वभावेश्वरात्मभिरप्येकैकेन चत्वारश्चत्वारो विकल्पालभ्यन्ते, एतेच पञ्चचतुष्कका विंशतिर्भवति, इयंचजीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिभेदा भवन्ति, ततश्च नव विंशतयः शतमशीत्युत्तरं भवति १८० । तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति, न परोपाध्यपेक्षया । ह्रस्वत्वदीर्घत्वे इव, नित्यः-शाश्वतो न क्षणिकः, पूर्वोत्तरकालयोरवस्थितत्वात्, कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम् । उक्तं च Page #26 -------------------------------------------------------------------------- ________________ २३ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक:१ ॥१॥ “कालः पचति भूतानि, कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥" सचातीन्द्रियो युगपच्चिरक्षिप्रक्रियाभिव्यङ्गयो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलवमुहूर्तयामाहोरात्रमासर्तुअयनसंवत्सरयुगकल्पपल्योपम-सागरोपमोत्सर्पिण्यवसर्पिणीपुलपरावर्तीतानागतवर्तमानसद्धिादिव्यवहारूपः १ । द्वितीयविकल्पे तु कालादेवात्मनोऽस्तित्वमभ्युपेयं, किं त्वनित्योऽसाविति विशेषोऽयंपूर्वविकल्पात २ तृतीयाविकल्पेतु परत एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ?, नन्वेतत्प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया हस्वत्वपरिच्छेदो ह्रस्वत्वापेक्षया च दीर्घत्वस्येति, एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्वयतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्तत इति, अतो यदात्मनः स्वरूपंतत्परत एवावधार्यते न स्वत इति ३।चतुर्थविकस्पोऽपिनाग्वदिति चत्वारो विकल्पाः ४ तथाऽन्ये नियतितएवात्मनः स्वरूपमवधारयन्ति, कापुनरियंनियतिरिति, उच्यते, पदार्थानामवश्यंतया यद्यथाभवने प्रयजोककी नियतिः, उक्तं च॥१॥"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः ।।" इयं च मस्करिपरिव्राण्मतानुसारिणी प्रायः इति । अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयंस्वभावः?, वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तंच॥१॥ 'कः कष्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः?।। ॥२॥ स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः। नाहं कर्तेति भूतानां, य पश्यन्ति स पश्यति ।। ॥३॥ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान्मयूरान् । कश्चोत्पलेषु दलसनिचयं करोति, को वा दधाति विनयं कुलजेषु पुस्सु?॥" तथाऽन्येऽभिदधते-समस्तमेतज्जीवादीश्वराप्रसूतं, तस्मादेव स्वरूपऽवतिष्ठते, कः पुनरयमीश्वरः?, अणिमाद्यैश्वर्ययोगादीश्वरः, उक्तंच॥१॥ “अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेच्छूभं वा स्वर्गमेव वा ।।" तथाऽन्येब्रुवते-नजीवादयः पदार्थाः कालादिभ्यः स्वरूपंप्रतिपद्यन्ते, किंतर्हि?,आत्मनी, च पुनरयमात्मा ?, आत्माद्वैतवादिनां विश्वपरिणतिरूपः, उक्तञ्च ॥१॥ “एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । __ एकधा बहुधा चैव, दृश्यतेजलचन्द्रवत्॥" तथा-"पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य" मित्यादि । एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ।। तथा अक्रियावादिनो-नास्तित्ववादिनः, तेषामपि जीवाजीवाश्रवबन्धसंवर Page #27 -------------------------------------------------------------------------- ________________ २४ आचाराङ्ग सूत्रम् 91-19/१/३ निर्जरामोक्षाख्याः सप्त पदार्थाः स्वपरभेदद्वयेन तथा कालयद्दच्छानियतिस्वभावेश्वरात्मभिः षड्भिश्चिन्त्यमाना-श्चतुरशीतिविकल्पा भवन्ति, तद्यथा-नास्तिजीवः स्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धी, एवं यद्दच्छानियत्यादिष्वपि द्वौ द्वौ भेदी प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येकं द्वादशैते, सप्त द्वादशकाश्चतुरशीतिरिति ८४ ।अयमत्रार्थ:- नास्ति जीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा ?, न चात्मन- स्तागस्ति किञ्चिल्लक्षणं येन सत्तां प्रतिपद्येमहि, नापि कार्य्यमणूनामिव महीध्राहि सम्भवति, यच्च लक्षणकार्याभ्यां नाभिगम्यते वस्तु तन्नास्त्येव, वियदिन्दीवरवत् तस्मानास्यात्मेति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं बिभर्ति गगनारविन्दादिकंतत्परतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वाग् भागसूक्ष्मत्वाचोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उक्तंच--“यावद्दृश्यं परस्तावद्भागः स च न दृश्यते' इत्यादि, तथा यद्दच्छातोऽपि नास्तित्वमात्मनः, का पुनर्यद्दच्छा ॥१॥ अनभिसन्धिपूर्वकाऽर्थप्राप्तिर्यच्छा, “अतक्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥ ॥२॥ सत्यं पिशाचाः स्मवने वसामो, भेरिं कराग्रैरपि न स्पृशामः । यहच्छया सिद्धति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ।।" यथा काकतालीयमबुद्धिपूर्वकं, न काकस्य बुद्धिरस्ति-मयि तालं पतिष्यति, नापि तालस्याभिप्रायः-काकोपरि पतिष्यामि, अथचतत्तथैव भवति, एवमन्यदप्यतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम्, एवंसर्वजातिजरामरणादिकं लोके यादृच्छिक काकतालीयादिकल्पमवसेयमिति । एवं नियतिस्वभावेश्वरात्मभिरप्यात्मा निराकत्तयः ।। तथाऽज्ञानिकानां सप्तषष्टिर्भेदाः, ते चामी-जीवादयो नव पदार्था उत्पत्तिश्च दशमी सत् असद् सदसत् अवक्तव्यःसदवक्तव्यः असदवक्तव्यः सदसदवक्त्व्य इत्येतैः सप्तभिःप्रकारैर्विज्ञातुं न शक्यन्ते न च विज्ञातैः प्रयोजनमस्ति, भावना चेयम्-सन् जीव इति को वेत्ति ? किं वा तेन ज्ञातेन?, असन् जीव इति को जानाति? किं वा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येक सप्त विकल्पाः, नव सप्तकासत्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्ते, तद्यथा-सती भावोत्पत्तिरिति कोजानाति? किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या भावोत्तपत्तिरिति को वेत्ति? किंवाऽनया ज्ञातयेति,शेषविकल्पत्रयमुत्पत्त्युत्तरकालंपदार्थावयवापेक्षमतोऽत्र न सम्भवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवन्ति । तत्र सन् जीव इति को वेत्ति ? इत्यस्यायमर्थः-कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैतिः किञ्चित्फलमस्ति, तथाहि-यदि नित्यः सर्वगतो मूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा? ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेयः ।अपिच-तुल्येऽप्यपराधे अकामकरणे लोके स्वल्पो दोषो, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकारादिषु क्षुल्लकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्रममुत्तरोत्तरं प्रायश्चित्तमित्येवमन्येष्वपि विकल्पेष्वायोज्यम् । तथा बैनयिकानां द्वात्रिंशभेदाः, ते चानेन विधिना भावनीयाः-सुरनृपयतिज्ञातिस्थविराधममा Page #28 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययन,उद्देशक: ॥२॥ तृपितृष्वष्टसुमनावाक्कायप्रदानचतुविधावनयकरणात्, तद्यथा-दवाना विनयंकरोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति, नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गापवर्गभाग् भवति, उक्तंच॥१॥ “विणया नाणं नाणाओ दंसणं दंसणाहि चरणं च । चरणाहिंतो मोक्खो मोक्खे सोखं अणाबाहं॥" __ अत्र च क्रियावादिनामस्तित्वे सत्यपि केषाञ्चित्सर्वगतो नित्योऽनित्यः कर्ताऽकर्ता मूर्तोऽमूर्तः श्यामाकतण्डुलमात्रोऽङ्गुष्ठपर्वमात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः,अस्ति चौपपातिकश्च, अक्रियावादिनां त्वात्मैव न विद्यते, कुतः पुनरौपपातिकत्वम् ?, अज्ञानिकास्तु नात्मानंप्रतिविप्रतिपद्यन्ते, किन्तुतज्ज्ञानमकिञ्चित्करमेषामिति, वैनयिकानामपिनात्माऽस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयाप्ते न सम्भवतीति प्रतिपन्नाः । तत्रानेन सामान्यामास्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च॥9॥ “शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुष्टिान्ताः। सन्ति न शून्यं ब्रुवतस्तदभावाच्चाप्रमाणं स्यात् ।। प्रतिषेधृ प्रतिषेधौ स्तश्चेच्छून्यं कथं भवेत्सर्वम् ?। तदभावेन तु सिद्धा अप्रतिषिद्धा जगत्यर्थाः ।।" एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुद्रप्रेक्ष्यमिति ।। गतमानुषङ्गिक, प्रकृतमनुयिते - तत्रेह ‘एवमेगेसिनो नायंभवइ' इत्यनेन केषाञ्चिदेवसंज्ञानिषेधात्केषाञ्चित्तुभवतीत्युक्तं भवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वात्तत्का-रणपरिज्ञानस्य चेहाकिञ्चित्करत्वाद्विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात् तस्याश्च भवान्तरगाम्यात्म- स्पष्टप्रतिपादने सोपयोगित्वाद् सामान्यसंज्ञाकारणप्रतिपादनमनात्य विशिष्टसंज्ञायाः कारणं सूत्रकृशयितुमाह - मू. (४) से जंपुण जाणेज्जा सह संमइयाए परवागरणेणं अन्नेसिं अंतिए वा सोचा तंजहा-पुरस्थिमाओ वा दिसाओ आगओ अहमंसि जाव अन्नयरीओ दिसाओ अनुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जं नायं भवति-अस्थि मे आया उववाइए, जो इमाओ (दिसाओ) अनुदिसाओ वा अनुसंचरइ, सब्बाओ दिसाओ अनुदिसाओ, सोऽहं । वृ. 'से जं पुण जाणेज्जत्ति सूत्रं यावत् सोऽह'मिति “से' इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, स इत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान्सप्रत्यवमृश्यते, यदित्यनेनापियवाग्निर्दिष्टं दिग्विदिगागमनं, तथाकोऽहमभूवमतीतजन्मनिदेवोनारकस्तिर्यग्योनो मनुष्यो वा ? स्त्री पुमान्नपुंसको वा?, को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टोऽहं प्रेत्य देवादिर्भविष्यामीत्येतत्परामृश्यते, “जानीयाद्' अवगच्छेद्, इदमुक्तं भवति-न कश्चिदनादौ संसृतौ पर्यटनसुमान् दिगागमनादिकंजानीयात्, यः पुनर्जानीयात्स एवं सह सम्मइयाए'त्ति सहशब्दः सम्बन्धवाची, सदितिप्रशंसायां, मतिः-ज्ञानम्, अयमत्रवाक्यार्थ:-आत्मना सह सदायासन्मतिर्वर्तते तया सन्मत्या कश्चिजानीते, सहशब्दविशेषणाच्च सदाऽऽत्मस्वभावत्वं मतेरावेदितं भवति, न पुनर्यथा वैशेषिकाणांव्यतिरिक्ता सती समवायवृत्त्याऽऽत्मनिसमवेतेति।यदि वा 'सम्मइए'त्ति Page #29 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् 9/19/9/४ स्वकीयया मत्या स्वमत्येति, तत्र भिन्नमप्यश्वादिकं स्वकीयं दृष्टमतः सहशब्दविशेषणं, सहशब्दश्चासमस्त इति, सत्यपि चात्मनः सदा मतिसन्निधाने प्रबलज्ञानावरणावृतत्वान्न सदा विशिष्टोऽवबोध इति, सा पुनः सन्मतिः स्वमतिर्वा अवधिमनःपर्यायकेवलज्ञानजातिस्मरणभेदाच्चतुर्विधाज्ञेया, तत्रावधिमनःपर्यायकेवलानांस्वरूपमन्यत्र विस्तेरणोक्तं, जातिस्मरणं त्वाभिनिबोधिकविशेषः, तदेवं चतुर्विधया मत्याऽऽत्पनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच्च परः-तीर्थकृत्सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात्परत्वं, तस्य तेन वा व्याकरणम्-उपदेशस्तेन जीवांस्तभेदांश्च-पृथिव्यादीन्तद्गत्यागतीचजानाति, अपरः पुनः ‘अन्येषां' तीर्थकरव्यतिरिक्तानामतिशयज्ञानिनामन्तिके श्रुत्वाजानातीति, यच्च जानाति तत्सूत्रावयवेनदर्शयति-तद्यथापूर्वस्या दिश आगतोऽहमस्मि, एवं दक्षिणस्याः पश्चिमायाः उत्तरस्या ऊर्ध्वदिशोऽधोदशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोऽहमस्मीत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरान्यातिशयज्ञानिबोधितानां च ज्ञानं भवति, तथा प्रतिविशिष्टदिगागमनपरिज्ञानानन्तरमेषामेतदपि ज्ञानं भवतियथा अस्ति मेऽस्य शरीर कस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण 'उपपादुको' भवान्तरसंक्रातिभाग असर्वगतो भोक्ता मूतिर हेतोऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति । स च द्रव्यकषाययोगोपयोगज्ञानदर्शनचारित्रवीर्यात्मभेदादष्टधा, तत्रोपयोगात्मना वाहुल्येनेहाधिकारः, शेषास्तुतदंशतयोपयुज्यन्त इति उपन्यस्ताः । तथा अस्ति चममात्मा, योऽमुष्या दिशोऽनुदिशश्च सकाशाद् ‘अनुसञ्चरति' गतिप्रायोग्यकर्मोपादानादनुपश्चात् सञ्चरत्यनुसञ्चरति, पाठान्तरं वा 'अणुसंसरइत्ति दिग्विदिशां गमनं भावदिगागमनं वा स्मरतीत्यर्थः । साम्प्रतंसूत्रावयवेन पूर्वसूत्रोक्तमेवार्थमुपसंहरति-सर्वस्या दिशः सर्वस्याश्चानुदिशो यआगतोऽनुसञ्चरति अनुसंस्मरतीति वासः 'अह' मित्यात्मोल्लेखः, अहंप्रत्ययग्राह्यत्वादात्मनः, अनेन पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः भावदिशश्चेति । इममेवा) नियुक्तिकृद्दर्शयितुमना गाथात्रितयमाहनि. [६४] जाणइ सयं मईए अन्नेसिं वावि अन्तिए सोचा। जाणगजणपण्णविओजीवंतह जीवकाए वा॥ नि. [६५] इत्थ य सह संमइअत्तिजं एअंतत्य जाणणा होई। ओहीमणपश्चनाणकेवले जाइसरणे य॥ नि. [६६] परवइ वागरणं पुण जिणवागरणं जिणा परं नस्थि । अण्णेसिं सोचंतिय जिणेहि सव्वो परो अण्णो।। वृ. कश्चिदनादिसंसृतौ पर्यटनवध्यादिकया चतुर्विधया स्वकीयया मत्या जानाति । अनानुपूर्वीन्यायप्रकटनार्थं पश्चादुपात्तमप्यमन्येषामित्येतत्पदं तावदाचष्टे – 'अन्येषां वा' अतिशयज्ञानिनामन्तिके श्रुत्वाजानाति, तथा 'जाणगजणपण्णविओ' इत्यनेन परव्याकरणमुपात्तं, तेनायमों-ज्ञापकः-तीर्थकृत्तप्रज्ञापितश्चजानाति, यज्जानाति तत्स्वतएव दर्शयति-सामान्यतो 'जीव'मिति, अनेन चाधिकृतोद्देशकस्यार्थाधिकारमाह, तथा 'जीवकायांश्च' पृथ्वीकायादीन् इत्यनेन चोत्तरेषां षण्णामप्युद्देशकानां यथाक्रममधिकारार्थमाहेति, अत्र च ‘सह सम्मइए'त्ति Page #30 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक : 9 २७ सूत्रे यत्पदं तत्र जाणणत्ति ज्ञानमुपात्तं भवति, 'मतिज्ञाने' मननं मतिरितिकृत्वा, तच्च किंभूतमिति दर्शयति- 'अवधिमनः पर्यायकेवलजातिस्मरणरूपं' मिति, तत्रावधिज्ञानी संख्येयानसंख्येयान्वा भवान् जानाति, एवं मनः पर्यायज्ञान्यपि केवली तु नियमतोऽनन्तान्, जातिस्मरणस्तु नियमतः संख्येया निति, शेषं स्पष्टम् । अत्र च सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ताः प्रदर्शयन्ते, तद्यथा वसन्तपुरे नगरे जितशत्रू राजा, धारणी नाम महादेवी, तयोर्द्धर्म्मरुच्यभिधानः सुतः, स च राजाऽन्यदा तापसत्वेन प्रव्रजितुमिच्छुर्द्धर्मरुचिं राज्ये स्थापयितुमुद्यतः, तेन च जननी पृष्ठाकिमिति तातो राज्यश्रियं त्यजति ?, तयोक्तम्- किमनया चपलया नारकादिसकलदुःखहेतुभूतया स्वर्गापवर्गमार्गार्गलया अवश्यमपायिन्या परमार्थत इहलोकेऽप्यभिमानमात्रफलयेत्यतो विहायैनां सकलसुखसाधनं धर्मं कर्तुमुद्यतः, धर्मरुचिस्तदाकर्ण्योकतवान्-यद्येवं किमहं तातस्यानिष्टये ? येनैवंभूतां सकलदोषाश्रयिणीं मयि नियोजयति, सकलकल्याणहेतोर्द्धर्मात्प्रच्यावयतीत्यभिधाय पित्राऽनुज्ञातस्तेन सह तापसाश्रममगात्, तत्र च सकलास्तापसक्रिया यथोक्ताः पालयन्नास्ते, अन्यदाऽमावास्यायाः पूर्वाह्णे केनचित्तापसेनोद्दृष्टम् - यथा भो भोः तापसाः ! श्वोऽनाकुट्टिर्भविता, अतोऽधैव समित्कुसुमकुशकन्दफलमूलाद्याहरणं कुरुत, एतच्चाकर्ण्य धर्मरुचिना जनकः पृष्टःतात ! केयमनाकुट्टिरिति तेनोक्तम्- पुत्र ! कन्दफलादीनामच्छेदनं तद्वयमावास्यादिके विशिष्टे पर्वदिवसे न वर्त्तते, सावद्यत्वाच्छेदनादिक्रियायाः, श्रुत्वा चैतदसावचिन्तयत्-यदि सर्वदाऽनाकुट्टिः स्याच्छोभनं भवेद्, एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, ते च तेनाभिहिताः किमद्य भवतामनाकुट्टिन सञ्जाता ? येनाटवी प्रस्थिताः, तैरप्यभिहितम्-‘यथाऽस्माकं यावज्जीवमनाकुट्टि' रित्यभिधायातिक्रान्ताः साध्वः, तस्य च तदाक हापोहविमर्शेन जातिस्मरणमुत्पन्नं यथाऽहं जन्मान्तरे प्रव्रज्यां कृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति । परव्याकरणे त्विदमुदाहरणम्- गौतमस्वामिना भगवान्वर्द्धमानस्वामी पृष्टो भगवन्! किमिति मे केवलज्ञान नोत्पद्यते ?, भगवता व्याकृतं भो गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तद्वशात् तेनोक्तम्- 'भगवन्नेवमेवं, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः ?, ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः 'चिरसंसिद्धोऽसि मे परिचिओऽसि मे गोयमे' त्येवमादि, तच्च तीर्थकृद्वयाकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति । अन्यश्रवणे त्विदमुदाहरणम्-मल्लिस्वामिना षण्णां राजपुत्राणा- मुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थं यथा जन्मान्तरे सहितैरेव प्रवज्या कृता, यथा च तत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातं तच्चाकर्ण्य ते लघुकर्म्मत्वाप्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च सञ्जतं, उक्तंच 11911 'किंथ तयं पम्हु ज च तया भो ! जयंतपवरंभि । वुच्छा समयनिबद्धं देवा ! तं संभरह जातिं ॥ इति गाथात्रयतात्पय्यारथः । साम्प्रतं प्रकृतमनुयिते-यो हि सोऽहमित्यनेनाहङ्कारज्ञाने 2 Page #31 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/१/४ [नि. ६४-६६ ] नामोल्लेखेन पूर्वाददिश आगतमात्मानमविच्छन्नसंततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति सूत्रकृद्दर्शयति २८ मू. (५) से आयावादी लोयावदा कम्मावादी किरियावादी । वृ. 'स' इति यो भ्रान्तः पूर्वं नारकर्तियग्नरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामर्त्तादिलक्षणोपेतमात्मानमवैति, सइत्यंभूतः 'आत्मवादी' ति आत्मानं वदितुं शीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिक वाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिर्न स्यात्, सर्वथा नित्यत्वेऽपि 'अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्य 'मितिकृत्वा मरणाभावेन भवान्तरसंक्रान्तिरेव न स्यात् सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः- प्राणिगणसतं वदितुं शीलमस्येति, अनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तं, यदिवा 'लोकापाती' ति लोकः चतुर्दशरज्वात्मकः प्राणिगणो वा, तत्रापतितुं शीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च जीवास्तिकायस्य सम्भवेन जीवानां गमनागमनमावेदितं भवति य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, स एवासुमान् 'कर्मवादी' कर्मज्ञाना वरणीयादि तद्वदितुं शीलमस्य, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगः पूर्वं गत्यादियोग्यानि कर्माण्याददते, पश्चात्तासु तासु विरूपरूपासु योनिषूत्पद्यन्ते, कर्म्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमितिअनेन च कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः । तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापारः, स च क्रियारूपः, अतः कर्मणः कार्यभूतस्य वदनात्तत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागम:- "जाव णं भंते! एस जीवे सया समियं एयइ वेयइ चलति फंदति घट्टति तिप्पति जावतं तं भावं परिणमति तावंच णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा नो णं अबंध"त्ति, एवं च कृत्वा च एव कर्म्मवादी स एव क्रियावादीति, अनेन च सांख्याभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति ।। साम्प्रतं पूर्वोक्तां क्रियामात्मपरिणतिरूपां विशिष्टकालाभिधायिना तिप्रत्ययेनाभिदधदहंप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधिमनः पर्यायकेवलज्ञानजातिस्मरणव्यतिरेकेणैव त्रिकालसंस्पर्शिना मतिज्ञानेन सद्भावावगमं दर्शयितुमाह मू. (६) अकरिस्सं चऽहं, कारवेसुं चऽहं, करओ आवि समणुन्ने भविस्सामि । वृ. इह भूतवर्त्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिर्नव विकल्पाः संभवन्ति, ते चामी - अहमकार्षमचीकरमहं कुर्वन्तमन्यमन्वनुज्ञासिषमहं करोमि कारयाम्यनुजानाम्यहमिति करिष्याम्यहं कारयिष्याम्यहंकुर्वन्तमन्यमनुज्ञास्याम्यहमिति, एतेषां च मध्ये आद्यन्तौ सूत्रेणैवोपात्ती, तदुपादानाच्च तन्मध्यपातिनां सर्वेषां ग्रहणम्, अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः 'कारवेसुं चऽहमिति सूत्रेणोपात्तः, एते च चकारद्वयोपादानादपिशब्दोपादानाच्च मनोवाक्कायैश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्ति, अयमत्र भावार्थ:- अकार्षमहमित्यत्राहिमित्यनेनात्मोल्लेखिना - Page #32 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशकः १ - २९ विशिष्टक्रियापरिणति रूप आत्माऽभिहितः, ततश्चायं भावार्थो भवति - स एवाहं येन मयाऽस्य देहादेः पूर्वं यौवनावस्थायामिन्द्रियवशगेन विषयविषमोहितान्धचेतसा तत्तदकाय्यानुष्ठानपरायणेनाSऽनुकूल्यमनुष्ठितम् उक्तं च--- 11911 "विहवावलेवनडिएहिं जाई कीरंति जोव्वणमएणं । वयपरिणामे सरियाइँ ताइं हियए खुडुक्कंति ॥" 'तथा अचीकरमह'मित्यनेन परोऽकार्यादौ प्रवर्त्तमानो मया प्रवृत्तिं कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानं, तथा 'करोमी' त्यादिना वचनत्रिकेण वर्त्तमानकालोल्लेखः, तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविष्यामीत्यनागतकालोल्लेखः, अनेन च कालत्रयसंस्पर्शेन देहेन्द्रियातिरिक्तस्यात्मनो भूतवर्त्तमानभविष्यत्कालपरिणतिरूपस्यास्तित्वावगतिरावेदिता भवति, साच नैकान्तक्षणिकनित्यवादिनां सम्भवतीत्यतोऽनेन ते निरस्ताः, क्रियापरिणामेनात्मनः परिणामित्वाभ्युपगमादिति, एतदनुसारेणैव सम्भवानुमानादतीतानागतयोरपि भवयोरात्मास्तित्वमवसेयम् । यदिवाअनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूतायाः क्रियायाः स्वरूपमायेवेदितमिति ।। अथ किमेतावत्य एव क्रिया उतान्या अपि सन्तीति, एता एवेत्याहमू. (७) एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति । वृ. एतावन्तः सर्वेऽपि ‘लोके’ प्राणिसङ्घाते 'कर्म्मसमारम्भाः' क्रियाविशेषा ये प्रागुक्ताः अतीतानागतवर्त्तमानभेदेन कृतकारितानुमतिभिश्च अशेषक्रियानुयायिना च करोतिना सर्वेषां सङ्ग्रहादिति, एतावन्त एव परिज्ञातव्या भवन्ति नान्य इति । परिज्ञा च ज्ञप्रत्याख्यानभेदाद्विधा, तत्र ज्ञपरिज्ञयाऽऽत्मनो बन्धस्य चास्तित्वमेतावद्भिरेव सर्वैः कर्म्मसमारम्भैर्ज्ञातिं भवति, प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्म्मसमारम्भाः प्रत्याख्यातव्या इति । इयता सामान्येन जीवास्तित्वं प्रसाधितमधुना तस्यैवात्मनो दिगादिभ्रमणहेतूपदर्शनपुरस्सरमपायान् प्रदर्शितुमाहयदिवा यस्तावदात्मकर्मादिवादी स दिगादि भ्रमणान्मोक्ष्य इतरस्य तु विपाकान् दर्शयितुमाह-मू. (८) अपरिण्णायकम्मा खलु अयं पुरिसे जो इमाओ दिसाओ अनुदिसाओ अनुसंचरइ, सव्वाओ दिसाओ सव्वाओ अनुदिसाओ साहेति । वृ. योऽयं पुरि शयनात्पूर्णः सुखदुःखानां वा पुरुषो जन्तुर्मनुष्यो वा प्राधान्याच्च पुरुषस्योपादानम्, उपलक्षणं चैतत्, सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्यते, दिशोऽनुदिशो वाऽनुसञ्चरति, सः 'अपरिज्ञातकर्मा' अपरिज्ञातं कमनेनेत्यपरिज्ञातकम्, खलुरवधारणे अपरिज्ञातकर्मेंद दिगादौ भ्राम्यति नेतर इति, उपलक्षण चैतद्, अपरिज्ञातात्मापरिज्ञातक्रियश्चेति, यश्चापरिज्ञातकर्मा' स सर्वा दिशः सर्वाश्चानुदिशः 'साहेति' स्वयंकृतेन कर्मणा सहानुसञ्चरति सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशां चोपसङ्ग्रहार्थम् ॥ स यदाप्नोति तद्दर्शयतिमू. (९) अनेगरूवाओ जोणीओ संधेइ, विरूवरूवे फासे पडिसंवेदेइ । बृ. अनेकं संकटविकटादिकं रूपं यासां तास्तथा, यौति मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गलैर सुमान् यासु तायोनयः प्राणिनामुत्पत्तिस्थानानि, अनेकरूपत्वं चासां संवृतविवृतोभयशीतो ष्णोभयरूपतया यदिवा चतुरशीतिलक्षभैदेन, ते चामी चतुरशीतिर्लक्षा: Page #33 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् 9/19/१/९ २॥ ॥9॥ 'पुढवीजलजलणमारुय एक्के के सत्त सत्त लक्खाओ। वण पत्तेय अणंते दस चोद्दस जोणिलक्खाओ।। ॥२॥ विगलिंदिएसु दो दो चउरो चउरोय नारयसुरेसुं। तिरिएसु हुंति चउरो चोद्दस लक्खा यमणुएसु॥ -तथा शुभाशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्श्यते॥१॥ 'सीयादी जोणीओ चउरासीती य सयसहस्साई। असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥ अस्संखाउमणुस्सा राईसर संखमादिआऊणं । तित्थगरनामगोत्तं सव्वसुहं होइ नायव्वं ।। ॥३॥ तत्थवि य जाइसंपन्नतादि सेसाउ हुँति असुभाओ। देवेसु किव्विसादी सेसाओ हुंति उसुभाओ।। ॥४॥ पंचिंदियतिरिएसुंहयगयरयणे हवंति उ सुभाओ। सेसाओ असुभाओ सुभवण्णेगिंदियादीया। देविंदचक्कवट्टित्तणाई मोत्तुं च तित्थगरभावं । अनगारभाविताविय सेसा उ अणंतसो पत्ता ।। एताश्चानेकरूपायोनीदिंगादिषुपर्यटनपरिज्ञातकर्माऽसुमान् ‘संधेइ'त्ति सन्धयति-सन्धि करोत्यात्मना, सहाविच्छेदेन संघट्टयतीत्यर्थः, 'संधावइति वा पाठान्तरं, 'सन्धावति पौनःपुन्येन तासुगच्छतीत्यर्थः, तत्सन्धाने च यदनुभवति तद्दर्शयति-विरूप-बीभत्सममनोज्ञं रूप-स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, 'तास्थ्यात्तद्वयपदेश' इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् 'प्रतिसंवेदयति' अनुभवति, प्रतिग्रहणाप्रत्येकं शारीरान्मानसांश्च दुःखोपनिपातानुभवतीत्युक्तं भवति, स्पर्शग्रहणंचेह सर्वसंसारान्तर्वर्तिजीवराशिसङ्ग्रहार्थं, स्पर्शनेन्द्रियस्यसर्वजीवव्यापित्वाद्, अत्रेदमपि वक्तव्यं-सर्वान्विरूपरूपानसगन्धरूपशब्दान्प्रतिसंवेदयतीति, विरूपरूपत्वंच स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभूताद्भवतीतिवेदितव्यं, विचित्रकर्मोदयाचापरिज्ञातकर्मा संसारी स्पर्शादीन्विरूपरूपास्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च - ॥१॥ "तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति । द्रव्यक्षेत्राद्धाभावभिन्नमावर्त्तते बहुशः ।। ॥२॥ नरकेषु देवयोनिषु तिर्यग्योनिषुच मनुजयोनिषु च । पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ।। ॥३॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक्षु भयक्षुतृड्वधा दिदुःखं सुखं चाल्पम् ।। सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे। सखमेव हि देवानां दःखं स्वल्पंच मनसि भवम ।। ॥४॥ Page #34 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक: ३१ कर्मानुभावदुःखित एवं मोहान्धकारगहनवति। अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे । ॥६॥ दुःखप्रतिक्रियार्थं सुखाभिलाषाच्च पुनरपि तु जीवः । प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः।। ॥७॥ बघ्नाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म। तेनाथ पच्यते पुनरग्नेरग्नि प्रविश्येव ।। ॥८॥ एवं कर्माणि पुनः पुनः स बघ्नस्तथैव मुञ्चश्च । सुखकामो बहुदुःखं संसारमनादिकं भ्रमति ।। ॥९॥ एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् । संसारमहत्त्वाधार्मिकत्वदुष्कर्मबाहुल्यैः ।। ॥१०॥ आर्यो देशः कुलरूपसम्पदायुश्च दीर्घमारोग्यम् । यतिसंसर्गः श्रद्धा धर्मश्रवणं च मतितक्ष्ण्यम्॥ ॥११॥ एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्य । कुपथाकुलेऽर्हदुक्तोऽतिदुर्लभो जगति सन्मार्गः॥" यदि वा योऽयं पुरुषः सर्वा दिशोऽनुदिशश्चनुसञ्चरति तथाऽनेकरूपा योनीः सन्धावति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयति, सः ‘अविज्ञातकर्मा' अविज्ञातम्-अविदितं कम्-क्रिया व्यापारो मनोवाक्कायलक्षणः, अकार्षमहं करोमि करिष्या- मीत्येवंरूपः जीवोपमर्दात्मकत्वेन बन्धहेतुः सावधो येन सोऽयमविज्ञातकर्मा, अविज्ञातकर्मत्वेन च तत्रतत्र कर्मणिजीवोपमर्दादिके प्रवर्त्तते येन येनास्याष्टविधकर्मबन्धो भवति, तदुदयाचानेकरूप- योन्यनुसन्धान विरूपरूपस्पर्शानुभवश्च भवतीति । यद्येवं ततः किमित्यत आह - मू. (१०) तत्थ खलु भगवता परिण्णा पवेइआ। वृ. 'तत्र' कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्यात्मपरिणतिस्वभावतया मनोवाक्कायव्यापाररूपे 'भगवता' वीरवर्द्धमानस्वामिनापरिज्ञानं परिज्ञासाप्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता, एतच्च सुधर्मस्वामी जम्बूस्वामिनाम्ने कथयति, सा च द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञाच, तत्रज्ञपरिज्ञया सावधव्यापारेण बन्धो भवतीत्येवंभगवतापरिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावधयोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ।। अमुमेवार्थं नियुक्तिकृदाह - नि. [६७] तत्थ अकारि करिस्संति वंधचिंता कया पुणो होइ । सहसम्मइया जाणइ कोइ पुण हेतुजुत्तीए। वृ. 'तत्र' कर्मणि क्रियाविशेषे, किम्भूत इत्याह - 'अकारिकरिस्संति' अकारीतिकृतवान् करिस्सन्ति-करिष्यामीति, अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारितानुमत्योचोपसङ्गहान्नवापिभेदाआत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण ‘बन्धचिन्ता कृता भवति' बन्धस्योपादानमुपातं भवति, कर्मयोगनिमित्तं बध्यते' इति वचनात्, एतच्च कश्चिञ्जानातिआत्मना सहयासन्मतिःस्वमतिर्वा अवधिमनःपर्याय Page #35 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् 9/-/१/१/१० [नि. ६७ ] केवलजातिस्मरणरूपा तथा जानाति, कश्चिच्च पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुक्तयेति । अथ किमर्थमसौ कटुकविपाकेषु कर्माश्रवहेतुभूतेषु क्रियाविशेषेषु प्रवर्त्तत इत्याह मू. ( ११ ) इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिधाय हे । वृ. तत्र जीवितमिति - जीवन्त्यनेनायुः कर्म्मणेति जीवितं प्राणधारणम्, तच्च प्रतिप्राणि स्वसंविदितमितिकृत्वा प्रत्यक्षासन्नवाचिनेदमा निर्द्दिशति, चशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैव जीवितस्यार्थे परिफल्गुसारस्य तडिल्लताविलसितचञ्चलस्य बाह्वपायस्य दीर्घसुखार्थ क्रियासु प्रवर्त्तते, तथाहि जीविष्याम्यहमरोगः सुखेन भोगान् भोक्ष्ये ततो व्याध्यपनयनार्थं स्नेहापानलवकपिशितमक्षणादिषु क्रियासु प्रवर्त्तते तथाऽल्पस्य सुखस्य कृते अभि उक्तं चमानग्रहाकुलितचेतावह्वारम्भपरिग्रहाद्बह्वशुभं कर्मादत्ते, ॥१॥ "द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा । काले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् || ॥२॥ पुष्ट्यर्थमन्त्रमिहयत्प्रतणिधिप्रयोगः, संत्रासदोषकलुषो नृपतिस्तु भुङ्कते । - यन्निर्भयः प्रशमसौख्यरतिश्च भैक्षं, तत् स्वादुतां भृशमुपैति न पार्थिवान्नम् ॥ ॥३॥ भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासु वा मधुमदाङ्कुरितेक्षणासु । ३२ } विश्रम्भमेति न कदाचिदपि क्षितीशः, सर्वाभिशङ्कितमतेः कतरत्तु सौख्यम् ॥” तदेवमनवबुद्धत रुणकिशलयपलाशचञ्चलजीवितरतयः कर्माश्रवेषु जीवितोपमर्दादिरूपेषु प्रवर्तन्ते, तथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्त्तन्ते, तत्र 'परिवन्दनं' संस्तवः प्रशंसा तदर्थमाचेष्टते, तथाहि अहं मयूरादिपिशिताशनाद्धली तेजसा देदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामीति 'माननम्' अभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थं वा चेष्टमानः कर्माचिनोति तथा पूजनं पूजा-द्रविणवस्त्रान्नपानसत्कारप्रणामसेवाविशेषरूपं तदर्थं च प्रवर्त्तमानः क्रियासु कर्माश्रवैरात्मानं सम्भावयति, तथाहि 'वीरभोग्या वसुन्धरे' ति मत्वा पराक्रमते, दण्डभयाच्च सर्वा प्रजा बिभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम् अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थ्ये चतुर्थी विधेया, परिवन्दमाननपूजनाय जीवितस्य कर्माश्रवेषु प्रवर्त्तन्त इति समुदायार्थः । न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयति-जातिश्चमरणं च मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादर्थे चतुर्थी, एतदर्थं च प्राणिनः क्रियासु प्रवर्तमानाः कर्माददते, तत्र जात्यर्थं कौश्चारिवन्दनादिकाः क्रिया विधत्ते, तथा यान् यान् कामान् ब्राह्मणादिभ्यो ददाति तांस्तानन्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुनाऽभ्युक्तम्- “वारिदस्तृप्तिमाप्नोति, सुखमक्षयमन्नदः । तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः ॥ . अत्र चैकमेव सुभाषितम्- 'अभयप्रदान्' मिति तुषमध्ये कणिकावदिति, एवमादिकुमार्गोपदेशाद्धिंसादौ प्रवृत्तिं विदधाति । तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवर्तते, यदिवा ममानेन सम्बन्धी व्यापादितस्तस्य वैरनिय्यार्तनार्थं वधबन्धादौ प्रवर्त्तते, यदिवा मरणनिवृत्त्यर्थमा- मनो दुर्गाद्युपयाचितमजादिना बलिं विधत्ते यशोधर इव पिष्टमयकुक्कुटेन, Page #36 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक : १ 7 तथा मुक्त्यर्थमज्ञा- नावृतचेतसः पश्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमर्द्दकारिषु प्रवर्त्तमानाः कर्माददते, यदिवा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रियाः कुर्वते । 'जाइमरणभोयणाए 'त्ति वा पाठान्तरं तत्र भोजनार्थं कृष्यादिकर्मसु प्रवर्त्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातमुररीकृत्यामपरित्राणार्थमारम्भानासेवन्ते, तथाहि -व्याधि-वेदनार्त्ता लावकपिशितमदिराद्यासेवन्ते, तथा वनस्पतिमूलत्वक्पत्रनिर्यासादिसिद्धशतपा- कादितैलार्थमग्न्यादिसमारम्भेण पापं कुर्वन्ति स्वतः कारयन्त्यन्यैः कुर्वतोऽन्यान् समनुजानत इत्येवमतीतानागतकालयोरपि मनोवाक्काययोगैः कर्मादानं विदधतीत्यायोजनीयम् । तथा दुःखप्रतिधातार्थमेव सुखोत्पत्त्यर्थं च कलत्रपुत्रगृहोपस्कराद्याददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्त्तमानाः पापकर्मासेवन्त इति, उक्तं च"आदौ प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चाद्गृहिणः सुतेषु । कर्त्तु पुनस्तेषु गुणप्रकर्षं, चेश तदुच्चैः पदलङ्घनाय ॥" - 119 LI तदेवंभूतैः क्रियाविशेषैः कर्मोपादाय नानादिक्ष्वनुसञ्चरन्ति अनेकरूपासु च योनिषु सन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, इत्येतज्ज्ञाञात्वा क्रियाविशेषनिवृत्तिर्विधेयेति ॥ एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह ३३ मू. (१२) एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति । बृ. 'एआवन्ती सव्वावन्तीति एतौ द्वौ शब्दौ मागधदेशीभाषाप्रसिद्धया तावन्तः सर्वेऽपीत्येतत्पर्यायौ, एतावन्त एव सर्वस्मिन्, 'लोके' धर्माधर्मास्तिकायावच्छिन्ने नभः खण्डे ये पूर्व प्रतिपादिताः 'कर्म्मसमारम्भाः' क्रियाविशेषाः, नैतेभ्योऽधिकाः केचन सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिती भावः तथाहि आत्मपरोभयैहिकामुष्मिकातीतानागतवर्तमानकालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमायोज्या इति ।। एवं सामान्येन जीवास्तित्वं प्रसाद्य तदुपमर्द्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदर्योपसंहारद्वारेण विरतिं प्रतिपादयन्नाह - * मू. (१३) जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्तिबेमि ॥ 13 Jainion International वृ. भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह - 'यस्य' मुमुक्षोः 'एते' पूर्वोक्ताः 'कर्मसमारम्भाः' क्रियाविशेषाः कर्मणो वा ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भाउपादानहेतवस्ते च क्रियाविशेषा एव, परि-समन्तात् ज्ञाताः परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः स एव मुनिर्झपरिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकबन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, न ह्याभ्यां विना मोक्षो भवति, यत उक्तम्- “ज्ञानक्रियाभ्यां मोक्ष'' इति । इतिशब्द एतावानयमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः, यदिवा 'इति' एतदहं ब्रवीभि यव्प्रागुक्त यच्च वक्ष्ये तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वा ॥ अध्ययनं -१, उद्देशकः-१ समाप्त : Page #37 -------------------------------------------------------------------------- ________________ ३४ आचाराङ्ग सूत्रम् 9/19/२/ (अध्ययनं-१, उद्देशकः-२) उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रस्तूयते-अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, इदानीं तस्यैवेकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनितवकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनि भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भमीति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुवोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्नेनिक्षेपेपृथिव्युद्देशक इति, तत्रोद्देशकस्यनिकक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यनिक्षेपादि सम्भवति तन्नियुक्तिकृद्दर्शयितुमाह - नि. [६८] पुढवीए निखेवो परूवणालक्खणं परीमाणं । उवभोगो सत्थं वेयणा य वहणा निवत्तीय ॥ वृ. प्राग्जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच्च नाशङ्कनीयं, यतो जीवसामान्यस्य विशेषाधारत्वा विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्यचोपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्यचिन्तितत्वादिति। तत्र पृथिव्या नामादिनिक्षेपोवक्त्व्यः,प्ररूपणासूक्ष्मबादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिकं, परिमाणं-संवर्तितलोकप्रतरासंख्येयभागमात्रादिकम्, उपभोगः-शयनासनचङक्रमणादिकः, शस्त्र-स्नेहाम्लक्षारादि, वेदनास्वशरीराव्यक्त-चेतनानुरूपासुखदुःखानुभवस्वभावा, वधःकृतकारितानुमतिभिरुपमर्दनादिकः, निवृत्तिः- अप्रम- त्तस्य मनोवाक्कायगुप्तयाऽनुपमद्दकिति समासार्थः । व्यासार्थं तु नियुक्तिकृद्यथाक्रममाह -- नि. [६९] नामंठवणापुढवी दव्वपुढवी य भावपुढवी य। एसो खलु पुढवीए निक्खेवो चउविहो होइ॥ वृ. स्पष्टा, नामस्थापने क्षुण्णत्वादनाद्दत्याहनि, [७०] दव्वं सरीरभविओ भावेण य होइ पुढविजीवो उ। जो पुढविनामगोयं कम्मं वेएइ सो जीवो॥ वृ. दव्यपृथिवी आगमतोनोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवोपेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो-बालादिस्ताभ्यां विनिर्मुक्तो द्रव्यापृथिवीजीवः-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीर्णं वेदयति । गतं निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम् - नि. [७१] दुविहा य पुढविजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए दो चेव य बायरविहाणा ।। १. पृथिवीजीवा द्विविधाः-सूक्ष्मा बादराश्च, सूक्ष्मनामकर्मोदयात् सूक्षक्षमाः, वादरनामकर्मोदयात् बादराः, कर्मोदयजनिते एवैषां सूक्ष्मबादरत्वे न त्वापेक्षिके बदरामलकयोरिव ।। तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः, बादरास्तु मूलभेदाद्विविधा इत्याह - Page #38 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:२ नि. [७२] दुविहा बायरपुढवी समासओ सण्हपुढवि खरपुढवी । सण्हा य पंचवण्णा अवराछत्तीसइविहाणा ॥ वृ. समासतः' संक्षेपाद्विविधा बादरपृथिवी-श्लक्ष्णबादरपृथिवी खरबादरपृथिवीच, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीतशुक्लभेदात्पञ्चधा, इह च गुणभेदाद्गुणिभेदोऽभ्युपगन्तव्यः, खरबादरपृथिव्यास्तवन्येऽपि षट् त्रिंशद्विशेषभेदाः सम्भवन्तीति ।। तानाहनि. [७३] पुढवी य सक्करा वालुगा य उवले सिला य लोणूसे । अय तंब तउअ सीसग रुप्पसुवण्णे यवइरे य ।। नि. [७४] हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अब्मपडलम्भवालुअबायरकाए मणिविहाणा ।। नि. [७५] गोमेज्जए य रुयगे अंको फलिहे य लोहियखे य । मरगय मसारगल्ले मुयमोयग इंदनीले य ।। नि. [७६] चंदप्पह वेरुलिए जलकंतेचेव सूरकन्ते य। एए खरपुढवीए नामं छत्तीसयं होइ। वृ. अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एताः स्पष्ट इति कृत्वानविवृताः। एवं सूक्ष्मबादरभेदान्प्रतिपाद्यपुनर्वर्णादिभेदेनपृथिवीभेदान् दर्शयितुमाह नि. [७७] वण्णरसगंधफासे जोणिप्पमुहा भवंति संखेज्जा । णेगाइ सहस्साई हुंति विहाणंभि इक्विक्के । वृ.तत्र वर्णाः शुक्लादयः पञ्चरसास्तिक्तादयः पञ्चगन्धौसुरभिदुरभी स्पर्शाः मृदुकळशादयः अष्टौ, तत्र वर्णादिके एकैकस्मिन्, योनिप्रमुखा' योनिप्रभृतयः संखअयेया भेदाभवन्ति, संरव्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानिसहाणि एकैकस्मिन् वर्णादिके विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति। एतच्च सप्तयोनिलक्षप्रमाणत्वात् पृथिव्याएवं सम्भावनीयमिति। उक्तंचप्रज्ञापनायाम्-"तत्यणंजेतेपज्जत्तगाएएसिणंवण्णादेसेणंगंधादेसेणंरसादेसेणं फासादेसेणंसहस्साग्गसो विहाणाईसंखेजाइजोणिपमुहसयसहस्साईपज्जत्तयनिस्साए अपजत्तया वक्कमंति, तंजत्थेगो तत्थ नियमाअसंखेना, सेत्तं खरबायरपुढविकाइया" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचिता अचिता मिश्रावा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाह - नि. [७८] वण्णंमि य इक्कि के गंधमिरसंभितह य फासंभि । नाणत्ती कायव्वा विहाणए होइ इक्किक्कं ।। वृ. वर्णादिके एकैकस्मिन् 'विधाने' भेदे सहानशो नानात्वं विधेयं, तथाहि-कृष्णो वर्ण इति सामान्यं, तस्य च भ्रमराङ्गारकोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाभेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगासरकेसरकर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां Page #39 -------------------------------------------------------------------------- ________________ ३६ आचाराङ्ग सूत्रम् १/-/१/२/- [नि. ७८ ] प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः । पुनरपि पर्याप्तकादिभेदाभेदमाह जे बायरे विहाणा पज्जत्ता तत्तिआ अपजत्ता । सुहमावि हुंति दुविहा पज्जता चेव अपजत्ता ।। नि. [७९] वृ. यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्ये- वापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानां, यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः । पर्याप्तिस्तु 119 11 'आहारसरीरिन्दियऊसासवओमणोऽहिनिव्वत्ती । होति जतो दलियाओ करणं पइ सा उपजत्ती ।" जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निर्वर्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग् खलरसादिभावेन परिणतिं नयति स ताध्क्करणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः, तत्रै केन्द्रियाणामाहारशरीरेन्द्रियोच्छावसाभिधानाश्चतस्रो भवन्ति, एताश्चान्तर्मुहूर्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्येव कायो येषामिति विग्रहः ॥ यथा सूक्ष्मबादरादयो भेदाः सिद्धयन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाह नि. [ ८० ] क्खाणं गुच्छाणं गुम्माण लयाण वल्लिक्लयाणं । जह दीसइ नाणत्तं पुढवीकाए तहा जाण ॥ वृ. यथा वनस्पतेर्वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः - चूतादयो गुच्छावृन्ताकीसल्लकी कर्पास्यादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लताः पुन्नागाशोकलताद्याः, वल्लयः त्रपुषीवालुङ्कीकोशातक्याद्याः, वलयानि - केतकीकदल्यादीनि ॥ पुनरपि वनस्पतिभेदद्दष्टान्तेन पृथिव्या भेदमाह - नि. [ ८१ ] ओसहि तण सेवाले पणगविहाणे य कंद मूले य । जहदीस नाणत्तं पुढवीकाए तहा जाण ॥ वृ. यथा हि वनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्यःशाल्याद्याः, तृणानि-दर्भादीनि, सेवालं- जलोपरि मलरूपं, पनकः काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः-सूरणकन्दादिः, मूलम्-उशीरादीति ॥ एते च सूक्ष्मत्वान्नैकद्वयादिकाः समुपलभ्यन्ते, यत्संख्यास्तूपलम्मयन्ते तद्दर्शयितुमाह - नि. [८२] इक्कस्स दुण्ह तिण्ह व संखिजाण व न पासिउं सक्का । दीसंति सरीराइं पुढविजियाणं असंखाणं ।। वृ. स्पष्टा ॥ कथं पुनरिदमवगन्तव्ययम् ?, सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धेः अधिष्ठातरि प्रतीतिर्गवाश्वादाविव इति, एतद्दर्शयितुमाह नि. (८३] एएहि सरीरे हिं पञ्चक्खं ते परूविया हुंति । सेसा आणागिज्झा चक्खुफासं न जं इंति ।। — Page #40 -------------------------------------------------------------------------- ________________ ३७ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकःर वृ. एभिः' असंख्येयतयोपलभ्यमानैः पृथिवीशर्करादिभिन्नैः शरीरैस्तेशरीरिणःशरीरद्वारेण 'प्रत्यक्ष साक्षात् 'प्ररूपिताः' ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञाग्राह्या एवद्रष्टव्याः, यतस्ते चक्षुस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः ।। प्ररूपणाद्वारानन्तरं लक्षणद्वारमाहनि. [८४] उवओगजोग अज्झवसाणे मइसुय अचक्खुदंसे य । अट्ठ विहोदयलेसा सन्नुस्मासे कसाया य॥ वृ. तत्र पृथिवीकायादीना स्त्यानजियाद्यिा च यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगोलक्षणं, तथायोगः-कायाख्यएक एव, औदारिकतन्मिश्रकार्मणा सको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय व्याप्रियते, तथा अध्यवसायाः-सूक्ष्मा आत्मनः परिणामविशेषाः,तेचलक्षणम्,अव्यक्तचैतन्यपुरुषमनःसमुद्भूतचिन्ताविशेषाइवानभिलक्ष्यास्तेऽभिगन्तव्याः, तथा साकारोपयोगान्तःपातिमतिश्रुताज्ञानसमन्विताः पृथिवीकायिक बौद्धव्याः, तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगताबोद्धव्याः, तथाज्ञानावरणीयाधविधकर्मोदयमा जस्तावद्वन्धमाजश्च,तथा लेश्या-अध्यवसायविशेषरूपाः कृष्णनीलकापोततेजस्यश्चताताभिर नुगताः, तथा दशविधसंज्ञानुगताः, ताश्च आहारादिकाः प्रागुक्ता एव, तथा सूक्ष्मोच्छा-सनिः श्वासानुगताः, उक्तंच"पुढविकाइयाणं भंते! जीवाआणवन्तिवापाणवन्ति वाऊससन्तिवानीससंतिवा?, गोयमा! अविरहियं सतयं चेव आणवन्ति वा पाणवन्ति वा ऊससन्तिवानीससन्ति वा" कषाया अपि सूक्ष्माः क्रोधादयः । एवमेतानि जीवलक्षणान्युपयोगादीनि कषायपर्यवसानानि पृथिवीकायिकेषु सम्भवन्तीति, ततश्चैवंविधजीवलक्षणकलापसमनुगतत्वात् मनुष्यवत्सचित्त गृथिवीति।ननुच तदिदमसिद्धमसिद्धेनसाध्यते, तथाहि-नघुपयोगादीनि लक्षणानिपृथिवीकायेषु व्यक्तानि समुपलक्ष्यन्ते, सत्यमेतद्, अव्यक्तानि तु विद्यन्ते, यथा कस्यचित्पुंसः हृत्पूरकव्य तिमिश्रमदिराति- पानपित्तोदयाकुलीकृतान्तःकरणविशेषस्याव्यक्ता चेतना, न चैतावत तस्याचिद्रूपता, एवम- त्राप्यव्यक्तचेतनासम्भवोऽभ्युपगन्तव्यः। ननु चात्रोच्छासादिकम व्यक्तचेतनालिङ्गमस्ति, न चेह तथाविधं किञ्चिन्चेतनालिङ्गमस्ति, नैतदेवम्, इहापि समानजातीयलतोद्भेदादिकमर्शोमांसाङकुरवच्चेतनाचिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्यं विशिष्टर्तुपुष्पफलप्रदत्वेन स्पष्टं साधयिष्यतेच, ततोऽव्यक्तोपयोगादिलक्षणसद्भावात् सचिता पृथिवीति स्थितम् ।। ननु चाम्सलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वमित्यत आहनि. [८५] अट्ठी जहा सरीरंमि अणुगयं चेयणंखरं दिठं । एवं जीवाणुगयं पुढविसरीरं खरं होइ ।। वृ. यथाऽस्थि शरीरानुगतं सचेतनं स्वरं दृष्टम्, एवं जीवानुगतं पृथिवीशरीरमपीति ।। साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाहनि. [८६] जे वायरपजत्ता पयरस्स असंखमागमित्ता ते। सेसा तिन्निवि रासी वीसुंलोया असंखिजा ।। वृ. तत्रपृथिवीकायिकाश्चतुर्द्धा, तद्यथा-बादराः पर्याप्ताअपर्याप्ताश्चतथा सूक्ष्माअपर्याप्ताः पर्याप्ताश्च, तत्र येवादराः पर्याप्तकास्तेसंवर्तितलोकप्रतरासंख्येयभागमात्रवर्तिप्रदेशराशिप्रमाणा Page #41 -------------------------------------------------------------------------- ________________ आधाराङ्ग सूत्रम् 9/19/२/-[नि.८६] भवन्ति, शेषास्तुत्रयोऽपिराशयः प्रत्येकमसंख्येयानांलोकानामाकाशप्रदेशराशिप्रमाणाभवन्ति, यथानिर्दिष्टक्रमेणचैते यथोत्तरंबहुतराः, यत उक्तम्- “सव्वत्थोवा बादरपुढविकाइया पज्जत्ता, बादरपुढविकाइया अपज्जत्ता असंखेजगुणा, सुहुमपुढविकाइया अपज्जत्ता असंखेनगुणा सुहमपुढविकाइया पञ्जत्ता असंखेज्जगुणा" | प्रकारान्तरेणापि राशिलायस्य परिमाणं दर्शयितुमाह नि. [८७] पत्थेण व कुडवेण वजह कोइ मिणिज्ज सव्वधन्नाई। एवं मविजमाणा हवंति लोया असंखिज्जा ॥ वृ. यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान् पृथिवीकायिकजीवान्यदिमिनोतिततोऽसंख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति ।। पुनरपि प्रकारान्तरेण परिमाणमाह - नि. [८८] लोगागासपएसे इक्विकं निक्खिवे पुढविजीवं। एवं मविजमाणा हवंति लोआ असंखिज्जा ।। ७. स्पा । साम्प्रतं कालतःप्रमाण निर्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मबादरत्वमाहनि. [८९] निउणो उ होइ कालो तत्तो निउणयरयं हवइ खित्तं । अंगुलसेढीमित्ते ओसप्पिणीओ । असंखिजा ।। वृ. 'निपुणः' सूक्ष्मः कालः' समयात्मकः, ततोऽपिसूक्ष्मतरं क्षेत्रभवति, यतोऽङ्गुलीश्रेणिमानक्षेत्रप्रदेशानां समयापहारेणासंख्येया उत्सपिण्यवसर्पिण्योऽपनामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम्।। प्रस्तुतं कालतः परिमाणं दर्शयितुमाहनि. [१०] अणुसमयं च पवेसो निक्खमणं चेव पुढविजीवाणं । काए कायट्रिइया चउरो लोया असंखिज्जा । वृ. तत्रजीवाः पृथिवीकायेऽनुसमयं प्रविशन्तिनिष्कामन्तिच, एकस्मिन्, समये कियता निष्क्रमः प्रवेशश्च १-२, तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३, तथा कियती च कायस्थिति ४ रित्येते चत्वारो विकल्पाः कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परिणता अप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकशप्रदेश- परिमाणं कालं तत्र तत्रोत्पद्यन्त इति, एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाऽऽहनि. [९१] बायरपुढविक्काइयपज्जत्तो अन्नमत्रमोगाढो। सेसा ओगाहंते सुहमा पुण सव्वलोगंमि ॥ वृ. बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढः तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवागादमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाशप्रदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति॥उपभोगद्वारमाह - नि. [१२] चंकमणे यट्ठाणे निसीयण तुयट्टणे यकयकरणे। उच्चारे पासवणे उवगरणाणंच निक्खिवणे॥ Page #42 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक: २ नि. [१३] आलेवण पहरण भूसणे य कथविक्कए किसीए य । भंडापि य करणे उवभोगविहीमणुस्साणं || वृ. चङ्क्रमणोर्द्धवस्थान निषीदनत्वग्वर्त्तनकृतकपुत्रककरणउच्चारप्रश्रवण उपकरणनिक्षेप आलेपनप्रहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति ।। यद्येवं ततः किमित्यत आह नि. [१४] एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ वृ. एभिश्चङ्क्रमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति-'सातं’ सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति, 'परस्य' पृथिव्याश्रितजन्तुराशेः 'दुःखम्' असातलक्षणं तदुदीरयन्तिउत्पादयन्तीति, अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति ।। अधुना शस्त्रद्वारं शस्यतेऽनेनेति शस्त्रं, तच्च द्विधा- द्रव्यशस्त्रं भावशस्त्रं च, द्रव्यशस्त्रमपि समासविभागभेदाद्विधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाहनि. [ ९५ ] हलकुलियाविसकुद्दालालित्तयमिगसिंगकट्टमग्गी य । उच्चारे पासवणे एवं तु समासओ सत्यं ॥ ३९ वृ. तत्र हलकुलिक विषकुद्दालालित्रकमृगशृङ्गकाष्ठाग्न्युच्चारप्रश्रवणादिकमेतत् 'समासतः' संक्षेपतो द्रव्यशस्त्रम् ॥ विभागद्रव्यशस्त्रप्रतिपादनायाह -- नि. [ ९६] किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे अ असंजमो सत्थं ॥ वृ. किञ्चित्स्वकायशस्त्रं पृथिव्येव पृथिव्याः, किञ्चित्परकायशस्त्रमुदकादि, तदुभयं किञ्चिदिति भूदकं मिलितं भुव इति । तच्च सर्वमपि द्रव्यशस्त्रं, भावेपुनः 'असंयमः ' दुष्प्रयुक्ता मनोवाक्कायाः शस्त्रमिति । वेदनाद्वारमाह - नि. [९७] पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसुं । जह हुंति नरा दुहिया पुढविक्काए तहा जाण ॥ वृ. यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखितातथा पृथिवीकायेऽपि वेदनां जानीहि ।। यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह - नि. [ ९८] नथियसि अंगुवंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिंचऽतिवायए पाणे ॥ वृ. पूर्वार्द्ध गतार्थं, केषाञ्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति । तथा हि भगवत्यां दृष्टान्त उपात्तो यथा चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्त्तिनी बलवती आर्द्रामलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्, ततस्तेषां पृथिवीजीवानां कश्चित्सङ्घट्टितः कश्चित्परितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ॥ वधद्वारमाह - Page #43 -------------------------------------------------------------------------- ________________ ४० आचाराङ्ग सूत्रम् १/-/१/२/- [नि. ९९] नि. [ ९९ ] पवयंति य अनगारा न य तेहि गुणेहि जेहि अनगारा । पुढविं विहिंसमाणा न हु ते वायाहि अनगारा ॥ वृ. इह ह्येके कुतीर्थिका यतिवेषमास्थाय एवं च प्रवदन्ति-वयम् 'अनगाराः ' प्रव्रजिताः, न च 'तेषु गुणेषु' निरवद्यानुष्ठानरूपेषु प्रवर्त्तन्ते, येष्वनगाराः, यथा चानगारगुणेषु न प्रवर्त्तन्ते तद्दर्शयति-यतस्तेऽहर्निशं पृथिवीजन्तुविपत्तिकारिणोद्दृश्यन्ते गुदपाणिपादप्रक्षालनार्थम्, अन्यथापि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम्, अतश्च यतिगुणकलापशून्या न वाङ्गमात्रेण युक्तिनिरपेक्षेणानगारत्वं बिभ्रतीति, अनेन प्रयोगः सूचितः, तत्र गाथापूर्वार्द्धन प्रतिज्ञा, पश्चार्द्धेन हेतु:, उत्तरगाथार्द्धेन साधर्म्यदृष्टान्तः, स चायं प्रयोगः कुतीर्थिका यत्यभिमानवादिनोऽपि यतिगुणेषु न प्रवर्तन्ते पृथिवीहिंसाप्रवृत्तत्वाद्, इह ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न प्रवर्त्तन्ते, गृहस्थवत् ॥ साम्प्रतं दृष्टान्तगर्भं निगमनमाह -- नि. [१०० ] अनगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा । निद्दोसत्ति य मइला विरइदुगंछाइ मइलतरा ॥ बृ. अनगारवादिनो' वयं यतय इति वदनशीलाः पृथिवीकायविहिंसकास्सन्तो निर्गुणा यतोऽतः 'अगारिसमा ' गृहस्थ तुल्या भवन्ति, अभ्युच्चयमाह सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्समारम्भवर्त्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात्, 'मलिनाः' कलुषितहृदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रितावा निरवद्यानुष्ठानात्मिकाया विरतेः 'जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भवतीति ॥ एतच गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृताऽभिहितं, तस्य स्वयंमेवोपात्तत्वेन तद्वयाख्यानस्य न्याय्यत्वात्, तच्चेदं सूत्रम् 'लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणे त्यादि । अयं च वधः कृतकारितानुमतिभिर्भवतीति तदर्थाहकेई सयं वहंती केई अन्नेहि उ वहाविंती । नि. [१०१] ई अणुमन्नंती पुढविकायं वहेमाणा ॥ वृ. स्पष्टा, तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाहनि. [ १०२ ] जो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए । अनियाए अ नियाए दिस्से य तहा अदिस्से य ॥ वृ. यः पृथ्वीकायं 'समारभते' व्यापादयति सः 'अन्यानपि ' अकायद्वीन्द्रियादीन् 'समारभते' व्यापादयति उदुम्बुरवटफलभक्षणप्रवृत्तः तत्फलान्तः प्रविष्ठत्रसजन्तुभक्षणवदिति, तथा 'अणियाए य नियाइति अकारणेन कारणेन च, यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च 'दृश्यान्' दहुरादीन् 'अदृश्यान्' पनकादीन् 'समारभत्ते' व्यापादयतीत्यर्थः । एतदेव स्पष्टतरमाहनि. [१०३] पुढविं समारभतां हणंति तन्निस्सि ए य बहुजीवे । सुहुमेय बायरे य पज्जत्ते या अपजत्ते ॥ वृ. स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाह - Page #44 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकर नि. [१०४] एयं वियाणिऊणं पुढवीए निक्खिवंति जे दंडं। तिविहेण सव्वकालं मणेण वायाएकाएणं ।। वृ. 'एवमि'त्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञायतद्वधंबन्धं च विज्ञाय पृथिवीतो निक्षिपन्तिये दण्डं-पृथिवीसमारम्भाद्वयुपरमन्ति, ते ईदृक्षाअनगाराभवन्तीत्युत्तरगाथायां वक्षयति, 'त्रिविधेने ति कृतकारितानुमतिभिः “सर्वकालं' यावञ्जीवमपि मनसा वाचा कायेनेति ।। अनगारभवने उक्तशेषमाह - नि. [१०५] गुत्ता गुत्तीहि सव्वाहिं समिया समिईहिं संजया। __जयमाणगा सुविहिया एरिसया हुँति अणगारा॥ वृ. तिसृभिर्मनोवाकायगुप्तिभिर्गुप्ताः, तथा पञ्चभिरीर्यासमित्यादिभिस्समिताः, सम्यक्उत्थानशयनचक्मणादिक्रियासुयताः संयताः यतमानाः' सर्वत्र प्रयलकारिणः,शोभनं विहितंसम्यग्दर्शनाद्यनुष्ठानं येषां ते तथा, ते ईदृक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिणः शाक्यादय इति ।। गतो नामनिष्पनो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेत सूत्रमुच्चार्यते, तच्चेदं सूत्रम् -- मू. (१४) अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए अस्सिं लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा परिताति। वृ. अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा मुनिरभवतीत्युक्तं, यस्त्वपरिज्ञातकर्मासभावातॊभवतीति, तथाऽऽदिसूत्रेणसह सम्बन्धः-सुधर्मस्वामीजम्बूनाम्ने इदमाचष्टे - 'श्रुतं मया' किंतच्छ्रुतं? पूर्वोद्देशकाएं प्रदश्येदमपीति, 'अट्टे' इत्यादि, परम्परसम्बन्धस्तु 'इह एगेसिं नो सन्ना भवतीत्युक्तं, कथनं पुनः संज्ञान भवतीति, आतत्वात्, तदाह - ‘अट्टे'इत्यादि, आतॊ नामादिश्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्तो नोआगमतो द्रव्यातः शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता-आतपदार्थज्ञस्तत्रचोपयुक्तो, नोआगमतस्तुऔदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादिदुःखसङ्कटनिमग्नोभावार्तइतिव्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसद्दशेषु तदाकाशित्वाद्धिताहितविचारशून्यमना भावातः कर्मोपचिनोति, यत उक्तम् - “सोइंदियवसट्टे णं भंते ! जीवे किं बंधइ ? किं चिणाइ ? किं उवचिणाइ?, गोयमा! अट्ट कम्पपगडीओ सिढिलबंधणबद्धाओधणियबंधणबद्धाओपकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टइ" एवं स्पर्शनादिष्वप्यायोजनीयम्, एवं क्रोधमानमायालोभदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च-- ॥१॥ "रागद्दोसकसाएहिं, इंदिएहि य पञ्चहि । दुहा या मोहणिज्जेण, अट्टा संसारिणो जिया।" यदिवा ज्ञानावरणीयादिना शुभाशुभेनाप्रकारेण कर्मणाऽऽतः,कःपुनरेवंधि इत्यत्राहलोकयतीति लोकः-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्यं नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपंप्रदाप्रशस्तभावोदयवर्तिना लोकेनेहाधिकारो Page #45 -------------------------------------------------------------------------- ________________ ४२ आचाराङ्ग सूत्रम् १/-/१/२/१४ 7 11911 वाच्यः यस्माद्यावानार्त्तः स सर्वोऽपि परिद्यूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधा- द्रव्यभावभेदात्, तत्र सचितद्रव्यपरिघूनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा अचित्तद्रव्यपरिद्यूनो जीर्णपटादिः, भावपरिघून औदयिकभवोदयात्प्रशस्तज्ञानादिभावविकलः, कथं विकलः ?, अनन्तगुणपरिहाण्या, तथाहिपञ्चचतुस्त्रिद्वये केन्द्रियाः क्रमशो ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मानिगोदापर्य्याप्तकाः प्रथमसमयोत्पन्ना इति, उक्तं च "सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः ॥ तस्मात्प्रभृति ज्ञानविवृद्धिर्दृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्मनोऽग्भिः ॥” सच विषयकषायार्त्तः प्रशस्तज्ञानद्यूनः किमवस्थो भवतीति दर्शयति- 'दुस्संबोध' इति, दुःखेन सम्बोध्यते - धर्मचरणप्रतिपत्तिं कार्यत इति दुस्सम्बोधो, मेतार्यवदिति, यदिवा दुस्सम्बोधी यो बोधयितुमशक्यो ब्रह्मदत्तवत् किमित्येवम् ?, यतः 'अवियाणए' त्ति विशिष्टावबोधरहितः, स चैवंविधः किं विदध्यादित्याह 'अस्मिन् पृथिवीकायलोके 'प्रव्यथिते' प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्राद्भीते वा 'व्यथभयचलनयो' रितिकृत्वा व्यथितं भीतमिति, 'तत्थ तत्थे 'ति तेषु तेषु कृषिखननगृहकरणादिषु 'पृथग्' विभिन्नेषु कार्येषूत्पन्नेषु 'पश्ये 'ति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदर्श्यते, सिद्धान्त शैल्याएकादेशेऽपि प्राकृति बह्वादेशो भवतीति, 'आतुरा' विषयकषायादिभिः 'अस्मिन्' पृथिवीकार्य विषयभूते सामर्थ्यात् पृथिवीकायं 'परितापयन्ति' परि-समन्तात्तापयन्ति पीडयन्तीत्यर्थः, बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवा-लोकशब्दः प्रत्येकमभिसम्बध्यते, कशचिल्लोको विषयकषायादिभिरार्तोऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यारा विषयजीर्णदेहादिभिः सुखाप्तऽस्मिन् पृथिवीकायलोके विषयभूते पृथिवीकायं नानाविधैरुपायैः 'परितापयन्ति' परि-समन्तात्तापयन्ति पीडयन्तीति सूत्रार्थः ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुंन पुनरसंख्येयजीवसङ्घातरूपेत्येतत्परिहर्तुकाम आह ॥२॥ ― - - मू. (१५) संति पाणा पुढो सिया लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरुवरुवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्यं समारंभेमाणा अणेगरुवे पाणे विहिंसइ वृ. 'सन्ति' विद्यन्ते 'प्राणाः 'सत्वाः 'पृथग्' पृथग्भावेन, अड्डुलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सितावा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह- 'लज्जमाणा पुढो पास' त्ति, लज्जा द्विधालौकिकी लोकोत्तराच, तत्र लौकिकी, स्नुषासुभटादेः श्वशुरसङ्ग्रामविषया, लोकोत्तरा सप्तदशप्रकारः संयमः, तदुक्तम् - " लज्जा दया संजम बंभचेर 'मित्यादि, लज्जमाना:- संयमानुष्ठानपराः, यदिवापृथिवी - कायसमारम्भरूपादसंयमानुष्ठानल्लज्जमानाः पृथगिति प्रत्यक्षज्ञानिनः Page #46 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं -१, उद्देशक:२ ४३ परोक्षज्ञानिनश्च, अतस्तान् लज्जमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति।कुतीर्थकास्त-वन्यथावादिनोऽन्यथाकारिणइतिदर्शयितुमाह-'अणगारा' इत्यादि, नविद्यतेऽगारं-गृहमेषामित्य-नगारा-यतयः स्मो वयमित्येवं प्रकर्षेण वदन्तःप्रवदन्त इति, 'एके' शाक्यादयो ग्राह्याः, ते च वयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा 'इति' एवमादि प्रतिज्ञामात्रमनर्थकमारटन्ति, यथा कश्चिदत्यन्तशुचिर्वोद्रश्चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितयापरित्यागंविधायपुनः कर्मकरवाक्याच्छास्थिपिशितस्नाय्वादेर्यथास्वमुपयोगार्थसङ्गहं कारितवान्, तथाचतेनशुच्यभिमानमुद्बहताऽपिकिंतस्य परित्यक्तम्!, एवमेतेऽपिशाक्यादयोऽनगारवादमुद्वहन्ति, नचानगारगुणेषुमनागपिप्रवर्त्तन्ते, नचगृहस्थचर्यां मनागप्यतिलमयन्तीति दर्शयति-'यद्' यस्माद् ‘इम मिति सर्वजनप्रत्यक्षपृथिवीकायं विरूपरूपैः' नानाप्रकारैः 'शस्त्रैः' हलकुद्दाल- खनित्रादिभिः पृथिव्याश्रयं कर्म-क्रियां समारभमाणा विहिंसन्ति, तथाऽनेन च पृथिवीकर्मसमारम्भेणपृथिवीशस्त्रं 'समारभमाणो' व्यापारयन् पृथिवीकायं नानाविधैः शस्त्रैव्यादियन् ‘अनेकरूपान्' तदाश्रितानुदकवनस्पत्यादीन् विविधं हिनस्ति, नानाविधैरुपायैापाइयतीत्यर्थः, एवं शाक्यादीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनी- वाकायलक्षणां प्रवृत्तिं दर्शयितुमाह मू. (१६) तत्त्व खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणोयणाए दुकखपडिघायहेउं स सयमेव पुढविसत्थं समारंभइ अण्णेहिं वा पुढविसत्थं समारंभावेइ अण्णे वा पुढविसत्थं समारंभंते समणुजाणइ।। वृ. तत्र पृथिवीकायसमारम्भे खलुशब्दो वाक्यालङ्कारे 'भगवता' श्रीवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रवेदितेति, इदमुक्तं भवति-भगवतेदमाख्यातं-यथैभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणः पृथिवीकार्यसमारमन्तै, तानिचामूनि-अस्यैवजीवितस्यपरिपेलवस्य परिवन्दनमाननपूजनार्थं, तथा जातिमरणमोचनार्थंदुःखप्रतिघातहेतुंचससुखलिप्सुर्दुःखद्विट् स्वयमात्मनैवपृथिवीशस्त्रं समारभते, तथाऽन्यैश्च पृथिवीशस्त्रंसमारम्भयति, पृथिवीशस्त्रंसमारभमाणानन्यांश्च स एव समनुजानीते, एवमतीतानागताभ्यां मनोवाकाय-कर्मभिरायोजनीयम्। तदेवं प्रवृत्तमतेर्यद्भवति तदर्शयितुमाह - मू. (१७) तं से अहिआए तं से अबोहीए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोया खलु भगवओअणगाराणं इहमेगेसिंणातं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए इच्चत्वं गड्ढिए लोए जमिणं विरूवरूवेहि सत्येहिं पुढविकम्मसमारंभेण पुढविसत्यं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेभि अप्पेगे अंधमन्भे अप्पेगे अंधमच्छे अप्पेगे पायमभे अप्पेगे पायमच्छे अप्पेगे गुप्फमब्भे अप्पेगेगुप्फमच्छेअप्पेगे जंघमझेर अप्पेगे जाणुमब्भे २ अप्पेगे ऊरुमब्भे २ अप्पेगे कडिमब्भे २ अप्पेगे नाभिमभे २ अप्पेगे उदरमब्भे २ अप्पेगे पासमभे २ अप्पेगे पिटुमब्भे २ अप्पेगे उरमन्भे २ अप्पेगे हिययमब्भे २ अप्पेगे थणमब्भे २ अप्पेगे खंधमन्भे २ अप्पेगे बाहुमब्भे २ अप्पेगे हत्थमन्भे २ अप्पेगे अंगुलिम २ अप्पेगेनहमभे २ अप्पेगे गीवमन्भे २ अप्पेगे हणुमब्भे २ अप्पेगे होट्टमब्भे २ अप्पेगे दंतमन्भे २ अणे जिष्ममब्भे २ अप्पेगे तालुमन्भे २ अप्पेगे गलमब्भे २ अप्पेगे गंडमभे २ अप्पेगे कण्णमब्भे २ अय्येगेनासमभे For Page #47 -------------------------------------------------------------------------- ________________ आचारात सूत्रम् १/-/१/२/१७ २ अप्पेगे अच्छिमध्ये २ अप्पेगे भमुहममे २ अप्पेगे निडालमध्ये २ अप्पेगे सीसमध्ये २ अप्पेगे संपसारए अप्पेगे उद्दवए, इत्थं सत्यं समारंभमाणस्स इच्चेते आरंभा अपरिष्णाता भवंति । वृ. 'तं से अहियाए तं से अबोहीए' तत् पृथिवीकायसमारम्भणं 'से' तस्य कृतकारितानुमतिभिः पृथ्वीशस्त्रं समारभमाणस्यागामिनी काले अहिताय भवति, तदेव चाबोधिलभायेति, न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेनाऽऽयत्यां योगो भवतीत्युक्तं भवति, यः पुनर्भगवतः सकाशात्तच्छिष्यानगारिभ्यो वा विज्ञाय पृथ्वीसमारम्भं पापात्मकं भावयति स एवं मन्यत इत्याह- 'सेत' मित्यादि, 'सः' ज्ञातपृथिवीजीवत्वेन विदितपरमार्थः 'तं' पृथ्वीशस्त्रसमारम्भमहितं सम्यगवबुध्यमानः 'आदानीयं' ग्राह्यं सम्यग्दर्शनादि सम्यगुत्थाय- अभ्युपगम्य, केन प्रत्ययेनेति दर्शयति- 'श्रुत्वा' अवगम्य साक्षाद्भगवतोऽ नगाराणां वा समीपे ततः 'इह' मनुष्यजन्मनि 'एकेषां' प्रतिबुद्धतत्त्वानां साधूनां ज्ञातं भवतीति, यत् ज्ञातं भवति तद्दर्शयितुमाह'एसे' त्यादि, एष पृथ्वी शस्त्रसमारम्भः खलुरवधारणे कारणे कार्योपचारं कृत्वा 'नड्वलोदकं पादरोग' इति न्यायेनैष एव ग्रन्थः - अष्टप्रकारकर्मबन्धः, तथैष एव पृथ्वीसमारम्भो मोहहेतुत्वान्मोह:कर्मबन्ध - विशेषो दर्शनचारित्रभेदोऽष्टाविंशतिविधः, तथैव एव मरणहेतुत्वान्मारःआयुष्ककर्मक्षयलक्षणः, तथैष एव नरकहेतुत्वान्नरकः- सीमन्तकादिर्भूभागः, अनेन चासातावेदनीयमुपात्तं भवति, कथं पुनरेकप्राणिव्यापादनप्रवृत्तावष्टविधकर्मबन्धं करोतीति, उच्यते मार्यमाणजन्तुज्ञानावरोधित्वात् ज्ञानावरणीय बध्नात्येवमन्यतराप्यायोजनीयमिति, अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह ૪૪ ‘इच्चत्यमित्यादि, ‘इत्येवमर्थम्' आहारभूषणोपकरणार्थं तथा परिवन्दनमाननपूजनार्थं दुःखप्रतिघाताहेतुं च 'गृद्धो' मूर्छितो 'लोकः' प्राणिगणः, एवंविधेऽप्यतिदुरितनिचयविपाकफले पृथ्वी कायसमारम्मे अज्ञानवशान्मूर्च्छितस्तवेतद्विधत्त इति दर्शयति- 'यद्' यस्माद् 'इमं' पृथ्वीकायं विरूपरूपैः शस्त्रैः पृथ्वीकर्म समारभमाणो हिनस्ति, पृथिवीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्या वा शस्त्रं हलकुद्दालादि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्चान्याननेकरूपान् 'प्राणिनो' द्वीन्द्रियादीन्विविधं हिनस्तीति । स्यादारेका, ये हि न पश्यन्ति न श्रृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम् ? अमुष्यार्थस्य प्रसिद्धये दृष्टान्तमाह-- 'से बेभी' त्यादि, सोऽहं पृष्टो भवता पृथिवीकायवेदनां ब्रवीमि अथवा 'से' इति तच्छब्दार्थे वर्त्तते, यत्त्वया पृष्टस्तदहं ब्रवीमि अपिशब्दो यथानामशब्दार्थे, यथा नाम कश्चिजात्यन्धो बधिरो मूकः कुष्ठी पङ्गुः अनभिनिर्वृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशां प्राप्तः, तमेवंविधमन्धा - दिगुणोपेतं कश्चित्कुन्ताग्रेण 'अब्मे' इति आभिन्द्यात् तथाऽपरः कश्चिदन्धमाच्छिन्द्यात्, स च भिद्यमनाद्यवस्थायां न पश्यति न श्रृणोति मूकत्वान्नोचै रारटीति, किमेतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुम् ?, एवं पृथिवीजीवा अप्यव्यक्तचेतना जात्यन्धवधिरमूकपङ्वादिगुणोपेतपुरुषवदितियथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां 'अयेगे पायमव्ये' इति यथा नाम कश्चित्पादमा. भिन्धादाच्छिन्द्याद्वेत्येवं गुल्फादिष्वप्यायोजनीयमिति दर्शयति, एवं जनाजानूरुकटीनाभ्युदरपार्श्वपृष्ठउरोहृदयस्तनस्कन्धबाहुहस्ताङ्गुलिनखग्रीवाह नुकौष्ठदन्तजिह्वातालुगलगण्ड Page #48 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:२ ४५ कर्णनासिकाक्षिमूललाटशिरःप्रभृतिष्ववयवेषु भिद्यमानेषु छिद्यमानेषु वा ।वेदनोत्पत्तिलक्ष्यते, एवमेषामुत्कटमोहाज्ञानभाजांस्त्यानाधुदयादव्यक्तचेतनानामव्यक्तैववेदना भवतीति ग्राह्यम् अत्रैव दृष्टान्तान्तरं दर्शयितुमाह - 'अप्पेगे संपमारए अप्पेगे उद्दवए यथा नाम कश्चित् 'सम्' एकीभावेन प्रकर्षेण प्राणानां मारणम्-अव्यक्त्वापादनं कस्यचित्त कुर्यात् मूर्छामापादयेदित्यर्थः, तथाऽवस्थं च यथा नाम कश्चिदपद्रापयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ तां वेदनां स्फुटमनुभवति, अस्तिचाव्यक्ता तस्यासौ वेदनेति, एवं पृथिवीजीवानामपिद्रष्टव्यमिति।पृथिवीकायिकानां जीवत्वं प्रसाध्य तथा नानाविधशस्त्रसंपाते वेदनां चाविर्भाव्य अधुना तद्वधे बन्धं दर्शयितुमाह... मू (१८) एत्थ सत्थं असमारभमाणस इच्छेते आरंभा परिण्णाता भवंति, तं परिण्णाय मेहावी नेव सयं पुढविसत्यं समारंभेजा नेवन्नेहिं पुढविसत्थं समारंभावेजा नेवण्णे पुढविसत्थं समारंभंते समणुजाणेज्जा, जस्सेतेपुढविकम्मसमारंभा परिण्णाता भवंति सेहु मुणी परिण्णातकम्मेति बेबि। वृ. 'अत्र' पृथिवीकाये 'शस्त्रं' द्रव्यभावभिन्नं, तत्र द्रव्यशस्त्रं स्वकायपरकायोभयरूपं, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाकायलक्षणः, एतद्विविधमपि शस्त्रं समारममाणेस्येति एते खननकृष्याद्यात्मकाः समारम्भाःबन्धहेतुत्वेन अपरिज्ञाता' अविदिताभवन्ति, एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह- 'एत्ये त्यादि अत्र'पृथिवीकाये द्विविधमपिशस्त्रम् असमारभमाणस्य' अव्यापारयत इति, एते' प्रागुक्ताः कर्मसमारम्भाः परिज्ञाता' विदिताभवन्ति, अनेन च चिरत्यधिइकारः प्रतिपादितो भवतीति, तामेव विरतिं स्वनामग्राहमाह - "त'मित्यादि, तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भेवाऽबन्धमिति 'मेघावी' कुशलः एततकर्यादिति दर्शयति-नैवपृथिवीशस्त्रं द्रव्यमावभिन्न समारभेत, नापितद्विषयोऽन्यैः समारम्भः कारयितव्यः नचान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् इति, एवं मनोवाक्कायकर्मभिरतीतानागतकालयोरप्यायोजनीयमिति, ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसजिहीर्षुराह-'यस्य विदितपृथिवीजीववेदनास्वरूपस्य, एते पृथिवीविषयाः कर्मसमारम्भाः खननकृष्याद्यात्मकाः कर्मबन्धहेतुत्वेनपरिज्ञाता भवन्तिज्ञपरिज्ञया तथा प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, हुरवधारणे, स एव मुनिद्धिविधयाऽपि परिज्ञया परिज्ञातं कर्मसावद्यानुष्ठानमटप्रकारं वा कर्म येन स परिज्ञातकर्मा, नापरःशाक्यादिः, ब्रवीमि पूर्ववदिति ॥ अध्ययनं-१, उद्देशकः-२ समाप्त : -:अध्ययन-१-उद्देशकः-३:वृ. गतः पृथिव्युद्देशकः, साम्प्रतप्कायोद्देशकः समारभ्यते, अस्येचायमभिसम्बन्धः-इहानन्तरोद्देशके प्रथिवीकायजीवाः प्रतिपादितास्तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणिवाच्यानि, तत्रनामनिष्पन्नेनिक्षेपेअप्कायोद्देशकः, तत्रपृथिवीकायजीवस्वरूप समधिगतयेयानिनव निक्षेपादीनि द्वाराण्युक्तानि, अकायेऽपितान्येवसमानतयाऽतिदेष्टुकामःकानिचिद्विशेषाभिधित्सयोद्धर्तुकागश्च नियुक्तिकारो गाथापाह-- Page #49 -------------------------------------------------------------------------- ________________ ४६ नि. [१०६ ] आचाराङ्ग सूत्रम् १/-/१/३/- [नि. १०६] वृ. अष्कायस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्याः प्रतिपादितानीति, 'नानात्वं' भेदरूपं विधानपरिमाणोपभोगशस्त्रविषत्वं द्रष्टव्यं, चशब्दाल्लक्षणविषयंच, तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वं नान्यगतमिति । तत्र विधानं प्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाहनि. [१०७] दुविहाउ आउजीवा सुहुमा तह बायरा य लोगंभि । हुमा य सव्वलोए पंचैव य बायरविहाणा || तत्र पञ्च बादरविधानानि दर्शयितुमाह - सुद्धोदए य उस्सा हिमे य महिया य हरतणू चेव । बायर आउविहाणा पंचविहा वण्णिया एए ॥ बृ. स्पष्टा ॥ नि. [ १०८ ] वृ. 'शुद्धोदक' तडागसमुद्रनदीद्रहावटादिगतमवश्यायादिरहितमिति, 'अवश्यायो" रजन्यां यहः पतति, हिमं तु शिशिरसमये शीतपुद्गलसम्पक्कज्जलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिकेत्युच्यते, वर्षाशरत्कालयोर्हरिताङ्कुरमस्तकस्थितो जलबिन्दुर्भूमिस्नेहसम्पक्वद्भूतो हरतनुशब्देनाभिधीयते, एवमेते पञ्च बादराप्कायविधयो व्यावर्णिता । ननु च प्रज्ञापनायां बादराप्कायभेदा बहवः परिपठिताः, तद्यथा- करकशीतोष्णक्षारक्षत्रकट्वम्ललवणवरुणकालोदपुष्कर क्षीरभृतेक्षुरसादयः, कथं पुनस्तेषामत्र सङ्ग्रहः ?, उच्यते, करकस्तावत्कठिनत्वाद्धिमान्तः- पाती, शेषास्तु स्पर्शरसस्थानवर्णमात्रभिन्नत्वान्न शुद्धोदकमतिवर्त्तन्ते, यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः ?, उच्यते, स्त्रीबालमन्दबुद्धयादिप्रतिपत्त्यर्थमिति, इहापि कस्मान्न तदर्थं पाठः ?, उच्यते, प्रज्ञापनाध्ययनमुपाङ्गत्वादार्थ, तत्र युक्तः सकलभेदोपन्यासः ख्याद्यनुग्रहाय निर्युक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्य- दोषः । त एते बादराकायाः समासतो द्वेधाः- पर्याप्तका अपर्याप्तकाश्च तत्रापर्याप्तका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तुवर्णगन्धरसस्पर्शा देशैः सहाग्रशो भिद्यन्ते, ततश्च सङ्घयेयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यं संवृतयोनयश्चैते, साच योनिः सचित्ताचित्तमिश्रभेदात् त्रिधा, पुनञ्च शीतोष्णोभयभेदातुविविधैव, एवं गण्यमानाः योनीनां सप्त लक्षा भवन्तीति । प्ररूपणानन्तरं परिमाणद्वारमाह नि. [ १०९ ] आउस्सवि दाराई ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्येय ॥ जे बायरपजत्ता पयरस्त असंखभागमित्ता ते । सेसा तिनिवि रासी वीसुं लोगा असंखिज्जा ।। वृ. ये बादराप्कायपर्याप्तकास्ते संवर्त्तितलोकप्रतरासङ्घयेयभागप्रदेशराशिपरिमाणाः, शेषास्तु त्रयोऽपि राशयो 'विष्वक्' पृथगसङ्घयेययलोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम् - बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असङ्घयेयगुणाः बादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायिकापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिकाः । सूक्ष्मपृथ्वीकायपर्याप्तकेभ्यः सूक्ष्माप्कायपर्याप्ता विशेषाधिकाः ॥ साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाह Page #50 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:३ X19 नि. [११०] जह हस्थिस्स सरीरं कललावत्थस्स अहुणोववनस्स। होइ उदगंडगस्स य एसुवमा सव्वजीवाणं ।। वृ. अथवा पर आक्षिपति-नाप्कायो जीवः, तल्लक्षणायोगात् प्रश्नवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थं दृष्टान्तद्वारेण लक्षणमाह-जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टम्, एवमप्कायोऽपीति, यथा वा उदकप्रधानमण्डकमुदकाण्डकमधुनोत्पन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसातावयवमनभिव्यक्तचच्वाद्रिपविभागंचेतनावद्द्दष्टम्, एषा एवोपमाअकायजीवानामपीति, हस्तिशरीरकललग्रहणं च महाकायत्वात्तद्बहु भवत्तीत्यतः सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थं, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि, अण्डकेऽप्युदकग्रहणमेवमर्थमेव, प्रयोगश्चायम्-सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत् विशेषणोपादानापश्रवणादिव्युदासः, तथा सात्मकं तोयम्, अनुपहतद्रवत्वाद्, अण्डकमध्यस्थितक- ललवदिति, तथा आपोजीवशरीरारणि, छेद्यत्वाभेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वात्प्रेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद् द्रव्यत्वाद् एवं सर्वेऽपिशरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाकारवत्त्वादयः, सर्वत्र चायं दृष्टान्तः-सास्नाविषाणादिसङ्घतवदिति, ननु च रूपवत्त्वाकारवत्त्वादयो भूतधर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता, नैतदेवं, यदत्र छेद्यत्वादिहेतुत्वेनोपन्यस्तंतत्सर्वमिन्द्रियव्यवहारानुपाति, नच तथापरमाणवः, अतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः उक्तंच॥१॥ “तणवोऽणब्भातिविगार मुत्तजाइत्तओऽणिलंता उ । सत्यासत्थहयाओ निजीवसजीवरूवाओ।" एवं शरीरत्वे सिद्धे सति प्रमाण-सचेतना हिमादयः, कचित् अप्कायत्वाद्, इतरोदकवत् इति, तथा सचेतना आपः, क्वचित्खातभूमिस्वाभाविकसम्भवत्वाद्, दर्दुरवत्, अथवा सचेतना अन्तरिक्षोद्भवा आपः, स्वाभाविकव्योमसम्भूतसम्पातित्वात्, मत्स्यवत्, अतएतेएवंविधलक्षणभाक्त्वा । जीवा । भवन्त्यप्कायाः ।। साम्प्रतमुपभोगद्वारमाहनि. [१११] न्हाणे पिअणे तह धोअणे य भत्तकरणे स सेए । आउस्स उ परिभोगो गमणागमणे य जीवाणं ।। वृ. स्नानपानधावनभक्तकरणसेकयानपात्रोडुपगमनागमनादिरुपभोगः ।। ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणान्युद्दिश्याप्कायवधे प्रवर्त्तन्त इति प्रदर्शयितुमाह - नि. [११२] एएहिं कारणेहिं हिंसंती आउकाइए जीवे । सायं गवसमाणा परस्स दुक्खं उदीरंति ।। वृ. 'एभिः' स्नानावगाहनादिकैः कारणैरुपस्थितैः विषयविषमोहितात्मानो निष्करुणा अप्कायिकान्जीवान् हिंसन्ति' व्यापादयन्ति, किमर्थमित्याह - 'सातं' सुखंतदात्मनः ‘अन्वेषयन्तः' प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवसस्थायिरम्ययौवनदध्मातचेतसः सन्तः सद्विवेकरहिता तथा विवेकजनसंसर्गविकलाः परस्य' अवादेर्जन्तुगणस्य 'दुःखम्' असातलक्षणं Page #51 -------------------------------------------------------------------------- ________________ ४८ आचाराङ्ग सूत्रम् 91-19/३/- [नि. ११२] तद् 'उदीरयन्ति' असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तं च - ॥७॥ “एकं हि चक्षुरमलं सहजो विवेकस्द्धभिरेव सह संवसतिर्द्धितीयम् । एतद्द्वयं भुविन यस्य स तत्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः? ।। -इदानीं शस्त्रद्वारमुच्यते-- नि. [११३] उस्सिचणगालणधोवणेय उवगरणमत्तभंडे य । बायरआउक्काए एयं तु समासओ सत्यं ॥ वृ. शस्त्रंद्रव्यभावभेदाद्विधा-द्रव्यशस्त्रमपिसमासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रमिदम्-ऊर्द्ध सेचनमुत्सेचनं-कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालनं' घनमसृणवस्त्रार्द्धान्तेन धावनं वस्त्राधुपकरणचर्मकोशकटाहादिभण्डकविषयम्, एवमादिकंबादराप्काये 'एतत् पूर्वोक्तं समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशेषणार्थः ।। विभागत: स्तित्वेदम् - नि. [११४] किंची सकाय सत्थं किंची परकाय तदुभयं किंचि। एयंत दव्वसत्थं भावे य असंजमो सत्यं॥ वृ. किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किञ्चित्परकायशस्त्रं मृत्तिकास्नेहक्षारादि, किञ्चिच्चोभयं उदकमिश्रामृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षण इति ।। शेषद्वाराणि पृथिवीकायवनेतव्यानि इति दर्शयितुमाह - नि. [११५] सेसाइंदाराइताइंजाइंहवंति पुढवीए। एवंआउद्देसे निजुत्ती कित्तिया एसा ॥ वृ. 'शेषाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि, तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, ‘एवम्' उक्तप्रकारेणाप्कायोद्देशके 'नियुक्तिः' निश्चयेनार्थघटना 'कीर्तिता' प्रदर्शिता भवतीति ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतंसूत्रमुच्चारणीयं, तच्चेदम् मू. (१९) से बेमि जहा अनगारे उज्जुकडे नियायपडिवण्णे अमायं कुब्वमाणे वियाहिए वृ. “से बेमी'त्यादि अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परिसमाप्तिसूत्रे 'पृथिवीकायसमारम्भव्यावृत्तो मुनि रित्युक्तं, न चैतावता सम्पूर्णो मुनिर्भवति, यथा च भवति तथा दर्शयति, तथाऽऽदिसूत्रेणायं सम्बन्धः-सुधर्मस्वामी इदमाह-श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितमन्यच्चेदमित्येवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद्वाच्यः । सेशब्दस्तच्छब्दार्थो, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग भवति तदहं ब्रवीमि, अपिःसमुच्चये, स यथा वाऽनगारो न भवति, तथा च ब्रवीमि अणगारा मोत्ति एगे पयवमाणे'त्यादिनेति, न विद्यतेअगारं-गृहमस्येत्यनगारः, इहच यत्यादिशब्दव्युदासेनानगार-शब्दोपादानेनैतदाचष्टे-गृहपरित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सावद्यानुष्ठानस्य, निरवद्यानुष्ठायी च मुनिरिति दर्शयति-'उञ्जकडेत्तिऋ जुः-अकुटिलः संयमोदुष्प्रणिहितमनोवाक्कायनिरोधःसर्वसत्त्वसंरक्षणप्रकृतत्वाद्दयैकरूपः, सर्वत्राकुटिलगतिरितियावत्, यदिवा मोक्षस्थानगमन-र्जुश्रेणिप्रतिपत्ति सर्वसंवरसंयमात, कारणेकार्योपचारंकृत्वा संयम एक्सप्तदशप्रकार ऋ जुःतंकरोतीतिऋजुकृत, ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः, एवंविधश्च भवतीति दर्शयति-नियागपडिवन्ने'त्ति, यजनं त्यागः नियतो निश्चितो Page #52 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:३ वा यागो नियागो-मोक्षमार्गः, सङ्गतार्थत्वाद्धातोः सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं सङ्गतमिति, तं नियागं-सम्यग्दर्शनज्ञानचारित्रात्मकं मोक्षमार्गं प्रतिपन्नो नियाग प्रतिपन्नः, पाठान्तरं वा 'निकायप्रतिपन्नों निर्गतः कायः-औदारिकादिरयस्माद्यस्मिन्वासति स निकायो-मोक्षस्तं प्रतिपत्रो निकायप्रतिपन्नोः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्याऽनुष्ठानात, स्वशक्त्याऽनुष्ठानं चामायाविनोभवतीतिदर्शयति- 'अमायं कुव्वमाणे'त्ति माया-सर्वत्र स्ववीर्यनिगूहनं, न माया अमाया तां कुर्वाणः, अनिगूहितबलवीर्यः संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तज्जातीयोपादानादशेसु कषायापगमोऽपिद्रष्टव्य इति, उक्तंच- “सोही/उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठि 'त्ति ।। तदेवमसावुद्धृतसकलमायावल्लीवितानः किं कुर्यादित्याह -- मू. (२०) जाए सद्धाए निक्खंतो तमेव अनुपालिजा, वियहिता विसोत्तियं । वृ. 'यया श्रद्धया' प्रवर्द्धमानसंयमस्थानकण्डकरूपया निष्क्रान्तः' प्रव्रज्यां गृहीतवान् 'तामेव' श्रद्धामश्रान्तीयावजीवम् 'अनुपालयेद् रक्षेदित्यर्थः,प्रव्रज्याकालेचप्रायशःप्रवृद्धपरिणाम एव प्रव्रजति, पशश्चात्तु संयमश्रेणी प्रतिपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तर्मोहूर्तिकः, नातः परं सङ्क्लेशविशुध्धद्धे भवतः, उक्तंच॥१॥ “नान्तर्मुहूर्त्तकालमतिवृत्य शक्यं हि जगति सङ्कलेष्टुम् । नापि विशोढुं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः ।। ॥२॥ उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः॥" अवस्थितकालश्च द्वयोर्वृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरटौ समयाः, तत उर्द्धवमवश्यं पातात्, अयं च वृद्धिहान्यवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति । यद्यपि च प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणामं भजते, तथा चोक्तम् - ॥१॥ “जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धाए॥" तथापि स्तोक एव ताइक् बहवश्च परिपतन्ति अतोऽभिधीयते 'तामेवानुपालयेदिति, कथं पुनः कृत्वा श्रद्धामनुपालयेदित्याह- "विजहे त्यादि, 'विहाय' परित्यज्य 'विनोतसिकां'शङ्का, साच द्विधा-सर्वशङ्कादेशशङकाच, तत्र सर्वशङ्का किमस्ति आर्हतो मार्गोनवेति, देशशङ्का तु किं विद्यन्ते अकायादयो जीवाः?, विशेष्यप्रवचनेऽभिहितत्वात्स्पष्टचेतनात्मलिङ्गाभावान्न विद्यन्ते इति वा, इत्येवमादिकामारेकां विहाय सम्पूर्णाननगारगुणान् पालयेत्, यदिवा विस्रोतांसि द्रव्यभावभेदात् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्त्रोतसां प्रतीपगमनानि, भावविस्रोतांसि तु मोक्षं प्रतिसम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरुपाणि प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय सम्पूर्णानगारगुणभाग् भवति, श्रद्धां वाऽनुपालयेदिति, पाठान्तरं वा 'विजहित्ता पुव्वसंजोग' पूर्वसंयोगः--मातापित्रादिभिः, अस्य चोपलक्षणार्थत्वात्पश्चात्संयोगोऽपिश्वशुरादिकृतो 14 Jatr dedication International Page #53 -------------------------------------------------------------------------- ________________ ५० आचाराङ्ग सूत्रम् 9/19/३/२० ग्राह्यस्तं विहाय' त्यक्त्वा श्रद्धामनुपालयेदि तिमीलनीयं तत्रयस्यायमुपदेशो दीयते यथा 'विहाय विस्रोतांसि तदनुश्रद्धानुपालनं कार्यं स एवाभिधीयते न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह - मू. (२१) पणया वीरा महावीहिं। वृ. 'प्रणताः' प्रह्वाः ‘वीराः' परीषहोपसर्गकषायसेनाविजयात् वीथिः-पन्थाः महांश्चासौ वीथिश्च महावीथिः-सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषः प्रहतः, तं प्रति पह्वाः-वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्श्य तजनितमार्गविनम्भोविनेयः संयमानुष्ठाने सुखेनैव प्रवर्तयिष्यते ।।उपदेशान्तरमाह-लोकंचैत्यादि, अथवा यद्यपि भवतो मतिर्न क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात्, यथापि भगवदज्ञेयमिति श्रद्धातव्यमित्याह - मू. (२२) लोगं च आणाए अभिसमेचा अकुओभयं। वृ.अत्राधिकृतत्वादप्कायलोको लोकशब्देनाभिधीयते, तमप्कायलोकं चशब्दादन्यांश्च पदार्थान् ‘आज्ञया' मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वा-ज्ञात्वा, यथाऽप्यकायादयो जीवाः, इत्येवामवगम्य न विद्यते कुतश्चिद्धेतोः-केनापि प्रकारेणजन्तूनां भयं यस्मात् सोऽयमकुतोभयः-- संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा अकुतोभयः' अप्कायलोको, यतोऽसौ न कुतश्चिद्भयमिच्छति, मरणभीरुत्वात्, तमाशयाऽभिसमेत्यानुपालयेद्-रक्षेदित्यर्थः ।। अप्कायलोकमाज्ञयिाअभिसमेत्य यत्कर्त्तव्यं तदाह - मू. (२३) से बेमि नेव सयं लोगं अभाइक्खिजाणेव अत्ताणं अब्भाइखिज्जा, जे लोयं अभाइक्खइ से अत्ताणं अब्भाइक्खइ, जे अत्थाणं अब्भाइक्खइ से लोयं अन्भाइक्खइ। वृ. सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वात्त्वां वा ब्रवीमि, न 'स्वयम्' आत्मना 'लोकः' अप्कायलोकोऽभ्याख्यातव्यः, अभ्याख्यानं नामासदभियोगः, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रं, घृततैलादिवत्, एषोऽसदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात्, स्यादारेका नन्वेतदेवाभ्याख्यानं यदजीवानां जीवत्वापादनं, नैतदस्ति, प्रसाधितमपांप्राक्सचेतनत्वंयथाहि अस्य शरीरस्याहंप्रत्यादिभिहेतुभिरधिष्ठाताऽऽत्मा व्यतिरिक्तः प्राक् प्रसाधित एवमकायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्याभ्याख्यानं न्याय्यम् । अथापि स्याद्, आत्मनोऽपि शरीराधिष्टातुरभ्याख्यानं कर्त्तव्यं, न च तक्रियमाणं घटामियत्तीति दर्शयति 'नेव अत्ताणंअब्भाइक्खेज्जा' नैव आत्मानं शरीराधिष्ठातारमहंप्रत्ययसिद्धंज्ञानाभिन्नगुणं प्रत्यक्षं प्रत्याचक्षीत' अपहनुवीत, ननु चैतदेव कथमवसीयते-शरीराधिष्ठाता-ऽऽत्माऽस्तीति, उच्यते, विस्मरणशीलो देवानां प्रिय उक्तमपि भाणयति, तथाहि-आहृतमिदं शरीरं केनचिदभिसन्धिमतकफसधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत् तथोत्सृष्टमपि केनचिदभिसन्धिमतैव, आहृतत्वाद्, अन्नमलवदिति, तथान ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्दत्वात्, त्वदीयवचनपरिस्पन्दवता तथा विद्यमानाधिष्ठातृव्यापारभाञ्जीन्द्रियाणि, करणत्वात्, दात्रादिवत्, एवंकुतकमार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्यः, अतएवंविधोपपत्तिसमधिगतमात्मानं Page #54 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, अध्ययनं-१, उद्देशक:३ शुभाशुभफलभाजन प्रत्याचक्षीत, एवं च सति यो ह्यज्ञः कुतर्कतिमिरोपहतज्ञानचक्षुरकायलोकमभ्याख्याति-प्रत्याचष्टे स सर्वप्रमाणसिद्धमात्मानमभ्या- ख्याति, यश्चात्मानमभ्याख्याति-नास्म्यहं, स सामर्थ्यादकायलोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गऽम्याख्याते सत्यव्यक्तचेतनालिङ्गोऽकायलोकस्तेन सुतरामभ्याख्यातः । एवमनेकदोषोपपत्तिं विदित्वा नायमप्कायलोकोऽभ्याख्यातव्य इत्यालोच्य साधवो नाप्कायविषयमारम्भं कुर्वन्तीति, शाक्यादयस्त्वन्यथोपस्थिति इति दर्शयितुमाह मू. (२४) लजमाणा पुढो पास-अणगारा मो त्ति एगे पवयमाणा जमिणं विरुवरुवेहि सत्येहिं उदयकम्मसमारंभेणंउदयसत्यंसमारंभमाणे अणेगरुवेपाणे विहिंसइ । तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदयसत्यं समारभति अण्णेहिं वा उदयसत्यं समारंभावेति अन्ने उदयसत्थं समारंभंते समणुजाणति।तंसे अहियाएतंसे अबोहीए। सेतंसंबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अनगाराणं अंतिए इहमेगेसिं नायं भवति-एस खलु गंथे एस खलु मोहे एसखलुमारेएसखलु नरए, इचत्यंगड्दिएलोएजमिणविरुवरुवेहिं सत्थेहिं उदयकम्मसमारम्भेणं उदयसत्थं समारंभमाणे अन्ने अणेगरुवे पाणे विहिंसइ । सेबेमि संति पाणा उदयनिस्सिया जीवा अनेगे। वृ. 'लजमानाः स्वकीयंप्रव्रज्याभासंकुर्वाणाः यदिवासावद्यानुष्ठानेनलज्जमानाः-लज्जा कुर्वाणाः 'पृथग्'विभिन्नाः शाक्योलूक कणभुक्क पिलादिशिष्याः, पश्येति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुब्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं? येनैवं प्रदर्श्यन्त इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदन्तो 'यदिदं' यदतत्, काक्वा दर्शयति-"विरूपरूपैः' उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकाय-भेदभिन्नैरुदककर्मसमारभन्ते, उदककर्मसमारम्भेण च उदकेशस्त्रंउदकमेववाशस्त्रंसमारभन्ते, तच्चसमारभमाणोऽनेकरूपान्वनस्पतिद्वीन्द्रियादीन्विविधं हिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाअस्यैवजीवितव्यस्य परवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिधातहेतुं यत् करोति तद्दर्शयति-स स्वयमेवोदकशस्त्रं समारभते अन्यैश्चोदकशस्त्रंसमारम्भयति अन्यांश्चोदकशस्त्रं समारभमाणान्समनुजानीते, तच्चोदकसमारम्भणं तस्याहितायभवति, तथा तदेवाबोधिलाभाय भवति,सएतत्सम्बुध्यमान आदानीयं-सम्यग्दर्शनादि सम्यगुत्थाय--अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वाऽन्तिके इहैकेषांसाधूनां यत् ज्ञातं भवति तद्दर्शयति ____ एषः' अप्कायसमारम्भो ग्रन्थ एष खलु मोह एष खलु मार एष खलु नरक इत्येवमर्थ गृद्धोलोको यदिदं विरुपरूपैः शस्त्रैः उदककर्मसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनोविविधं हिनस्तीत्येतत्वाग्वत्व्याख्येयं, पुनरप्याह – 'सेवेमी त्यादि, सेशब्द आत्मनिर्देशे, सोऽहमेवपुलब्धानेकाप्कायतत्त्वृत्तान्तो ब्रवीमि-'सन्ति' विद्यन्ते प्राणिन उदकनिश्रिताःपूतरकमस्यादयो यानुदकारम्पप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्धःप्रागुक्तमुदकशस्त्रं Page #55 -------------------------------------------------------------------------- ________________ ५२ आचाराङ्ग सूत्रम् १/-/१/३/२४ समारभमाणोऽन्यानप्यनेकरूपान् जन्तून् विविधं हिनस्तीति, तत् कथमेतच्छक्यमभ्युपगन्तुमित्यत आह-‘सन्ति पाणा' इत्यादि पूर्ववत्, कियन्तः पुनस्त इति दर्शयति--' जीवा अणेगा' पुनजीवोपादान - मुदकाश्रितप्रभूतजीवभेदज्ञापनार्थं, ततश्चेदमुक्तं भवति - एकैकस्मिन् जीवभेदे उदकाश्रिता 'अनेके' असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरुषास्ते तन्निश्चितप्रभुतसत्त्वव्यापत्तिकारिणो द्रष्टव्याः || शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति — भू. (२५) इहं च खलु भो ! अनगाराणं उदयजीवा वियाहिया सत्थं च इत्थं अष्णु वीइपासा वृ. खलुशब्दोऽवधारणे 'इहैव' ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटके 'अनगाराणां' साधूनाम् ‘उदकजीवा' उदकरूपा जीवाश्चश्ब्दात्तदाश्रिताश्च पूतरकछेदनकलोद्दणक भ्रमरक मत्स्यादयो जीवा व्याख्याताः, अवदारणफलं च नान्येषामुदकरूपा जीवाः प्रतिपादिताः ।। यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपात भाजः साधव इति, अत्रोच्यते, नैतदेवं, यतो वयं त्रिविधमष्कायमाचक्ष्महे- सचित्तं मिश्रमचित्तं च तत्र योऽचित्तोऽकायस्तेनोपयोगविधिः साधूनां नेतराभ्यां कथं पुनरसौ भवत्यचित्तः ? किं स्वभावादेवाहोश्विच्छ्रुस्त्रसम्ब न्धात् ?, उभयथाऽपीति, तत्र यः स्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपि केवलमनः पर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नुश्रूयते - भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाद्रहो व्यपगता - शेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्वाधिइतानामपि पानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति श्रुतज्ञानप्रामाण्यज्ञापनार्थं च, तथाहि सामान्यश्रुतज्ञानी बाह्येन्धनसम्पक्रुषितस्वरुपमेवाचित्तमिति व्यवहरति जलं, न पुनर्निरिबन्धनमेवेति, अतो यद्बाह्यशस्त्रसम्पक्वत् परिणामान्तरापत्रं वर्णादि -- भिस्तर्दिचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत आह शस्यन्ते - हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं, तच्चोत्सेचनगालनउपकरणधवनादि स्वकायादि च वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणाः शस्त्रं, तथाहि - अग्निपुद्गलानुगतत्वादीषत्पिङ्गलं जलं भवत्युष्णं गन्धतोऽपि धूमगन्धि रसतो विरसं स्पर्शत उष्णं तच्चोद्वृ त्तत्रिदण्डम् एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनसम्बन्धात् स्तोकमध्यबहुभेदात्, स्तोकं स्तोके प्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या, एवमेतत् त्रिविधं शस्त्रं, शब्दोऽवधारणार्थः, अन्यतमशस्त्रसम्पर्क विध्वस्तमेव ग्राह्यं, नान्यथेति, 'एत्थ 'ति एतस्मिन् अप्काये प्रस्तुते 'अनुविचिन्त्य' विचार्य इदमस्य शस्त्रमित्येवं ग्राह्यं, 'पश्ये' त्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रम - कायस्थातीति प्रतिपादितम् एतदेव दर्शयति मू. (२६) पुढो सत्यं पवेइयं । वृ. पुढो सत्थं पवेदितं ' 'पृथग्' विभिन्नमुत्सेचनादिकं शस्त्रं 'प्रवेदितम्' आख्यातं भगवता, पाठान्तरं वा 'पुढोऽपासं पवेदितं' एवं पृथग्विभिन्नलक्षणेन शस्त्रेण परिणामित- मुदकग्रहणमपाशं प्रवेदितम् - आख्यातं भगवता, अपाशः - अबन्धनं शस्त्रपरिणामितोदकग्रहणमबन्धमाख्यातमितियावद् ।। एवं तावत्साधूनां सचित्तमिश्राप्कायपरित्यागेनाचित्तपयसा परिभोगः प्रतिपादितः. Page #56 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:३ ये पुनःशाक्यादयोऽष्कायोपभोगप्रवृत्तास्ते नियमतएवाप्कार्यविहिंसन्ति, तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव तेषां किमन्यदित्य आह -- मू. (२७) अदुवा अदिनादाणं। वृ. अथवे ति पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः,अशस्त्रोपहताप्कायोपभोगकारिणांन केवलंप्राणातिपातः, अपित्वदत्तादानमपि तत्तेषां, यतो थैरप्कायजन्तुभिर्यानिशरीराणि निर्वतितानि तैरदत्तानि ते तान्युपभुञ्जते, यथा कश्चित् पुमान् सचितशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं, हि तस्य तत् , परपरिगृहीतत्वात्, परकीयगवाद्यादानवत्, एवं तानिशरीराण्यजीवपरिगृहीतानिगृह्णतोऽदत्तादानमवश्यम्भावि, स्वाम्यनुज्ञानाभावादिति, ननु यस्य तत्तडागकूपादि तेनानुज्ञातं सकृत्तत्पय इति, ततश्च नादत्तादानं, स्वामिनाऽनुज्ञातत्वात्, परानुज्ञातपश्वादिधातवत्, नन्वेदपि साध्यावस्थमेवोपन्यस्तं, यतः पशुरपि शरीरप्रदानविमुख एवभिन्नार्यमर्यादैरुच्चैरारटन्विशस्यते, ततश्च कथमिव नादत्तादानं स्यात् ?,नचान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्ताया, नन्वेवमशेषलोकप्रसिद्धगोदानादिव्यवहारस्त्रुट्यति, त्रुट्यतु नामैवंविधः पापसम्बन्धः, तद्धि देयं यद्दुःखितं स्वयं न भवति दासीबलीवादिवत्, न चान्येषां दुःखोत्पत्तेः कारणं हलखगादिवत्, एतद्व्यतिरिक्त दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तंच॥७॥ “यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद्भवेद्देयम् ।।" इति, तस्मादवस्थितमेतत्-तेषां तददत्तादानमपीति ॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धानगाभ्युपगमद्वारेण परः परिजिहीर्षुराह - मू. (२८) कप्पइणे कप्पइणे पाउं, अदुवा विभूसाए। वृ. अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं, किं त्वागमे निर्जीवत्वेनानिषिद्धत्वात् 'कल्पते' युज्यते 'नः' अस्माकं पातुम्' अभ्यवहर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहिआजीविकभस्मन्नाय्यादयोवदन्ति-पातुमस्माकंकल्पते न स्नातुंवारिणा, शाक्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्वं कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति अथवोदकं विभूषार्थमनुज्ञातंनः समये, विभूषा-करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभण्डकादिप्रक्षीलनामिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति । एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन्विमोह्यं किं कुर्वन्तीत्याह - मू. (२९) पुढो सत्येहिं विउट्टन्ति। वृ. 'पृथग्' विभिन्नलक्षणैः नानारूपैरुत्सेचनादिशस्त्रै अनगारायमाणाः 'विउद्दन्ति'त्ति अकायजीवान्जीवनाद्व्यावर्तयन्ति-व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरप्कायिकान्विविधं कुट्टन्ति-छिन्दन्तीत्यर्थः, कुट्टेर्धातोः छेदनार्थत्वात् ।। अधुनैषामागमानुसारिणामागमासार-त्वप्रतिपादनायाह -- मू. (३०) एत्थऽवि तेसिं नो निकरणाए। Page #57 -------------------------------------------------------------------------- ________________ आचारात सूत्रम् १/-/१/३/३० त वृ. 'एतस्मिन्नपि ' प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति 'कप्पइणे कप्पइणे पाउं, अदुवा विभूसाए 'त्ति एवंरुपस्तेषामयमागमो यद्धलादप्कायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिर-भ्याहतः सन् 'नो निकरणाए' त्ति नो निश्चयं कर्तुं समर्थो भवति, न केवलं तेषां युक्तयो न निश्चयायालम्, अपि त्वागमोऽपीत्यपिशब्दः, कथं पुनस्तदागमो निश्चयाय नालमिति, अत्रोच्यते, एवं प्रष्टव्याः कोऽयमागमो नाम ? यदादेशात्कल्पते भवतामप्कायरम्भः, त आहुः प्रतिविशिष्ठानुपुर्वीविन्यस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगमः, नित्योऽकर्तृको वा ?, ततश्चैवमभ्युपगते यो येन प्रतिपन्न आप्तः स निराकर्त्तव्यः, अनाप्तोऽसौ अप्कायजीवपरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिव जीवत्वं चापां प्राक् प्रसाधितमेव, ततस्तप्रणीतागमोऽपि सद्धर्म्मचोदनायामप्रमाणम्, अनाप्तप्रणीतत्वाद्, रथ्यापुरुषवाक्यवत्, अथ नित्योऽकर्तृकः समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादं यतः शक्यते वक्तुं भवदभ्युपगतः समयः सकर्तृको वर्णपदवाक्यात्मकत्वात्, विधिप्रतिषेधात्मकत्वात्, उभयसम्मतसकर्तृकग्रन्थसन्दर्भवदिति, अभ्युपगम्य वा ब्रूमः अप्रमामसौ, नित्यत्वादाकाशवत् यच्च प्रमाणं तदनित्यं दृष्टं प्रत्यक्षादिवदिति, तथा विभूषासूत्रावयवेऽपि पृष्टा न प्रत्युत्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात्, मण्डनवत्, कामाङ्गता च सर्वजनप्रसिद्धा, तथा चोक्तम् 119 11 ५४ स्नानं मददर्प्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥" शौचार्थोऽपि न पुष्कलो, वारिणा बाह्यमलापनयनमात्रत्वात्, न ह्यन्तर्व्यवस्थितकर्ममलक्षालनसमर्थं वारि ध्टं, तस्माच्छरीरवाङ्गमनसामकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयायालं, तच्च वारिसाध्यं न भवति, कुतः ?, अन्वयव्यतिरेकसमधिगम्यत्वात्सर्वभावानां न हि मत्स्यादय. तत्र स्थिता मत्स्यादित्वकर्मक्षयभाक्त्वेनाभ्युपगम्यन्ते, विना च वारिणा महर्षयो विचित्रतपोभिः कर्म्म क्षपयन्तीति, अतः स्थितमेतत्-तत्समयो न निश्चयाय प्रभवतीति ॥ तदेवं निःसपलमपां जीवत्वं प्रतिपाद्य तत्प्रवृत्तिनिवृत्तिविकल्पफळप्रदर्शनद्वारेणोपसंजिहीर्षुः सकलमुद्देशार्थमाह मू. (३१) एत्थ सत्यं समारभमाणस्स इच्छेए आरंभा अपरिण्णाया भवंति, एत्थ सत्यं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाया मेहावी नेव सयं दयसत्यं समारम्भेज्जा नेवण्णेहिं उदयसत्यं समारंभावेज्जा उदयसत्यं समारंभंतेऽवि अन्ने न समणुजाणेज्जा, जस्सेते उदयसत्यसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि || वृ 'एतस्मिन्' अप्काये 'शस्त्रं' द्रव्यभावरूपं समारभमाणस्येत्येते समारम्भा बन्धकारणत्वेनापरिज्ञाता भवन्ति, अत्रैवान्काये शस्त्रमसमारभमाणस्येत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, तामेव प्रत्याख्यानपरिज्ञां विशेषतो ज्ञपरिज्ञापूर्विका दर्शयति- 'तद्' उदरकारम्भणंबन्धायेत्येवं परिज्ञाय मेघावी मर्यादाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, नैवान्यानुदकशस्त्रं समारभमाणान्समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्भाः द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति । ब्रवीमीति पूर्ववद् ॥ अध्ययनं -१, उद्देशकः - ३ समाप्त : For Private an Use Only Page #58 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं -१, उद्देशकः-४ - अध्ययनं-१, उद्देशकः-४:वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके मुनित्वप्रतिपत्तये अप्कायः प्रतिपादितः, तदधुना तदर्थमेव क्रमायातस्तेजस्कायप्रतिपादनाया-यमुद्देशकः समारम्भयते-तस्य चोपक्रमादीनिचत्वार्यनुयोगद्वाराणिवाच्यानि तावद्यावन्नामनिष्पन्ने निक्षेपे तेजउद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि द्वाराणि वाच्यानि, अत्र च पृथिवीविकल्प-तुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणामपरेषां तद्विलक्षणत्वात् अपोद्वार इत्येतत् द्वयमुररीकृत्य निर्युक्तकृद्, गाथामाह - नि. [११६] तेउस्सवि दाराई ताई जाइं हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुनभोगसत्थे य ।। वृ.'तेजसोऽपि' अग्नेरपि द्वाराणि' निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवाददर्शयितुमाह - 'नानात्वं' भेदोविधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, चशब्दाल्लक्षणद्वारपरिग्रहः ॥ यथाप्रतिज्ञातनिर्वहणार्थ-मादिद्वारव्याचिख्यासयाऽऽह - नि. [११७] दुविहा य तेउजीवा सुहुमा तह बायरा य लोगंभि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा॥ वृ. स्पष्टा ।। वादरपञ्चभेदप्रतिपादनाथाह -- नि. [११८] इंगाल अगणि अच्ची जाला तह मुम्मुरे य वोद्धब्वे । बायरतेउविहाणा पंचविहा वण्णिया एए॥ वृ. दग्घेन्धनो विगतधूमज्वालोऽङ्गार:-, इन्धनस्थः प्लोषक्रियाविशिष्टरूपः तथा विद्युदुल्काऽशनिसङ्घर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्चाग्निः, दाह्यप्रतिवद्धोज्वालाविशेषोऽर्चिः, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति । एतेच बादराग्नयः स्वस्थानाङ्गीकरणान्म-नुष्यक्षेत्रेऽर्द्धतृतीयेषु द्वीपसमुद्रेष्वव्याधातेन पञ्चदशसु कर्मभूमिषु व्याधाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङख्येकरणेन लोकासगयेयभागवर्तिनः, तथा चागमः-"उववाएणं दोसु उड्ढकवाडेसु तिरियलोयतट्टे य" अस्थायमर्थः-अर्द्धतृतीयद्वीपसमुद्रबाहल्ये पूर्वापरदिक्षणोत्तरस्वयम्भूरमण- पर्यन्तायते उविधोलोकप्रमाणे कपाटे तयोः प्रविष्टा वादराग्निषूत्पद्यमानकास्तद्वयपदेशं लभन्ते, तथा "तिरियलोयतट्टेय'त्तितिर्यग्लोकस्थालकेच व्यवस्थितो बादराग्निषूत्पद्यमानोवादराग्निव्यपदेशभाग् भवति ।अन्येतु व्याचक्षते-तयोस्तिष्ठतीति तत्स्थः, तिर्यग्लोकश्चासौ तत्स्थश्च तिर्यग्लोकतत्स्थः, तत्रच स्थित उत्पित्सु दराग्निव्यपदेशमासादयति, अस्मिंश्च व्याख्याने कपाटान्तर्गत एवगृह्यते, स च द्वयोरू_वकपाटयोरित्यनेनैवोपात्त इति तद्वयाख्यानाभिप्रायं न विद्मः । कपाटस्थापना चेयम् । समुद्घातेन सर्वलोकवर्तिनः, ते च पृथिव्यादयो मारणान्तिकसमुद्घातेन समवहता वादराग्निषूत्पद्यमानास्तद्वयपदेशभाजः सर्वलोकव्यापिनो भवन्ति, यत्रच वादराः पर्याप्तकास्तत्रैव बादराअपर्याप्तकाः,तन्निश्रया तेषामुत्पद्यमानत्वात्, तदेवं सूक्ष्मा बादराश्चपर्याप्तकापर्याप्तकभेदेन प्रत्येकं द्विधाभवन्ति एते च वर्णगन्धरसस्पशदिशैः सहस्राग्रशोभिद्यमानाः सङ्केययोनिप्रमुखशत Page #59 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/४/- [ नि. ११८ ] सहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति ॥ साम्प्रतं चशब्दसमुच्चितं लक्षणद्वारमाह-नि. [११९ ] ५६ जह देहप्परिणामो रत्तिं खज्जोयगस्स सा उबमा । जरियस्स य जह उम्हा तओवमा तेउजीवाणं ॥ वृ. 'यथे 'ति ध्ष्टान्तोपन्यासार्थः 'देहपरिणामः' प्रतिविशिष्टा शरीरशक्तिः 'रात्रा' विति विशिष्टकालनिर्देशः 'खद्योतक' इति प्राणिविशेषपरिग्रहः, यथा तस्यासौ देहपरिणामो जीवप्रयोगनिर्वृत्तशक्तिराविश्चकास्ति, एवमङ्गारादीनामपि प्रति विशिष्टा प्रकाशादिशक्तिनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा वा - ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, जीवाधिष्ठितशरीरकानुपात्येव भवति, एषैवोपमाऽऽग्नेयजन्तूनां न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता, सम्प्रति प्रयोगमारोप्यते अयमेवार्थःजीवशरीराण्यङ्गारादयः, छेद्यत्वादिहेतुगणान्वितत्वात्, सास्नाविपाणादिसङ्घातवत्, तथा आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतक देहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीरस्थत्वात्, ज्वरोष्पवत्, न चादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभावत्वं तस्मान्नानेकान्तः, तथा सचेतनं तेजो, यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारत्वत्त्वात्, पुरुषवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेया इति ॥ उक्तं लक्षणद्द्वारं, तदनन्तरं परिमाणद्वारमाहनि. [१२० ] जे बायरपजत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिष्णिवि रासी बीसुं लोगा असंखिज्जा ॥ वृ. ये बादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्घयेयभागमात्रवर्त्तिप्रदेशराशिपरिमाणा: भवन्ति, ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसङ्घयेयगुणहीनाः, शेषायोऽपि राशयः पृथ्वीकायवद्भावनीयाः, किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः, सूक्ष्माग्नेयपर्याप्तिका विशेषहीना इति ।। साम्प्रतमुपभोगद्वारमाहनि. [१२१] दहणे पयावण पगासणे य सेण य भत्तकरणे य बायर उक्काए उपभोगगुणा मणुस्साणं ॥ वृ. दहनं - शरीराद्यवयवस्य वाताद्यपनयनार्थं प्रकृष्टं तापं प्रतापनं - शीतापनोदाय प्रकाशकरणमुद्योतकरणं- प्रदीपादिना भक्तकरणम् - ओदनादिरन्धनं खेदो ज्वरविसूचिकादी नाम, इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां वादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति ॥ तदेवमेवमादिभिः कारणैः समुपस्थितैः सततभारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कयजन्तून् हिंसन्तीति दर्शयितुमाह - नि. [१२२] एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ Page #60 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशक:४ ५७ वृ. 'एतैः' दहनादिभिः कारणैस्तेजस्कायिकान् जीवान् ‘हिंसन्ती'ति सचट्टनपरितापनापद्रावणानि कुर्वन्ति ‘सातं' सुखं तदात्मनोऽन्विष्यन्तः 'परस्य' बादराग्निकायस्य दुःखम्, 'उदीरयन्ति' उत्पादयन्तीति ।। साम्प्रतं शस्त्रद्वार, तच्च द्रव्यभावशस्त्रभेदात् द्विधा, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशश्त्रप्रतिपादनायाह - नि. [१२३] पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा । . बायरतेउक्काए एयं तु समासओ सत्थं ॥ वृ. 'पृथिवी' धूलिः अप्कायश्च आर्द्रश्च वनस्पतिः त्रसाश्चप्राणिनः, एतद्वादरतेजस्कायजन्तूनां 'समासतः' सामान्येन शश्नमिति ।। विभागतो द्रव्यशस्त्रमाह - नि. [१२४] किंची सकायसत्यं किंची परकाय तदुभयं किंची। एयं तु दव्वसत्थं भावे य असंजमो सत्यं ।। वृ. किञ्चिच्छस्त्रं स्वकाय एव-अग्निकाय एव अग्निकायस्य, तद्यथा-तार्णोऽग्निः पार्णाग्नेः शस्त्रमिति, किञ्चिच्च परकायशस्त्रम्-उदकादि, उभयशस्त्रं पुनः-तुषकरीषादिव्यतिमिश्रोऽ-ग्निरपराग्नेः, तुशब्दोभावशस्त्रपेक्षया विशेषणार्थः, 'एतत्तु पूर्वोक्तं समासविभागरूपं पृथिवी-स्वकायादि द्रव्यशस्त्रमिति । भावशस्त्रं दर्शयति-भावे शस्त्रम् असंयमो-दुष्प्रणिहितमनोवाकायलक्षण इति ।। उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीर्षुर्नियुक्तिकृदाह - नि. [१२५ सेसाइंदाराइं ताई जाइं हवंति पुढवीए। एवं तेउद्देसे निजुत्ती कित्तिया एसा ।। वृ. उक्तशेषाणि द्वाराणितान्येव यानि पृथिव्युद्देशकेऽभिहितानि एवम्' उक्तप्रकारेण तेजस्कायाभिधानोद्देशके नियुक्तिः 'कीर्तिता' व्यावर्णिता भवतीति ॥ साम्प्रत सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् -- मू. (३२) से बेभि नेव सय लोगं अब्भाइक्खेजा नेव अत्ताणं अब्भाइक्खेज्जा, जे लोयं अभाइक्खइ से अत्थाणं अब्भाइक्खइ, जे अत्ताणं अभाइक्खइ से लोयं अब्भाइक्खइ। वृ. अस्य च सम्बन्धः प्राग्वद्वाच्य इति, येन मया सामान्यात्मपदार्थपृथिव्यप्कायजीवप्रविभागव्यवर्णनमकारि स एवाहमव्यवच्छिन्नज्ञानप्रवाहस्तेजो जीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीभि, किं पुनस्तदिति दर्शयति नैवे'त्यादि, इह हि प्रकरणसम्बन्धाल्लोकशब्देनाग्निकायलोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव 'स्वयम्' आत्मनाऽभ्याचक्षीत-नैवापङ्खवीतेत्यर्थः, एतदभ्याख्याने ह्यात्मनोऽपिज्ञानादिगुणकलापानुमितस्याभ्याख्यान- मवाप्नोति, अथ च प्राक् प्रसाधितत्वादभअयाख्यानं नैवात्मनो न्याय्यम्, एवं तेजस्कायस्यापि प्रसाधितत्वात् अभ्याख्यानं क्रियमाणं न युक्तिपथमवतरति, एवं चास्य युकृत्यागमबलप्रसिद्धस्याभ्याख्याने क्रियमाणे सत्यात्मनोऽप्यहंप्रत्ययसिद्धस्याभ्याख्यानं भवतःप्राप्तम् । एवमस्त्विति चेत्, तत्रेति दर्शयति – 'नेव अत्ताणं अब्माइक्खेज्जा' नैवात्मानंशरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेन आहृतमिदं शरीरं केनचिदभिसन्धिमता, तथा व्यक्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमादिभिर्हेतुभिः प्रसाधितत्वात्, न च प्रसाधितप्रसाधनं पिटपेषणवत् विद्वञ्जनमनांसि रञ्जयति, एवं च Page #61 -------------------------------------------------------------------------- ________________ ५८ आचाराङ्ग सूत्रम् 9/19/४/३२ सत्यात्मवप्रसाधितपग्निलोकंयः प्रत्याचक्षीत सोऽतिसाहसिकआत्मानमम्याख्याति-निराकरोति, यश्चात्माभ्याख्यान प्रवृत्त :स सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद्विशेषाणां, सति ह्यात्मसामान्येपृथिव्याद्यात्मविभागः सिद्धयतिनान्यथा, सामान्यस्यविशेषव्यापकत्वात्, व्यापकविनिवृत्तीचव्याप्यस्याप्यवश्यंभाविनी विनिवृत्तिरितिकृत्वा एवमयमग्निलोकः सामान्यात्मवन्नाभ्याख्यातव्य इति प्रदर्शितम्, अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह मू. (३३) जे दीहलोगसत्थस्स खेयण्णे से असत्यस्स खेयण्णे जे असत्थस्स खेयण्णे से दीहलोगसत्थस्स खेयण्णे। वृ.'य' इतिमुमुक्षुदीर्घलोको-वनस्पतिर्यस्मादसौ कायस्थित्यापरिमाणेन शरीरोच्छ्रयेण चशेषैकेन्द्रियेभ्योदी? वर्तते, तथाहि-कायस्थित्या तावत् ‘वणस्सइकाइएणंभंते? वणस्सइकाइएत्तिकालओकेवच्चिरहोइ?,गोयमा! अनंतंकालं अनंताओउस्सप्पिणि-अवसप्पिणिओ खेत्तओ अनंतालोयाअसंखेज्जा पोग्गलपरियट्टा, तेणंपुग्गलपरियट्टा आवलियाए असंखेज्जइभागे' परिमाणतस्तुपडुप्पन्नवणस्सइकाइयाणंभंते! केवतिकालस्स निल्लेवणासिया?, गोयमा! पडुप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा' तथा शरीरोच्छ्रयाच्च दी? वनस्पतिः 'वणस्सइकाइयाणं भंते ! महालिया सरीरोगाहणा पण्णत्ता ?, गोयमा साइरेगंजोयणसहस्सं सरीरोगाहणा' न तथाऽन्येषामेकेन्द्रियाणाम,अतःस्थितमेतत्-सर्वथा दीर्घलोको वनस्पतिरिति,अस्यचशस्त्रमग्निः, यस्मात्स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वाच्छंस्त्रं, ननुच सर्वलोकप्रसिद्धया कस्मादग्निरेव नोक्तः?, किंवा प्रयोजनमुररीकृत्योक्तं दीर्घलोकशस्त्रमिति, अत्रोच्यते, प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत्कृतमिति, यस्मादय-मुत्पाद्यमानोज्वाल्यमानो वाहव्यवाहः समस्तभूतग्रामघाताय प्रवर्तते, वनस्पतिदाहप्रवृत्तस्तुबहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतोवनस्पतौकृमिपिपीलिकाभ्रमरकपोतश्वापदादयः सम्भवन्ति, तथा पृथिव्यपितरुकोटर व्यवस्थितास्यात्, आपऽप्यवश्यायरूपाः, वायुरपीषच्चञ्जलस्वभावकोमलकिशलयानुसारीसम्भाव्यते, तदेवमग्निस-मारम्भप्रवृत्तएतावतो जीवानाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति, तथा चोक्तम् ॥१॥ "जायतेयं न इच्छन्ति, पावगंजलइत्तए। तिक्खमन्नयरंसत्थं, सव्वओऽविदुरासयं ।। ॥२॥ पाईणं पडिणं वावि, उड्ढं अणुदिसामवि। अहे दाहिणओ वावि, दहे उत्तर ओऽविय। ॥३॥ भूयाणमेसमाधाओ, हव्ववाहो न संसओ। तंपईवपयावट्ठा, संजओ किंचि नारभे ।।" अथवा बादरतेजस्कायाः पर्याप्तकाः स्तोका,शेषाः पृथिव्यादयोजीवकाया बहवः, भवस्थितिरपि त्रीण्यहोरात्राणिस्वल्प इतरेषांपृथिव्यब्वायुवनस्पतीनां यथाक्रमं द्वाविंशतिसप्तत्रिदशवर्षसहस्रपरिमाणादीर्घाअवसेया इति, अतोदीर्घलोकः-पृथिव्यादिस्तस्य शस्त्रम्-अग्निकायस्तस्य 'क्षेत्रज्ञो निपुणः अग्निकार्यवर्णादितोजानातीत्यर्थः, 'खेदज्ञो वा' खेदः-तद्व्यापारः सर्वसत्त्वानां Page #62 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:४ दहनात्मकः पाकायनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशः यतीनामनारम्भणीयः,तमेवंविधंखेदम्-अग्निव्यापारंजानातीति खेदज्ञः,अतोयएव दीर्घलोकशस्त्रस्य खेदज्ञः स एव 'अशस्त्रस्य' सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कञ्चिजीवं व्यापादयतिअतोऽशस्त्रम्, एवमनेन संयमेन सर्वसत्त्वाभयप्रदायिनाऽ-नुष्ठीयमानेनाग्निजीवविषयः समारम्भःशक्य ः परिहर्तुंपृथिव्यादिकायसमारम्भश्चेत्येवमसी संयमेनिपुणमतिर्भवति, ततश्च निपुणमतित्वाद्विदितपरमार्थोऽग्निसमारम्भाद्वयावृत्य संयमानुष्ठाने प्रवर्तते । इदानीं गतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनाबर्थविपर्ययेणसूत्रावयपरामर्शकरोति-'जेअसत्यस्से' त्यादि, यश्चाशस्त्रे संयमेनिपुणः सखलुदीर्घलोकशस्त्रस्य अग्नेः क्षेत्रज्ञःखेदज्ञोवा, संयमपूर्वकं ह्यग्निविषयखेदज्ञत्वम्, अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानम्, अन्यथा तदसम्भव एवेत्येतद्गतप्रत्यागतफलमावि वितं भवति ।। कैः पुनरिदमेवमुपलब्धमित्यत आह - 'वीरेहि'त्यादि, अथवा सद्वक्तृप्रसिद्धौ सत्यां वाक्यप्रसिद्धिर्भवतीत्यत उपदिश्यते-- मू. (३४) वीरेहिं एवं अभिभूय दिटुं, संजएहिं सया जत्तेहिं सया अप्पमत्तेहिं । वृ. घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराःतीर्थकरान्तैवीरैरर्थतो दृष्टमेतद्गणधरैश्च सूत्रतोऽग्निशस्त्रं दृष्टम् अशस्त्रं संयमस्वरूपंचेति । किं पुनरनुष्ठायेदंतैरुपलब्धमिति,अत्रोच्यते, अभिभूयेति अभिनवोनामादिश्चतुर्द्धा, द्रव्याभिभवोरिपुसेनादिपराजयःआदित्यतेजसा वाचन्द्रग्रहनक्षत्रादितेजोऽभिभवः,भावाभिभवस्तुपरीषहोपसर्गानीकज्ञानदर्शनावरणमोहान्तरायकर्मनिर्दलनं, परीषहोपसर्गादिसेनाविजयाद्विमलं चरणं चरणशुद्धर्ज्ञानावरणादिकर्मक्षयः, तत्क्षयानिवरणमप्रतिहतमशेषज्ञेयग्राहिकेवलज्ञा-नमुपजायते, इदमुक्तं भवति-परीषहोपसर्गज्ञानदर्शनावरणीयमोहान्तरायाण्यभिभूय केवलमुत्पाद्य तैरुपलब्धमिति ।यथाभूतैस्तैरिदमुपलब्धतद्दर्शयति-संजएहि सम्यग्यताः संयताः प्राणातिपातादिभ्यस्तैः, तथा सदा सर्वकालंचरणप्रतिपत्तौमूलोत्तरगुणभेदायांनिरतिचारत्वा-द्यलवन्तस्तैः, तथा सदा' सर्वकालं न विद्यते प्रमादो-मद्यविषयकषायविकथानिद्राख्यो येषां तेऽप्रमत्तास्तैः, एवंभूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रम् अशस्त्रं च संयमो ६ष्टम्-उपलब्धमिति । अत्र च यलग्रहणादीर्यासमित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात्तु मद्यादिनिवृत्तिरिति । तदेवमेतत्प्रधानपुरुषप्रतिपादितमग्निशस्त्रमपायदर्शनादप्रमत्तैः साधुभिः परिहार्यमिति ।। एवं प्रत्यक्षीकृतानेकदोषजालमष्यग्निशस्त्रमुपभोगलोभाप्रमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह - मू. (३५) जे पमत्ते गुणट्ठीए से हु दंडेत्ति पवुच्चइ । वृ.योहिप्रमत्तो भवति मद्यविषयादिप्रमादैरसंयतो 'गुणार्थी' रन्धनपचनप्रकाशातापनाद्यग्निगुणप्रयोजनवान् स दुष्प्रणिहितमनोवाक्कायोऽग्निशस्त्रसमारम्भकतया प्राणिनां दण्डहेतुत्वाद्दण्डः प्रकर्षणोच्यतेप्रोच्यते, आयुघृतादिव्यप देशवदिति ।। यतश्चैवं ततः किं कर्त्तव्यमित्यत आह - मू. (३६) तंपरिण्णाय मेहावी इयाणि नोजमहं पुब्वमकासी पमाएणं। वृ.'तम् अग्निकायसमारम्भंदण्डफलंपरिज्ञाय-ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां मेघाची' Page #63 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् 9/-19/४/३६ मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मान्याचिनोतीति । तमेव प्रकारं दर्शयितुमाह - 'इयाणी' त्यादि, यमहमग्निसमारम्भंविषयप्रमादेनाकुलीकृतान्तःकरणःसन् पूर्वमकार्षतमिदानी जिनवचनोपलब्धाग्निसमारम्भदण्डतत्त्वः नो करोमीति ।। अन्येत्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह -- मू. (३७) लज्जमाणा पुढो पास-अनगारा मोत्ति एगे पवदमाणा जमिणं विख्वरूवेहिं सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्यं समारमभमाणे अन्ने अणेगरुवे पाणे विहिंसंति । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिधायहेउंसे सयमेव अगणिसत्यं समारभइ अण्णेहिं वा अगणिसत्यं समारंभावेइ अन्ने वा अगणिसत्यं समारभमाणे समणुजाणइ, तंसे अहियाएतं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अनगाराणं इहमेगेसिं नायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए, इच्चत्थं गढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभमाणे अन्ने अणेगरूवे पाणे विहिंसइ। वृ. अस्य ग्रन्थस्योक्तार्थस्यायमर्थो लेशतः प्रदर्श्यते - 'लज्जमानाः' स्वागमोक्तानुष्ठानं कुर्वाणां सावद्यानुष्ठानेन वा लज्जा कुर्वाणाः 'पृथग्' विभिन्नाः शाक्यादयः पश्येति संयमानुष्ठाने स्थिरीकरणा) शिष्यस्य चोदना, अनगारा वयमित्येके प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्त इति दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिधातहेतुं यत्करोति तद्दर्शयति- 'स' परिवन्दनाद्यर्थीस्वतएवाग्निशस्त्रंसमारभते तथा अन्यैश्चाग्निशस्त्रंसमारम्भयति तथाऽन्यांश्च अग्निशस्त्रं समारभमाणान् समनुजानीते, तच्चाग्नेःसमारम्भणं 'से' तस्य सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेवच तस्याबोधिलाभाय भवति, 'स' इति यस्यै तदसदाचरणंप्रदर्शितं, सतुशिष्यसत्दग्निसमारम्भणंपापायेत्येवं सम्बुध्यमान 'आदानीय ग्राह्यं सम्यग्दर्शनादि ‘सम्यगुत्थाय' अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽनगाराणां वा इहैकेषां साधूनां ज्ञातं भवति, किम्?,तद्दर्शयति- 'एष' अग्निसमारम्भः ग्रन्थः-कर्महेतुत्वाद् एष एव मोह एष एवमार एष एवनरकस्तद्धेतुत्वादिति भावः, इत्येवमर्थंचगृद्धोलोको यत्करोति तद्दर्शयति यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते तदारम्भेण चाग्निशस्त्रं समारभते तन्त्रारंभपाणोऽ. न्याननेकरूपान् प्रणिनो विहिनस्तीति ।। । कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह - __ मू. (३८) से बेमि-संति पाणा पुढवीनिस्सिया तणनिस्सिया पत्तनिस्सिया कट्टनिस्सिया गोमयनिस्सिया कयवरनिस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावजंति, जे तत्थं संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावजंति ते तत्थ उद्दायंति। वृतदहंब्रवीमियथानानाविधजीवहिंसनमग्निकायसमारम्भेणभवतीति ।यथाप्रतिज्ञातार्थ दर्शयति – 'सन्ति' विद्यन्ते 'प्राणा' जन्तवः, पृथिवीकायनिश्रिताः पृथिवीकायत्वेन परिणता Page #64 -------------------------------------------------------------------------- ________________ ६१ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक:४ इत्यर्थः, तदाश्रिता वा कृमिकुन्थुपिपीलिकागण्डूपदाहिमण्डूकवृश्चिककर्कटकादयः, तथा वृक्षगुल्मलता- वितानादयः, तथा तृणपत्रनिश्रिताः पतङ्गेलिकादयः, तथा काष्ठनिश्रिताधुणोद्देहिकापि-पीलिकाऽण्डादयः, गोमयनिश्रिताः कुन्थुपनकादयः, कचवरः-पत्रतृणधूलिसमुदायस्तनिश्रिताः कृमिकीटपतङ्गादयः । तथा सन्ति विद्यन्तेसम्पतितुमुस्लुत्योत्प्लुत्य गन्तुमागन्तुं वा शीलं येषां ते सम्पातिनः प्राणिनो-जीवा मक्षिकाभ्रमरपतङ्गमशकपक्षिवातादयः, एते च सम्पातिनः 'आहत्य' उपेत्य स्वत एव, यदिवा अत्यर्थ कदाचिद्वा अग्निशिखायां सम्पतन्ति च। तदेवं पृथिव्यादिनिश्रितानां जीवानां यद्भवति तद्दर्शयितुमाह 'अगणिं चेत्यादि, रन्धनपचनतापनाद्यग्निगुणार्थिभिरवश्यमग्निसमारम्भो विधेयः, तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानामेता वक्ष्यमाणा अवस्था भवन्ति, छान्दसत्वात्, तृतीयार्थेद्वितीया, ततश्चायमर्थः-अग्निना ‘स्पृष्टाः'छुप्ता एकेकेचन सङ्घातम्-अधिकंगात्रसङ्कोचनं मयूरपिच्छवदापद्यन्ते, चशब्दस्याधिक्यार्थत्वात्, खलुशब्दोऽवधारणे, अग्नेरेवायंप्रतापोनापरस्येति, यदिवा सप्तम्यर्थे द्वितीया स्पृष्टशब्दश्च पतितवचनः, ततश्चायमर्थो भवति–अग्नावेव स्पृष्टाः-पतिता 'एके शलभादयः ‘सङ्घातं' समेकीमावेनाधिकं गात्रसङ्कोचनम्, 'आपद्यन्ते' प्राप्नुवन्ति, ये च 'तत्र' अग्नौ पतिताः सङ्घातमापद्यन्ते ते प्राणिनः 'तत्र' अग्नौ पर्यापद्यन्ते, पर्यापत्तिः-सम्मूर्छनम्, ऊष्माभिभूता मूर्छामापद्यन्ते इत्यर्थः । अथ किमर्थं सूत्रकृता विभक्तिपरिणामोऽकारीति, उच्यते, मागधदेशीसमनुवृत्तेः व्याख्याविकल्पप्रदर्शनार्थं वा, अध्याहारादयोऽपि व्याख्यानानीत्यनेन शिष्यो ज्ञापितो भवति । अथ के पुनस्तेऽध्याहारादय इति?,उच्यन्ते, अध्याहारो विपरिणामो व्यवहित-कल्पना गुणकल्पना लक्षणा वाक्यभेदश्चेति, इह च द्वितीयाविभक्तैः सप्तमीपरिणामः कृत इति । ये च 'तत्र' अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रमरन-कुलादयस्तत्राग्नावपद्रावन्ति-प्राणान्मुञ्चन्तीत्यर्थः, तदेवमग्निसमारम्भे सति न केवलमग्निजन्तूनां विनाशः किं त्वन्येषामपि पृथिवीतृणपत्रकाष्ठगोमयकचवराश्रितानां सम्पातिनां च व्यापत्तिरव-- श्यम्भाविनीति, अत एव च भगवत्यां भगवतोक्तम्-“दो पुरिसा सरिसवयाअन्नमन्नेहिं सद्धिं अगणिकायं समारंभति, तत्थणंएगे पुरिसे अगणिकायं समुजालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए ? के पुरिसे अप्पकम्पयराए ?, गोयमा ! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए" ।। तदेवं प्रभूतसत्त्वोपमनकरमग्न्यारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह म. (३९) एत्थ सत्थं असमारंभमाणस्स इच्छेते आरंभा परिण्णाया भवंति, तं परिणाय मेहावीनेवसयंअगणिसत्यं समारंभे नेवऽन्नेहि अगणिसत्यंसमारंभावेजा अगणिसत्यं समारंभमाणे अन्ने न समणुजाणेजा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति से हुमुणी परिण्णायकम्मे ति बेमि॥ घृ. 'अत्र' अग्निकाये 'शस्त्रं' स्वकायपरकायभेदभिन्नं 'समारभभाणस्य व्यापारयत इत्येते आरम्भाः पचनपाचनादयोवन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथाअत्रैवाग्निकायेशस्त्रमसमारभमणस्यैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्निकायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति Page #65 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/४/३९ प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातकम्मेति ब्रवीमीति पूर्ववत् अध्ययनं - १ ; उद्देशकः - ४ समाप्त : -: अध्ययनं - १ उद्देशकः ५: ६२ 1 वृ. उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः, तदनन्तरमविकलसुसाधुगुणप्रतिपत्तये क्रमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः क्रमोल्लङ्घनकारणमिति, उच्यते, एष हि वायुरचाक्षुषत्वाद्दुः श्रद्धानः, अतः समधिगताशेषपृथिव्याद्येकेन्द्रियप्राणिगणस्वरूपः शिष्यः “ सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते स एव च क्रमो येन शिष्याः जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावत्प्रतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावप्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पत्रे निक्षेपेवनस्पत्युद्देशकः, तत्रवनस्पतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्तिकृदाहनि. [१२६ ] पुढवीए जे दारा वणसइकाएऽ वि हुति ते चैव । नात्ती उ विहाणे परिमाणुवभोगसत्ये य ॥ वृ. यानि पृथवीकायसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पतौ द्रष्टव्यानि नानात्वं तु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्रादौ प्ररूपणास्वरूपनिर्ज्ञापनायाह नि. [१२७] दुविह वणस्सइजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वक्रोए दो चैव य बायरविहाणा ॥ वृ. वनस्पतयो द्विविधाः- सूक्ष्मा चादरश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुग्रह्याश्च न भवन्त्येर काकारा एव, बादराणां पुनर्द्वे विधाने ।। के पुनस्ते बादरविधाने इत्यत आहनि. [१२८ ] पत्तेया साहारण बायरजीवा समासओ दुविहा । बारसविहऽ णेगविहा समासओ छव्विहा हुंति ।। वृ. बादराः समासतः द्विविधाः - प्रत्येकाः साधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽप्येते समासतः पोढा प्रत्येतत्याः ॥ तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाह नि. [१२९] रुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तणवलयहरियओस हिजलरुहकुहणा य वोद्धव्या ॥ वृ. वृश्चयन्त इति वृक्षाः, ते द्विविधाः - एकास्थिका बहुवीजकाञ्च तत्रैकास्थिका:पिचुमन्दाकोशम्वशालाङ्कोल्लपीलुशल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु-- वृन्ताकीकपसीजपा आढकीतुलसी-कुसुम्भरीपिप्पलीनील्यादयः, गुल्मानि तु नवमालिका सेरियककोरण्टकबन्धुजीवकबाण Page #66 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं. १, उद्देशक:५ करवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः, वल्लयस्तु-कुष्माण्डीकालिङ्गीत्रपुषीतुम्बीवालुडीएलालुकीपटोल्यादयः, पर्वगाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः, तृणानि तु-श्वेतिकाकुशदर्भपर्वकार्जुन- सुरभिकुरुविन्दादीनि, वलयानि च-तालतमालतकलीशालसरकालेकतकीकदलीकन्दल्यादीनि, हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमाजारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधूमयवकलममसूरतिलमुद्गमाषनिष्पावकुलत्थातसीकुसुम्भकोद्रवकङ्गवादयः,जलरुहा-उदकावकपनकशैवलकलम्बुकापावककशेकरुकउत्पलप ह्मकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु-भूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुकोद्देहलिकाशलाकासप्पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मूलस्कन्धकन्दत्वकुशालप्रवालादिष्वसंख्येयाः प्रत्येकंजीवाः, पत्राण पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकर्णीसिंहकर्णीशृङ्गबेरमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः॥ 'सर्वेऽप्येते संक्षेपात् षोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा इत्याहनि. [१३०] अग्गबीया मूलबीया खंधबीया चेव पोरबीया य । बीयरुहा समुच्छिम समासओ वणसईजीवा ॥ दू. तत्र कोरिण्टकादयोऽग्रबीजाः, कदल्यादयो मूलबीजाः, निहुशल्लकयरणिकादयः स्कन्ध-बीजाः, इक्षुवंशवेत्रादयः पर्ववीजाः,बीजरुहाः शालिव्रीह्यादयः, सम्मूच्छनजाः पद्मिनीशृङ्गाटक--पाठशैक्लादयः, एवमेते समासात्तरुजीवाः षोढा कथिताः, नान्येसन्तीतिप्रतिपत्तव्यं किंलक्षणाः पुनः प्रत्येकतरवो भवन्तीत्यत आहनि. [१३१] जह सगलसरिसवाणं सिलेसमिस्साण वत्तिया वट्टी। पत्तेयसरीराणं तह हुँति सरीसंघाया।। वृ. यथेतिदृष्टान्तोपन्यासार्थः यथा सकलसर्षपाणां श्लेषयतीति श्लेष:- सर्जरसादिस्तेन मिश्रितानां 'वर्त्तिता' वलिता वर्त्तिः तस्यां च वर्ती प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तुकदाचिदन्योऽन्यानुवेधभाजोऽपिस्युरित्यतः सकलग्रहणं, यथाऽसौ वर्तिस्तथा प्रत्येकतरुशरीरसङ्घातः, यथाच सर्षपास्तथा तदधिष्ठायिनोजीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुगद्गलोदयमिश्रिताःजीवाः, पश्चिमार्द्धन गाथायाउपन्यस्तदष्टान्तेन सह साम्यं प्रतिपादितं, तथेति शब्दोपादानादिति ।। अस्मिन्नेवार्थे दयन्तन्त्ररमाहनि. [१३२] जहवा तिलसक्कुलिया बहुएहिं तिलेहिं मेलिया संती। पत्तेयसरीराणं तह हुंति सरीरसंघाया॥ वृ. यथा वा तिलशष्कुलिका-तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति द्रष्टव्यमिति ।। साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽहनि. [१३३] नाणाविहसंठाणां दीसंती एगजीविया पत्ता। खंधावि एगजीवा तालसरलनालिएरीणं ॥ Page #67 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/५/- [नि. १३३] वृ. नानाविधं - भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनां नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्याप्रतिपादितं भवति ।। साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्स्त्याऽऽह-नि. [१३४] पत्तेया पज्जत्ता सेढीए असंखभागमित्ता ते । लोगासंखष्पज्जत्तगाण साहारणाणता ।। वृ. प्रत्येकतरुजीवाः पर्याप्तकाः संवर्त्तितचतुरस्त्रीकृतलोकश्रेण्यसंख्येयभागवत्याकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुनर्वादरतेजस्कायपर्याप्तकाराशेरसङ्घयेयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवः ते ह्यसङ्घयेयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवराशेरसङ्घयेयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पर्याप्तका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात् ?, साधारणाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः - साधारणवादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणाः बादरापर्याप्तकेभ्यः सूक्ष्माः अपर्याप्तका असङ्ख्येयगुणा- स्तेभ्योऽपि सूक्ष्माः पर्याप्तकाः असमयेयगुणा इति ॥ सम्प्रत्येषां तरुणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया निर्युक्तिकृदाहनि. [१३५] ६४ एएहिं सरीरेहिं पञ्चक्खं ते परूविया जीवा । सेसा आणागिझा चक्खुणा जे न दीसंति ॥ वृ. 'एतैः ' पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः 'प्रत्यक्षं' साक्षात् 'ते' वनस्पतिजीवाः 'प्ररूपिताः' प्रसाधिताः, तथाहि - न ह्येतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाञ्जि भवन्ति, तथाच प्रयोगः - जीवशरीराणि वृक्षाः, अक्षाद्युपलब्धिभावात्, पाण्यादिसङ्घातवत्, तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्घातवदेव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तम् “वृक्षादयोऽक्षाद्युपलब्धिभावात्पण्यादिसङ्घातवदेव देहाः । 11911 तद्वत्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः" 'शेषा' इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमिति । साम्प्रतं साधारणलक्षणमभिधित्सुराहसाहारणमाहारो साहारण आणपाणगहणं च । नि. [१३६ ] साहारणजीवाणं साहारणलक्खणं एयं ॥ वृ. समानम् - एकं धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः तेषां साधारणानाम्-अ -अनन्तकायानां जीवानां 'साधारणं' सामान्यमेकमाहारग्रहणं तथा प्राणापानग्रहणं च साधारणमेव, एतत्साधारणलक्षणम्, एतदुक्तं भवति एकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तस्तथैकस्मिन्नुच्छुसिते निःश्वसिते वा सर्वेऽप्युच्छृसिता निःश्वसिता वेति ॥ अमुमेवार्थे स्पष्टयितुमाह Page #68 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः १, अध्ययनं - 9, . उद्देशक: ५ नि. [१३७] एगस्स उ जंगहणं बहूणं साहारणाण ते चेव । जं बहुयाणं गहणं समासओ तंपि एगस्स ।। वृ. एको यदुच्छ्वासनिः श्वश्वासयोग्यपुद्गलोपादानं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो ग्रहणमकर्षुरेकस्यापि तदेवेति । अथ ये बीजाप्ररोहन्ति वनस्पतयस्तेषां कथमाविर्भाव इत्यत आह नि. [१३८ ] जो बीए जीवो वक्त मइ सो व अन्नो वा । जोऽवि य मूले जीवो सो चिय पत्ते पढमयाए । वृ. अत्र भूतशब्दोऽवस्थावचनः, योन्यवस्थे बीजे योनिपरिणाममजहतीत्यर्थः, बीजस्य हिद्विविधावस्था-योन्यवस्था अयोन्यवस्थाच, यदा योन्यवस्थां न जहाति बीजमुज्झितं च जन्तुना तदा योनिभूतमुच्यते, योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते, स एव पूर्वको बीजजीवोन्यो वाऽऽ गत्य तत्रोत्पद्यते, एतदुक्तं भवति - यदा जीवेनायुषः क्षयाद्वीजपरित्यागः कृतो भवति, तस्य च यदा वीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित्स एव प्राक्तनोजीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीति, एकजीवकर्तृके मूलपत्रे इतियावत्, प्रथमपत्रकं च याऽसी बीजस्य समुच्छूनावस्था भूजलकालापेक्षा सैवोच्यत इति, नियमप्रदर्शनमेतत् शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति । यत उक्तम् - " सव्वोऽवि किसलओ खलु उग्गममाणो अनन्तओ भणिओ" इत्यादि ॥ तथाऽपरं साधारणलक्षणमभिधित्सुराह - नि. [१३९] चक्कागं भज्ञमाणस्स गंठी चुण्णघणो भवे । पुढविसरिसभेएणं अनंतजीवं वियाणेहि ॥ वृ. यस्य मूलकन्दत्वक्पत्रपुष्पफलादेर्भज्यमानस्य चक्रकं भवति, चक्राकारः समच्छेदो भङ्गो भवतीतियावत्, यस्य च ग्रन्थिः - पर्व भङ्गस्थानं वा 'चूर्णेन' रजसा 'घनो' व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकार्यं विजानीहि ।। तथा लक्षणान्तरमाह नि. [१४० ] ६५ गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जं पुणपणसंधिय अनंतजीवं वियाणाहि ।। वृ. स्पष्टार्था ।। एवं साधारणजीवान् लक्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाह - नि. [१४१ ] सेवालकत्थभाणियअवए पणए य किंनए य हढे । एए अनंतजीवा भणिया अन्ने अनेगविहा || 15 वृ. सेवालकत्थभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता अनेकप्रकाराश्चान्येऽपीत्यमवगन्तव्या इति ॥ सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीर६श्यत्वं प्रतिपिपादयिषयाह नि. [ १४२ ] एगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ॥ Page #69 -------------------------------------------------------------------------- ________________ ६६ आचाराङ्ग सूत्रम् १/-19/५/- [नि. १४२] वृ. एकजीवपरिगृहीतशरीरंतालसरलनालिकेर्यादिस्कन्धः, सचचक्षुाह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्त्वं चक्षुर्दृश्यत्वं च, द्वित्रिसद्धयेयासङ्खयेयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ।। किमनन्तामप्येवं?, नेत्यत आहनि. [१४३] इक्कस्स दुण्ह तिण्ह व संखिज्जाण व न पासिउं सक्का । दीसंति सरीराई निओयजीवाणऽनंताणं ।। वृ. नैकादीनामसङ्घयेयावसानानामनन्तरुजीवानांशरीराण्युपलभ्यन्ते, कुतः?,अभावात, न ह्येकादिजीवपरिगृहीतान्यनन्तानांशरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथंतर्युपलभ्यास्ते भवन्तीति दर्शयति-दृश्यन्ते शरीराणि बादरनिगोदानामनन्तजीवानां सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उक्तं च - ॥१॥ “गोला य असंखेज्जा हुँति निओआ असङ्ख्या गोले । एक्के को य निओए अनंतजीवो मुणेयव्यो ।।" एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि सङ्घयेयानियोनिप्रमुखानिशतसहस्राणिभेदानामवसेयानीति, तथाहि-वनस्पतीनां संवृतायोनिः, साच सत्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमित्रभेदाच, तथा प्रत्येकतरूणांदशलक्षा योनिभेदानां, साधारणानां च चतुर्दश, कुलकोटीनां, द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ।। उक्तं विधानद्वारम्, इदानीं परिमाणमभिधीयते तत्र प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह - नि. [१४४] पत्थेण व कुडवेण वजह कोइ मिणिज्ज सव्वधन्नाई। एवं मविजमाणा हवंति लोया अनंता उ ।। वृ. प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेद्, एवं यदिनाम कश्चित्साधारणजीवराशि लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत्तत एवं मीयमानाअनन्ता लोका भवन्तीति ।। इदानीं बादरनिगोदपरिमाणाभिधित्सयाऽऽहनि. [१४५] जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा असंखलोया तित्रिवि साहारणाणंता।। वृ. ये पर्याप्तकबादरनिगोदास्तेसंवर्त्तितचतुरश्रीकृतसकललोकप्रतरासङ्खयेयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽ-- सङ्घयेयगुणाः, शेषायोऽपि राशयः प्रत्येकमसङ्खयेयलोकाकाशप्रदेशपरिमाणाः, के पुनः इति?, उच्यन्ते, अपर्याप्तकबादरनिगोदाअपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः, एतेचक्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणं, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति ॥ परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह - नि. [१४६] आहारे उवगरणे सयणासण जाण जुग्गकरणे य! आवरण पहरणेसु असत्थविहाणेसु अ बहुसुं। वृ. आहारः-फलपत्रकिशलयमूलकन्दत्वगादिनिर्वत्यः, उपकरणं व्यजनकटककवलकार्गलादि, शयनं-खट्वाफलकादि, आसनम्-आसन्दकादि, यानं-शिबिकादि, Page #70 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:५ युग्यं-गन्त्रिकादि, आवरणम्-फलकादि, प्रहरणं-लकुटमुसुण्ढ्यादि, शश्वविधानानि च बहूनि तन्नित्यानि, शरदात्रखङ्गारिकादिगण्डोपयोगित्वादिति ।। तथाऽपरोऽपि परिभोगविधिः, तद्दर्शनायाह - नि. [१४७] आउज्ज कट्टकम्मे गंधंगे वत्थ मल्ल जोए य । झावणवियावणेसु अतिल्लविहाणे अउज्जोए॥ वृ.आतोद्यानि-पटहभेरीवंशवीणाझलर्यादीनि, काष्ठकर्मा-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि-बालकप्रियङ्गु-पत्रकदमनकत्वकन्दनोशीरदेवदार्वादीनि, वस्त्राणि वल्कलकासिमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालतीविचाकिलादयः,मापनं-दाहो भस्मसात्करणमिन्धनैः,वितापनं-शीताभ्यर्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्,तैलविधानंतिलातसीसर्षपेङ्गुदीज्योतिष्मतीकरलादिभिः, उद्योतो-वर्त्तितृणचूडाकाष्ठादिभिरिति । एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसञ्जिहीर्षराह -- नि. [१४८] एएहि कारणेहिं हिंसंति वणस्सई बहू जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १. 'एतैः' गाथाद्वयोपात्तै ः 'कारणैः' प्रयोजनैः "हिंसन्ति' व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः, किंमूतास्त इति दर्शयति - ‘सातं' सुखं तदन्वेषिणः 'परस्य' वनस्पत्यायेकेन्द्रियादेः 'दुःखं’ बाधामुत्पादयन्ति ।। साम्प्रतं शस्त्रमुच्यतेतच द्विधा-द्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽहनि. [१४९] कप्पणिकुहाणिअसियगदत्तियकुद्दालवासिपरसूअ। सत्थं वणस्सईए हत्था पाया मुहं अग्गी ।। वृ. कल्प्यप्ते-छिद्यते यया सा कल्पनी-शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं-दानं, दात्रिका-प्रसिद्धा, कुद्दालकवासिपरशवश्च, एते वनस्पतेः शस्त्रं, तथा हस्तपादमुखाग्नयश्च इत्येतत्सा- मान्यशस्त्रमिति। विभागशस्त्रभिधित्सयाऽऽह - नि. [१५०] किंची सकायसत्थं किंची परकाय तदुभयं किंचि। एयं तु दव्वसत्थं भावेथ असंजमो सत्यं ।। वृ. किञ्चित्स्वकायशस्त्रं-लकुटादि किञ्चिच्च परकायशस्त्रं-पाषाणाग्न्यादि तथोभयशस्त्रंदात्रदात्रिकाकुठारादि, एतद् द्रव्यशस्त्रं, भावशस्त्रं पुनरसंयमः दुष्प्रणिहितमनोवाक्कायलक्षण इति॥ सकलनिर्युक्तर्थपरिसमाप्तिप्रचिकटयिषयाऽऽह -- नि. [१५१] सेसाइंदाराइं ताइंजाइं हवंति पुढबीए। एवं वणस्सईए निजुत्ती कित्तिया एसा ।। वृ. उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्वाराभिधानाद्वनस्पती नियुक्तिः 'कीर्तिता' आवर्णितेति ॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम Page #71 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-19/५/४० मू. (४०) तं नो करिस्सामि समुदाए, मत्ता मइणं, अमयं विदित्ता, तं जे नो करए, एसोवरए, एत्योवरए, एस अनगारेत्ति पवुच्चई।। वृ.अस्य चानन्तपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् ‘सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्रम्यन्ति सत्त्वाः' इत्येवंविदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिमात्यन्तिकीमात्मपिदर्शयन्नाह'तत् वनस्पतीनांदुःखमहंटप्रत्यपायोनकरिष्ये, यदिवातद्दुःखोत्पत्तिनिमित्तभूतंवनस्पताचारम्भ छेदनभेदनादिरूपंनो करिष्येमनोवाक्कायैः, तथाऽपरैर्न कारयिष्ये, तथा कुर्वतश्चान्यानानुमंस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्याय समुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः, तदेवंवर्जितसकलसावद्यारम्भकलापः संस्तद्वनस्पतिदुःखंतदारम्भंवानो करिष्याभीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किंतर्हि ?, ज्ञानक्रियाम्या, तदुक्तम् - ॥१॥ “नाणं किरियारहियं किरियामेत्तं य दोऽविएगन्ता। नसमत्था दाउंजेजम्ममरणदुक्खदाहाई॥" यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादयिषयाऽऽह - भत्ता मइम' मत्वाज्ञात्वा अवबुध्य यथावत् जीवान, मतिरस्यास्तीति मतिमान् मतिमानेवोपदेशा) भवतीत्यतस्तद्वारेणैवशिष्यापन्त्रणंहेमतिमान्! प्रव्रज्यांप्रतिपद्यजीवादिपदार्थांश्च ज्ञात्वामोक्षमवान्पोतीति, सम्यग्ज्ञानपूर्विकाहि क्रियाफलवतीति दर्शितं भवति।पुनरत्रैवाह-'अभयं विदित्ता' अविद्यमानं मयमस्मिन्सत्त्वानामित्यभयः-संयम;, स च सप्तदशविधानस्तं चाभयं-सर्वभूतपरिपालनात्मकं संसारसागरानिर्वाहकं विदित्वा वनस्पत्यारम्भानिवृत्तिर्विधेयेति । एतदेव दर्शयितुमाह - 'तं जे नो करए' इत्यादि, 'तं' वनस्पत्यारम्भ' 'यो' विदिततदारम्भकटुकविपाकः नो कुर्यात, तस्य प्रतिविशिष्टेटफलावाप्तिर्नान्यस्यान्धमूढ्या प्रवर्त्तमानस्य,अभिलषितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदितिमन्तव्यं, ज्ञानमपिक्रियाहीनंनमोक्षाय, गृहान्तर्दह्यमाननिनझुपगुचक्षुर्तानवदिति, एवं ज्ञात्वाऽम्युपेत्य चतत्परिहारः कर्तव्यइतिदर्शितं भवति। एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोतिस एव समस्तारम्भनिवृत्त इति दर्शयति एसोवरए'त्तिएष एव सर्वस्मादारम्भावनस्पतिविषयादुपरतोयोयथावत् ज्ञात्वाऽऽरम्भ न करोतीति, स पुनरेवंविधनिवृत्तिमाकिं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति"एत्थोवरएति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र, यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशभाग् भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद्, एष एव च सम्पूर्णानगारव्यपदेशमश्रुतेइति दर्शयति- 'एसअणगारेत्तिपवुच्चई "एषः' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारः प्रकर्षेण उच्यतेप्रोच्यते इति, किंकृतः प्रकर्षः?,अनगारव्यपदेशकारणभूतगुणकलापसम्भन्दकृतःप्रकर्षः, इतिशब्दोऽनगारव्यपदेशाकारणपरिसमाप्तिद्योती. एतावदनगारलक्षणंनान्यदिति,येपुनःप्रोज्झितपारमार्थिकानगारगुणाःशब्दादीन्विषयानङ्गीकृत्य प्रवर्तन्तेतेतुनापेक्षन्ते वनस्पतीन्जीवान्, यतोभूयांसःशब्दादयोगुणावनस्पतिभ्यएवनिष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः, तदन्तःपातिन एव च शब्दादिविष-याभिष्वङ्गिणो मवन्तीति॥ अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह Page #72 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं. १, उद्देशका५ मू. (१) जे गुणे से आवटे जे आवट्टे से गुणे । वृ.यो 'गुणः' शब्दादिकः स आवतः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतःसंसारः,इहचकारणमेव कार्यत्वेन व्यपदिश्यतेयथानड्वलोदकंपादरोगः, एवंयएतेशब्दादयो गुणाः सआवर्तः, तत्कारणत्वात्, अथवैकवचनोपादानापुरुषोऽभिसम्बध्यते, यः शब्दादिगुणे वर्तते स आक्र्ते वर्तते, यश्चावर्ते वर्तते स गुणे वर्तत इति, अत्र कश्चिच्चोधचञ्चुराह-यो गुणेषु तिसआवर्तेवर्तत इतिसाधु, यःपुनरावर्तेवर्ततेनासौ नियमतएव गुणेषुक्तत,यस्मात्साघवो वर्त्तन्त आवर्ते न गुणेषु तदेतत्कथमिति, अत्रोच्यते, सत्यम्, आवर्ते यतयो वर्तन्ते न गुणेषु, किन्तुरागद्वेषपूर्वकंगुणेषुवर्तनमिहाधिक्रियते, तच्चसाधूनांनसम्भवति, तदभावात, आवर्तोऽपि संसरणरूपोदुःखात्मकोनसम्मवति, सामान्यतस्तुसंसारान्तःपातित्वंसामान्यशब्दादिगुणोपलब्धिश्च सम्भवत्येवातो नोपलब्धिः प्रतिषिध्यते, रागपरिणामो द्वेषपरिणामो वा यस्तत्र स प्रतिषिध्यते, तथा चोक्तम् - "कण्णसोक्खेहिं सद्देहिं पेम्मं नाभिनिवेसए" इत्यादि, तथा - ॥१॥ “नशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम्। रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत्॥" कथंपुनर्गुणभूयस्त्वंवनस्पतिभ्यइतिप्रदश्यति-वेणुवीणापटहमुकुन्दादीनामातोद्यविशेषाणां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः शब्दा निष्पधन्ते, प्राधान्यमत्र वनस्पतेर्विवक्षितं, अन्यथा तु तन्त्रीचर्मपाण्यादिसंयोगाच्छन्दनिष्पत्तिरिति, रूपं पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चर्रमणीयं, गन्धा अपि हि कर्पूरपाटलालवलीलवङ्गकेतकीसरसनन्दनागुरुककोलकेलाजातिफलपत्रिकाकेसरमासीत्वक्पत्रादीनांसुरभयोगन्धेन्द्रियाहादकारिणः प्रादुर्भवन्ति, रसास्तु बिसमृणालमूलकन्दपुष्पफलपत्रकण्टकमञ्जरीत्वगङ्कुरकिसलयारविन्दकेसरादीनांजिहेन्द्रियप्रह्लादिनोनिष्पद्यन्ते अतिबहवइति,तथास्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोपधानतूलिकप्रच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुष्षयन्ति, एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्तते स आवर्ते वर्तते, यश्च आवर्त्तवर्ती स रागद्वेषात्मकत्वात् गुणेषुवर्ततइति, सचावलॊ नामादिभेदाच्चतुर्द्धा, नामस्थापने क्षुण्णे, द्रव्यावतः स्वामित्वकरणाधिकरणेषुयथासम्भवं योज्यः, स्वामित्वे नद्यादीनां क्वाविभागेजलपरिभ्रमणं द्रव्यस्यावर्त्तः, द्रव्याणां वा हंसकारण्डवचक्रवाकादीनांव्योम्निक्रीडतामावर्तनादावर्त्तः, करणे तुतेनैव जलद्रव्येण भ्रमतायदन्यदावर्ततेतृणकलिञ्चादि सद्रव्येणावतः, तथा त्रपुसीसकलोहरजतसुवर्णैरावर्त्यमानैर्यदन्यत्तदन्तःपात्यावयतेसद्रव्यैरावर्तत इति, अधिकरणविवक्षायामेकस्मिन्, जलद्रव्ये आवर्तस्तथारजतसुवर्णरीतिकात्रपुसीसकेष्वेकस्थीकृतेषुबहुषुद्रव्येष्वावर्तः, भावावर्ती नामान्योऽन्यभावसङ्कान्तिः, औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्तते, इह च भावावर्तेनाधिकारोनशेषैरिति॥अथयएतेगुणाः संसारावर्तकारणभूताःशब्दादयोवनस्पतेरमिनिवृत्तास्ते किं नियतिदिग्देशभाजः उत सदिक्षु इत्यत आह मू. (४२) उड्ढे अहं तिरियं पाईणं पासमाणे रूवाई पासति, सुणमाणे सद्दाइं सुणेति, उड्ढे अहं पाईणं मुच्छमाणे रूवेसुमुच्छति, सद्देसुआवि । वृ. प्रज्ञापकदिगङ्गीकरणादूर्द्धवदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहम्यार्दिषु, Page #73 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/५/४२ 'अध' मित्यवाङ् अधस्तात् गिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अधः शब्दार्थे अवाङित्ययं वर्त्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः 'प्राचीन' मिति पूर्वा दिग्, एतच्चोपलक्षणम् अन्या अप्येतदाद्यास्तियग्दिशो द्रष्टव्या इति, एतासु दिक्षु पश्यन्, चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुर्ग्राह्यतया परिणतानि पश्यति-उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमात्रं प्रतिपादितं न चोपलब्धिमात्रात्संसारप्रपातः, किन्तु यदि मूर्च्छा रूपादिषु करोति, ततोऽस्य बन्ध इति दर्शयितुमाह- 'उड्ढ' मित्यादि पुनरुर्ध्वादावदेर्मूर्छासम्ब- धानर्थमुपादानं, मूर्छन् रूपेषु मूर्छति, रागपरिणामं यान् रज्यते रूपादिष्वित्यर्थः, एवं शब्देष्वपि मूर्छति, अपिशब्दः सम्भावनायां समुच्चये वा, रूपशब्दविषयग्रहणाच्च शेषा अपि गन्धरसस्पर्शा गृहीता भवन्ति, 'एकग्रहणे तज्जातीयानां ग्रहणाद्, आद्यन्तग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति ॥ एवं विषयलोकमाख्याय विवक्षितमाह ७० मू. (४३) एस लोए वियाहिए एत्थ अगुत्ते अणाणाए । वृ. 'एष' इति रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्याख्यात;, लोक्यतेपरिच्छिद्यते इतिकृत्वा, एतस्मिंश्च प्रस्तुते शब्दादिगुणलोकेऽगुप्तो यो मनोवाक्कायैः मनसा द्वेष्टि रज्यते वा वाचा प्रार्थनं शब्दादीनां करोति कायेन शब्दादिविषयदेशमभिसर्पति, एवं यो ह्यगुप्तो भवति सोऽनाज्ञायां वर्त्तते, न भगवत्प्रणीतवचनानुसारीतियावदिति ॥ एवं गुणश्च यत्कुर्यात्तदाह - पू. (४४) पुणो पुणो गुणासाए वंकसमायारे । वृ. ततश्चासावकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धेर्निवर्त्तयितुम्, अनिवर्त्तमानश्च पुनः पुनर्गुणास्वादो भवति, क्रियासातत्येन शब्दादिगुणानास्वादयतीत्यर्थः, तथा चयादृशो भवति तद्दर्शयति वक्रः - असंयमः कुटिलो नरकादिगत्याभिमुख्यप्रवणत्वात् समाचरपं समाचारः-अनुष्ठानं, वक्रः समाचारो यस्यासौ वक्र समाचारः, असंयमानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमर्द्दकारीत्यतो वक्र समाचारः, प्राक् शब्दादिविषयल वसमास्वादनाद्गृद्धः पुनरात्मानमाचारयितुमसमर्थत्वादपथअयाम्म्रफलभोजिराञ्चद्विनाशमाशु संश्रयत इति ॥ एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् 'खंतपुत्तोव्व' इदमाचरति - मू. (४५) पमत्तेऽगारमावसे । वृ. प्रमत्तो विषयविषमूर्च्छितः 'अगारं' गृहमावसति, योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान् असावपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति । अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह मू. (४६) लजमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारभमाणा अन्ने अनेगरूवे पाणे विहिंसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडिधायहेउं से सयमेव वणस्सइसत्यं समारंभइ अन्नेहिं वा वणस्सइसत्यं समारंभावेइ अन्ने वा वणस्सइसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, से Page #74 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः-५ ७१ तंसंबुज्झमाणे आयाणीयं समुट्टाए सोचा भगवओअनगाराणं वा अंतिए इहमेगेसिं नायं भवतिएस खलुगंथे एस खलु मोहे एस खलु मारे एस खलु नरए, इञ्चत्थंगड्ढिए लोए, जमिणं विरूवरूवेहि सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अन्ने अनेगरूवे पाणे विहिंसंति । वृ.प्राग्वत् ज्ञेयं, नवरं वनस्पत्यालापो विधेय इति ।।साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह मू. (८७) सेबेमिइमंपिजाइधम्मयंएयपिजाइधम्मयंइमंपिवुढिधम्मयंएयपि बुढिधम्मयं इमपि चित्तमंतयं एयपि चित्तमंतयं इमपि छिण्णं मिलाइ एयपि छिण्णं मिलाइ इमंपि आहारगं एयंपिआहारगंइमंपिअणिञ्चयंएयपि अणिच्चयं इमंपिअसासयंएयंपिअसासयंइमंपिचओवचइयं एयपिचओवचइयं इमंपि विपरिणामधम्मयं एयंपि विपरिणामधम्मयं। वृ. सोऽहमुपलब्धतत्त्वोब्रवीमि, अथवा वनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तदहं ब्रवीमि, यथाप्रतिज्ञातमर्थं दर्शयति – 'इमंपि जाइधम्मयं ति इहोपदेशदानाय सूत्रारम्भस्तद्योग्यश्च पुरुषो भवत्यतस्यस्य सामध्येर्न सन्निहितत्वात्तच्छरीरं प्रत्यक्षासन्नवाचिनेदमा परामृशति, इदमपि-मनुष्यशरीरं,जननं-जातिरुत्पत्तिस्तद्धर्मकम्, एतदपि वनस्पतिशरीरंतद्धर्मकतत्स्वभावमेव, इतिपूर्वकोऽपिशब्दः सर्वत्र यथाशब्दार्थे द्वितीयस्तु समुच्चये व्याख्येयः, ततश्चायमर्थः-यथामनुष्यशरीरं वालकुमारयुववृद्धतापरिणामविशेषवत्, चेतनावत्सदाधिष्ठितं प्रस्पष्टचेतना-कमुपलभ्यते,तथेदमपि वनस्पतिशरीरं, यतो जातः केतकतरुलिको युवा वृद्धश्च संवृत्तइति, अतस्तुल्यत्वादेतदपि जातिधर्मकं, नच कश्चिद्विशेषोऽस्ति, येन सत्यपि जातिधर्मत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमिति, ननुचजातिधर्मत्वं केशनखदन्तादिष्वप्यस्ति, अव्यभिचारिच लक्षणंभवत्यस्ति च व्यभिचारः तस्मादयुक्तं कल्पयितुंजातिधर्मत्वंजीवलिङ्गमिति, उच्यते, सत्यमस्ति जननमात्रं, किन्तु मनुष्यशरीरप्रसिद्धबालकुमारकाद्यवस्थानामसम्भवः केशादिष्वस्ति स्फुटः, तस्मादवसमञ्जसमेतद्, अपिच-केशनखंचेतनावत्पदार्थाधिष्ठितशरीरस्थं जातमित्युच्यते, वर्द्धते इति वा, न पुनस्त्वयैवंतरवोऽपिचेतनावत्पदार्थाधारस्था इष्यन्ते, त्वन्मते भुवोऽचेतनत्वात्तस्मादयुक्तिमिति । अथवा जातिधर्मत्वादीनि समुदितानि सूत्रोक्तान्येक एव हेतुः, न पृथक् हेतुता, न च समुदायहेतुः केशादिष्वस्ति तस्माददोष इति । तथा यथेदं मनुष्यशरीरकमनवरतं वालकुमाराद्यवस्थाविशेषैर्वर्द्धते, तथैतदपि वनस्पतिशरीरमकुरकिशलयशाखाप्रशाखादिभिर्विशेषैर्वर्द्धत इति, तथा यथेदं मनुष्यशरीरं चित्तवदेवंवनस्पतिशरीरमपि चित्तवत्, कथम्?, चेतयति येन तच्चितं-ज्ञानं, ततश्चयथा मनुष्यशरीरं ज्ञानेनागतमेवं वनस्पतिशरीरमपि, यतो धात्रीप्रपुन्नाटादीनां स्वापविबोधसद्भावः तथाऽधोनिखातद्रविणराशेः स्वप्ररोहेणावेष्टनं प्रावृड्जलधरनिनादशिशिरवायुसंस्पर्शादङकुरोद्भेदः, तथा मदमदनसङ्गस्खलद्गतिविधूर्णमानलोललोचनविला सिनीसन्नपुरसुकुमारचरणताडनादशोकतरोः पल्लवकुसुमोद्गमः, तथा सुभिसुरागण्डुषसेकाद्वकुलस्य स्पृष्टप्ररोहिकादीनां च हस्तादिसंस्पर्शात्सङ्कोचादिका परिस्फुटा क्रियापलब्धिः, न चैतदभिहिततरुसम्वन्धि क्रियाजालं ज्ञानमन्तरेण घटते तस्मात्सिद्धं चित्तवत्त्वं वनस्पतेः इति । तथा यथेदं छिन्नं म्लायति तथैतदपि छिन्नंम्लायति, मनुष्यशरीरंहि हस्तादिछिनम्लायति-शुष्यति, तथा तरुशरीरमपिपल्लवफलकुसुमादि छिन्नं शोषमुपगच्छत् दृष्टं, न चाचेतनानामयं धर्म इति । तथा यथेदं मनुष्यशरीरं स्तनक्षीर Page #75 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/५/४७ व्यञ्जनौदनाद्याहाराभ्यवहारादाहारकं तथैतदपि वनस्पतिशरीरं भूजलाद्याहाराभ्यवहारकं, न चैतदाहारकत्वमचेतनानां दृष्टम्, अतस्तद्भावात्सचेतनत्वमिति । तथा यथेदं मनुष्यशरीरमनित्यकंन सर्वदाऽवस्थायि तथैतदपि वनस्पतिशरीरमनित्यं नियतायुष्कत्वात्, तथाहि अस्य दश वर्षसहस्राणि उत्कृष्टमायुः । तथा यथेदं मनुष्यशरीरमशाश्वतं प्रतिक्षणमावीचीमरणेन मरणात् तथैतदपि वनस्पतिशरीरमिति । तथा यथेदमिष्टानिष्टाहारादिप्राप्तया 'चयापचयिकं' वृद्धिहान्यात्मकं तथैतदपि इति । तथा यथेदं मनुष्यशरीरं विविधपरिणामः तत्तद्रोगसम्पर्कात् पाण्डुत्वोदरवृद्धिशोफकृशत्वाङ्गुलि - नासिकाप्रवेशादिरूपो बालादिरूपो वा, तथा रसायनस्नेहाद्युपयोगाद्विशिष्टकान्तिबलोपचयादिरूपो विपरिणामः तद्धर्म्मकं तत्स्वभावकं तथैतदपि वनस्पतिशरीरं तथाविधरोगोद्भवात्पुष्प - पत्रफलत्वगाद्यन्यथाभवनात् तथा विशिष्टदौहदप्रदानेन पुष्पफलाद्युपचयाद्विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहाणैतत् - सचेतनास्तरच इति ।। एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्षुराह - मू. (४८) एत्थ सत्यं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति, एत्थ सत्थं असमारभमाणस्स इच्चे आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी नेव सयं वणस्सइसत्थं समारंभेज्जा नेवन्नेहिं वणस्सइसत्थं समारंभाज्जा नेवन्ने वणस्सइसत्थं समारंभंते समणुजाणेञ्जा, जस्सेते वणस्पतिसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेभि ।। वृ. 'एतस्मिन् ' वनस्पती शस्त्रं द्रव्यभावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाताअप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पतौ शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाताःप्रत्याख्याता भवन्तितपूर्ववच्चर्चः, यावत् स एव मुनिः परिज्ञातकर्मेति ब्रवीमि पूर्व्ववदिति । अध्ययनं-१, उद्देशकः-५, समाप्तः ७२ -: अध्ययन-१, उद्देशक:- ६ : उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते-अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकायस्यागमे परिपठितत्वात् तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे सकायोद्देशकः, तत्र त्रसकायस्य पूर्व्वप्रसिद्धद्धारक मातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च नियुक्तिकृदाह - नि. [१५२] तसकाए दाराई ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥ वृ. त्रस्यन्तीति त्रसास्तेषां कायस्त्रसकायस्तस्मिंस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि, नानात्वं तु विधानपरिमाणोपभोगशस्त्रद्वारेषु, चशब्दाल्लक्षणे च प्रतिपत्तव्यमिति तत्र विधानद्वारमाह - नि. [ १५३ ] दुविहा खलु तसजीवा लद्वितसा चैव गइतसा चेव । लद्धीय तेउबाऊ तेणऽहिगारी इहं नत्थि ॥ Page #76 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक : ६ वृ. 'द्विविधा' द्विभेदाः, खलुरवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव, त्रसनात्-स्पन्दनात् साः, जीवनात्प्राणधारणाजीवाः, त्रसा एव जीवास्त्रसजीवाः, लब्धित्रसा गतित्रसाश्च, लब्ध्या तेजोवायू सौ, लब्धिस्तच्छक्तिमात्रं, लब्धित्रसाभ्यामिहाधिकारो नास्ति, तेजसोऽभिहितत्वाद्वायोश्चा---भिधास्यमानत्वाद्, अतः सामथ्यार्दगतित्रसा एवाधिक्रियन्ते ॥ के पुनस्ते कियभेदा वेत्यत आह नि. [१५४] नेरइयतिरियमणुया सुरा य गइओ चउव्विहा चेव । पत्ताsपजत्ता नेरइयाई अ नायव्वा ॥ नारका - रत्नप्रभादिमहातमः पृथ्वीपर्यन्तनरकावासिनः सप्तमेदाः, तिर्यञ्चोऽपि द्वित्रिचतुष्पञ्चेन्द्रियाः, मनुष्याः सम्मूर्छनजाः गर्भव्युत्क्रान्तयश्च सुरा भवनपतिव्यन्तरज्योतिष्क वैमानिकाः, एते गतित्रसाश्चतुर्विधाः, नामकर्मोदयाभिनिर्वृत्तगतिलाभाद्गतित्रसत्वम्, एते च नारकादयः पर्याप्तापर्याप्तभेदेन द्विविधा ज्ञातव्याः, तत्र पर्याप्तिः पूर्वोक्तैव षोढा, तया यथासम्भवं निष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तका अन्तर्मुहुर्त्तकालमिति । इदानीमुत्तरभेदानाह नि. [१५५ ] तिविहा तिविहा जोणी अंडापोअअजराउआ चेव । बेइंदिय तेइन्दिय चउरो पंचिंदिया चेव ।। दारं ॥ वृ. अत्र हि शीतोष्णमिश्रभेदात्तथा सचिताचित्तमिश्रभेदात्तथा संवृतविवृततदुभयभेदात्तथा स्त्रीपुंनपुंसकभेदाच्चेत्यादीनि बहूनि योनीनां त्रिकाणि सम्भवन्ति, तेषां सर्वेषां सङ्ग्रहार्थं त्रिविधा त्रिविधेति वीप्सानिर्देशः, तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनिः चतुर्थ्यामुपरितननरकेषु शीता अघस्तननरकेषूष्णा पञ्चमीषष्ठीसप्तमीषूष्णैव नेतरे, गव्युत्क्रान्तिकतिर्यङ्मनुष्यानामशेषदेवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसंमूर्छनजतिर्यङ्गनुष्याणां त्रिविधाऽपि योनिः शीता उष्णा शीतोष्णा चेति, तथा नारक देवानामचित्ता नेतरे, द्वीन्द्रियादिसम्मूर्छनजपञ्चेन्द्रियतिर्यङ्गनुष्याणां त्रिविधाऽपि योनिः सचित्ताचित्ता मिश्राच, गर्भव्युत्क्रान्तिकतिर्यङ्गनुष्याणां मिश्रा योनिर्नेतरे, तथा देवनारकाणां संवृता योनिर्नेतरे, द्वित्रिचतुरिन्द्रियसम्मूर्छनजप-श्चेन्द्रियतिर्यङ्गनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यग्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा नारका नपुंसकयनेय एव, तिर्यञ्चस्त्रिविधाः स्त्रीपुंनपुंसकयोनयोऽपि मनुष्या अप्येवं त्रैविध्यभाजः, देवाः स्त्रीपुंयोनय एव, तथाऽपरं मनुष्ययोनेस्त्रैविध्यं, तद्यथा - कूर्मोन्नता, तस्यां चार्हत् चक्रवर्त्या दिसत्पुरुषाणामुत्पत्तिः, तथा शङखावर्त्ता, सा च स्त्रीरत्नस्यैव तस्यां च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशीपत्रा, साच प्राकृतजनस्येति, तथाऽपरं त्रैविध्यं निर्युक्तिकृद्दर्शयति-तद्यथाअण्डजाः पोतजाः जरायुजाश्चेति, तत्राण्डजाः पक्ष्यादयः, पोतजाः वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच्च भिद्यन्ते, एवमेते त्रसास्त्रिविधयोन्यादिभेदेन प्ररूपिताः, एतद्योनिसङ्ग्राहिण्यौ च गाथे 'पुढविदगअगणिमारुयपत्तेयनिओयजीवजोणीणं । 11918 ॥२॥ ७३ - सत्ता सत्ता सत्तग सत्तग दस चोद्दस य लक्खा ॥ विगलिंदिए दो दो चउरो चउरो य नारयसुरेसु । तिरियाण होन्ति चउरो चोद्दस मणुआण लक्खाई ॥' Page #77 -------------------------------------------------------------------------- ________________ ७४ ॥१॥ आचारागसूत्रम् १/-19/६/- [नि. १५५] -एवमेते चतुरशीतियोनिलक्षा भवन्ति, तथा कुलपरिमाणं 'कुलकोडिसयसहस्सा बत्तीसढ़नव य पणवीसा । एगिदियबितिइंदियचउरिदियहरियकायाणं ।। ॥२॥ अद्धत्तेरस बारस दस दस नवचेव कोडिलक्खाई। जलयरपक्खिचउप्पयउरभुयपरिसप्पजीवाणं ।। ॥३॥ पणुवीसं छब्बीसंच सयसहस्साईनारयसुराणं । बारसय सयसहस्सा कुलकोडीणं मणुस्साणं॥ ॥४॥ एगा कोडाकोडी सत्तानउतिं च सयसहस्साई। पञ्चासंच सहस्सा कुलकोडीणं मुणेयव्वा ।। अङ्कतोऽपि १९७५००००००००००० सकलकुलसङग्रहोऽयंबोद्धव्य इति ।।उक्तां प्ररूपणा, तदनन्तरं लक्षणद्वारमाहनि. [१५६] दंसणनाणचरित्ते चरियाचरिए अदानलाभे। उवभोगभोगवीरिय इंदियाविसए यलद्धी य ।। नि. [१५७]उवओगजोगअज्झवसाणे वीसुंच लद्धि ओदङ्गया(णं उदया)। अट्टविहोदय लेसा सन्नुसासे कसाए अ॥ वृ. 'दर्शन' सामान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यं, मत्यादीनि ज्ञानानि स्वपरपरिच्छेदिनो जीवस्य परिणामाः ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः, सामायिक छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातानि चारित्रं, चारित्राचारित्रं देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणां, तथा दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुर्धाणरसनस्पर्शनाख्याः दश लब्धयः जीवद्रव्याव्यभिचारिण्यो लक्षणं भवन्ति, तधोपयोगः-साकारोऽनाकारश्चाष्टचतुर्भेदः, योगो मनोवाकायाख्यस्त्रिधा, अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामसमुत्थाः, विष्वग-पृथग्लब्धीनामुदयाः-प्रादुर्भावाः क्षीरमध्वाम्नवादयः, ज्ञानावरणाद्यन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः, लेश्याः-कृष्णादिभेदाअशुभाः शुभाश्च कषाययोगपरिणामविशेषसमुत्थाः,संज्ञास्त्वाहारभयपरिग्रहमैथुनाख्याः,अथवादशभेदाः-अनन्तरोक्ताश्चतः क्रोधाद्याश्च चतनस्तथौधसंज्ञा लोकसंज्ञा घ, उच्छ्वासनिःश्वासौ प्राणापानौ, कषायाः कषःसंसार-स्तस्यायाःक्रोधादयोऽनन्तानुबन्ध्यादिभेदात्षोडशविधाः। एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रिया- दीनां लक्षणानि यथासम्भवमवगन्तव्यानीति, न चैवंविधलक्षणकलापसमुच्चयो घटादिष्वस्ति, तस्मात्तत्राचैतन्यमध्यवस्यन्ति विद्वांसः॥ ___ अभिहितलक्षणकलापोपसञ्जिहीर्षया तथा परिमाण-प्रतिपादनार्थं गाथामाह - नि. [१५८] लक्खणमेवं चेव उ पयरस्स असंखभागमित्ताउ । निक्खमणे य पवेसे एगाईयावि एमेव ॥ वृ.तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गभेतावदेव दर्शनादि परिपूर्ण, नातोऽन्यदधिकमस्तीति।परिमाणंपुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्घयेयभागवर्तिप्रदेशराशिपरिमाणासकायपर्याप्तका;, एतेचबादरतेजस्कायपर्याप्तकेभ्योऽसङ्ख्येयगुणाः,त्रसकायपर्याप्तकेभ्यस Page #78 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं -१, उद्देशकः६ ७५ कायिकापर्याप्तकाः असङ्खयेयगुणाः, तथा कालतःप्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षणपृथक्त्वसमयराशिपरिमाणाजघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एवेति, तथा चागमः-“पडुप्पन्नतसकाइया केवतिकालस्स निल्लेवा सिया?, गोयमा ! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उक्कोसपदेऽवि सागरोवमसयसहस्सपुहुत्तस्स" । उद्वर्तनोपपातौ गाथाशकलेनाभिदधाति-निष्क्रमणम्-उद्वर्त्तनं प्रवेशः- उपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टतस्तु 'एवमेते'ति प्रतरस्यासङ्ख्येयभागप्रदेशपरिमाणा एवेत्यर्थः ।। ___ साम्प्रतमविरहितप्रवेशनिर्गमान्यां परिमाणविशेषमाह - नि. [१५९] निक्खमपवेसकालो समयाई इत्य आवलीभागो। अंतोमुहुत्तऽविरहो उदहिसहस्साहिए दोन्नि ॥ दारं ।। वृ. जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौत्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसङ्घयेयभागमात्रंकालं सततमेव निष्क्रमः प्रवेशोवा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमार्द्धन-अविरहःसातत्येनावस्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्यायेकेन्द्रियषूत्पद्यतेप्रकर्षणाधिकं सागरोपमसहप्रयं च त्रसभावेनावतिष्ठते सन्ततमिति ।। उक्तं प्रमाणद्वारं, साम्प्रतमुपभोगशश्त्रवेदनाद्वारत्रयप्रतिपा- दनायाह - नि. [१६०] मंसाईपरिभोगो सत्यं सत्याइयं अणेगविहं । सारीरमाणसा वेयणा य दुविहा बहुविहाय ।।दारं ।। वृ. मांसचर्मकेशरोमनखपिच्छदन्तस्नाय्वस्थिविषाणादिभिसजीवसम्बन्धिभिरूपभोगो भवति, शस्त्रर पुनः ‘शस्त्रादिकमिति' (शस्त्र) खङ्गतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छादिकमनेकविध-स्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकारंत्रसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरसमुत्था मनःसमुत्था च द्विधा यथासम्भवं तत्राधा शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीब्रेति ।।पुनप्युपभोगप्रपञ्चाभिधित्सयाऽऽह - नि. [१६१] मंसस्स केइ अट्ठा केइ चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणऽडा वहिज्जति ॥ नि. [१६२] केई वहति अट्ठा केइ अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंघति वहंति मारंति ॥ वृ.मांसार्थं मृगशूरकादयो वध्यन्ते, चर्मार्थचित्रकादयः, रोमार्थं मूषिइकादयः, पिच्छा) मयूरगृद्धकपिञ्चुरुदुकादयः पुच्छार्थं चमर्यादयः, दन्तार्थं वारणवराहादयः वध्यन्त इति सर्वत्र सम्बध्यते इति ॥तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्यघ्नन्ति, केचित्तु, प्रयोजनमन्तरेणापि क्रीडया मान्ति, तथापरे प्रसङ्गदोषात् मृगलक्षक्षिप्तेषुलेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयोहन्यन्ते, तथा कर्म-कृष्याद्यनेकप्रकारंतस्य प्रसङ्गः-अनुष्ठानंतत्र प्रसक्ताःसन्निष्ठाः सन्तसकायिकान्, बहून्बजन्तिरज्यादिना, जन्ति-कशलकुटादिभिःताडयन्ति, मारयन्तिप्राणैर्वियोजयन्तीति । एवं विधानादिद्वारकलापमुपवर्ण्य सकलनियुक्त्यर्थोपसंहारायाह - Page #79 -------------------------------------------------------------------------- ________________ ७६ नि. [१६३] आचाराङ्ग सूत्रम् १ /-/ १/६/- [नि. १६३] सेसाई दाराई ताई जाई हवंति पुढवीए । एवं तसकायंमी नित्ती कित्तिया एसा ॥ वृ. उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येव वाच्यानि यानि पृथ्वीस्वरूपसमधिगमे निरुपितानि, अत एवमशेषद्वाराभिधानात्रसकाये निर्युक्तिः कीर्त्तितैषा सकला भवतीत्यवगन्तव्येति साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम् — मू. (४९) से बेमि संतिमे तसा पागा, तंजहा- अंड्या पोयया जराउआ रसया संसेयया संमुच्छिमा उब्भियया उववाइया, एस संसारेत्ति पवुच्चई । वृ. अस्य चानन्तरपरम्परादिसूत्र सम्बन्धः प्राग्वद्वाच्यः, सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दविनिसृतार्थजातावधारणात् यथावदुपलब्धं तत्त्वमिति, 'सन्ति विद्यन्ते त्रस्यन्तीति त्रसाः- प्राणिनो द्वीन्द्रियादयः, ते च कियद्भेदाः किंप्रकाराश्चेति दर्शयति- 'तद्यथे 'ति वाक्योपन्यासार्थः, यदिवा 'तत्' प्रकारान्तरमर्थतो यथा भगवताऽभिहित्तं तथाऽहं भणाआमीति, अण्डाजाताः अम्डजाः - पक्षिगृहकोकिलादयः, पोता एव जायन्ते पोतजाः 'अन्येष्वपि दृश्यते इति जनेर्डप्रत्ययः, ते च हस्तिवल्गुलीचर्मजलूकादयः, जरायुवेष्टिता जायन्त इति जरायुजाः, पूर्व वत् डप्रत्ययः, गोमहिष्यजाविकमनुष्यादयः, रसाज्जाता रसजाः- तकारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्माभवन्ति, संस्वेदाज्जाताः संस्वेदजाः - मत्कुणयूकाशतपदिकादयः, सम्मूर्छनाज्जाताः सम्मूर्छनजाः शलभपिपीलिकामक्षिकाशालिकादयः, उद्भेदनमुद्भित्ततो जाता उद्मिजाः, पृषोदरादित्वाद्दलोपः, पतङ्गखञ्जरीटपारीप्लवादयः, उपपाताज्जाता उपपातजाः, अथवा उपपाते भवा औपपातिकाः - देवा नारकाश्च, एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते, एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं "सम्मूर्छनगर्भोपपाता जन्म" रसस्वेदजोद्भिज्जानां सम्मूर्छनजान्तः पातित्वात् अण्डजपोतजजरायुजानां गर्भजान्तः पातित्वात् देवनारकाणामीपपातिकान्तः पातित्वात् इति त्रिविधं जन्मेति, इहचाष्टविधं सोत्तरभेदत्वादिति । एवमेतस्मिन्नष्टविधेजन्मनि सर्वे त्रसजन्तवः संसारिणी निपतन्ति, नैतद्व्यतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, 'सन्तिच' अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते त्रसानां, न कदाचिदेतैर्विरहितः संसारः सम्भवतीति एतदेव दर्शयति- 'एस संसारोत्ति पवुच्चति' एषः - अम्डजादिप्राणिकलापः संसारः प्रोच्यते, नातोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीत्युक्तं भवति कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याहमू. (५०) मंदस्सावियाणओ । वृ. मन्दो द्विधा - द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धिर्वालः कुशास्त्रवासितबुद्धिर्वा, अयमपि सद्बुद्धेरभावाद्वाल एव, इह भावमन्देनाधिकारः, 'मन्दस्ये' ति बालस्याविशिष्टबुद्धेः अत एव अविजानतहिताहितप्राप्तिपरिहारशून्यमनसः इत्ये षोऽनन्तरोक्तः संसारो भवतीति ॥ यद्येवं ततः किमित्याह - मू. (५१) निज्झाइत्ता पडिलेहित्ता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अस्सायं अपरिनिव्वाणं महत्मयं दुक्खं- तिबेभि, तसंति पाणा पदिसो दिसासु य ॥ Page #80 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः६ ७७ वृ.एवमिमंत्रसकायमागोपालाङ्गनादिप्रसिद्ध निश्चयेनध्यात्वा निध्यार्यचिन्तयित्वेत्यर्थः, क्वाप्रत्ययस्योत्तरक्रियापेक्षत्वाद्ब्रवीभीत्युत्तरक्रियासर्वत्रयोजनीयेति।पूर्वंचमनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति- 'पडिलेहेत्तत्ति प्रत्युपेक्ष्य-दृष्टवा यथाव-दुलभ्येत्यर्थः, किं तदिति दर्शयति-'प्रत्येक मित्येकमेकंत्रसकायंप्रतिपरिनिर्वाणं-सुखं प्रत्येक-सुखभाजःसर्वेऽपि प्राणिनः, नान्यदीयमन्यउपमुझे सुखमित्यर्थः, एषचसर्वप्राणिधर्मइति दर्शयति-सर्वेषांप्राणिनांद्वित्रिचतुरिन्द्रियाणां, तथा सर्वेषां भूतानां-प्रत्येकसाधारणसूक्ष्म बादरपर्याप्तकापर्याप्तकतरुणामिति, तथा सर्वेषां जीवानां-गर्भव्युक्रान्तिकसम्मूर्छन- जौपपातिकपञ्चेन्द्रियाणां, तथा सर्वेषांसत्त्वानां-पृथिव्याघेकेन्द्रियाणामिति, इहचप्राणादिशब्दानांयद्यपिपरमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्तंच॥७॥ 'प्राणा द्वित्रिचतुः प्रोक्ता;, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः॥" इति, यदिवाशब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः, तद्यथा-सततप्राणघारणाप्राणाः कालत्रयभवनाद्भूताः त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्त्वा इति, तदेवं विचिन्त्यप्रत्युपेक्ष्यचयथासर्वेषांजीवानांप्रत्येकंपरिनिर्वाणं-सुखंतथाप्रत्येकमसातम्-अपरिनिर्वाणं महाभयंदुःखमहंब्रवीमि, तत्रदुःखयतीतिदुःखं,तद्विशिष्यते-किंविशिष्टम्?–'असातम्' असद्वेद्यकाँशविपाकजमित्यर्थः, तथा 'अपरिनिर्वाण मिति समन्तात् सुखं परिनिर्वाणं न परिनिवणिमपरिनिर्वाणं समन्तात् शरीरमनःपीडाकरमित्यर्थः, तथा 'महाभय'मिति महच्च तद्भयंच महाभयं, नातः परमन्यद्भयमस्तीतिमहाभयं, तथाहि-सर्वेऽपिशारीरान्मानसाच्चदुःखादुद्विजन्ते प्राणिन इति, इतिशब्दएवमर्थे, एवमहंब्रवीमिसम्यगुपलब्धतत्त्वोयागुक्तमिति। एतच्चब्रवीमीत्याह-'तसंती' त्यादि, एवंविधेनचअसातादिविशेषणविशिष्टेनदुःखेनाभिभूतास्यन्ति-उद्विजन्ति प्राणा इतिप्राणिनः, कुतःपुनरुद्विजन्तीति दर्शयति-प्रगता दिप्रदिग्विदिक्इत्यर्थः, ततःप्रदिशः सकाशादुद्विजन्ति, तथाप्राच्यादिषुचदिक्षुव्यवस्थितास्त्रस्यन्ति, एताश्च प्रज्ञापकविधिविभक्ता दिशोऽनुदिशश्चा गृह्यन्ते, जीवव्यवस्थानश्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काक्वान काचिद्दिगनदिग्वा यस्यां न सन्ति त्रसाः त्रस्यन्ति वा न यस्यां स्थिताः कोशिकारकीटवत, कोशिका- रकीटोहि सर्वदिग्भ्योऽनुदिग्भ्यश्च विभ्यदात्मसंरक्षणार्थं वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्ताद्दश्यस्ति यस्यां वर्तमानो जन्तुर्न त्रस्येत, शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जंघन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः ॥ एवं सर्वत्र दिक्ष्वनुदिक्षुचत्रसाःसन्तीतिगृह्णीमः, दिग्विदिग्व्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तं, कुतःपुनस्त्रस्यन्ति?-यस्मात्तदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं?, तेतानारम्भन्त इत्यत आह - मू. (५२) तत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया।। वृ. 'तत्रतत्र' तेषुतेषुकारणेषूत्पन्नेषुवक्ष्यमाणेषुअर्चाजिनशोणितादिषुचपृथग्विभिनेषु प्रयोजनेषु, पश्येति शिष्य चोदना, किं तत्पश्येति दर्शयति - मांसभक्षणादिगृद्धा आतुराःअस्वस्थमनसः परि-समन्तात्तापयन्ति-पीडयन्ति नानाविधवेदनोत्पादनेन प्राणिव्यापादनेन वा तदारम्भिणस्त्रसानिति, येन केनचिदारम्भणप्राणिनांसन्तापनं भवतीतिदर्शयन्नाह - 'संती'त्यादि, Page #81 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/६/५२ 'सन्ति' विद्यन्ते प्रायः सर्वत्रैव प्राणाः प्राणिनः 'पृथक्' विभिन्नाः द्वित्रिचतुःपञ्चेन्द्रियाः 'श्रिताः' पृथिव्यादिश्रिताः, एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः ।। ७८ अन्ये पुनरन्यथा - वादिनोऽन्यथाकारिण इति दर्शयन्नाह - मू. (५३) लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारभमाणा अन्ने अनेगरूवे पाणे विहिंसति, तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयमाए दुक्खपडिधायहेउं से सयमेव तसकायसत्यं समारभति अण्णेहिं वा तसकायसत्थं समारंभावेइ अन्ने वा तसकायसत्यं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, सेतं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अनगाराणं अंतिए इहमेगेसिं नायं भवति-एस खलु गंधे एस खलु मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अन्ने अणेगरुवे पाणे विहिंसति । वृ पूर्ववत् व्याख्येयं यावत् 'अन्ने अनेगरूवे पाणे विहिंसइ 'त्ति ।। यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह - मू. (५४) से बेभि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहति, अप्पेगे मंसाए वहति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए बसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए नहाए हारुणीए अट्ठीए अट्ठिमिंजाए अट्ठाए अणट्ठाए, अप्पैगे हिंसिंसु मेत्ति वा वहंति अप्पेगे हिंसंति मेत्ति वा वहति अप्पेगे हिंसिस्संति मेत्ति वा वहति ।। वृ. तदहं ब्रवीमि यदर्थं प्राणिनस्तदारम्भप्रवृत्तैव्यापद्यन्त इति, अप्येकेऽचयैि ध्नान्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, 'एके' केचन तदर्थित्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्यर्चा-देहस्तदर्थं व्यापादयन्ति, तथाहि लक्षणवत्पुरुषमक्षतमव्यङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्व्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं सहस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पशश्चाद्विषं जीर्यति, तथा अजिनार्थं चित्रकव्याघ्रा अरादीन् व्यापादयन्ति, एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालशृङ्गविषाणदन्तदंष्ट्रान खस्नाय्वस्थ्यस्थिमिञ्जादिष्वपि वाच्यं, मांसार्थं सूकरादयः, त्रिशूलालेखार्थं शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मथ्नन्ति, पित्तार्थं मयूरादयः, वसार्थं व्याघ्रमकरवराहादयः, पिच्छार्थं मयूरगृध्रादयः, पुच्छार्थं रोझादयः, वालार्थं चमर्यादयः शृङ्गार्थं रुरुखङ्गादयः, तत्किल शृङ्गं पवित्रमिति याज्ञिका गृह्णन्ति, विषाणार्थं हस्त्यादयः, दन्तार्थं श्रृंगालादयः तिमिरापहत्वात्तद्दन्तानां दंष्ट्रांर्थं वरहादयः, नखार्थं व्याघ्रादयः स्नाय्वर्थं गोमहिष्यादयः, अस्थ्यर्थं शङ्खशुक्त्यादयः, अस्थिमिञ्जार्थं महिषवराहादयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया घ्नन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः 'हिंसिसु मेत्ति' हिंसितवानेषोऽस्मत्स्वजनासिंहः सर्पोऽरिर्वाऽतो घ्नन्ति मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्त्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति घ्नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सर्पादिकं व्यापादयन्ति एवमनेक- प्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थमुपसञ्जिहीर्षुराह - मू. (५५) एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिण्णाया भवन्ति, तं परिण्णाय मेहावी नेव सयं तस कायसत्थं Page #82 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशक:६ ७९ समारंभेजा नेवऽन्नेहिं तसकायसत्थंसमारंभावेजा नेवऽण्णे तसकायसत्यं समारंभंतेसमणुजाणेजा, जस्सेते तसकायसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे तिबेमि।। वृ. प्राग्वद्वाच्यं, यावत्स एव मुनिसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वाप्रत्याख्यातपापकर्मत्वादिति ब्रवीमि भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति ।। अध्ययन-१ - उद्देशकः-६ समाप्तः -: अध्ययन-१ -उद्देशकः-७:उक्तः षष्ठोद्देशक;, साम्प्रतं सप्तमः समारभ्यते, अस्यचायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभोगत्वादुत्कमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यतेतदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणिवाच्यानियावन्नामनिष्पन्ने निक्षेपेवायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणायकतिचिद्वारातिदेशगर्दा नियुक्तिकृद्गाथामाह नि. [१६४] वाउस्सऽवि दाराई ताईजाइं हवंति पुढवीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थेय ।। वृ. वातीति वायुस्तस्यवायोरपि तान्येव द्वाराणियानिपृथिव्यां प्रतिपादितानि, नानात्वंभेदः, तच्च विधानपरिमाणोपभोगशस्त्रेषु, चशब्दालक्षणेच द्रष्टव्यमिति। तत्रविधानप्रतिपादनायाह नि. [१६५] दुविहा उ वाउजीवा सुहुमा तह वायरा उ लोगमि। सुहमा य सव्वलोए पंचेव य बायरविहाणा ।। वृ. वायुरेवजीवा वायुजीवाः, तेच द्विधाः-सूक्ष्मबादरनामकर्मोदयात् सूक्ष्मा बादराश्च, तत्रसूक्ष्माः सकललोकव्यापितयाअवतिष्ठन्ते, दत्तकपाटसकलवातायनद्वारगेहान्त मवत्व्याप्तया स्थिताः, बादरभेदास्तु पञ्चैवानन्तरगाथया वक्ष्यमाणा इति। बादरभेदप्रतिपादनायाह नि. [१६६] उक्कलिया मंडलिया गुंजा घणवाय सुद्धवाया य । बायरवाउविहाणां पंचविहा वणिया एए॥ वृ. स्थित्वा स्थित्वोत्कलिकाभिर्योवाति स उत्कलिकावातः, मण्डलिकावातस्तुवातोलीरूपः, गुना-भम्भातद्वत् गुञ्जन्यो वातिसगुआवातः, घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पो, मन्दस्तिमितः शीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोग तर्भावो द्रष्टव्य ति, एवमित्येते बादरवायुविधानानि-भेदाः 'पञ्चविधाः' पञ्चप्रकारा व्यावर्णिता इति।लक्षणद्वाराभिधित्सयाऽऽहनि. [१६७] जह देवस्स सरीरं अंतद्धाणं व अंजणाईसुं। एओवम आएसो वाएऽसंतेऽविरूवंभि॥ वृ. यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावञ्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्वन्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते-नास्त्यचेतन चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्धानमञ्जनविद्यामन्त्रैर्भवति मनुष्याणां, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो वायावपि भवति Ford Page #83 -------------------------------------------------------------------------- ________________ ८० आचारागसूत्रम् १/-19/७/- [नि. १६७) 'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र चासच्छब्दो नाभाववचनः, किं त्वसद्रूपं वायोरिति चक्षुर्गाद्यं तद्रूपं न भवति, सूक्ष्मपरिणामात्, परमाणोरिव, रूपरसस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्चगाथया प्रदर्शितः, प्रयोगश्चायं-चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत्, तिर्यमेव गमन नेयमाभावात् अनियमितविशेषणोपादानाच्चपरमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात,जीवपुद्गलयोः 'अनुश्रेणिगति' रितिवचनात्, एवमेषवायुः-घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति ॥परिमाणद्वारमाह -- नि. [१६८] जे बायरपजत्ता पयरस्स असंखभागमित्ता ते॥ सेसा तित्रिवि रासी वीसं लोगा असंखिज्जा।। (दाएं) वृ.येबादरपर्याप्तकावायवस्तेसंवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्घयेयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-बादरा कायपर्याप्तकेभ्योवादरवायुपर्याप्तकाअसङ्ख्येयगुणाः बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्घयेयगुणाः सूक्ष्मा कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः सूक्ष्माप्कायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः ।। उपभोगद्वारमाह - नि. [१६९] वियणधमणाभिधारण उस्सिंचणफुसणआणुपाणू अ । बायरवाउक्काए उवभोगगुणा मणुस्साणं॥ वृ. व्यजनभस्त्राध्माताभिधारणोसिञ्जनफूत्कारप्राणापानादिभिर्बादरवायुकायेन उपभोग एवगुण उपभोगगुणोमनुष्याणामिति।।शस्त्रद्वाराभिधित्सयाऽऽह,तत्रशस्त्रंद्रव्यभावभेदाद्विविधं, द्रव्यशस्त्राभिधित्सयाऽऽहनि. [१७०] विअणे अ तालावंटे सुप्पसियपत्त चेलकण्णे य । अभिधारणा य बाहिं गंधग्गी वाउसस्थाई ।। वृ.व्यजनं-तालवृन्तं सूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं, प्रस्विनीयद्वहिरवतिष्ठतेवातागमनमार्गेसाऽभिधारणा,तथा गन्धा, चन्दनोशीरादीनांअग्निाला प्रतापश्च, तथा प्रतिपक्षवातश्चशीतोष्णादिकः,प्रतिपक्षवायुग्रहणेन स्वकायादिशस्त्रंसूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाकायलक्षणमवगन्तव्यमिति ॥ अधुना सकलनिर्युक्त्यर्थोप-सञ्जिहीर्षुराह - नि. [१७१] सेसाइंदारारं ताईजाइं हवंति पुढवीए। ___ एवं वाउद्देसे निजुत्ती कित्तिया एसा ।। ___ वृ. 'शेषाणि’ उक्तव्यतिरिक्तानि तान्येव द्वाराणिपृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वारकलापव्यावर्णनाद् वायुकायोद्देशके नियुक्तिः कीर्तितैषाऽवगन्तव्येति ॥ गतो नामानिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं, तच्चेदम् –'पहू एजस्स दुगुंछणाए'त्ति, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनंचमुनित्वकारणमभिहितम्, इहापितदेव द्वयंवायुकायविषयंमुनित्वकारणमेवोच्यते, तथा परम्परसूत्रसम्बन्धः 'इहमेगेसिं नो नायं भवइत्ति, किं तत् ज्ञातं भवति?, 'पहु एजस्स दुगुंछणाएति, Page #84 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:७ तथा आदिसूत्रसम्बन्धश्च 'सुयं मे आउसंतेण' मित्यादि, किंतत् श्रुतं?, यप्रागुपदिष्टं, तथैतच्च मू. (५६) पहू एजस्स दुगुंछणाए। वृ. 'दुगुञ्छण'त्ति जुगुप्सा प्रभवतीति प्रभुः-समर्थः योग्यो वा, कस्य वस्तुनः समर्थ इति?, एजूकम्पने एजतीत्येजोवायुःकम्पनशीलत्वात्तस्यैजस्य जुगुप्सा-निन्दा तदासेवनपरिहारो निवृत्तिरितियावत्, तस्या--तद्विषये प्रभुर्भवति, वायुकायसमारम्भनिवृत्तौ शक्तोभवतीतियावत्, पाठान्तरं वा ‘पहूयएगस्संदुगुंछणाए' उद्रेकावस्थावर्त्तिनैकेन गुणेन स्पर्शाख्येनोपलक्षित इत्येकोवायुस्तस्यैकस्य एकगुणोपलक्षितस्य वायोर्जुगुप्सायां प्रभुः, चशब्दात् श्रद्धाने च प्रभुर्भवतीति, अर्थात् यदि श्रद्धाय जीवतया जुगुप्सते ततः॥ योऽसौ वायुकायसमारम्भनिवृत्तौ प्रभुरुक्तस्तं दर्शयति मू. (५७) आयंकदंसी अहियंति नच्चा, जे अज्झत्थं जाणइ से बहिया जाणइ, जे बहिया जाणइसे अज्झत्थं जाणइ, एयं तुलमन्नेसि ।। वृ. 'तकि कृच्छ्रजीवन' इत्यातङ्कनमातङ्क:-कृच्छ्रजीवनं-दुःखं, तच्च द्विविधं-शारीरंमानसं च, तत्राद्यं कण्टकक्षारशस्त्रगण्डलूतादिसमुत्थं, मानसं प्रियविप्रयोगाप्रियसम्प्रयोगोप्सितालाभदारिद्यदौर्मनस्यादिकृतम्, एतदुभयमातङ्कः, एनमातङ्क्षपश्यतितच्छीलश्चेत्यातङ्कदर्शी, अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकायसमारम्भे, ततश्चैतद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वैतस्मानिवर्त्तने प्रभुर्भवतीति । यदिवाऽऽतको द्वेधाद्रव्यभावभेदात्, तर द्रव्यातङ्के इदमुदाहरणम् – ॥७॥ _ 'जंबुद्दीवे दीवे भरहे वासंमि अस्थि सुपसिद्धं । बहुनयरगुणसमिद्धं रायगिहं नाम नयरंति ।। ॥२॥ तस्थासि गरुयदरियारिमद्दणो भुयणनिग्गयपयावो। अभिगयजीवजीवो राया नामेण जियसत्तू ।। ॥३॥ अनवरयगरुयसंवेगमाविओ धम्मघोसपामूले । सो अन्नय कयाई पमाइणं पासए सेहुं ।। चोइजंतमभिक्खं अवराहं तं पुणोऽवि कुणमाणं । तस्स हियटुं राया सेसाण य रक्खणट्टाए॥ ॥५॥ आयारियाणुण्णाए आणावइ सोइ निययपुरिसेहिं । तिव्वुक्कडदव्वेहिं संधियपुव्वं तहिं खारं ॥ ॥६॥ पक्खित्तो जत्थ नरो नवरं गोदोहमेत्तकालेणं। निजिण्णमंससोणिय अडियसेसत्तणमुवेइण ।। ॥७॥ दो ताहे पुव्वमए पुरिसे आणावए तहिं राया। एगं गिहत्थवेसंबीयं पासंडिणेवत्थं ।। ॥८॥ पुव्वं चिय सिक्खविए ते पुरिसे पुच्छए तहिं राया। को अवराहो एसिं? भणंति आणं अइक्कमइ । ॥४॥ Page #85 -------------------------------------------------------------------------- ________________ ८२ आचारान सूत्रम् १/-19/७/५७ ॥९॥ पासंडिओ जहुत्ते न वट्टइ अत्तणो य आयारे । पक्खिवह खारमज्झे खइत्ता गोदोहमेत्तस्स। ॥१०॥ दणऽहिवसेसे ते पुरिसेअलियरोसरत्तच्छो । सेहं आलोयंतो राया तो भणइ आयरियं ।। ॥११॥ तुम्हवि कोऽविपमादी? सासेमि तंपि नस्थि भणइ गुरू । जइ होही तो साहे तुम्हे चिय तस्स जाणिहिह ।। ॥१२॥ सेहो गए निवंभी भणई ते साहुणोउ ण पुणत्ति। होहं पमायसीलो तुम्हं सरणागओ धणियं ।। ॥१३॥ जइ पुण होज्ज पमाओ पुणो ममं सड्ढभावरहियस्स । तुम्ह गुणेहिं सुविहिय ! तो सावगरक्खसा मुच्चे ।। ॥१४॥ आयंकभओविग्गो ताहे सो निच्चउज्जुओ जाओ। कोवियमती य समए रण्णा मरिसाविओ पच्छा ।। ॥१५॥ दव्वायंकादंसी अत्ताणं सव्वहा नियत्तेइ। अहियारंभाउ सया जह सीसो धम्मधोसस्स ॥ भावातङ्कादर्शीतुनरकतिर्यङ्मनुष्यामरभवेषु प्रियविप्रयोगादिशारीमानसातङ्कभीत्या न प्रवर्तते वायुसमारम्भे, अपित्वहितमेतद्वायुसमारम्भणमिति मत्वा परिहरति, अतोय आतङ्कदर्शी भवति विमलविवेकभावात् स वायुसमारम्भस्य जुगुप्सायांप्रभुः, हिताहितप्राप्ति-परिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति।वायुकायसमारम्भनिवृत्तेः कारणमाह-'जे अज्झत्य'मित्यादि, आत्मानमधिकृत्य यद्वर्त्तते तदध्यात्म, तच्च सुखदुःखादि, तद्योजानाति-अवबुध्यते स्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैषोऽपि हि सुखाभिलाषी दुःखाचोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्वेद्यकर्मोदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुखं च सद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्म जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बाहिर्व्यवस्थितवायुकायादिष्वपेक्षा?, यश्च बहिर्जानाति सोऽध्यात्म यथावदवैति, इतरेतराव्यभिचारादिति । परात्मपरिज्ञानाच यद्विधेयंतदर्शयितुमाह - 'एयंतुलमन्नेसिमित्यादि, एतांतुलां यथोक्तलक्षणाम् अन्वेषयेद्-गवेषयेदिति, का पुनरसौ तुला?, यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथाऽपरमपिरक्ष, यथा परंतथाऽऽत्मानमित्येतांतुलांतुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद्एवं कुर्यादित्यर्थः, उक्तंच -- ॥१॥ “कटेण कंटएण व पाए विद्धस्स वेयणट्टस्स। जह होइ अनिव्वाणी सव्वत्थ जिएसुतंजाण ।।" ॥२॥ (तथा) "मरिष्यामीति यद् दुःखं, पुरुषोस्योपजायते । शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥" Page #86 -------------------------------------------------------------------------- ________________ ८३ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:७ अतश्चयथाऽभिहिततुलातुलितस्वपरानराः स्थावरजङ्गमजन्तुसङ्घातरक्षणायैव प्रवर्तन्ते, कथमिति दर्शयति - मू. (५८) इह संतिगया दविया नावकखंति जीविठं ।। वृ. 'इह' एतस्मिन् दवैकरसे जिनप्रवचने शमनं शान्तिः-उपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शनज्ञानचरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात्, तामेवंविधांशान्तिं गताः-प्राप्ताःशान्तिगताः,शान्तौवास्थिताः शान्तिगताः, द्रविका नाम रागद्वेषविनिर्मुक्ताः, द्रवः-संयमः सप्तदशविधानः कर्मकाठिन्यद्रवणकारित्वाद्-विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः, नावकाङ्क्षन्ति-न वाञ्छन्ति नाभिलषन्तीत्यर्थः, किं नावकाङ्क्षन्ति ?- 'जीवितुं' प्राणान् धारयितुं, केनोपायेन जीवितुं नाभिकासन्ति?, वायुजीवोपमर्दनेनेत्यर्थः,शेषपृथिव्यादिजीवकायसंरक्षणंतुपूर्वोक्तमेव, समुदायार्थस्तव्यम्-इहैव जैने प्रवचने यः संयमस्तद्वयवस्थिता एवोन्मूलितातितुङ्गः रागद्वेषद्रुमाः परभूतोपमदनिष्पन्नसुखजीविकानिरभिलाषाः साधवो, नान्यत्र, एवंविधक्रियावबोधाभावादिति ।। एवं व्यवस्थिते सति मू. (५९) लज्जमाणे पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्येहिं वाउकम्मसमारंभेणं वाउसत्यं समारंभमाणे अन्ने अनेगरूवे पाणे विहिंसति । तत्थ खलु भगवया परिण्णा पवेइया । इमस्स चेव जीवियस्स परिवंदणमाणणापूयणाए जाईमरणमोयणाए दुक्खपडिधायहेउंसे सयमेववाउसत्थं समारभतिअन्नेहिं वावाउसत्थं समारंभावेइ अन्ने वाउसत्थे समारंभंते समनुजाणति, तंसे अहियाएतं से अबोहीए, सेतंसंबुज्झमाणे आयाणीयं समुट्ठाए सोचा भगवओ अनगाराणं अंतिए इहमेगेसिं नायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु निरए, इच्चत्थं गढिए लोए जमिणं विरुवरूवेहिं सत्येहिं वाउकम्पसमारंभेणं वाउसत्यं समारंभमाणे अन्ने अनेगरूवे पाणे विहिंसति ।। मू. (६०) से बेमि संति संपाइमा पाणा आहच्च संपयंति य फरिसं च खलु पुट्ठा एगे संघायमावजंति, जे तत्थ संधायमावज्जति ते तत्थ परिणावजंति, जे तत्थ परियावजंति ते तत्थ उदायंति, एत्थसत्थंसमारभमाणस्स इच्छेते आरंभाअपरिण्णाया भवंति, एत्थसत्यं असमारभमाणस्स इच्छेते आरंभा परिण्णाया भवंति, तंपरिण्णाय मेहावी नेव सयं वाउसत्यं समारंभेजां नेवऽन्नेहि वाउसत्यं समारंभावेजा नेवऽन्ने वाउसत्यं समारंभंते समनुजाणेज्जा, जस्सेते बाउसत्यसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्भे तिबेमि। वृ. पूर्ववन्नेयं ॥ सम्प्रति षड्जीवनिकायविषयवधकारिणामपायदिदर्शयिषया तन्निवृत्तिकारिणां च सम्पूर्णमुनिभावप्रदर्शनाय सूत्राणि प्रकम्यन्ते -- मू (६१) एत्यंपिजाणे उवादीयमाणा, जे आयारे नरमंति, आरंभमाणा विनयं वयंति, छंदोवणीया अज्झोववण्णा, आरंभसत्ता पकरंति संग। वृ. एतस्मिन्नपि-प्रस्तुतेवायुकाये, अपिशब्दात्पृथिव्यादिषु चसमाश्रितमारम्भंये कुर्वन्ति तेउपादीयन्ते-कर्मणावध्यन्त इत्यर्थः, एकस्मिन्जीवनिकायेवधप्रवृत्तःशेषनिकायवधजनितेन कर्मणाबध्यते, किमिति?--यतोनोकजीवनिकायविषयआरम्भःशेषजीवनिकायोपमर्दम्तरेण Page #87 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् 9/19/७/६१ कर्तुशक्यतइत्यतस्तवमेवंजानीहि,श्रोतुरनेनपरामर्शः,अत्रचद्वितीयार्थेप्रथमा, ततश्चैवमन्वयो लगयितव्यः-पृथिव्याघारम्भिणः शेषकायारम्भकर्मणा उपादीयमानान् जानीहि, के पुनः पृथिव्याद्यारम्भिणः शेषकायारम्भकर्मणोपादीयन्ते? इति, आह – 'जे आयारे न रमंति' ये ह्यविदितपरमार्थाज्ञानदर्शनचरणतपोवीर्याख्येपञ्चप्रकाराचारे नरमन्ते'नधृतिकुन्ति, तदधृत्या च पृथिव्याघारम्भिणः, तान् कर्मभिरुपादीयमानान् जानीहि, के पुनराधारे न रमन्ते?, शाक्यादिगम्बरपावस्थादयः । किमिति?, ___यतआह-'आरंभमाणाविनयं वयंति आरम्भमाणाअपिपृथिव्यादीन्जीवान् विनयंसंयममेव भाषन्ते, काष्टकविनयनाद्विनयः-संयमः, शाक्यादयो हि वयमपि विनयव्यवस्थिता इत्येवं भाषन्ते, न पृथिव्यादिजीवाभ्युपगमं कुर्वन्ति, तदभ्युपगमे वा तदाश्रितारम्भित्वात् ज्ञानाद्याचारविकललेन नशीला इति । किं पुनः कारणं?, येनैवं ते दुष्टशीला अपि विनयव्यवस्थितमात्मानं भाषन्ते इत्यत आह – 'छन्दोवणीया अन्झोववण्णा' छन्दः-स्वाभिप्रायः इच्छामात्रमनालोचितपूर्वापरं विषयाभिलाषो वा, तेन छन्दसा उपनीताः-प्रापिता आरम्भमार्गमविनीता अपि विनयं भाषन्ते, अधिकमत्यर्थमुपपन्ना तच्चित्तास्तदात्मकाः अध्युपपत्राःविषयपरिभोगायत्तजीविताइत्यर्थः,यएवंविषयाशाकर्षितचेतसस्तेकिंकुर्युरित्याह-'आरंभसत्ता पकरंतिसंग आरम्भणमारम्भः-सावद्यानुष्ठानंतस्मिन्सक्ताः-तत्पराःप्रकर्षणकुर्वन्ति, सज्यन्ते येनसंसारेजीवाःससङ्गःअष्टविघंकर्म विषयसझेवातंसझंप्रकृर्वन्ति,सङ्गाचपुनरपि संसारः, आजवंजवीभावरूपः, एवंप्रकारमपायमवाप्नोति षड्जीवनिकायघातकारीति ॥ अथ यो निवृत्तस्तदारम्मात्स किंविशिष्टये भवतीत्य आह मू. (६२) सेवसुमंसब्बसमण्णागयपण्णाणेणंअप्पाणेणंअकरणिजंपावंकरगंनोअण्णेसिं, तं परिण्णाय मेहावी नेव सयं छज्जीवनिकायसत्यं समारंभेजा नेवऽन्नेहि छज्जीवनिकायसत्यं समारंभावेजा नेवऽण्णे छज्जीवनिकायसत्यं समारंभंते समनुजाणेजा, जस्सेते छज्जीविकायसत्यसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे तिबेमि॥ वृ. से इतिपृथिव्युद्देशकाद्यमिहितनिवृत्तिगुणमाक्षड्जीवनिकायहनननिवृत्तो वसुमान् वसूनिद्रव्यभावभेदाद्विधाद्रव्यवसूनि-मरकतेन्द्रनीलज्रादीनिभाववसूनि-सम्यक्त्वादीनितानियस्य यस्मिन्वा सन्ति स वसुमान् द्रव्यवानित्यर्थः, इह च भाववसुभिर्वसमुत्त्वमङ्गीक्रियते, प्रज्ञायन्ते, यैस्तानिप्रज्ञानानि यथावस्थितविषयग्राहीणिज्ञानानिसर्वाणि समन्वागतानिप्रज्ञानानियस्यात्मनः स सर्वसमन्वागतप्रज्ञानः-सर्वावबोधविशेषानुगतः सर्वेन्द्रियज्ञानैः पटुभिर्ययावस्थितविषयग्राहिभिरविपरीतैरनुगतइतियावत्, तेनसर्वसमन्वागतप्रज्ञानेनात्सना,अथवा सर्वेषुद्रव्यपर्यायेषु सम्यगनुगतं प्रज्ञानं यस्यात्मनः स सर्वमन्वागतप्रज्ञान आत्मा, भगवद्वचनप्रामाण्यादेवमेत्त द्रव्यपर्यायजातं नान्यथेति सामान्यविशेषपरिच्छेदात्रिश्चिताशेषज्ञेयप्रपञ्चस्वरूपः सर्वसमन्वागतप्रज्ञान आत्मेत्युच्यते, अथवा-शुभाशुभफलसकलकलापरिज्ञानान्नरकतिर्यक्नरामरमोक्षसुखस्वरूपपरिज्ञानाच्चापरितुष्यत्रनैकान्तिकादिगुणयुक्तेसंसारसुखेमोक्षानुधानमाविष्कुर्वन सर्वसमन्वागतप्रज्ञान आत्माऽभिधीयते, तेनैवंविधेनात्मना। ___'अकरणीयम्' अकर्तव्यमिहपरलोकविरुद्धत्वादकार्यमिति मत्वा नान्वेषयेत्न Page #88 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध: - १, अध्ययनं - १, उद्देशक:७ ८५ तदुपादानाय यलं कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति ?, उच्यते, 'पापं कर्म' अधःपतनकारित्वात्पापं क्रियत इति कर्म, तच्चाष्टादशविधं प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहकोद्यमानभाया लोभप्रेमद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारत्य रतिमायामृषामिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत् न कुर्यात् स्वयं न चान्यं कारयेत् न कुर्वाणमन्यमनुभोदेत । एतदेवाह - 'तं परिण्णाय मेहावी' त्यादि 'तत्' पापमष्टादशप्रकारं परि:समन्तातुज्ञात्वा मेधावी - मर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं स्वकायपरकायादिभेदं समारभेत नैवान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात्, एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकाय शस्त्रसमारम्भाः तद्विषियाः पापकर्म्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्याख्यातकर्म्मत्वात् - प्रत्याख्याताशेषपापागमत्वात्, तदन्यैवंविधपुरुषवदिति । इतिशब्दोऽध्यनपरिसमाप्तिप्रदर्शनाय, ब्रवीमीति सुधर्मस्वाम्याह स्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्म्मचतुष्टयस्य समासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातं यदतिक्रान्तं मयेति । उक्तंः सूत्रानुगमः निक्षेपश्च ससूत्रस्पर्शनियुक्तिः । अद्यननं-१, उद्देशक:-७ समाप्त : सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिताः, सङक्षेपतस्तु सर्वेऽपि एते द्वेषा भवन्ति, ज्ञाननयाश्चरणनयाश्च तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वकसकलदुःखप्रहाणाञ्च ज्ञानमेव न तु क्रिया, चरणनयास्तु चरणस्य प्राधान्यभिदधति, अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानां, तथाहि - सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुल्लसितेन चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्च मोक्षालाभः, तस्मान्न ज्ञानं प्रधानं, चरणे पुनः सति सर्वमूलोत्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात्, केवलावदोघप्राप्तिः, ततश्च यथाख्यातचारित्रवह्निज्वालाकलापप्रतापितसकलकर्म्मकन्दोच्छेदः, तदुच्छेदादव्याबाघसुखलक्षणमोक्षावाप्तिरिति, तस्माञ्चरणं प्रधानमित्यध्यवस्यामः । अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनं, यत उक्तम् 11911 "हयं नाणं कियाहीणं, हया अन्नाणओ किया । पातो पंगुलो दड्ढो, धावमाणो य अंघओ ।" तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यग्भावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्- 11911 "एवं सव्वेवि नया मिच्छादिट्ठी सपक्खपडिबद्धा । अणणिस्सिया पुण हवंति ते चेव सम्मत्तं ॥" तस्मादुभयं परस्परसापेक्षं मोक्षप्राप्तये अलं, न प्रत्येकं ज्ञानं चरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितं । तथा चोभयप्राधान्यदिदर्शयिषयाह ॥१॥ सव्वेसिंपि नयाणं बहुविधवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू ।। चरणं च गुणश्च चरणगुणौ तयोः स्थितश्चरणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव Page #89 -------------------------------------------------------------------------- ________________ ८६ आचाराङ्ग सूत्रम् 91-19/0/परिगृह्यते, यतोन कदाचिदात्मनोगुणिनस्तेन ज्ञानास्येनगुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः,अतोबहुविधवक्तव्यंनयमार्गमवधार्यापिसङक्षेपात्ज्ञानाचरणयोरेवस्थातव्यमिति निश्चयो विदुषां, न चाभिलषितप्राप्तिः केवलेन चरणेन ज्ञानहीनत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, नचज्ञानमात्रेणाभीष्टप्राप्तिः, क्रियाहीनत्वात्, चक्षुर्ज्ञानसमन्वितपहुपुरुषअर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवत् तस्मादुभयं प्रधानं, नगरदाहिनिर्गमे पङ्गवन्धसंयोगक्रियाज्ञानवत् एवभिदमाचाराङ्गसन्दोहभूतंप्रथमाध्ययनंषङ्जीवनिकायस्वरूपरक्षणोपायगर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षकेणार्थतश्चावधृतं भवति श्रद्धानसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महाव्रतारोपणमुपस्थापनंपरीक्ष्यनिशीथाघभिहितक्रमेणसचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वंयथाविधिकार्यम्।कः पुनरुपस्थापनेविधिरिति?,अत्रोच्यते, शोभनेषुतिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थितः सूरिःसहशिक्षकेणमहाव्रतारोपणप्रत्ययंकायोत्सर्गमुत्सायकैकंमहाव्रतमादितआरभ्यत्रिरुच्चारयेद् यावनिशिभुक्तिविरतिरविकला त्रिरुचारिता, -पश्चादिदं त्रिरुच्चरितव्यम्-'इच्चेइयाई पंच महव्वयाई राइभोयणवेरमणछठाई अत्तहियठ्याए उपसंपज्जित्ता णं विहरामि' पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्गयष्टिः'संदिशतकिंभणामी'ति?,सूरि-प्रत्याह- 'वन्दित्वाऽभिधत्स्वेत्येवमुक्तोऽभिवन्द्योस्थितोभणति'युष्माभिर्मम महाव्रतान्यारोपितानि इच्छाम्युनुशिष्टिमिति, आचार्योऽपि प्रणिगदति . 'निस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व' वचनविरतिसमनन्तरंच सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्य नमस्कारमावर्तयन्, पुनरपि वन्दते, तथैवचकरोतिसकलक्रियानुष्ठानम्, एवं त्रिप्रदक्षिणीकृत्य विरमतिशिष्यः,शेषाः साधवश्चास्य मूर्जियुगपद्वासमुष्टिं विमुञ्चन्तिसुरभिपरिमलांयतिजनसुलभकेसराणिवा, पश्चात्कारितकार्योत्सर्गः सूरिरभिदघाति-गणस्तवकोटिक स्थानीयंकुलंवैराख्याशाखाअमुकाभिधानआचार्यउपाध्यायश्च, साध्व्याःप्रवर्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नंचोपस्थाप्यमानारलाधिका भवन्ति, पश्चादाचाम्ल निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमाचरन्तीति । एवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनतामनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्तबहुलकषायझषादिकुलाकुलविषमसंसृतिसरितारणसमर्थममलदयैक रसमसकृदभ्यसितव्यं मुमुक्षुणेति ॥ अध्ययनं-१-समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिताशीलाझाचार्यविरचिता प्रथमश्रुतस्कन्धे प्रथममध्ययनटीका परिसमाप्ता। (अध्ययन-२-लोकविजयः ॥१॥ नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः । उक्ताचारप्रपञ्चाय, निष्प्रपञ्चाय तायिने॥ Page #90 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उपोद्धात : ॥२॥ शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृतं पूज्यैः । ___ श्रीगन्धहस्तिमित्रैर्विवृणोमि ततोऽहमवशिष्टम् ।। वृ. उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः- इह हि मिथ्यात्वोपशमक्षयक्षयोपशमान्यतरावाप्तसम्यग्दर्शनज्ञानकार्यस्यात्यन्तिकैकान्तानाबाधपरमानन्दस्वतत्त्वसुखानावरणज्ञानादर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य चारित्रस्यापराशेषव्रतवृतिकल्पनिष्पादितिनिष्प्रत्यहसकलप्राणिगणसट्टनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्मज्ञानोपलब्धेवर्हिस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतिनिरासेनैकेन्द्रियावनिवजाननलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं समानजातीयाश्मलतायुभेददर्शनादर्शोमांसाङ्कुरवत् अविकृतभूमिखननोपलब्धेर्माण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेरर्भकशरीरवत् अपरप्रेरिताप्रतिहितानियततिरश्रीनगमनाद्गवाश्वादिवत् सालक्तकनूपुरालङ्कारकामिनीचरणताडनविकारधिगतेः कामुकवदित्यादिभिः प्रयोगैः तथोच्चैः शिर उद्घाट्य सूक्ष्मबादरद्वित्रिचतुष्पञ्चेन्द्रियसंज्ञीतरपप्तिकअपर्याप्तकभेदांश्च प्रदर्श्व शस्त्रंच स्वकायपरकायभेदभिन्नं तद्वधे बन्धं विरतिंच प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्णभावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, -तथाहि-अधिगतशस्त्रपरिज्ञासूत्रार्थस्यतप्रतिपादितैकेन्द्रियपृथिवीकायादिश्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहाव्रतभारस्य साधायथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयोभवति तथाऽनेनाध्ययनेनप्रतिपाद्यते । तथा च नियुक्तिकारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग्निरदेशि - “लोओ जह बज्झइजह यतं विजहियव्वं"ति, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि उपाया व्याख्याङ्गानीत्यर्थः, तानिचोपक्रमादीनि, तत्रोपक्रमो द्वेधा-शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपस्त्रिधाओधनामसूत्रालापकनिष्पन्नभेदात्, अनुगमो द्वेधा-सूत्रानुगमो निर्युक्त्यनुगमश्च, नया-नैगमादयः । तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थीधिकारश्च, तत्राध्ययनाधिकारोऽध्ययनसम्बन्धे शस्त्रपरिज्ञायांप्रागेव निरदेशि, उद्देशार्थाधिकारंतुस्वयमेव नियुक्तिकारः प्रचिकटयिषुराह -- __- अध्ययन-२, उद्देशकः-१:नि. [१६३] सयणे य अदढत्तं बीयर्गमि माणो अअस्थसारो अ। ___ भोगेसु लोगनिस्साइ लोगे अममिजया चेव॥ वृतत्र प्रथमोद्देशकार्थाधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथाच सूत्रम् - 'माया मे पिया मे' इत्यादि १, 'अदढत्तं बीयगंमित्ति द्वितीय उद्देशकेअद्दढत्वं संयमे न कार्यमिति शेषः, विषयकषायादौ चाद्दढत्वं कार्यमिति, वक्ष्यति च - 'अरई आउट्टे मेहावी' २, तृतीय उद्देशके 'मानो अ अत्थसारो अत्ति जात्याधुपेतेन साधुना कर्म वशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च - 'के गोआवादी ? के Page #91 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १६३ ] माणावादी' त्यादि, अर्थसारस्य च निस्सारता वर्ण्यते, तथा च- 'तिविहेण जाऽवि से तत्थ मत्ता अप्पा वा बहुगावे 'त्यादि ३, चतुर्थे तु 'भोगेसु' त्ति भोगेष्वभिष्वङ्गो न कार्य इति शेषः, यतो भोगि नामपायान् वक्ष्यति, सूत्रं च - 'थीहिं लोए पव्वहिए' ४, पञ्चमे तु 'लोगनिस्साए 'त्ति त्यक्तस्वजनधनमानभोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्थारम्भप्रवृत्तलोकनिश्रया विहर्त्तव्यमिति शेषः, तथा च सूत्रम् – 'समुट्ठिए अनगारे' इत्यादि जाव परिव्वए' ५, षष्ठोद्देशके तु - 'लोए अमज्जिया चेव' लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्य, पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम्-जे ममाईयमई जहाति से जहाति ममातियं' गाथातात्पर्यार्थः ॥ नामनिष्पन्ने तु निक्षेपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोर्निक्षेपः कार्यः, सूत्रालापक निष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य च कषायाभिधायकत्वात् कषायाश्च निक्षेप्तव्याः, तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापकनिष्पन्ननिक्षेपोपक्षिप्तं सामर्थ्यायातं च यन्निक्षेप्तव्यं तन्निर्युक्तिकारो गाथया सम्पिण्ड्याऽऽचष्टे - ८८ नि. [१६४ ] लोगस्स व विजयरस य गुणस्स मूलस्स तह य ठाणस्स । निक्खेवो कायव्वो जंमूलागं च संसारो ॥ वृ. कण्ठ्या, केवलं 'जंमूलागं च संसार' इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकर्तिर्यग्नरामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्या दिजन्मजरामरणशाखस्य दारिद्याद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थनाशाने कव्याधिशतपुष्पोपचितस्य शारीरमानसोपचितव्रतरदुःखोपनिपातफलस्य संसारतरोर्मूलम् - आद्यं कारणं कषायाः कषः - संसारस्तस्याऽऽया इतिकृत्वा ॥ तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रालापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भूत्वा विवेकनाऽऽचष्टे - नि. [१६५ ] लोगोत्तिय विजअत्ति य अज्झयणे लक्खणं तु निष्फण्णं । गुणमूलं ठाणंतिय सुत्तालावे य निष्कण्णं ॥ वृ. कण्ठ्या, तत्र 'यथोद्देशस्तथा निर्देश' इति न्यायाल्लोकविजययोर्निक्षेपमाह - नि. [ १६६ ] लोगस्स य निक्खेवी अट्टविहो छव्विहो उ विजयस्स । भावे कसायलोगो अहिगारो तस्स विजएणं ।। वृ. तत्र लोक्यत इति लोकः, 'लोकृ दर्शन' इत्यस्माद्धातोः 'अकर्तरि च कारके संज्ञाया मिति धञ्, स च धर्म्माधर्म्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिकायात्मको वेति, तस्य निक्षेपोऽष्टधा - नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदात्, 'छव्विहो उ विजयरस' त्ति विजयः अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्विधो वक्ष्यते, तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह- 'भावे कसायलोगो' त्ति भावलोकेनात्राधिकारः, स च भावः षट्प्रकार औदयिकादिः, तत्राप्यौदयिकभावकषायलोकेनाधिकारः, तन्मूलत्वात् संसारस्य, यद्येवं ततः किमत आह- 'अहिगारो तस्स विजएणं' ति अधिकारो व्यापारः, तस्य औदयिकभावकषायलोकस्य Page #92 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक : १ - ८९ 'विजयेन' पराजयेनेति गाथार्थः ॥ तत्र लोकोऽष्टधा निक्षेपार्थं प्रागुपादेशि विजयश्च षोढा, तन्निक्षेपार्थमाह नि. [१६७ ] लोगो भणिओ दव्वं खित्तं कालो अ भावविजओ अ । भव लोगो भावविजओ पगयं जह वज्झई लोगो ॥ तत्र लोकश्चतुर्विंशतिस्तवे विस्तरतोऽभिहितः, ननुचकेयंवाचोयुक्तिः ? 'लोकश्चतुर्विंशतिस्तवेऽभिहित' इति, किमत्रानुपपन्नम् ?, उच्यते, इह ह्यपूर्वकरणप्रकमाधिरूढक्षपकश्रेणिध्यानाग्निदग्धघातिकर्मेन्धनेनोत्पन्ननिरावरणज्ञानेन विपच्यमानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्द्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजायां परिषद्याचारार्थो बभाषे, गणधरैश्च महामतिभिरचिन्त्यशक्त्युपेतैर्गौतमादिभिः प्रवचनार्थमशेषासुमदुपकाराय स एवाचाराङ्गतया दध्भे, आवश्यकान्तर्भूतश्चतुर्विंशतिस्तवस्त्वारातीयकालभाविना भद्रबाहुस्वामिनाऽकारि, ततश्चायुक्तः पूर्वकालभाविन्याचाराङ्गे व्याख्यायमाने पश्चात्काल- भाविना चतुर्विंशतिस्तवेनातिदेश इति कश्चित् सुकुमारमतिः, अत्राह नैष दोषो, यतो भद्रबाहुस्वामिनाऽयमतिदेशोऽभ्यधायि, सच पूर्वमावश्यकनिर्युक्ति विधाय पश्चादाचाराङ्गनिर्युक्ति चक्रे, तथा चोक्तम् “आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे "त्ति सूक्तम् । विजयस्य तु निक्षेपं नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यादिकमाह- 'दव्व' मित्यादिना, द्रव्यविजयो व्यतिरिक्तो द्रव्येण द्रव्यात् द्रव्ये वा विजयः कटुतिक्तकषायादिना श्लेष्मादेर्नृपतिमल्लादेर्वा, क्षेत्रविजयः षट्खण्डभरतादेर्यस्मिन् वा क्षेत्रे विजयः प्ररूप्यते, कालविजय इति कालेन विजयो यथा षष्टिभिर्वर्षसहैर्भरतेन जितं भरतं, कालस्य प्राधान्यात्, भृतककर्मणि वा मासोऽनेन जित इति, यस्मिन् वा काले विजयो व्याख्यायत इति, भावविजय औदयिकादेर्भावस्य भावान्तरेण औपशमिकादिना विजयः । तदेवं लोकविजययोः स्वरूपमुपदर्श्य प्रकृतोपयोग्याह- 'भवे'त्यादि, अन्न हि भवलोकग्रहणेन भावलोक एवाभिहितः, छन्दोभङ्गभीत्या ह्रस्व एवोपादायि, तथा चावाचि "भावे कसायलोगो अहिगारो तस्स विजएणं' ति, तस्य औदयिकभावकषायलोकस्य औपशमिकादिभावलोकेन विजयो यत एतदत्र प्रकृतम्, इदमत्र हृदयम् - अष्टविधलोकषङ्विधविजययोः प्राग्व्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्म्मणा लोकः - प्राणिगणो बध्यते, बन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतिमिति गाथार्थः । तेनैव भावलोकविजयेन किं फलमित्याह - नि. [१६९ ] विजिओ कसायलोगो सेयं खु तओ नियत्तिउं होइ । कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥ बृ. 'विजितः' पराजितः, कोऽसौ ? - कषायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः सन् किमवाप्नोतीत्याह- संसारान्मुच्यते क्षिप्रम्, अतस्तस्मान्निवर्त्तितुं श्रेयः, खुर्वाक्यालङ्कारे अवधारणे वा, निवर्त्तितुं श्रेय एव, किं कषायलोकादेव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति- 'कामे त्यादि गाथार्द्ध सुगमम् । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, - Page #93 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/२/- [नि. १६८] तत्रास्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्- 'जे गुणे से मुलट्ठाणे जे मूलट्ठाणे से गुणे' इत्यादि ॥ अस्य च निक्षेपनिर्युक्त्यनुगमेन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पञ्चदशधा निक्षेपःनि. [१६९ ] दव्वे खित्ते काले फल पञ्जव गणण करण अब्भासे । गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे ॥। ९० वृ. नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाधासभा - सार्थः । तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनिर्युक्त्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनिर्युक्तेरवसरः, साच 'उद्देसे' त्यादिना द्वारगाथाद्वयेनानुगन्तव्या । साम्प्रतं सूत्रस्पर्शिकनिर्युक्तेरवसरः, तत्रापि सुगमनामस्थापनाव्युदासेन द्रव्यादिकमाह नि. [ १७०] दव्वगुणो दव्वं चिय गुणाण जं तंमि संभवो होइ । सच्चित्ते अच्चित्ते मीसंमि य होइ दव्वंभि ।। सृ. तत्र द्रव्यगुणो नाम द्रव्यमेव, किमति ?, गुणानां यतो गुणिनि तादात्मयेन सम्भवात् (वः), ननु च द्रव्यगुणयोर्लक्षणविधानभेदाभेदः, तथाहि द्रव्यलक्षणं-गुणपर्यायवद्वव्यं, विधानमपि - धर्माधर्म्माकाशजीवपुद्गलादिकमिति, गुणलक्षणं-द्रव्याश्रयिणः सहवर्त्तिनो निर्गुणा गुणा इति, विधानमपि ज्ञानेच्छाद्वेषरूपरसगन्धस्पर्शादयः स्वगतभेदभिन्ना इति, नैष दोषो, यतो द्रव्ये सचित्ताचित्तमिश्रभेदभिन्ने स गुणस्तादात्म्येन स्थितः, तत्राचित्तद्रव्यं द्विधा- अरूपि रूपि च तत्रारूपिद्रव्यं त्रिधा धर्माधर्म्माकाशभेदभिन्नं, तञ्च गतिस्थित्यवगाहदानलक्षणं, गुणोऽप्यस्यामूर्त्तत्वागुरुलघुपर्यायलक्षणः, तत्रामूर्त्तत्वं त्रयस्यापि स्वं रूपं न भेदेन व्यवस्थितम्, अगुरुलघुपर्यायोऽपि, तत्पर्यायत्वादेव, मृदो मृत्पिण्डस्थासकोशकुशूलपर्यायवत्, रूपिद्रव्यमपि स्कन्धतद्देशप्रदेशपरमाणुभेदं तस्य च रूपादयो गुणाः अभेदेन व्यवस्थिताः, भेदेनानुपलब्धेः संयोगविभागाभावात्, स्वात्मवत् । तथा सचित्तमप्युपयोगलक्षणलक्षितं जीवद्रव्यं, न च तस्माद्भिन्ना ज्ञानादयो गुणाः, तद्भेदे जीवस्याचेतनत्वप्रसङ्गात्, तत्सम्बन्धाद्भविष्यतीति चेत्, अनुपासितगुरोरिदं वचो, यतो न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते, न ह्यन्धः प्रदीपशतसम्बन्धेऽपि रूपावलोकनायालमिति । अनयैव दिशा मिश्रद्रव्येऽप्येकत्वसंयोजना स्वबुद्धया कार्येति गाथार्थः तदेवं द्रव्यगुणयोरेकान्तेनैकत्वे प्रतिपादिते सत्याह शिष्यः तत्किमिदानीमभेदोऽस्तु ?, नैतदप्यस्ति यतः सर्वथाऽभेदेऽभ्युपगम्यमाने सत्येकेनैवेन्द्रियेण गुणान्तरस्याप्युपलब्धेरपरेन्द्रियवैफल्यं स्यात् तथाहि चूतफलरूपादी चक्षुराद्युपलभ्यमाने रूपाद्यात्मभूतावयविद्रव्याव्यतिरिक्तरसादेरप्युपलब्धिः स्याद् रूपादिस्वरूपवद् एवं ह्यभेदः स्याद्-यदि रूपादी समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन्, अन्यथा विरुद्धधर्म्माध्यासाद्भिद्येरन् घटपटवदिति । तदेवं भेदाभेदोपपत्तिभिर्व्याकुलितमतिः शिष्यः पृच्छति उभयथाऽपि दोषापत्तिदर्शनात्कथं गृह्णीमः ?, आचार्य आह-अत एव भेदाभेदोऽस्तु तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि - गुणगुणिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्भेदाभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि - Page #94 -------------------------------------------------------------------------- ________________ ९१ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक: ॥१॥ “दव्पज्जवविजुयं दव्वविउत्ता य पजवा नत्थि । उप्पायट्टिइभंगा हंदि दवियलक्खणं एयं ।। ॥२॥ नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहघातकः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ।।" इत्यादिस्वयूथ्वैरत्र बहुविजृम्भितमित्यलं विस्तरेण । एतदेवनियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणभेदेन व्यवस्थितमाहनि. [१७१] संकुचियवियसियत्तं एसो जीवस्स होइ जीवगुणो। पूरेइ हंदि लोग बहुप्पएसत्तणगुणेणं॥ वृ.जीवो हि सयोगिवीर्यसद् द्रव्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कुचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठयुपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तसमुद्घातवशात् सङ्कुचतिविकसति च, सम्यक्-समन्ततः उत्-प्राबल्येन हननम्-इतश्चेतश्चात्मप्रदेशानां प्रक्षेपणं समुद्घातः, स च कषायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुद्धातभेदात् सप्तधा, तत्र कषायसमुद्घातोऽनन्तानुबन्धिइक्रोधाधुपहतचेतस आत्मप्रदेशानामितश्चेतश्च प्रक्षेपः, इत्येवं तीव्रतरवेदनोपहतस्यापि वेदनासमुद्घातः, मारणान्तिकसमुद्घातो हि मुमूर्षारसुमत आदित्सितोत्पत्तिप्रदेशेआलोकान्तादात्मप्रदेशानां भूयो भूयःप्रक्षेपसंहाराविति, वैक्रियसमुद्घातो वैक्रियलब्धिमतो वैक्रियोत्पादनाय बहिरात्मप्रदेशप्रक्षेपः, तैजससमुद्घातस्तैजसशरीरनिमित्तं तेजोलेश्यालब्धिमतस्तेजोलेश्याप्रक्षेपावसरे इति, आहारकसमुद्घातश्चतुर्दशपूर्वविद आहारकलब्धिमतः कचित्सन्देहापगमनाय तीर्थङ्करान्तिकगमनार्थमाहारकशरीरं समुपादातुं बहिरात्मप्रदेशप्रक्षेपः, केवलिसमुद्घातं तु समस्तलोकव्यापितयाऽन्तर्नीतान्यसमुद्घातं नियुक्तिकारः स्वतएवाचष्टे- 'पूरयति व्याप्नोतिहन्दीत्युपप्रदर्शने, किम्? -'लोकं चतुर्दशरज्वामकमाकाशखण्डं,कुतो?,बहुप्रदेशगुणत्वात्, तथाहि-उत्पन्नदिव्यज्ञानआयुषोऽल्पत्वमवधार्य वेदनीयस्य च प्राचुर्यं दण्डादिक्रमेण लोकप्रमाणत्वादात्मप्रदेशानां लोकमापूरयति, तदुक्तम् - "दंड कवाडे मंथंतरे यत्ति गाथार्थः । गतो द्रव्यगुणः, क्षेत्रादिकमाह - नि. [१७२] देवकुरु सुसमसुसमा सिद्धी निब्ाय दुगादिया चेव । कल भोअणुजु वंके जीवमजीवे य मामि॥ वृ. क्षेत्रगुणः देवकुर्वादिः, कालगुणे सुषमसुषमादिः, फलगुणे सिद्धिःपर्यवगुणेनिर्भजना, गणनागुणेद्विकादि, करणगुणेकलाकौशल्यम्, अभ्यासगुणेभोजनादि,गुणागुणेऋजुता, अगुणगुणे वक्रता, भवगुणशीलगुणयोर्भावगुणार्थमुपात्तेनजीवग्रहणेन गतार्थत्वाद्गाथायां पृथगनुपादानं, भवगुणो जीवस्य नारकादिर्भवः, शीलगुणोजीवः क्षान्त्याधुपेतो, भावगुणोजीवाजीवयोः, इति संयोज्यैकैको व्याख्यायते - तत्र देवकुरुत्तरकुरुहरिवर्षरम्यकहैमवतहैरण्यवतषट्पञ्चाशदन्तरद्वीपकाकर्मभूमीनामयं गुणो, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदावस्थितयौवना निरुपक्रमायुषोमनोज्ञशब्दादिविषयोपभोगिनःस्वभावमाईवार्जवप्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति । कालगुणोऽपि भरतैरावतयोस्तिसृष्वप्येकान्तसुषमादिषु समासु स एव ___ Page #95 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १७२] सदावस्थितयौवनादिरिति । फलमेव गुणः फलगुणः, फलंच क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शनज्ञानचारित्रहिताया ऐहिकामुष्मिकार्थं प्रवृत्ताया अनात्यन्तिकोऽनैकान्तिको भवन् फलगुणोऽप्यगुण एव भवति, सम्यग्दर्शनज्ञानचारित्रक्रियायास्त्वैकान्तिकात्यन्तिकानाबाधसुखाख्यसिद्धिफलगुणोऽवाप्यते, एतदुक्तं भवति सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिक सुखफलाभास एव, फलाध्यारोपान्निष्फलेत्यर्थः । पर्यायगुणो नाम द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः पर्यायगुणः, गुणपर्याययोर्नयवादान्तरेणाभेदाभ्युपगमात् स च निर्भजनारूपो, निश्चिता भजना निर्भजना - निश्चितो भाग इत्यर्थः, तथाहि - स्कन्ध द्रव्यं देशप्रदेशेन भिद्यमानं परमाण्वन्तं भेदं ददाति, परमाणुरप्येकगुणकृष्णद्विगुणकृष्णादिना अनन्तशोऽपि भिद्यमानो भेददायीति । गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि राशेर्गणनागुणेनेयत्ताऽवधार्यते । करणगुणोनामकलाकौशलं, तथाहि - उदकादी करणपाटवार्थं गात्रोत्क्षेपादिकां क्रियां कुर्वन्ति । अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा-- तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुखएव प्रक्षिपति उपरतरुदितश्च भवति, यदिवाऽभ्यासवशात्सन्तमसेऽपिकवलादेर्मुखविवरप्रक्षेपाद्वया (पो व्या)कुलितचेतसोऽपि चतुदग्दात्रकण्डूयनमिति । गुणागुणोनामगुणएव कस्यचिदगुणत्वेन विपरिणमते, यथाऽऽर्जवोपेतस्यर्जुत्वाख्यो गुणो मायाविनः प्रत्यगुणो भवति, उक्तंच - " शाठ्यं ड्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं, शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियाभाषिणि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे, तत्को नाम गुणो भवेत् स विदुषां यो दुर्जनैर्नाङ्कितः ? अगुणगुणो नामागुण एव च कस्यचित् गुणत्वेन विपरिणमते, सच वक्रविषयो, यथा गौर्गलिरजातकिणस्कन्धो गोगणस्य मध्ये सुखेनैवास्ते, तथा च 11911 ९२ " गुणानामेव दौर्जन्याद्धरि धुर्यो नियुज्यते । असञ्जातकिणस्कन्धः, सुखं जीवति गौर्गलिः ॥" भवगुणो नाम भवन्ति - उत्पद्यन्ते तेषु तेषु स्थानेष्विति नारकादिर्भवः, तत्र तस्य वा गुणो भवगुणः, स च जीवविषयः, तद्यथा - नारकास्तीव्रतरवेदनासहिष्णवस्तिल- शञ्चिछन्नसन्धानिनोऽवधिमन्तश्च भवगुणादेव भवन्ति, तिर्यञ्चश्च सदसद्विवेकविकला अपि सन्तो गगनगमनलब्धिमन्तो, गवादीनां च तृणादिकमप्यशनं शुभानुभावेनापद्यते, मनुजानां चाशेषकर्म्मक्षयो, देवानां च सर्वशुभानुभावो भवगुणादेवेति । शीलगुणो नाम परैराक्रुश्यमानोऽपि शीलगुणादेव न क्रोधवशो भवति, अथवा शब्दादिके शोभने अशोभने वा स्वभावादेव विदितवेद्यवन्माध्यस्थ्यमवलम्बते । भावगुणोनाम भावाः- औदयिकादयस्तेषां गुणो भावगुणः, सच जीवाजीवविषयः, तत्र जीवविषयऔदयिकादिः षोढा, तत्रौदयिकः प्रशस्तोऽप्रशस्तश्च, तीर्थकराहारकशरीरादि प्रशस्तः, अप्रशस्तस्तु शब्दादिविषयोपभोगहास्यरत्यरतीत्यादिः, औपशमिक उपशमश्रेण्यन्तर्गतायुष्कक्षयानुत्तरविमानप्राप्तिलक्षणस्तथा सत्कर्म्मानुदयलक्षणश्चेति, क्षायिक भावगुणश्चतुर्द्धा, तद्यथा- क्षीणसप्तकस्य पुनर्मिथ्यात्वागमनं १ क्षीणमोहनीयस्यावश्यंभाविशेषघातिकर्म्मक्षयः २ क्षीणघातिकर्म्मणोऽनावरणज्ञानदर्शनाविर्भावः ३ अपगताशेषकर्म्मणोऽपुनर्भवस्तथा Page #96 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:9 ऽऽत्यन्तिकैकान्तिकानाबाधपरमानन्दलक्षणसुखावाप्ति४श्चेति, क्षायोपशमिकः क्षायोपशमिकदर्शनाद्यवाप्तिरिति, पारिणामिको भव्यत्वादिरिति, सान्निपातिकस्तवौदयिकादिपञ्चभावसमकालनिष्पादितः, तद्यथा-मनुष्यगत्युदयादौदयिकः सम्पूर्णपञ्चेन्द्रियत्वावाप्तेः क्षायोपशमिकः दर्शनसप्तकक्षयात्क्षायिकःचारित्रमोहनीयोपशमदौपशमिकः भव्यत्वात्पारिणामिक इति, उक्तो जीवभावगुणः । साम्प्रतमजीवभावगुणः, स चौदयिकपारिणामिकयोरेव सम्भवति, नान्येषां, तत्रौदयिकस्तावदउदयेभव औदयिकः,सचाजीवाश्रयोऽनया विवक्षया,यदूत-काश्चितप्रकृतयः पुद्गलविपाकिन्य एव भवन्ति, काः पुनस्ताः?, उच्यन्ते, औदारिकादीनि शरीराणि पञ्चषट् संस्थानानित्रीण्यङ्गोपाङ्गानिषट्संहननानिवर्णपञ्चकंगन्धद्वयंपञ्चरसाअष्टौ स्पर्शाअगुरुलघुनाम उपघातनाम पराघातनामउद्योतनामआतपनामनिर्माणनामप्रत्येकनामसाधारणनामस्थिरनाम अस्थिरनाम शुभनाम अशुभनाम, एताः सर्वाअपिपुद्गलविपाकिन्यः, सत्यपिजीवसम्बन्धित्वे पुद्गलविपाकित्वादासामिति, पारिणामिकोऽजीवगुणस्तु द्वेधा - अनादिपारिणामिकः सादिपारिणामिकश्चेति, तत्रानादिपारिणामिको धधिकिाशानां गतिस्थित्यवगाहलक्षणः, सादिपारिणामिकस्त्वनेन्द्रधनुरादीनां परमाणूनां च वर्णादिगुणान्तरापत्तिरिति गाथा तात्पयार्थः ।। उक्तो गुणो, मूल निक्षेपार्थमाहनि. [१७३] मूले छक्कं दवे ओदइउवएस आइमूलं च । खित्ते काले मूलं भावे मूलं मवेतिविहं।। वृ.मूलस्यषोढा निक्षेपो, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, नामस्थापनेगतार्थे, द्रव्यमूलं ज्ञशरीरमव्यशरीरव्यतिरिक्तंत्रिधा-औदयिकमूलमुपदेशमूलमादिमूलं चेति,तत्रौदयिकद्रव्यमूलं वृक्षादीनां मूलत्वेन परिणतानि यानि द्रव्याणि, उपदेशमूलं यच्चिकित्सको रोगप्रतिघातसमर्थं मूलमुपदिशत्यातुरायेति, तच्चपिप्पलीमूलादिकं,आदिमूलंनामयवृक्षादिमूलोत्पत्तावाद्यकारणं, तद्यत्स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिर्वर्तनोत्तरप्रकृतिप्रत्ययाच्चमूलमुत्पद्यते, एतदुक्तंभवति -तेषामौदारिकशरीत्वे मूलनिवर्तकानांपुद्गलानामुदयिष्यतां कार्मणशरीरमाचं कारणं, क्षेत्रमूलं यस्मिन् क्षेत्रे मूलमुत्पद्यतेव्याख्यायतेवा, एवं कालमूलमपि, यावन्तं वा कालंमूलमास्ते, भावमूलं तुविधेति गाथार्थः ।। तथाहिनि. [१७४] ओदाइयं उवदिठ्ठा आइतिगं मूल भाव ओदइअं। आयरिओ उवदिट्ठा विणयकसायादिओ आई। वृ. भावमूलं त्रिविधम् - औदयिकभावमूलम् उपदेष्ट मूलम् आदिमूलं चेति, तत्रौदयिकमावमूलंवनस्पतिकायमूलत्वमनुभवन्नामगोत्रकर्मोदयात्मूलजीवएव, उपदेष्ट भावमूलं वाचार्य उपदेष्टा-यैः कर्मभिःप्राणिनोमूलत्वेनोपद्यन्ते,तेषामपिमोक्षसंसारयोर्वायदादिभावमूलं तस्य चोपदेष्टेत्येतदेव दर्शयति – "विणयकसाइओ आई तत्र मोक्षस्यादिमूलं ज्ञानदर्शनचारित्रतपऔपचारिकरूपः पञ्चधा विनयः, तन्मूलत्वान्मोक्षावाप्तेः, तथा चाह' ॥१॥ "विनया नाणंणनणाउदंसणं दसणाहि चरणं तु । चरणाहिंतो मोक्खो मुक्खे सुक्खं अणाबाहं ।। ॥२॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुत ज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः॥ Page #97 -------------------------------------------------------------------------- ________________ ९४ आचारा सूत्रम् १-२/9/-[नि. १७५) ॥३॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ।। ॥४॥ योगनिरोधाद् भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥" इत्यादि संसारस्य त्वादिमूलं विषयकषाया इति ।।मूलमुक्तमिदानीं स्थानस्य पञ्चदशधा निक्षेपमाहनि. [१७५] नामंठवणादविए खित्तद्धा उड्ढ उवरई वसही। __ संजम पग्गह जोहे अयल गणण संघणा भावे ।। वृ.तबद्रव्यस्थानं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्याणां सचित्ताचित्तमिश्राणां स्थानम्आश्रयः, क्षेत्रस्थानं भरतादि उधिस्तिर्यग्लोकादिति, यत्र वा क्षेत्रे स्थानं व्याख्यायते, अद्धाकालः तत्स्थानं द्विधा-कायस्थितिभवस्थितिभेदात्, तत्र कायस्थितिः पृथिव्यप्तेजोवायूनामसङ्ख्येया उत्सपिण्यवसर्पिण्यः, वनस्पतेस्तु ता एवानन्ताः, विकलेन्द्रियाणामसङ्ख्येया वर्षसहानाः पञ्चेन्द्रियतिर्यग्मनुजानां सप्ताटौ वा भवाः । भवस्थितिस्तु वायूदकवनस्पतिपृथिवीनां त्रिसप्तदशद्वाविंशतिवर्षसहात्मिका, तेजसस्त्रीण्यहोरात्राणि, द्वीन्द्रियाणां शङ्खादीनां द्वादश वर्षाणि, त्रीन्द्रियाणां पिपीलिकादीनामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां भ्रमरादीनां षण्मासाः, पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रीणिपल्योपमानि, देवानांनारकाणांचकायस्थितेरभावाद्भवस्थितिः प्रयस्त्रिंशत्सागरोपमाणीति, इयमुत्कृष्टा द्विरूपापि, जघन्या तु सर्वेषामन्तर्मुहूर्तात्मिका, नवरं देवनारकयोर्दश वर्षहस्राणीति, अथवा अद्धास्थानं-समयावलिकामुहूर्ताहोरात्रपक्षमासवयनसंवत्सरयुगपल्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावातीतानागतसद्धिारूपमिति । उर्द्धवस्थानं तु कायोत्सर्गादिकम्, अस्योपलक्षणत्वात्रिषण्णाद्यपि गृह्यते । उपरतिः-विरतिः, तत्स्थानंदेशेसर्वत्रच श्रावकसाधुविषयावसतिस्थानं योयत्रग्रामगृहादौ वसति । संयमस्थानं संयमः-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपः, तस्य पञ्चविधस्याप्यसङ्खयेयानि संयमस्थानानि, कियदसद्ध्यमिति चेत् अतीन्द्रियत्वादर्थस्य न साक्षानिर्देष्टुं शक्यते, आगमानुसारोपमया तूच्यते-इहैकसमयेन सूक्ष्माग्निजीवा असङ्खयेयलोकाकाशप्रदेशप्रमाणा उत्पद्यन्ते, तेभ्योऽग्निकायत्वेन परिणता असङ्घयेयगुणाः ततोऽपि तत्कायस्थितिरसङ्घयेयगुणाः, ततोऽप्यनुभागबन्धाध्यवसायस्थानान्यसङ्खयेयगुणानि, संयमस्थानान्यप्येतावन्त्येवेति सामान्यतः, विशेषतस्तूच्यतेसामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीनां प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशतुल्यानि संयमस्थानानि, सूक्ष्मसम्परायस्य त्वान्तर्मुर्तिकत्वादन्तर्मुहूर्तसमयतुल्यान्यसङ्घचेयानि संयमस्थानानि, यथाख्यातस्य लेकमेवाजघन्योत्कृष्टं संयमस्थानम्, अथवासंयमश्रेण्यन्तर्गतााने संयमस्थानानि ग्राह्याणि, सा चानेन क्रमेण भवति, तद्यथा-अनन्तचारित्रपर्यायनिष्पादितमेकं संयमस्थानम्, असङ्ख्येयसंयमस्थाननिर्वर्तितं कण्डकं, तैश्चासङ्घयेयैर्जनितं षट्स्थानक, तदसङ्ख्येयामिका श्रेणीति। ___प्रग्रहरथानं तुप्रकर्षणगृह्यतेवचोऽस्येतिप्रग्रहः-ग्राह्यवाक्योनायकइत्यर्थः,सचलौकिको Page #98 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः१ लोकोत्तरश्च, तस्य स्थानं प्रग्रहस्थानं, लौकिकं तावत्पञ्चविधं, तद्यथा-राजा युवराजो महत्तरः अमात्यः कुमारश्चेति, लोकोत्तरमपि पञ्चविधं, तद्यथा-आचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदादिति । योधस्थानं पञ्चधा, तद्यथा-आलीढप्रत्यालीढवैशाखमण्डलसमपाद भेदात । अचलस्थानं तु चतुर्द्धा-सादिसपर्यवसानादिभेदात, तद्यथा-सादिसपर्यवसानं परमाण्वादेर्द्रव्यस्यैकप्रदेशादाववस्थानं । जघन्यत एकं समयमुत्कृष्टतथासङ्ख्येयकालमिति, साद्यपर्यवसानं सिद्धानां भविष्यदद्धारूपम्, अनादिसपर्यवसानमतीताद्धारूपस्य शैलेस्थवस्थान्त्यसमये कार्मणतैजसशरीरभव्यत्वानां चेति, अनाद्यपर्यवसानं धमाधमाकाशानामिति गणनास्थानमेकद्वयादिकं शीर्षप्रहेलिकापर्यन्तं।सन्धानस्थानं द्विधा-द्रव्यतोभावतश्च, पुनरप्येकैकं द्विधा-छिन्नाच्छिन्नभेदात्, तत्र द्रव्यच्छिन्नसन्धानं कञ्चकादेः, अच्छिन्नसन्धानं तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावसन्धानमपिप्रशस्ताप्रशस्तभेदात्द्वेधा, तत्रप्रशस्ताच्छिन्नमावसन्धानमुपशमक्षपकश्रेण्यामारोहतो जन्तोरपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति, श्रेणिव्यतिरेकेण वा प्रवर्द्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिभावादौदयिकादिभावान्तरगतस्य पुनरपिशुद्धपरिणामवतः तत्रैव गमनम्, अप्रशस्ताच्छिन्नमावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुद्धयमानपरिणामस्यानन्तानुबन्धिमिथ्यात्वोदयं यावत्, उपशमश्रेणिमन्तरेणापि कषायवशात्बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्यवाइति, अप्रशस्तच्छिन्नभावसन्धान पुनरौदयिकभावादौपशमिकादिभावान्तरसङक्रान्ती सत्यां पुनस्तत्रैव गमनमिति । इह द्वारद्वयं योगपद्येन व्याख्यातं, तत्र सन्धानस्थानं द्रव्यविषयमितरतुभावविषयमित्युक्तं स्थानम्॥अथवा भावस्थानं कषायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात्, तेषां किं स्थानं?, यदाश्रित्य च ते भवन्ति, शब्दादिविषयानाश्रित्य च ते भवन्तीति तदर्शयति - नि. [१७६] पंचसु कामगुणेसुय सद्दफरिसरसरूवगंधेसुं। जस्स कसाया वटुंति मूलट्ठाणं तु संसारे॥ वृ. तत्रेच्छानङ्गरूपः कामस्तस्य गुणा यानाश्रित्यासी चेतसो विकारमादर्शयति, ते च शब्दस्पर्शररूपगन्धास्तेषु पञ्चस्वपिव्यस्तेषुसमस्तेषुवाविषयभूतेषु यस्य' जन्तोर्विषय-सुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्वङ्गिणोरागद्वेषतिमिरोपप्लुतदृष्टेमनोज्ञेतर-विषयोपलब्धौ सत्यां कषाया 'वर्तन्ते' प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दादिविषयोदमुत(ताः) कषायाः 'संसारे' संसारविषयं मूलस्थानमेवेति, एतदुक्तं भवति-रागाद्युपहतचेताः परमार्थमजानानोऽतत्स्वभावेऽपि तत्स्वभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह - ॥१॥ “श्यं वस्तुपरं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति। । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषुप्रियतमागात्रेषु यन्मोदते॥ द्वेषं वा कर्कशब्दादौ व्रजतीति, ततश्च मनोज्ञेतरशब्दादिविषयाः कषायाणां मूलस्थानं, ते च संसारस्येति गाथातात्पर्यार्थः ।। यदि नामशब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति?, उच्यते, यतः कर्मस्थितेः कषाया मूलं, साऽपि संसारस्य, संसारिणश्चावश्यंभाविनः कषाया इति, एतदेवाह - Page #99 -------------------------------------------------------------------------- ________________ ९६ आचाराङ्ग सूत्रम् 9/-१२/9/- [नि. १७७] नि. [१७७] जह सव्वपायवाणं भूमीए पइट्टियाइं मूलाई। इय कम्मपायवाणं संसारपइट्ठिया मूला ।। वृ. यथासर्वपादपानां भूमौ प्रतिष्ठितानिमूलानि, एवं कर्मपादपानांसंसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः । ननु च कथमेतच्छ्रद्धेयं-कर्मणः कषायामूलमिति?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः, तथा चागम;- “जीवेणंभंते! कतिहिं ठाणेहिं णाणावरणिनं कम्मं बंधइ?, गोयमा ! दोहिं ठाणेहि, तंजहारागेण व दोसेण व ! रागे दुविहेमायालोभेय,दोसेदुविहे-कोहेयमाणेय। एएहिंचउहिं ठाणेहिं वीरिओवगूहिएहिनाणावरणिज्जं कम्मंबंधई" एवमष्टानामपि कर्मणांयोज्यमिति।तेचकषायामोहनीयान्तःपातिनोऽष्टप्रकारस्य चकर्मणः कारणं, मोहनीय कामगुणानां च (इति) दर्शयतिनि. [१७८] अट्ठविहकम्मरुक्खा सव्वे ते मोहणिज्जमूलागा। कामगुणमूलगंवा तम्मूलागंच संसारो॥ वृ. यदवादि प्राक् - ‘इय कम्मपायवाणं तत्र कतिप्रकाराः ते कर्मपादपाः किंकारणा श्चेति?, उच्यते-अष्टविधकर्मवृक्षाः, तेसर्वेऽपिमोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद्वेदोदयात् कामाः, वेदश्च मोहनीयान्तःपातीत्यतस्तन्मोहनीयंमूलम्आद्य कारणं यस्य संसारस्य स तथा इति गाथार्थः ।। तदेवं पारम्पर्येण संसारकषायकामानां कारण-त्वान्मोहनीयं प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि - ॥१॥ "जेह मत्थयसूईए, हयए हम्मए तलो। तहा कम्माणि हम्मंति, मोहणिज्जे खयं गए' तच्च द्विधा-दर्शनचारित्रमोहनीयभेदात्, एतदेवाह -- नि. [१७९] दुविहोअ होइ मोहो दंसणमोहो चरित्तमोहो । कामा चरित्तमोहो तेणहिगारो इहं सुत्ते॥ वृ.मोहनीयं कर्म द्वधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतो.विध्यात्, तथाहि-अर्हत्सिद्धचैत्यतपः-श्रुतगुरुसाधुसधप्रत्यनीकतया दर्शनमोहनीयं कर्म बघ्नाति, येन चासावनन्तरसंसारसमुद्रान्तःपात्येवावतिष्ठते, तथा तीव्रकषायबहुरागद्वेषमोहाभिभूतः सन् देशसर्वविरत्युपधातिचारित्रमोहनीयं कर्मबघ्नाति,तत्रमिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वभेदात्रेधा दर्शनमोहनीयं, तथा षोडशकषायनवनोकषायभेदाच्चारित्रमोहनीयं पञ्चविंशतिधा, तत्र कामाः शब्दादयः पञ्च चारित्रमोहः, तेन चात्र सूत्रेऽधिकारो, यतः कषायाणां स्थानमत्र प्रकृतं, तच्च शब्दादिकपञ्चगुणात्मकमितिगाथार्थः। तत्रचारित्रमोहनीयोत्तरप्रकृतिस्त्रीपुंनपुंसकवेदहास्यरतिलोभाश्रितकामायिणः कषायाः संसारमूलस्यचकर्मणःप्रधानं कारणमिति प्रचकटयिषुराह. नि. [१८०] संसारस्स उ मूलं कम्मं तस्सविहुंति य कसाया। तेसयणपेसअस्थाइएसु अज्झत्थओ अठिआ॥ वृ.'संसारस्य नारकतिर्यग्नरामरगतिसंसृतिरूपस्य(मूल)कारणमष्टप्रकारकर्म, तस्यापि कर्पण:-क्रोधादयोनिमित्तंभवन्ति।तेषांचप्रतिपादितशब्दादिस्थानानांप्रचुरस्थानत्वप्रतिपादनाय पुनरपि स्थानविशेष गाथाशकलेनाह- स्वजनः-पूर्वापरसंस्तुतोमातापितृश्वशुरादिकः प्रेष्योमृत्यादिरों-धनधान्यकुप्य-वास्तुरलभेदरूपः ते स्वजनादयः कृतद्वन्द्वा आदिर्येषां मित्रादीनां Page #100 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक : १ तेषु स्थिताः कषाया विषयरूपतया, अध्यात्मनि च विषयिरूपतया प्रसन्नचन्द्रैकेन्द्रियादीनामिति गाथार्थः ।। तदेवं कषायस्थान- प्रदर्शनेन सूत्रपदोपात्तं स्थानं परिसमाप्य तेषामेव कषायाणां सूत्रमूलपदोपात्तानां जेतव्यत्वाधिकृतानां निक्षेपमाह - नि. [१८१] नामंठवणादविए उप्पत्ती पच्चए य आएसो । रसभावकसाए या तेण य कोहाइया चउरो || बृ. यथाभूतार्थनिरपेक्षमभिधानमात्रं नाम, सद्भावसद्भावरूपा प्रतिकृतिः, स्थापना, कृतभीमभ्रकुट्युत्कटललाट(पट) घटितत्रिशूलरक्तास्यनयनसन्दष्टाधरस्पन्दमानस्वेदसलिलचित्रपुस्ताद्यक्षवराटकादिगतेति, द्रव्यकषाया ज्ञशरीरभव्यशरीराभ्यां व्यतिरिक्ताः कर्म्मद्रव्यकषाया नोकर्म्मद्रव्यकषायाश्चेति, तत्रादित्सितात्तानुदीर्णोदीर्णाः पुद्गल द्रव्याप्राधान्यात् कर्म्मद्रव्य- कषायाः, नोकर्म्मद्रव्यकषायास्तु बिभीतकादयः, उत्पत्तिकषायाः शरीरोपधिक्षेत्रवास्तुस्थाण्वादयो यदाश्रित्य तेषामुत्पत्तिः, तथा चोक्तम् - 11911 'किं एत्तो कट्टयरं जं मूढो थाणुअम्मि आवडिओ । थाणुस्स तस्स रूसइ न अप्पणो दुप्पओगस्स " प्रत्ययकषायाः कषायाणां ये प्रत्ययाः- यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्तिप्रत्ययोः कार्यकारणगतो भेदः, आदेशकषायाः कृतिमकृतभ्रुकुटीभङ्गादयः, रसतो रसकषायः कटुतिक्तकषायपञ्चकान्तर्गतः, भावकषायाः शरीरोपधिक्षेत्रवास्तुस्वजनप्रेष्यार्चादिनिमित्ताविर्भूताः शब्दादिकामगुण- कारणकार्यभूतकषायकर्मोदयात्मपरिणामविशेषाः क्रोधमानमायालोभाः, ते चैकैकशोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसअवलनभेदेन भिद्यमानाः षोडशविधा भवन्ति तेषां च स्वरूपानुबन्धफलानि गाथाभिरभिधीयन्ते, ताश्चेमाः 11911 ॥२॥ 17 1 “जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो । तिणिसलयाकट्ठट्ठियसेलत्थंभोवमो माणो ॥ मायावलेहिगोमुत्तिमेंढसिंगघणवंसमूलसमा । लोभो हलिद्दकद्दमखंजणकिमिरायसामाणो ॥ पक्खचउमासवच्छरजावजीवाणुगामिणो कमसो । देवनरतिरियनारयगइसाहण हेयवो भणिया ||" ॥३॥ - एषां च नामाद्यष्टविधकषायनिक्षेपाणां कतमो नयः कमिच्छतीत्येतदभिधीयते तत्र नैगमस्य सामान्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवो नामादयः, सङ्गव्यवहारौ तु कषायसम्बन्धाभावादादेशसमुत्पत्ती नेच्छतः, ऋजुसूत्रस्तुवर्त्तमानार्थनिष्ठत्वादा-देशमुत्पत्तिस्थापना नेच्छति, शब्दस्तु नाम्नोऽपि कथञ्चिद्भावान्तर्भावान्नामभावाविच्छतीति गाथातात्पर्यार्थः ।। तदेवं कषायाः कर्म्मकारणेत्वेनोक्ताः, तदपि संसारस्य, स च कतिविध इति दर्शयति - नि. [१८२] ९७ दव्वे खित्ते काले भवसंसारे अ भावसंसारे । पंचविहो संसारो जत्थेते संसरति जिआ । Page #101 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-१२/१/- [नि. १८२] वृ. द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणिसंसरन्ति, कालसंसारःयस्मिन् काल इति, नारकतिर्यग्नरामरगतिचतुर्विधानपूर्व्यदयाद्भवान्तरसङक्मण भवसंसारः, भावसंसारस्तु संसृतिस्वभाव औदयिकादिभावपरिणतिरूपः, तत्रच प्रकृतिस्थित्यनुभागप्रदेशबन्धानां प्रदेशविपाकानुभवनम् एवं द्रव्यादिकः पञ्चविधः संसारः,अथवा द्रव्यादिकश्चतुर्थासंसारः, तद्यथा-अश्वास्तिनंग्रामानगरंवसन्ताद्ग्रीष्मं औदयिकादौप-शमिकमिति गाथार्थः ॥ तस्मिंश्च संसारे कर्मवशगाः प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह नि. [१८३] नामंठवणाकम्मंदब्बकम्मं पओगकम्मंच। समुदानिरियावहियं आहाकम्मं तवोकम्मं ॥ नि. [१८४] किइकम्म भावकम्मंदसविह कम्म समासओ होइ। अट्टविहेण उ कम्मेण एत्य होइ अहिगारो॥ वृ. नामकर्म कमर्थिशून्यभिधानमात्रं, स्थापनाकर्म पुस्तपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपास्थापना, द्रव्यकर्मव्यतिरिक्ति द्विधा-द्रव्यकर्मनोद्रव्यकर्मच,तत्रद्रव्यकर्म कर्मवर्गणान्तःपातिनः पुद्गलाः बन्धयोग्या बध्यमाना बद्धाश्चानुदीर्णा इति, नोद्रव्यकर्म कृषीबलादिकर्म। अथ कर्मवर्गणान्तःपातिनः पुद्गला द्रव्यकम्र्मेत्यवाचि, काः पुनस्ता वर्गणा इति सङ्गीत्तर्यन्ते ?, इह वर्गणाः सामान्येन चतुर्विधाः-द्रव्यक्षेत्रकालभावभेदात्, तत्र द्रव्यत एकद्वयादिसङ्खयेयासङ्ख्येयानन्तप्रदेशिकाः क्षेत्रतोऽवगाढद्रव्यैकद्वयादिसङ्घयेयासङ्ख्येयप्रदेशात्मिकाः कालत एकद्वयादिसङ्खयेयासङ्खक्येयसमयस्थितिकाः भावतो रूपरसगन्धस्पर्शस्वगतभेदात्मिका: सामान्यतः, -विशेषतस्तूच्यन्ते-तत्र परमाणूनामेका वर्गणा, एवमेकैकपरमाणूपचयात् सङ्ख्येयप्रदेशिकानां स्कन्धानां सङ्ख्येयाः असङ्ख्येयप्रदेशिकानामसङ्खयेयाः, एताश्चौदारिकादिपरिणामाग्रहणयोग्याः, अनन्तप्रदेशिकानामप्यनन्ता अग्रहणयोग्याः, ता उल्लङ्घय औदारिकग्रहणयोग्यास्त्वनन्तानन्तप्रदेशिकाः खल्वनन्ता एव भवन्ति, तत्रायोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते औदारिकशरीरग्रहणयोग्या जघन्या वर्गणा भवति, पुनरेकैकप्रदेशवृद्धया प्रवर्द्धमाना औदारिकयोग्योत्कृष्टवर्गणा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः को विशेषः?, जघन्यात् उत्कृष्टा विशेषाधिकाः, विशेषस्त्वस्या एवौदारिकजघन्यवर्गणाया अनन्तभागः, तस्य चानन्तपरमाणुमयत्वादेकैकोत्तरप्रदेशोपचये सत्यप्यौदारिकयोग्यवर्गणानां जघन्योत्कृष्टमध्यवर्तिनीनामानन्त्य, ततऔदारिकयोग्योत्कृष्टवर्गणायांरूपप्रक्षेपेणायोग्यवर्गणाजघन्या भवन्ति, एता अप्येकैकप्रदेशवृद्धयोत्कृष्टान्ता अनन्ता भवन्ति, जघन्योत्कृष्टवर्गणानां को विशेषः ?, जघन्याभ्योऽसङ्ख्येयगुणा उत्कृष्टाः, ताश्च बहुप्रदेशत्वादतिसूक्ष्मपरिणामत्वाच्चौदारिकस्यानन्त एवाग्रहणयोग्या भवन्ति, अल्प-प्रदेशत्वाबादरपरिणामत्वाच्च वैक्रियस्यापीति, अत्रच यथा यथा प्रदेशोपचयस्तथातथा विश्रसापरिणामवशाद्वर्गणानां सूक्ष्मतरत्वमवसेयम् । एतदेवोत्कृष्टोपरि रूपप्रक्षेपयोग्यायोग्यादिकं वैक्रिय शरीस्वर्गणानांजघन्योत्कृष्टविशेषलक्षणंचावसेयं, तथा वैक्रियाहारकान्तरल-वर्त्ययोग्यवर्गणानां Page #102 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक: १ जघन्योत्कृष्टविशेषासङ्गख्येयगुणत्वमिति, पुनरप्ययोग्यवर्गणोपरि रूपप्रक्षेपात् जघन्याहारकशरीयोग्यवर्गणा भवन्ति, ताश्च प्रदेशवृद्धया वर्द्धमाना उत्कृष्टां यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते, जघन्याभ्य उत्कृष्टा विशेषाधिकाः को विशेष इतिचेत् ?, जघन्यवर्गणाया एवानन्तभागः, तस्याप्यनन्तपरमाणुत्वादाहारकशरीरयोग्यवर्गणानां प्रदेशोत्तर वृद्धानामानन्त्यमिति भावना, तस्यामेवोत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या आहारकाग्रहणयोग्यवर्गणाः, ततः प्रदेशवृद्धया वर्द्धमाना उत्कृष्टां यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाच्चायोग्या एव भवन्ति, बादरत्वादल्पप्रदेशवृद्धया वर्द्धमाना उत्कृष्टां यावदनन्ता एव आहारकस्य सूक्ष्मत्वाद् बहुप्रदेशत्वाच्चायोग्याएव भवन्ति, बादरत्वादल्पप्रदेशत्वाच्च तैजसस्येति, ९९ जघन्योत्कृष्टयोः कियदन्तरमिति ? उच्यते, जघन्याभ्य उत्कृष्टा अनन्गतगुणाः, केन गुणकार - णेति चेत्, अभव्येभ्योऽनन्तगुणाः सिद्धानामन्तभाग इति, तदुपरि रूपे प्रक्षिप्ते तैजसशरीरवर्गणा जघन्याः, एता अपि प्रदेशवृद्धया वर्द्धमाना उत्कृष्टथं यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कियदन्तरं ?, जघन्याभ्य उत्कृष्टा विशेषस्तु जघन्यवर्गणानन्तभागः, तस्याप्यनन्तप्रदेशत्वाज्जघन्योत्कृष्टान्तरालवर्गणानामानन्त्यं भवति, तैजसोत्कृष्टवर्गणोपरि रूपे प्रक्षिप्ते सत्यग्रहणवर्गणा भवन्ति, एवमेकादिवृद्धयोत्कृष्टान्ता अनन्ताः, ताश्चातिसूक्ष्मत्वाद् बहुप्रदेशत्वाच्च तेजसस्याग्रहणयोग्याः, बादरत्वात् अल्पप्रदेशत्वाच्च भाषाद्रव्यस्यापीति, जघन्योत्कृष्टयोरनन्तगुणत्वेन विशेषो, गुणकारश्चाभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभाग इति, तस्यामयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते जघन्या भाषाद्रव्यवर्गणा भवति, तस्याश्च प्रदेशवृद्धया उत्कृष्टवर्गणापर्यन्ताम्यनन्तानि स्थानानि भवन्ति, जघन्योत्कृष्टयोर्विशेषो जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा भवति, अत्राप्यनन्त - भागस्यानन्तपरमाण्वात्मकत्वाद्भाषाद्रव्ययोग्यवर्गणानामानन्त्यमवसेयं तदनेनैकादिप्रदेश- वृद्धिप्रक्रमेणायोग्यवर्गणानां जघन्योत्कृष्टादिकं ज्ञातव्यं, नवरं जघन्योत्कृष्टयोर्भेदोऽयम् - अभव्यानन्तरगुणः सिद्धानन्तभागात्मकः, तासां च पूर्व्वहेतुकदम्बकादेव भाषाद्रव्यानापनद्रव्य - योरयोग्यत्वमवसेयम्, अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते आनापानवर्गणा जघन्या, ततो रूपोत्तरवृद्धयोत्कृष्टवर्गणान्ता अनन्ता भवन्ति, जघन्यातउत्कृष्टा जघन्यानन्तभागाधिका, तदुपरि रूपोत्तरवृद्धया जघन्योत्कृष्टभेदेनाग्रहणवर्गणा, विशेषस्त्वभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभागः, पुनरप्ययोग्योत्कृष्टवर्गणोपरि प्रदेशादिवृद्धया जघन्योत्कृष्टभेदा मनोद्रव्यवर्गणा, जघन्य वर्गणानन्तभागो विशेषः, पुनरपि प्रदेशोत्तरक्रमेणाग्रहणवर्गणा, विशेषश्चाभव्यानन्तगुणादिकः, ताश्च प्रदेशबहुत्वादतिसूक्ष्मत्वाच्च मनोद्रव्यायोग्याः, अल्पप्रदेशत्वाद्, बादरत्वाच्च कार्म्मणस्यापि, तदुपरि रूपे प्रक्षिप्ते जघन्याः कार्म्मणशरीरवर्गणाः, पुनरप्येकैकप्रदेशवृद्धया वर्द्धमाना उत्कृष्टा यावदनन्ता भवन्ति, ? अथ जघन्योत्कृष्टयोः कः प्रतिविशेष इति ?, उच्यते, जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा, सचानन्तभागोऽनन्तानन्तपरमाण्वात्मकोऽत एवानन्तभेदभिन्नाः कर्म्मद्रव्यवर्गणा एवं भवन्ति, आभिश्चात्र प्रयोजनं, द्रव्यकर्म्मणो व्याचिख्यासितत्वादिति । शेषा अपि वर्गणाः क्रमायाताः विनेयजनानुग्रहार्थं व्युत्पाद्यन्ते पुनरप्युत्कृष्टकर्म्मवर्गणोपरि रूपादिप्रक्षेपेण Page #103 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/१/१/- [नि. १८४] जघन्योत्कृष्टभेदभिन्ना ध्रुववर्गणाः, जघन्याभ्य उत्कृष्थः सर्व्वजीवेभ्योऽनन्तगुणाः, तदुपरि रूपप्रक्षेपा- दिक्रमेणानन्ता एव जघन्योत्कृष्टभेदा अध्रुववर्गणाः, अध्रुवत्वादध्रुवाः, पाक्षिकसद्भावादध्रुवत्वं, जघन्योत्कृष्टभेदोऽनन्तरोक्त एव, तदुत्कृष्टथेपरि रूपादिप्रवृद्धया जघन्योत्कृष्टभेदा अनन्ता एव शून्या वर्गणा भवन्ति, जघन्योत्कृष्टविशेषः पूर्ववत्, तासां संसारेऽप्यभावात् शून्यवर्गणा इत्यभिधानम्, एतदुक्तं भवति अध्रुववर्गणोपरि प्रदेशवृद्धयाऽनन्ता अपि न सम्भवन्तीति प्रथमा शून्यवर्गणा, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदाः प्रत्येकशरीरवर्गणा भवन्ति, जघन्यातः क्षेत्रपल्योपमा -- सङ्घयेयभागप्रदेशगुणोत्कृष्टथ, तदुपरि रूपोत्तरादिवृद्धया जघन्योत्कृष्टभेदा अनन्ता एव शून्यवर्गणा भवन्ति, जघन्यवर्गणात उत्कृष्टथ त्वसङ्ख्त्येय भागप्रदेशगुणा, तदसङ्घयेयभागोऽप्यसङ्घयेयलोकात्मकइति द्वितीया शून्यवर्गणा, तदुपरि रूपादिवृद्धया बादरनिगोदशरीरवर्गणा जघन्यातः क्षेत्रपल्योपमासद्वयेय भागप्रदेगुणोत्कृष्थ, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा तृतीया शून्यवर्गणा, उत्कृष्टा जघन्यातोऽसङ्ख्येयगुणा, को गुणकार इति ?, उच्यते, अङ्कुलासङ्ख्त्येयभागप्रदेशराशेरावलिकाकालासङ्घयेयभागसमयप्रमाणकृतपौनःपुन्यवर्गमूलस्यासङ्ख्त्येय भागप्रदेशप्रमाण इति, तदुपरि रूपोत्तरवृद्धया जघन्योत्कृष्टभेदा चतुर्थी शून्यवर्गणा, जघन्यात उत्कृष्ट चतुरस्त्रीकृत्तलोकस्यासत्येयाः श्रेण्यः, ताश्च प्रतरासङ्घयेयभागतुल्या इति, तदुपरि रूपादिवृद्धया जघन्योत्कृष्टभेदा महास्कन्धवर्गणा, जघन्यात उत्कृष्टध क्षेत्रपल्योपमस्यासङ्ख्येयगुणा संख्येयगुणा वेति । उक्ताः समासतो वर्गणाः, विशेषार्थिना तु कर्मप्रकृतिरवलोकनीयेति । साम्प्रतं प्रयोगकर्म, वीर्यान्तरायक्षयोपशभाविर्भूतवीर्येणात्मना प्रकर्षेण युज्यत इति प्रयोगः, 900 सच मनोवाक्कायलक्षणः पञ्चदशधा, कथमिति ?, उच्यते, तत्र मनोयोगः सत्यासत्यमिश्रानुभयरूपचतुर्द्धा एवं वाग्योगोऽपि काय योगः सप्तधा - औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकार्मणयोगभेदात्, तत्र मनोयोगो मनः पर्याप्तया पर्याप्तस्य मनुष्यादेः, दाग्योगोऽपि द्वीन्द्रियादीनाम्, औदारिकयोगस्तिर्यग्मनुजयोः शरीरपयप्तिरूद्धर्वं, तदारतस्तु मिश्रः, केवलिनोवा समुद्घातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाययोगो देवनारकबादरवायूनाम्, अन्यस्य वा वैक्रियलब्धिमतः, तन्मिश्रस्तु देवनारकयोरुत्पत्तिसमयेऽन्यस्य वा वैक्रियंनिर्वर्तयतः, आहारककाययोगश्चतुर्दशपूर्वविद आहारकशरीरस्थस्य, तन्मिश्रस्तु निर्वर्त्तनाकाले कार्मणयोगो विग्रहगतौ केवलिसमुद्घाते वा तृतीयचतुर्थपञ्मसमयेष्विति । तदनेन पञ्चदशविधेनापि योगेनात्माऽथै प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्त्तमानैः सर्वैरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बघ्नाति तठप्रयोगकर्मेत्युच्यते, उक्तं च"जाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अट्ठविहबंधए वा सत्तविहबंधए दा छव्विहबंधए वा एगविहबंधए वा नो णं अबंधए" । - समुदानकर्म सम्पूर्वादाङ्पूर्व्वाच्च ददातेर्म्युडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन रूपं भवति, तत्र प्रयोगकर्मणैकरूपतया गृहीतानां कर्मवर्गणानां सम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनाङ् मर्यादया देशबन्धो ज्ञानावरणीयादिः, उत्तरप्रकृतिबन्धस्तूच्यतेउत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा - मतिश्रुतावधिमनःपर्यायकेवलावरणभेदात्, तत्र Page #104 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक: १ केवलावारकं सर्वघाति शेषाणि तु देशसर्वघातीन्यपि, दर्शनावरणीयं नवधा-निद्रापञ्चकदर्शनचतुष्टभेदात्, तत्र निद्रापञ्चकं प्राप्तदर्शनलब्ध्युपयोगोपघातकारि, दर्शनचतुष्टयं तुदर्शनलब्धिप्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति शेषाणि तु देशतः वेदनीयं द्विधा - सातासात भेदात्, मोहनीयं द्विद्या- दर्शनचारित्रभेदात्, तत्र दर्शनमोहनीयं त्रिघामिथ्यात्वादिभेदात्, बन्धतस्त्वेकविधं, चारित्रमोहनीयं षोडशकषायनवनोकषायभेदात्पञ्चविंशतिविधम्, अत्रापि मिथ्यात्वं सज्जवलनवर्जा द्वादश कषायाश्च सर्व्वघातिन्यः, शेषास्तु देशघातिन्य इति, आयुष्कं चतुर्द्धा-नारकादिभेदात्, नाम द्विचत्वारिंशद्भेदं गत्यादिभेदात्, त्रिनवतिभेदं चोत्तरोत्तरप्रकृतिभेदात्, गतिश्चतुर्द्धा जातिरेकेन्द्रियादिभेदात्पञ्चधा शरीराणि औदारिकादिभेदात्पञ्चधा औदारिकवैक्रियाहारकभेदादङ्गोपाङ्गं त्रिधा निर्माणनाम सर्व्वजीव शरीरावयवनिष्पादकमेकधा बन्धननाम औदारिकादिकर्म्मवर्गणैकत्वापादकं पञ्चधा सङ्घातना - मौदारिकादिकर्म्मवर्गणारचनाविशेषसंस्थापकं पञ्चधा संस्थाननाम समचतुरस्रादि षोढा संहनननाम वज्रऋषभनाराचादि षोढैव स्पर्शोऽष्टधा रसः पञ्चधा गन्धो द्विधा वर्णः पञ्चधा आनुपूर्वी नारकादिश्चतुर्द्धा विहायोगतिः प्रशस्तप्रशस्तभेदात् द्विधा अगुरलघूपघातपराघातातापोद्योतोच्छ्वास प्रत्येकसाधारणत्रसस्थावरशुभाशुभसुभगादुर्भगसुस्वरदुःस्व रसूक्ष्मबादरपर्याप्तकापर्याप्तकस्थिरास्थिरादेयानादेययशः कीर्त्तिअयशः कीर्त्तितीर्थकरनामानि प्रत्येकमेकविधानीति, गोत्रमुच्चनीचभेदात् द्विधा, अन्तरायं दानलाभभोगोपभोगवीर्यभेदात् पञ्चधेत्युक्तः प्रकृतिबन्धो, बन्धकारणानि तु गाथाभिरुच्यन्ते - “पंडिणीयमंतराइय उवधाए तप्पओस निन्हवणे । आवरणदुगं बन्धइ भूओ अञ्च्चासणाए य ॥ भूयाणुकंपवयजोगउज्जुओ खंतिदाणगुरुभत्तो । बन्धइ भूओ सायं विवरीए बन्धई इयरं ॥ अरहंतसिद्धचेइयतवस अगुरुसाघुसंघपडिणीओ । बंघइ दंसणमोहं अनंत संसारिओ जेणं ॥ तिब्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई ॥ मिच्छद्दिट्ठी महारंभपरिग्गहो तिव्वलोभ निस्सीलो । निरआउयं निबंधइ पावमती रोद्दपरिणामो ॥ उम्मग्गदेसओ मग्गणासओ गूढहियय माइल्लो । सढसीलो स ससल्लो तिरिआउं बंधई जीवो ॥ पगतीएँ तणुकसाओ दानरओ सीलसंजमविहूणो । मज्झिमगुणेहि जुत्तो मणुयाउं बन्धई जीवो ॥ अणुव्वय महव्वएहि य बालतवोऽकामनिजराए य । देवाउयं निबंधइ सम्मद्दिट्ठी उ जो जीवो ॥ मणवयणकायको माइल्लो गारवेहि पडिबद्धो । असुभं बंध नामं तप्पडिपक्खेहि सुभनामं ॥ ॥१॥ ॥२॥ ॥३॥ ॥४॥ ॥५॥ ॥६॥ ॥७॥ ॥८॥ ॥९॥ १०१ Page #105 -------------------------------------------------------------------------- ________________ १०२ 119011 119911 आचाराङ्ग सूत्रम् १/-/२/१/- [नि. १८४] अरिहंतादिसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बन्धइ उच्चागोयं विवरीए बंधई इयरं ॥ पाणवहादीसुरतो जिणपूयामोक्खमग्गविग्धयरो | अजेइ अंतरायं ण नइइ जेणिच्छियं लाभं ॥" स्थितिबन्धो मूलोत्तरप्रकृतीनामुत्कृष्टजघन्यभेदः, तत्रोत्कृष्टो मूलप्रकृतीनां ज्ञानावरणीय दर्शनावरणीयवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्यः, यस्य च यावत्यः कोटीकोट्यः स्थितिस्तस्य तावन्त्येव वर्षशतान्यबाधा, तदुपरि प्रदेशतो विपाकतो वा अनुभवः, एतदेव प्रतिकम्मस्थित योजनीयं, सप्ततिम्मोहनीयस्य, नामगोत्रयोविशत्तिः, त्रयस्त्रिंशत्सागरोपमाण्यायुषः पूर्वकोटीत्रिभागोऽबाधा । जघन्यो ज्ञानदर्शनावरणमोहनीयान्तरायाणामन्तर्मुहूर्त, नामगोत्रयोरष्टी मुहूर्त्ताः, वेदनीयस्य द्वादश, आयुषः क्षुल्लकभवः, स चानापानसप्तदशभागः । साम्प्रतमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते तत्रोत्कृष्टो मतिशश्रुतावधिमनःपर्यायकेवलावरणनिद्रापञ्चकचक्षुर्दर्शनादिचतुष्कासद्वेद्यदानाद्यन्तरायपञ्चकभेदानां विंशतेरुत्तरप्रकृतीनां त्रिंशत्सागरोपमकोटीकोट्यः, स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणां पञ्चदश, मिथ्यात्वस्यौधिकमोहनीयवत्, कषायषोडशकस्य चत्वारिंशत् कोटी कोट्यः, नपुंसकवेदारतिशोकभयजुगुप्सानरकतिर्यग्गत्ये केन्द्रियपञ्चेन्द्रियजात्यौ दारिकवैक्रिय शरीरतदङ्गोपाङ्गद्वयतैजसकार्म्मणहुण्डसंस्थानान्तयसंहननवर्णगन्धरसस्पर्शनरकतिर्यगानुपूर्वी अगुरुलधूपघातपराघातोच्छ्वासातपोद्योताप्रशस्तविहायोगतित्रसस्थावर बादरपर्याप्तकप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशः कीर्त्तिनिर्माणनीचैर्गोत्ररूपाणां त्रिचत्वारिंशत उत्तरप्रकृतिनां विंशतिः पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंस्थान संहननप्रशस्त विहायोगतिस्थिर- शुभसुभगसुस्वरादेययशः कीत्त्युच्चैर्गोत्ररूपाणां पञ्चदशानामुत्तरप्रकृतीनां दश, न्यग्रोधसंस्थान- द्वितीयसंहननयोर्द्वादश तृतीयसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जसंस्थानार्धनाराचसंहननयोः षोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रिय जातिसूक्ष्मापर्याप्तकसाधारणानामष्टानामुत्तरप्रकृतीनामष्टादश, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्भिन्नान्तर्मुहूर्त्तमबाधा, देवनारकायुषोरौधिकवत्, तिर्यग्मनुष्यायुषः पल्योपमत्रयं पूर्वकोटित्रिभागोऽबाधा, उक्त उत्कृष्टः स्थितिबन्धो, जघन्य उच्यते-मत्यादिपञ्चकचक्षुर्दर्शनाद्यावरणचतुष्कसञ्जवलनलोभदानाद्यन्तरायपञ्चकभेदानां पञ्चदशानामन्तर्मुहूर्त्तमन्तर्मुहूर्तमेवाबाधा, निद्रापञ्चकासातावेदनीयानां पण्णां सागरोपमस्य त्रयः सप्तभागाः पल्योपमासङ्घयेयभागन्यूनाः, सातावेदनीयस्य द्वादश मुहूर्ता अन्तर्मुहूर्तमबाधा, मिथ्यात्वस्य सागरोपमं पल्योपमसङ्घयेयभागन्यूनम्, आद्यकषायद्वादशकस्य चत्वारः सप्तभागाः सागरोपमस्य पल्योपमासङ्घयेयभागन्यूनाः, सञ्जवलनक्रोधस्य मासद्वयं, मानस्य मासः, तदर्धं मायायाः, पुंवेदस्याष्टौ संवत्सराः, सर्वत्रान्तमुहूर्तमबाधा, शेषनोकषायमनुष्यतिर्यग्गतिपञ्चेन्द्रियजात्यौदारिकतदङ्गोपाङ्गतैजसकार्म्मण षट्संस्थानसंहननवर्णनगन्धरसस्पर्शतिर्यग्मनुजानुपूर्वी अगुरुलघूपघातपराघातोच्छ्वासा तपोद्योतप्रशस्ताप्रशस्तविहायो गतियशःकीर्त्तिवर्जत्रसादिविंशतिकनिर्माणनीचैर्गोत्रदेव Page #106 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः १ गत्यानुपूर्वीद्वयनरकगत्यानुपूर्वी द्वयवैक्रि यशरीरतदङ्गोपाङ्गरूपामणामष्टषष्टयुत्तरप्रकृ-तीनां सागरोपमस्य द्वौ सप्तभागी पल्योपमासङ्ख्येयभागन्यूनौ अन्तर्मुहूर्तमबाधा, वैक्रियषट्कस्य तु सागरोपमसहस्य द्वौ सप्तभागी पल्योपमासङ्घयेयभागान्यूनावन्तर्मुहूर्त्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमकोटीकोटिर्भिन्नान्तर्मुहूर्त्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्तः कोऽनयोर्भेद इति ?, उच्यते, उत्कृष्टात्, सङ्घयेयगुणहीनो जघन्य इति, यशः कीर्त्यधैर्गोत्रयोरष्टमुहूर्त्तान्यन्तर्मुहूर्तमबाधा, देवनारकायुषोर्दश वर्षसहाम्राण्यन्तर्मुहूर्तमबाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्त्तमबाधेति, बन्धनसङ्घातयोरौदारिकादिशरीरसहचरितत्वात्तद्गत एवोत्कृष्टजघन्यभेदोऽवगन्तव्य इति । उक्तः स्थितिबन्धः, अनुभावबन्धस्तूच्यते तत्र शुभाशुभानां कर्मप्रकृतीनां प्रयोग-कर्मणोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणां तीव्रमन्दानुभावतयाऽनुभवनमनुभावः, स चैकद्वित्रिचतु:स्थानभेदेनानुगन्तव्यः, तत्रा शुभप्रकृतीनां कोशातकीरससमक्वध्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तव्यो मन्दानुभावस्तु जातिरसैकद्वित्रिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र च कोशातकी क्षुसादावुदकबिन्द्वादिप्रक्षेपात् व्यत्ययाद्वा भेदानामानन्त्यमवसेयमिति । अत्र चायूंषि भवविपाकीनि आनुपूर्व्यः क्षेत्रविपाकिन्यः शरीरसंस्थानाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातपरा घातोद्योतातपनिर्माणप्रत्येकसाधारणस्थिरास्थिरशुभाशुभरूपाः पुद्गलविपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः । ? प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति, तत्र यदैकविधं बघ्नाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गला सातावेदनीयभावेन विपरिणमन्ते षड्विधबन्धकस्य वायुम्मोहनीयवज्रः षोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधबन्धकस्याष्टधेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेष्वल्प - बहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयतितत्रायुषः स्तोकाः पुद्गलाः, तद्विशेषाधिकाः प्रत्येकं नामगोत्रयोः परस्परं तुल्याः, तद्विशेषाधिकाः प्रत्येकं ज्ञानदर्शनावरणान्तरायाणां, तेभ्यो विशेषाधिका मोहनीये । ननु च तेभ्यो विशेषाधिइका इत्यत्र निर्द्धारणे पञ्चमी, सा च "पञ्चमी विभक्ते" इत्यनेन सूत्रेण विधीयते, अस्यचायमर्थोविभागो विभक्तं तत्र पञ्चमी विधीयमाना यत्रात्यन्तविभागस्तत्रैव भवति, यथा माथुरेभ्यः पाटलिपुत्रका अभिरूपतराः, इह च कर्म्मपुद्गलानां सर्वदैकत्वं, तथावस्थानामेव च बुद्धया बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितं, तत्र षष्ठी सप्तमी वा न्याय्या, तद्यथा- गवां गोषु वा कृष्णा सम्पन्नक्षीरतमेति, नैष दोषो, यत्रावध्यवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैव षष्ठीसप्तम्यी, “यतश्च निर्द्धारणमित्यनेन सूत्रेण विधीयेते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रकाः आढ्यतराः, कर्म्मवर्गणापुद्गलानां वेदनीये बहुतरा इति, यत्र पुनर्विशेषवाची शब्दोऽवधित्वेनोपादीयते तत्र पञ्चम्येव, यथा खण्डमुण्डशबल- शाबलेयधवलधावलेयव्यक्तिभ्यः कृष्णा सम्पन्न क्षीरतमेति, अतो नात्र विभागः कारणमविभागो वा, यतो माथुरपाटलिपुत्रकादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे षष्ठी सप्तम्यौ भवतो, यत्र तु पुनर्म्माथुरादिविशेषोऽव घित्वेनोपादीयते तत्र कार्यवशादेकस्थानामपि पञ्चम्येव, तदिह सत्यपि १०३ Page #107 -------------------------------------------------------------------------- ________________ १०४ आचाराङ्ग सूत्रम् १/-/२/9/-[नि. १८४] कर्मवर्गणानामेकत्वेतद्विशेषस्यावधित्वेनोपादानात्पञ्चम्येव न्याच्येति, तद्विशेषाधिका वेदनीये उक्तः प्रदेशबन्धः समुदानकापीति।साम्प्रतमीर्यापथिकं, “ईरगतिप्रेरणयोः" अस्माभावे ण्यत्, ईरणमीर्या तस्याः पन्थाईर्यापथस्तत्रभवमीर्यापथिकं,कश्चर्यायाः पन्था भवति?, यदाश्रिता सा भवतीति ?, एतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोऽपि तद्भवति, प्रवृत्तिनिमित्तं तु स्थित्यभावः,तचोपशान्तक्षीणमोहसयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तंच- "केवली णं भंते ! अस्सिं समयंसि जेसु आगासपदेसे हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेज्जा, पभूणं भंते ! केवली तेसु चेवागासपदेसेसुपडिसाहरित्तए?, नो इणठे समटे, कहं ?, केवलिस्स णं चलाई सरीरोवगरणाई भवंति, चलोवगरणत्ताए केवली नो सञ्चाएति तेसु चेवागासपदेसेसु हत्यं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्मबध्यते तदीय्यार्पथिकम्-ईयर्याप्रभवं, ईयहितुकमित्यर्थः, तच्च द्विसमयस्थितिकम्-एकस्मिन् समये बद्धं द्वितीये वेदितं, तृतीयसमये तदपेक्षया चाकर्मतेति, कथमिति ?, उच्यते, यतस्तप्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायिप्रदेशतःस्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तंच॥१॥ “अपं बायरमउयंबहुंच लुक्खं च सुक्किलं चेव । मंदं महव्वतंतिय साताबहुलं च तं कम्मं ।। अल्पंस्थितितःस्थितेरेवाभावात्, बादरंपरिणामतोऽनुभावतोमृद्वनुभावं,बहुच बहुप्रदेशैः, रूशंस्पर्शतो, वर्णेनशुक्लं, मन्दलेपतः, स्थूलचूर्णमुष्टिमृष्टकुड्यापतितलेपवत्महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुलमनुत्तरोपपातिकसुखातिशायीति।उक्तमीर्यापथिकम्, अधुनाआधाकर्म, यदाधाय-निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तदाधाकर्मेति, तच्च शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि-शब्दादिकामगुणविषयभिष्वङ्गवान् सुखलिप्सुर्मोहोपहतचेताः परमार्थासुखमयेष्वपि सुखाध्यारोपं विदधाति, तदुक्तम् - ॥१॥"दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपतिरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात्॥" एतदुक्तं भवति-कर्मनिमित्तभूतामनोज्ञेतरशब्दादयएवाधाकर्मेत्युच्यन्ते इति।तपःकर्म तस्यैवाटप्रकारस्यकर्मणोबद्धस्पृष्टनिधत्तनिकाचितावस्थस्यापिनिर्जराहेतुभूतं बाह्याभ्यन्तरभेदेन द्वादशप्रकारंतपःकर्मेत्युच्यते।कृतिकर्मतस्यैव कर्मणोऽपयनकारकमहत्सिद्धाचार्योपाध्यायविष्यावनामादिरूपमिति।भावकर्मा पुनरबाधामुल्लाङ्य स्वोदयेनोदीरणाकरणेन वोदीर्णाः पुद्गलाः प्रदेशविपाकाभ्यां भवक्षेत्रपुद्गलजीवेष्वनुभावं ददतो भावकर्मशब्देनोच्यन्त इति । तदेवं नामादिनिक्षेपेण दशधा कर्मोक्तम्, इह तु समुदानकर्मोपात्तेनाष्टविधकर्मणाऽधिकार इति गाथाशकलेन दर्शयति-अट्टविहेण० गाथाईकण्ठयमिति गाथाद्वयपरमार्थः ।। तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षिप्ते नामादिनिक्षेपेच व्याख्याते सत्युत्तरकालं सूत्रं विव्रियते मू. (६३) जे गुणे से मूलट्ठाणे, जे मूलठाणे से गुणे । इति से गुणट्ठी महया परियावेणं पुणो पुणो वसे पमत्ते-माया मे पिया मे भज्जा मे पुत्ता मे धूआ मे एहसा मे सहिसयणसंगंथसंथुआ Page #108 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक: १०५ मे विवित्तुवगरणपरिवट्टणभोयणच्छायणं मे इन्चत्यंगड्ढिए लोएअहोयराओय परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलुपे सहसाकारे विनिविठ्ठचत्ते, एत्थ सत्ये पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिंमाण वाणं तंजहा।।। वृ अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धो वाच्यः, तत्रानन्तरसूत्रसम्बन्धः-से हु मुणी परिण्णायकम्मे'ति, स मुनिः परिज्ञातका भवति यस्यैतद्गुणमूलादिकमधिगतं भवति, परम्परसूत्रसम्बन्धस्तु सेजंपुणजाणिज्जा सहसंमुइयाएपरवागरणेणंअन्नेसिवासोच्चा स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशादन्येभ्यो वाऽऽचार्यादिभ्यः श्रुत्वा जानीयात्-परिच्छिन्द्यात, किं तदित्युच्यते- 'जे गुणे सेमूलठ्ठाणे', आदिसूत्रसम्बन्धस्तु 'सुयं मे आउसंतेणं भगवयाएवमक्खाय' किं तत् श्रुतं भवता यद्भगवतायायुष्मताऽऽख्यातमिति?, उच्यते, 'जे गुणे से मूलट्ठाणे', 'य' इतिसर्वनामप्रथमान्तंमागधदेशीवचनत्वादेकारान्तंसामान्योद्देशार्थाभिधायीति, गुण्यते-भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूपरसगन्धस्पर्शादिकः, 'स' इति सर्वनाम प्रथमान्तमुद्दिष्टनिर्देशार्थाभिधायीति, ___'मूल'मिति निमित्तं कारणं प्रत्यय इति पर्यायाः, तिष्ठन्त्यस्मिन्निति स्थानं, मूलस्य स्थानं मूलस्थानं, व्यवच्छेदफलत्वाद्वाक्याना मितिन्यायात्य एवशब्दादिकः कामगुणसएव संसारस्यनारकतिर्यग्नरामरसंसृतिलक्षणस्य यन्मूलं कारणं कषायास्तेषां स्थानम्-आश्रयो वर्तते, यस्मान्मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति, अथवा मूलमिति-कारणं, तच्चाष्टप्रकारकर्म, तस्य स्थानम्-आश्रयः कामगुणइति,अथवामूलं-मोहनीयंतभेदोवाकामस्तस्य स्थानं शब्दादिको विषयगुणः,अथवा मूलं-शब्दादिको विषयगुणस्तस्य स्थानमिष्टानिष्टविषयगुणभेदेन व्यवस्थितो गुणरूपः संसार एव, आत्मा वा शब्दाधुपयोगानन्यत्वाद् गुणः, अथवा मूलं-संसारस्तस्य शब्दादयः स्थानं कषाया वा, गुणोऽपि शब्दादिकः कषायपरिणतो वाऽऽत्मेति, यदिवा मूलं संसारस्य शब्दादिकषायपरिणतः सन्नात्मा तस्य स्थानं शब्दादिकं, गुणोऽप्यसावेदेति, ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्तते ननु च वर्तनक्रियायाः सूत्रेऽनुपादानात् कथं प्रक्षेप इति ?, उच्यते, यत्र हि काचिद्विशेषक्रिया नैवोपादायि तत्र सामान्यक्रियामस्तिभवति विद्यते वर्तत इत्यादिकामुपादाय वाक्यं परिसमाप्यते, एवमन्यत्रापि द्रष्टव्यमिति । अथवा मूलमित्याचं प्रधानं वा, स्थानमित कारणं, मूलं च तत्कारणं चेति विगृह्य कर्मधारयः, ततश्चय एव शब्दादिको गुणः सएवमूलस्थानंसंसारस्य आद्यप्रधानंवा कारणमिति, शेषं पूर्ववदिति। साम्प्रतमनयोरेव गुणमूलस्थानयोर्नियम्यनियामकमावं दर्शयंस्तदुपात्तानां विषयकषायादीनांबीजाङ्गुरन्यायेनंपरस्परतःकार्यकारणभावंसूत्रेणैवदर्शयति-'जेमूलट्ठाणेसेगुणे'त्ति, यदेव संसारमूलानां कर्ममूलानां वा कषायाणां स्थानम्-आश्रयः शब्दादिको गुणोऽप्यसावेय, अथवाकषायमूलानांशब्दादीनांयत्स्थानं कर्मसंसारो वा तत्तत्स्वभावापत्तेः गुणोऽप्यसावेवेति, अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत् स्थान-मोहनीयं कर्म शब्दादिकषायपरिणतोवाऽऽत्मतेतद्गुणावाप्तेः गुणोऽप्यसादेव, यदिवा-संसारकषायमूलस्यात्मनो यत् स्थानं-विषयाभिष्वङ्गोऽसावपिशब्दादिविषयत्वाद् गुणरूपएवेति । अत्रच विषयोपादानेन Page #109 -------------------------------------------------------------------------- ________________ , आचाराङ्ग सूत्रम् १/-/२/१/६३ विषयिणोऽप्याक्षेपात् सूचनार्थत्वाच्च सूत्रस्येत्येवमपि द्रष्टव्यं यो गुणे गुणेषु वा वर्त्तते स मूलस्थाने मूस्थानेषु वा वर्त्तते, यो मूलस्थानादौ वर्त्तते स एव गुणादौ वर्तत इति, य एव जन्तुः शब्दादिके प्रागव्यावर्णितस्वरूपे गुणे वर्त्तते स एव संसारमूलकषायादिस्थानादी वर्त्तते एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम्, अनन्तगमपर्यायत्वात् सूत्रस्यैवमपि द्रष्टव्यं यो गुणः स एव मूलं स एव च स्थानं, यन्मूलं तदेव गुणः स्थानमपि तदेव, यत् स्थानं तदेव गुणो मूलमपि तदेवति, यो गुणः शब्दादिकोऽसावेव संसारस्य कषायकारणत्वान्मूलं स्थानमप्यसावेव इत्येवमन्येष्वपि विकल्पेषु योज्यं, विषयनिर्देशे च विषय्यप्याक्षिप्तो, यो गुणे वर्त्तते स मूले स्थाने चेत्येवं सर्व्वत्रं द्रष्टव्यम्, १०६ इह च सर्व्वज्ञप्रणीतत्वादनन्तार्थता सूत्रस्यावगन्तव्या, तथाहि - मूलमंत्र कषायादिकमुपन्यस्तं कषायाश्च क्रोधादयश्चत्वारः क्रोधोऽप्यनन्तानुबन्ध्यादिभेदेन चतुर्द्धा, अनन्तानुबन्धिनोऽप्यसङ्ख्ये लोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानान्यनन्ताश्च तत्पर्ययास्तेषां च प्रत्येकं स्थानगुणनिरूपणेनान्तार्थता सूत्रस्य सम्पद्यते सा च छद्मस्थेन सर्वायुषाऽप्यविषयत्वा (दनन्तत्वा) द्याशक्या दर्शयितुं, दिग्दर्शनं तु कृतमेवातोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्थानानां परस्परतः कार्यकारणभावः संयोजना च कार्येति । तदेवं य एव गुणः स एव मूलस्थानं यदेव मूलस्थानं स एव गुण इत्युक्तं, ततः किमित्यत आह- 'इति से गुणट्ठी महया' इत्यादि, इतिर्हेतौ यस्माच्छब्दादिगुणपरीत आत्मा कषायमूलस्थाने वर्त्तते, सर्वोऽपि च प्राणी 'गुणार्थी' गुणप्रयोजनी गुणनुरागीत्यतस्तेषां गुणानामप्राप्तौ प्राप्तिनाशे वा काङ्क्षा शोकाभ्यां स प्राणी ‘महता' अपरिमितेन परि-समन्तात्तापः परितापस्तेन- शारीरमानसस्वभावेन दुःखेनाभिभूतः सन् पौनःपुन्येन तेषु तेषु स्थानेषु 'वसेत्' तिष्ठेदुत्पद्येत, किम्भूतः सन् ? - प्रमत्तः । प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो न रागमृते, रागोऽप्युत्पत्तेरा रभ्यानादिभवाभ्यासान्मातापित्रादिविषयो भवतीति दर्शयति- 'माया में' इत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघातकारिणि वा तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथा - अनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति, एवं पिता मे, पितृनिमित्तं रागद्वेषौ भवतो, यथा रामेण पितरि रागात्तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया व्यापाहिताः, सुभूमेनापि त्रिसप्तकृत्वो ब्राह्मणा इति, भगिनीनिमित्तेन च क्लेशमनुभवति प्राणी, तथा भार्यानिमित्तं रागद्वेषोद्भवः, तद्यथा - चाणाक्येन भगिनीभगिनीपत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपगेतन कोपान्नन्दकुलं क्षयं निन्ये, तथा पुत्रा मे न जीवन्तीति आरम्भे प्रवर्तते, एवं दुहिता मे दुःखिनीति रागद्वेषोपहतचेताः परमार्थमजानानस्तत्तद्विधत्ते येन ऐहिकामुष्मिकान् अपायान् अवाप्नोति, तद्यथा जरासन्धो जामातरि कंसे व्यापादिते स्वबलावलेपादपसृतवासुदेवपदानुसारी सबलवाहनः क्षयमगात् - स्नुषा मेन जीवन्तीत्यारम्भादी प्रवर्तते, 'सखिस्वजनसंग्रन्थसंस्तुता में सखा - मित्रं स्वजन:पितृव्यादिः संग्रन्थःस्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो भूयो भूयो दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो मातापित्रादिरभिहितः पश्चात्संस्तुतः शालकादिः स इह ग्राह्यः, स च मे दुःखित 7 Page #110 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं. २, उद्देशक: १०७ इति परितप्यते, विवक्तं शोभनं प्रचुरं वा उपकरणं-हस्त्यश्वरथासनमञ्चकादि परिवर्तनंद्विगुणत्रिगुणादिभेदभिनं तदेव, भोजन-मोदकादि आच्छादनपट्टयुग्मादि तन मे भविष्यति नष्टं वा। 'इच्चत्यमिति इत्येवमर्थंगृद्धो लोकः तेष्वेवमातापित्रादिरागादिनिमित्तस्थानेष्वामरणंप्रमत्तो ममेदमहमस्य स्वामी पोषको वेत्येवं मोहितमना 'वसेत् तिष्ठेदिति, उक्तं च॥१॥ “पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गो मे। इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरित ।। ॥२॥ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् । कृमिक इव कोशकारः परिग्रहादुःखमाप्नोति ॥" -अमुमेवार्थं नियुक्तिकारो गाथाद्वयेनाहनि [१८५] संसारं छेत्तुमणो कम्मं उन्मूलए तदट्ठाए। ___ उम्मूलिज्ज कसाया तम्हा उ चइज सयणाई॥ नि [१८६] माया मेत्ति पिया मे भगिणी भाया य पुत्तदारा मे। अत्यंमिचेव गिद्धा जम्मणमरणाणि पार्वति ।। वृ “संसारं' नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा 'छेत्तुमना' उन्मुमूलयिषुरष्टप्रकारं कर्मोन्मूलयेत्, तदुन्मूलनार्थं च तत्कारणभूतान् कषायानुन्मूलयेत्, कषायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात्, यस्मान्मातापित्रादिसंयोगोभिलाषिणोऽर्थेरत्ननकुप्यादिके गृद्धाः अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति गाथाद्धयार्थः । तदेवं कषायेन्द्रियप्रमत्तो मातापिताद्यर्थमर्थोपार्जनरक्षणतत्परो दुःखमेव केवलमनुभवतीत्याह-'अहो' इत्यादि, अहश्च सम्पूर्ण रात्रिंच, चशब्दात्पक्षमासंच, निवृत्तशुभाध्यवसायः परि-समन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा - ॥१॥ “कइया वच्चइ सत्यो? किं भण्डं कत्थ कित्तिया भूमी। को कयविक्कयकालोनिविसइ किं कहिं केण?" इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह - 'काले त्यादि, कालः कर्तव्यावसरस्तद्विपरीतोऽकालः सम्यगुत्थातुम् अभ्युद्यन्तुंशीलमस्येतिसमुत्थायीतिपदार्थः,वाक्यार्थस्तुकाले कर्तव्यावसरे अकालेन तद्विपर्यासेन समुत्तिष्ठते - अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्तव्यावसरे न करोत्यन्यदा च विदघातीति, तथा वा काले करोत्येवमलकालेऽपीति, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकालाकालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतर्भतृका सती ग्रहणकालमतिबाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम्॥१॥ “मासैरष्टभिरद्दा च, पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण, येनान्ते सुखमेधते ॥" धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह - "संजोगट्ठी' संयुज्यते संयोजनंवा संयोगोऽर्थः-प्रयोजनं संयोगार्थः सोऽस्यास्तीति Page #111 -------------------------------------------------------------------------- ________________ मुजसुन १०८ आचारा सूत्रम् ११-१२/१/६३ [नि. १८६] संयोगार्थी, तत्रधनधान्यहिरण्यद्विपदचतुष्पदराज्यमार्यादिःसंयोगस्तेनार्थी-तप्रयोजनी,अथवा शब्दादिविषयः संयोगो मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति । किं च - 'अठालोभी' अर्थो-रत्नकुप्यादिस्तत्र आ-समन्ताल्लोभोऽलोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायीभवति,मम्मणवणिग्वत, तथाहि-असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशमाण्डमृतबोहित्यगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषिसप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलप्राणिगणसञ्चारमनोरथायांमहानदी जलपूरानीतकाष्ठानिजिघृक्षुरुपभोगधविसरेनिवृत्तापराशेषशुभपरिणाम केवलमर्थोपार्जनप्रकृत इति, उक्तंच॥9॥ "उखणइखणि निहणइरर्तिन सुअति दियावियससंको। लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ॥ ॥२॥ भुजसुनताव रिक्को जेमेउंनविय अज्ज मज्जीहं । नविय वसीहामि घरे कायब्वमिणं बहुंअजं ।" पुनरपिलोमिनोऽशुभव्यापारानाह-'आलु आ-समन्ताल्लुम्पतीत्यालुम्पः,सहिलोभाभिभूतान्तःकरणोऽपगतसकलकर्त्तव्याकर्तव्यविवेकोऽर्थलोमैकद त्तदष्टिरैहिकामुष्मिकविपाककारिणीनिलाञ्छनगलकर्तनचौर्यादिकाः क्रियाः करोति,अन्यच्च-सहसकारे करणंकारः, असमीक्षितपूर्वापरदोषं सहसा करणं सहसाकार; स विद्यते यस्येत्यर्श आदिभ्योऽच्, अथवा छान्दसत्वाकर्तर्येवधञ्, करोतीतिकारः, तथाहि-लोभतिमिराच्छादितधष्टरर्थैकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति, लोभाभिभूतो ह्यर्थैकष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेवपश्यतिनापायान, आहच-"विणिविट्ठचित्ते विविधम्अनेकधा निविष्ट-स्थितमवसाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तम्-अन्तःकरणं यस्य स तथा, पाठान्तरं वा विणिचिट्ठचिडेत्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः । तदेवं मातापित्रादिसंयोगार्थीअर्थालोभीआलुम्पः सहसाकारोविनिविष्टचित्तौविनिविष्टचेथेवा किम्भूतो भवतीत्याह-'इत्य' इत्यादि, 'अन' अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः सन् पृथिवीकायादिजन्तूनां यच्छस्त्रम्- उपघातकारितत्र पुनः पुनः प्रवर्ते, एवं पौनःपुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवीकायादिजन्तूनामुपघाते वर्ते, तथाहि-'शसु हिंसायामित्यस्माच्छस्यते हिंस्यतइति करणे ष्ट्रन्विहितः, तच्च स्वकायपरकायादिभेदभिन्नमिति। पाठान्तरं वा 'एत्थ सत्तेपुणो पुणो,' 'अत्रमातापितृशब्दादिसंयोगे लोभार्थीसन् सक्तो गृद्धःअध्युपपन्नः पौनःपुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकारः कालाकालसमुत्थायी वा भवतीति । एतच्च साम्प्रतेक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कंवा स्यात्, तच्चोमयमपिनास्तीत्याह – 'अप्पंच' इत्यादि, अल्पंस्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरितिभवस्थितिहेतवः कर्मपुद्गलाः 'इहेति संसारे मनुष्यभवेवा एकेषां केषाञ्चिदेव 'मानवानां मनुजानामितिपदार्थः, वाक्यार्थस्तु-इह अस्मिन् संसारे केषाञ्चिन्मनुजानां क्षुल्लकभवोपलक्षितान्तर्मुहूर्तमात्रमल्पं-स्तोकमायुर्भवति, चशब्दा Page #112 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, अध्ययनं १, उद्देशक: 9 - दुत्तरोत्तरसमयादिवृद्धया पल्योपमत्र्यावसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात्संयमजीवितमल्पमेवेति, तथाहि अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोर्टियावत्संयमायुष्कं तच्चाल्पमेवेते, अथवा त्रिपल्योमपस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्त्तमपहाय सर्वमपवर्त्तते, उक्तं च “अद्धा जोगुकोसे बंधित्ता भोगभूमिएसु लहुँ । सव्वप्पजीवियं वज्रइत्तु उव्वट्टिया दोन्हं ।।" अस्या अयमर्थः- उत्कृष्टे योगे-बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बद्धवा, क्व ? - 'भोगभूमिकेषु' देवकुर्व्वादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वर्जयित्वा 'द्वयोः' तिर्यग्मनुष्ययोरप्रवृत्तिका - अपवर्त्तनं भवति एतच्चापर्याप्तकान्तर्मुहूर्त्तान्तर्द्रष्टव्यं तत ऊर्ध्वमनपवर्त्तनमेवेति । सामान्येन वाऽऽयुः सोपक्रमायुषां सोपक्रमनिरुपक्रमायुषां निरुपक्रम, यदा ह्यसुमान् स्वायुषस्त्रिभागे त्रिभागत्रिभागे वा जघन्यत एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा वर्षैरन्तर्मुहूर्त्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वर्त्तिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुष्क इति, उपक्रमश्चोपक्रमण- कारणैर्भवति, तानि चामूनि ॥१॥ 'दंडकससत्थरज्जू अग्गी उदगपडणं विसं वाला । सीउन्हं अरइ भयं खुहा पिसा य वाही य मुत्तपुरीसनिरोहे जिष्णाजिष्णे य भोयणे बहुसो । घसणघोलणपीलण आउस्स उवक्कमा एते (उक्तं च-) “स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यज्जीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्बितं दशनसङ्कटे स्थास्यति ? उच्छ्वासावधयः प्राणाः, स चोच्छ्वासः समीरणः । समीरणाञ्चलं नान्यत्, क्षणमप्यायुरग्दमुतम् इत्यादि । येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुः स्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति ॥२॥ 11911 १०९ ॥२॥ यू. (६४) सोयपरिण्णाणेहिं परिहायमाणेहिं चक्खुपरिण्णाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिण्णाणेहिं परिहायमाणेहिं फासपरिण्णाणेहिं परिहायमाणेहिं अभिकंतं च खलु वयं स पेहाए तओ से एगदा मूढभावं जणयंति । वृ शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं तच्च कदम्बपुष्पाकारंद्रव्यतो भावतो भाषाद्रव्यग्रहणलब्युपयोगस्वभावमिति, तेन श्रोत्रेण परिः समन्ताद् घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानैर्जराप्रभावात्परिहीयमानैः सद्मिस्ततोऽसौ-प्राणी 'एकदा ' वृद्धावस्थायां रोगोदयावसरे वा 'भूढभावं' मूढतां कर्त्तव्याकर्त्तव्याज्ञतामिन्द्रियपाटवाभावादात्मनो जनयति, हिताहित्तप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे Page #113 -------------------------------------------------------------------------- ________________ ११० आचाराम सूत्रम् १/२/१/६४ "तिातिङो भवन्तीतिबहुवचनमकारि,अथवातानिवाश्रोत्रविज्ञानानिपरिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतामापादयन्तीति, श्रोत्रादिविज्ञानानांचतृतीयाप्रथमार्थेसुब्यत्ययेन द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम्, अत्रच करणत्वादिन्द्रियाणामेवं सर्वत्र द्रष्टव्यं-श्रोत्रेणात्मनो विज्ञानानि चक्षुषाऽऽत्मनो विज्ञानानीति, ननु च तान्येव द्रष्ट्क णि कुतो न भवन्ति ?, उच्यते अशक्यमेवं विज्ञातुं, तद्विनाशे तदुपलब्धार्थस्मृत्यभावात, दृश्यते च ह्यषीकोपघातेऽपि तदुपलब्धार्थस्मरणं, तद्यथा धवलगृहान्तर्वर्तिपुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति, तथाहि अहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमिति स्पष्टैव करणत्वावगतिरक्षाणां, यद्येवमन्यान्यपि करणानिसन्ति तानि किंनोपात्तानि?,कानिपुस्तानि?, उच्यन्ते, वाक्याणिपादपायूपस्थमनांसि वचनादानविहरणोत्सर्गानन्दसङ्कल्पव्यापाराणि, ततश्चैतेषामात्मोपकारकत्वेन करणत्वं, करणत्वादिन्द्रियत्वमिति, एवंचैकादशेन्द्रियसद्मावे सति पञ्चानामेवोपादानं किमर्थमिति, आहाचार्यो-नैष दोषः, इह ह्यात्मनो विज्ञानोत्पत्तौ यत् प्रकृष्टमुपकारकंतदेव करणत्वादिन्द्रियम्, एतानितुवाक्पाण्यादीनिनैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते,अथयांकाञ्चन क्रियामुपादाय करणत्वमुच्यते एवंतर्हि भूदरादेरप्युत्क्षेपादिसम्भवात्करणत्वं स्यात्, किं च-इन्द्रियाणां स्वविषये नियतत्वात् नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तुमलं, तथाहि-चक्षुरेव रूपावलोकनायालं न तदभावे श्रोत्रादीनि, यस्तु रसाधुपलम्भे शीतस्पशदिरप्युपलम्भः ससर्वव्यापित्वात्स्पर्शनेन्द्रियस्येत्यनाशनीयम्, इह तुपुनः पाणिच्छेदेऽपि तत्कार्यस्यादानलक्षणस्य दशनादिनाऽपि निर्वत्यमानत्वाद्यत्किञ्चिदेतत्, मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तः करणत्वमिष्यत एव, तस्य च बाह्येन्द्रियविज्ञानोधातेनैव गतार्थत्वान्न पृथगुपादानमिति, प्रत्येकोपादानंचक्रमोत्पत्तिविज्ञानोपलक्षणार्थ, तथाहि-येनैवेन्द्रियेण सहमनः संयुज्यतेतदेवात्मीयविषयगुणग्रहणायप्रवतिनेतरदिति, ननुच दीर्घशष्कुलीभक्षणादौपञ्चानामपि विज्ञानानां यौगपद्येनोपलब्धिरनुभूयते, नैतदस्ति, केवलिनोऽपि द्वावुपयोगौ न स्तः, आस्तां तावदारातीयभागदर्शिनः पञ्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतापयते, यस्तु यौगपद्येनानुभवाभासः स द्रागवृत्तित्वान्मनसो भवतीति, उक्तंच॥१॥"आत्मा सहैति भनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । योगोऽयमेव मनसः किमगम्यमस्ति?, यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा" इहचायमात्गेन्द्रियलब्धिमान् आदित्सितजन्मोत्पत्तिदेशेसमयेनाहारपर्याप्ति निर्वर्तयति, तदनन्तरमन्तर्मुहूर्तेन शरीरपर्याप्ति, ततोऽपीन्द्रियपर्याप्तितावतैव कालेन, तानिचपञ्चेन्द्रियाणिस्पर्शनरसनघ्राणचक्षुःश्रोत्राणीति, तान्यपि द्रव्यभावभेदात् प्रत्येकं द्विविधानीति, तत्र द्रव्येन्द्रियं निर्वृत्युपकरणभेदात् द्विधा, निवृत्तिरप्यान्तरबाहामेदाद द्विधैवनिर्वत्यत इति निवृत्तिः, केन नि वत्यते?, कर्मणा, तत्रोत्सेधाङ्गुलासङ्खयेयभागप्रमितानांशुद्धानामात्मप्रदेशानांप्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा निवृत्तिः, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाक्यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्लविपाकिना बर्द्धकिसंस्थानीयेन आरचितः कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्नाच निष्पादित इति बाह्या निवृतिः, तस्याएव निवृत्तोद्धिरूपायाः Page #114 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशकः १ · येनोपकारः क्रियते तदुपकरणं, तञ्चेन्द्रियकार्यसमर्थं, सत्यामपि निर्वृत्तावनुपहतायां मसूराकृतिरूपायां तस्योपघातान्न पश्यति, तदपि निर्वृत्तिवद् द्विधा, तत्राभ्यन्तरमक्ष्णस्तावत् कृष्णशुल्कमण्डलं बाह्यमपि पत्रपक्ष्मद्वयादि, एवं शेषेष्वप्यायोजनीयमिति भावेन्द्रियमपि लब्ध्युपयोगभेदात् द्विधा, तत्र लब्धिर्ज्ञानदर्शनावरणीय क्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्ति प्रति व्याप्रियते, तन्निमित्त आत्मनो मनस्साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति, तदत्र सत्यां लब्धौ निर्वृत्त्युपकरणोपयोगाः, सत्यां च निर्वृत्तावुपकरणोपयोगी, सत्युपकरण उपयोग इति एतेषां च श्रोत्रादीनां कदम्बकमसूरकलम्बुकापुष्पक्षुरप्रनानासंस्थानताऽवगन्तव्येति, विषयश्च श्रोत्रेन्द्रियस्य द्वादशभ्यो योजनेभ्य आगतं शब्दं गृह्णाति चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं प्रकाशकं प्रकाश्यं तु सातिरेकयोजनलक्षस्थितं रूपं गृह्याति, शेषाणि तु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णान्ति, जघन्यतस्त्वङ्गुलासङ्घयेयभागविषयत्वं सर्वेषाम् अत्र च 'सोयपरिण्णाणेहिं परिहायमाणेही 'त्यादि य उत्पत्तिं प्रति व्यत्येनेन्दियाणामुपन्यासः स एवमर्थं द्रष्टव्यः - इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इतिकृत्वा तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सूचिता भवति । श्रोत्रादिविज्ञानानि च क्योऽतिक्रमे परिहीयन्ते, तदेवाह 'अभिकंत 'मित्यादि, श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः 'अभिकंतं च खलु वयं स पेहाए' तत्र प्राणिनां कालकता शरीरावस्था यौवनादिर्वयः तज्जरामभि मृत्युं वा क्रान्तमभिक्रान्तम्, इह हि चत्वारि वयांसि - कुमारयौवनमध्यमवृद्धत्वानि, उक्तं च अथवा 11911 999 "प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? 77 तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसि - कौमारयौवनस्थविरत्वभेदाद्, उक्तं च "पिता रक्षति कौमारे, भर्त्ता रक्षति यौवने । पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति " अन्यथा वा त्रीणि वयसि, बालमध्यवृद्धत्वभेदात्, उक्तं च11911 षोडशाद्मवेद्वालो, यावत्क्षीरान्नवर्त्तकः । मध्यमः सप्तति यावत्परतो वृद्ध उच्यते ' ?? एतेषु वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तवया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्भ्राणरसनस्पर्शनविज्ञानेव्यस्तसमस्तैर्देशतः सर्वतो वा परिहीयमाणैर्वा मीढ्यमापद्यते, वयश्चातिक्रान्तं 'प्रेक्ष्य' पर्यालोच्य 'स' इति प्राणी खलुरिति विशेषणे विशेषेणअत्यर्थं मौढ्यमापद्यत इति, आह च- 'ततो से' इत्यादि, 'तत' इति तस्मदिन्द्रियविज्ञानापचयाद्वयोऽतिक्रमणाद्वा स इति प्राणी 'एकदे 'ति वृद्धावस्थायां मूढभावो मूढत्वं किंकर्त्तव्यताभावमात्मनो जनयति, अथवा 'से' तस्यासुभृतः श्रोत्रादिविज्ञानानि परिहीयमाणानि मूढभावं जनयन्तीति । स एवं वार्द्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याह मू. (६५) जेहिं वा सद्धिं संबसति ते वि णं एगदा नियगा पुतिं परिचयंति सोऽवि ते 11911 - Page #115 -------------------------------------------------------------------------- ________________ ११२ आचाराङ्ग सूत्रम् १/-/२/१/६५ नियए पच्छा परिवएज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमपि तेसिं नालं ताणाए वा सरणाए वा, से न हासाय न किड्डाए न रतीएन विभूसाए वृ वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोको 'यैः' पुत्रकलत्रादिभिः 'सार्द्ध' सह संवसति, त एव भार्यापुत्रादयोणमिति वाक्यालङ्कारे 'एकदे' ति वृद्धवस्थायां नियगा' आत्मीया ये तेन समर्थावस्थां पूर्वमेव पोषिताः ते तं 'परिवदंति' परि-समन्ताद्वदन्ति यथाऽयं न म्रियते नापि मञ्चकं ददाति, यदिवा परिवदन्ति परिभवन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषां, तस्यात्मापि तस्यामवस्थायामवगीतो भवतीति, आह च“वलिसन्ततमस्थिशेषितं, शिथिलस्नायुघृतं कडेवरम् । 11911 "" स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा ? गोपालबालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थो बुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकम् - कौशाम्ब्यां नगर्यां अर्थवान् बहुपुत्रो धनो नाम सार्थवाहः, तेन चैकाकिना नानाविधैरूपायेः स्वापतेयमुपार्जितं तच्चाशेषदुःखितबन्धुजनस्वजनमित्रकलत्रपुत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशादवृद्धभावमुपगतः सन् पुत्रेषु सम्यक्पालनोपचितकलाकुशलेषु समस्तकार्यचिन्ताभारं निचिक्षेप । तेऽपि वयमनेनेदशीमवस्थां नीताः सर्वजनाग्रेसरा विहिता इति कृतोपकाराः सन्त कुलपुत्रतामवलम्बमानाः स्वतः क्वचित् कार्यव्यासङ्गात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजजागरन्, ता अप्युद्वर्त्तनस्नानभोजनादिना यथाकालमक्षुण्णं विहितवत्यः । ततो गच्छत्सु दिवसेषु वर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषु जरवृद्धेच विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेष श्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलतां निन्युः, असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विश्वसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षुण्णान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहृतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तृनभिहितवत्यः क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपह्नुते, यदि भवतामप्यस्माकमुपर्यविम्भस्ततोऽन्येन विश्वसनीयेन निरुपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति, नैता मम किञ्चित्सम्यक् कुर्वन्ति, तैस्तु प्रत्ययिकवचनादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्द्धक्याद्रोरुद्यते, ततस्तैरप्यवधीरितोऽन्येषामपि यथावसरेतद्द्मण्डनस्वभाववतामाचचक्षिरे । ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजनेनावगीतो वाङ्मत्रेणापि केनचिदप्यननुवत्यमानः सुखितेषु दुःखितः कष्टतरामायुः शेषामवस्थामनुभवतीति । एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन् कार्यैकनिष्ठलोकात्परिभवमाप्नोतीति, आह “गात्रं सङ्कुचितं गतिर्विगहलिता दन्ताश्च नाशं गता, दृष्टिर्भश्यति रूपमेव हसते वक्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते " इत्यादि । तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरक्तचेता 11911 Page #116 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः १ ११३ स्तदपवादाञ्जनायाचष्टे, आह च- 'सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराजर्जरितदेहस्तान्निजाननेकदोषोद्घट्टनतया परिवदेत्-निन्देद्, अथवा खिद्यमानार्थतया तानसादवगायति-परिभवतीत्यर्थः । येऽपि पूर्वकृतधर्म्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तद्दुःखापनयनसमर्था न भवन्ति, आह च- 'नाल' मित्यादिनालं न समर्थाः तेपुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थं त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लवमासाद्यस्तरपतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत् पुनर्दुर्गं पर्वतः पुरुषो वेति, एतदुक्तं भवति- जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वेति, उक्तं च"जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ' 119 11 " स इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-' से न हस्साए ' इत्यादि, 'स' जराजीर्णविग्रहो न हास्यायभवति, तस्यैव हसनीयत्वात् न परान् हसितुं योग्यो भवतीत्यर्थः, च समक्षं परोक्षं वा एवमभिधीयते जनैः किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै न चलङ्घनवल्गनास्फोटनक्रीडानां योग्योऽसौ भवति, नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते न लज्जते भवान् न पश्यति आत्मानं नावलोकयति शिरः पलितभस्मावगुण्डितं मां दुहितृभूतमेवं गूहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्म्मवलीकः स नैव शोभते, उक्तं च11911 ॥२॥ "न विभूषणमस्य युज्यते, न च हास्ये कुत एव विभ्रमः ? | अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम जं जं करेइ तं तं न सोहए जोव्वणे अतिक्कं ते । पुरिसस्स महिलियाई व एक्कं धम्मं पमुत्तूणं' " - गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते मू (६६) इच्छेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि नो पमायए वओ अच्चेति जोव्वणं च । वृ अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वा अतः किं विदध्यादित्याह 'इच्चेव' मित्यादि, ‘इतिः' उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै नरत्यै न विभूषायै प्रत्येकं च शुभाशुभकर्म्मफलं प्राणिनामित्येवं मत्वा समुत्थितः सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो - इत्याश्चर्ये विहरणं विहारः आश्चर्यभूतो विहारो अहो विहारो यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रभादयेदित्त्युत्तरेण सण्टङ्कः, किंच-‘अंतरंचे’त्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्र सुकुलोत्पत्तिबोधिलाभसर्वात्यादिकं, चः समुच्चये, खलुरवधारणे, 'इम' मित्यनेनेदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदर्थ्याभिधीयतेतवायमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीय सुदुर्लभ एवेति, अतस्तमवसरं 'संप्रेक्ष्य' पर्यालोच्य धीरः सन्मुहूर्तमप्ययेकंनो 'प्रमादयेत्' प्रमादवशगो [13] Page #117 -------------------------------------------------------------------------- ________________ ११४ आचाराङ्गसूत्रम् १/-/२/१/६६ भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मादेव हेतोरवगन्तव्यमिति, आन्तौंहूर्तिकत्वाच्च छाद्मस्थिकोपयोगस्य मुहूर्तमित्युक्तम्, अन्यथा समयमप्येकं न प्रमादयेदिति वाच्यं, तदुक्तम्॥१॥ सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय। हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ? ॥२॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् " इत्यादि, किमर्थंच नोप्रमादयेदित्याह- 'वयो अन्चेइ'त्ति, वयः-कुमारादिअत्येति-अतीव एति-यादि अत्येति, अन्यच्च-'जोव्वणं वत्ति अत्येत्यनुवर्तते, यौवनं वाऽत्येति-अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थं, धर्मार्थकामानां तन्निबन्धनवात्सर्ववयसां यौवनं साधीयः, तदपि त्वरितं यातीति, उक्तंच॥१॥ “नइवेगसमं चवलंधजीवियं जोव्वणं च कुसुमसमं । सोक्खं च जं अणिचं तिण्णिवि तुरमाणभोज्जाइं" तदेवं मत्वा अहोविहारायोत्थानं श्रेय इति॥येपुनःसंसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किंभूता भवंतीत्याह मू (६७)जीविए इहजे पमत्ता सेहताछेता भेतालुंपित्ता विलुपित्ताउद्दवित्ता उत्तासइत्ता, अकडं करिस्सामित्ति मण्णमाणे, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुब्बिं पोसेति, सो वा ते नियगे पच्छा पोसिज्जा, नालं ते तवताणाए वा सरणाए वा, तुमंपितेसिं नालं ताणाए वा सरणाए वा। दृ येतुक्योऽतिक्रमणंनावगच्छन्ति, ते 'इहे'त्यस्मिन्नसंयमजीविते 'प्रमत्ताः' अध्युपपन्ना विषयकषायेषुप्रमाद्यन्ति,प्रमत्ताश्चहर्निशंपरितप्यमानाःकालाकालसमुत्थायिनःसन्तः सत्त्वोपघातकारिणीः क्रियाः समारम्भत इति, आह च-‘से हंता' इत्यादि, से' इत्यप्रशस्तगुण- मूलस्थानवान्विषयाभिलाषी प्रमत्तः सन्स्थावरजङ्गमानामसुमताहन्ता भवतीति,अत्र चबहुवचनप्रक्रमेऽपि जात्यपेक्षयैकवचननिर्देश इति, तथाछेत्ताकर्णनासिकादीनां भेत्ता शिरोनयनोदरादीनांलुम्पयिता ग्रन्थिच्छेदादिभिः विलुम्पयिता ग्रामघातादिभिः अपद्रावयिता प्राणव्यपरोपको विषशस्त्रादिभिः अवद्रापयिता वा, उत्रासको लोष्टप्रक्षेपादिभिः । स किमर्थं हननादिकाः क्रियाः करोतीत्याह'अकई' इत्यादि, अकृतमिति, यदन्येन नानुष्ठितं तदहं करिष्या-मीत्येवं मन्यमानोऽर्थोपार्जनाय हननादिषु प्रवर्तते । स एवं क्रूरकर्मातिशयकारी समुद्रलअनादिकाः क्रियाः कुर्वन्नप्यलाभोदयादपगतसर्वस्वः किंभूतो भवतीत्याह __ "जेहिं वा' इत्यादि, वाशब्दो भिन्नक्रमः पक्षान्तरद्योतकः ‘यैः'मातापितृस्वजनादिभिः सार्द्ध संवसत्यसौ त एव वा'ण'मिति वाक्यालङ्कारे 'एकदे'त्यर्थनाशाद्यापदि शैशवे वा निजाः' आत्मीया बान्धवाः सुह्यदो वा 'पुचि' पूर्वमेव 'तं' सोपायक्षीणं पोषयन्ति स वा प्राप्तेष्टमनो रथलाभः संस्तानिजान् पश्चात् 'पोषयेद्' अर्थदानादिना सन्मानयेदिति । तेचपोषकाः पोष्यावा तव आपद्गतस्य न त्राणाय भवन्तीत्याह-नालं' इत्यादि, 'ते' निजा मातापित्रादयः, Page #118 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - 9, अध्ययनं - २, उद्देशकः १ ११५ तवेत्युपदेशविषयापन्न उच्यते, 'त्राणाय' आपद्रक्षणार्थं 'शरणाय' निर्भयस्थित्यर्थं 'नालं' न समर्थाः, त्वमपि तेषां त्राणशरणे कर्त्तुं नालमिति ॥ तदेवं तावत्स्वजनो न त्राणाय भवतीत्येतत्प्रतिपादितं, अर्थोऽपि महत्ता क्लेशेनोपात्तो रक्षितश्च न त्राणाय भवतीत्येव्यतिपिपादयिषुराह मू (६८) उवाईयसेसेण वा संनिहिसंनिचओ किजई इहमेगेसिं असंजयाण भोयणाए, तओ से एगया रोगसमुप्पाया समुप्पज्जंति, जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा तं पुव्वि परिहरति, सो वा ते नियये पच्छा परिहरिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा । वृ 'उपादिते' ति 'अद्भक्षणे' इत्येतस्मादुपपूर्व्वान्निष्ठाप्रत्ययः, तत्र 'बहुलंछन्दसी' तीडागमः, उपादितम् उपभुक्तं, तस्य शेषमुपभुक्तरोषं, तेन वा, वाशब्दादनुपभुक्तशेषेण वा सन्निधानंसन्निधिस्तस्य संनिचयः सन्निधिसन्निचयः, अथवा सम्यग् निधीयते - अवस्थाप्यत उपभोगाय योऽर्थः स सन्निधिस्तस्य सन्निचय:- प्राचुर्य्यमुपभोग्यद्रव्यनिचय इत्यर्थः, स 'इह' अस्मिन्संसारे 'एकेषाम्' असंयतानां संयताभासानां वा केषाञ्चिद् 'भोजनाय' उपभोगार्थं क्रियते' विधीयत इति, असावपि यदर्थमनुष्ठितोऽन्तरायोदयात्तत्संपत्तये न प्रभवतीत्याह 'तओ से' इत्यादि, 'ततो' द्रव्यसन्निधिसन्निचयादुत्तरकालमुपभोगावसरे से' तस्य बुभुक्षोः 'एकदेति द्रव्यक्षेत्रकालभावनिमित्ताविर्भावित वेदनीयकम्र्म्मोदये 'रोगसमुत्पादाः' ज्वरादिप्रादुर्भावाः 'समुत्पद्यन्त' इत्याविर्भवन्ति । स च तैः कुष्ठराजयक्ष्मादिभिरभिभूतः सन्मग्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासाकुलः किंभूतो भवति इत्याह- 'जेहिं' इत्यादि, 'यैः 'मातापित्रादिभिर्निजैः सार्द्धसंवसति त एव वा निजाः 'एकदा ' रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति स वा तान्निजान्पश्चात्परिभवोत्थापितविवेकः 'परिहरेत्' त्यजेत् तत्रिरपेक्षः सेडुकवत् स्यादित्यर्थः, ते चस्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति 'नाल' मित्यादि, पूर्ववद्, रोगाद्यभिभूतान्तः करणेन चापगतत्राणेन च किमालम्ब्य सम्यक्करणेन रोगवेदनाः सोढव्या: ? इत्याह यू (६९) जाणित्तु दुक्खं पत्तेयं साय । वृ ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं सातं वाऽ दीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्म्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च #1 ॥ १ ॥ “सह कलेवर ! दुःखमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि जीव है!, परवशो न च तत्र गुणोऽस्ति ते ' यावच्च श्रोत्रादिभिर्विज्ञानैः परिहीयमानैः जराजीर्णं न निजाः परिवदन्ति यावञ्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थोऽनुष्ठेय इत्येतद्दर्शयति मू (७०) अनाभक्क्तं च खलु वयं संपेहाए । वृ चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिक्रान्तं वयः समीक्ष्य मूढभावं व्रजतीति प्रतिपादितम्, अनभिक्रान्तं च पुनर्वयः संप्रेक्ष्य “आयट्टं मणुवासेज्जासि" इत्युत्तरेण सम्बन्धः, 'आत्मार्थम्' आत्महितं 'समनुवासयेत्' कुर्यादित्यर्थः । किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापि इति ?, परेणापि लब्धवसरेणात्महितमनुष्ठेयमित्येतद्दर्शयति Page #119 -------------------------------------------------------------------------- ________________ ११६ आचाराङ्ग सूत्रम् १/-/२/१/७१ मू (७१) खणं जाणाहि पंडिए । वृ क्षण:- अवसरो धम्र्मानुष्ठानस्य, सचार्यक्षेत्र सुकुलोत्पत्त्यादिकः, परिवादपोषणपरिहारदोषदुष्टानां जराबालभाव रोगाणामभावे सति, तं क्षणं 'जानीहि ' अवगच्छ 'पण्डित' आत्मज्ञ ! । अथवाऽवसीदन् शिष्यः प्रोत्साह्यते - हे अनतिक्रान्तयौवन ! परिवादादिदोषत्रयास्पृष्ट! पण्डित ! द्रव्यक्षेत्रकालभावभेदभिन्नं 'क्षणम्' अवसरमेवंविधं 'जानीहि ' अवबुध्यस्व, तथाहि द्रव्यक्षणो द्रव्यात्मकोऽवसरो जङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपबलारोग्यायुष्कादिको मनुष्यभावः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यस्त्वायाऽवाप्तः, स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र तु नैतच्चारित्रमवाप्यते, तथाहि - देवनारकभवयोः सम्यकत्व श्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेवेति । क्षेत्रक्षणः क्षेत्रात्मकोऽवसरो यस्मिन् क्षेत्रे चारित्रमवाप्यते, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव, तत्राप्यर्द्धतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसुकर्मभूमिषु, तत्रापि भरतक्षेत्रमपेक्ष्य अर्द्धर्षाििड्वंशेषु जनपदेष्वित्यादिकः क्षेत्रक्षणःक्षेत्ररूपोऽवसरोऽधिगन्तव्यः, अन्यस्मिंश्च क्षेत्र आद्ये एव सामायिके । कालक्षणस्तु कालरूपः क्षणोऽवसरः, स चावसर्पिण्यां तिसृषु समासु सुषमदुष्षमादुष्षमसुषमादुष्षमाख्यासु उत्सर्पिण्यां तु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य भवति, एतच्च प्रतिपद्यमानकं प्रत्यभ्यधायि, पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगूर्द्धाधोलोके सर्वासु च समासु द्रष्टव्याः, 1 7 भावक्षणस्तु द्वेधा-कर्म्मभावक्षणो नोकर्म्मभावक्षणश्च तत्र कर्म्मभावक्षणः कर्मणामुपशमक्षयोपशमक्षयान्यतरावाप्ताववसर उच्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तम'हूर्तिक औपशमिकश्चारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तम्मौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिकचारित्रावसरः, सचोत्कृष्टतो देशोनां पूर्वकोटिंयावदवगन्तव्यः, सम्यकत्वक्षणस्त्वजधन्योत्कृष्टस्थितावायुषो वर्त्तमानस्य, शेषाणां तुकर्म्मर्णा पल्योपमासङ्घयेयभागन्यनान्तः सागरोपमकोटिकोटीस्थितिकस्य जन्तोर्भवति, स चानेन क्रमेणेति, ग्रन्थिकसत्त्वेभ्योऽ भव्येभ्योऽनन्तगुणया शुद्धया विशुद्धयमानो मति श्रुतविभङ्गान्यतरसाकारोपयुक्तः शुद्धलेश्यात्रिकान्ततरलेश्योऽशुभकर्म्मप्रकृतीनां चतुःस्थानिकरसं द्विस्थानिकतामापादयन् शुभानां च द्विस्थानिकं चतुःस्थानिकतां नयन् बध्नंश्च ध्रुवप्रकृतीः परिवर्तमानाश्च भवप्रायोग्या बध्नन्निति, ध्रुवकर्म्मप्रकृतयश्चेमाः पञ्चधा ज्ञानावरणीयंनवधा दर्शनावरणीयं मिध्यात्वं कषायषोडशकं भयं जुगुप्सा तैजसकार्मणशरीरेवर्णगन्धरसस्पर्शागुरुलघूपधातनिर्माणनामानि पञ्चधाऽन्तरायः, एताः सप्तचत्वारिंशद् ध्रुवप्रकृतयः, आसां सर्वदा बध्यमानत्वात्, मनुष्यतिरश्चोरन्यतरः प्रथमं सम्यकत्वमुत्पादयत्रेता एकविंशतिः परिवर्त्तमाना बध्नाति, तद्यथा - देवगत्यानुपूर्वीद्वयपञ्चेन्द्रियजातिवैक्रियशरीराङ्गोपाङ्गद्वयसमचतुरसंस्थानपराधातोच्छसप्रशस्तविहायोगतिप्रशस्तत्रसादिदशकसातावेदनीयोच्चैर्गोत्ररूपा इति, देवनारकास्तु मनुष्यगत्यानुपूर्वीद्वयौदारिकद्वयप्रथमसंहननसहितानि शुभानि बध्नन्ति, तमतमानारकास्तुतिर्यग्गत्यानुपूर्वीद्वयनीचैर्गोत्रसहितानीति, तदध्यवसायोपपत्रः सन्त्रायुष्कमबध्नन् यथाप्रवृत्तेन करणेन ग्रन्थिमासाद्यापूर्वकरणेन भित्त्वा मिथ्यात्वस्यान्तरकरणं विधायानिवृत्तिकरणेन सम्यकत्वमवाप्नोति, तत ऊर्ध्वमेण क्षीयमाणे Page #120 -------------------------------------------------------------------------- ________________ ११७ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक: कर्माणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेरवसर इति नोकर्मभावक्षणस्त्वालस्यमोहावर्णवादस्तम्माद्यमावे सम्यकत्वाद्यवाप्त्यवसर इति, आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलजनक्षम मनुष्यभवं बोध्यादिकं नाप्नोतीति, उक्तंच॥१॥ “आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता। भयसोगा अन्नाणा विक्खेव कुऊहला रमणा ॥२॥ एएहिं कारणेहिं लभ्रूणं सुदुल्लहपि माणुस्सं। न लहइ सुई हिअरि संसारुत्तारणिं जीवो" तदेवंचतुर्विधोऽपिक्षणउक्तः,तद्यथा-द्रव्यक्षणोजङ्गमत्वादिविशिष्टंमनुष्यजन्मक्षेत्रक्षण आर्यक्षेत्रंकालक्षणो धर्मचरणकालो भावक्षणः क्षयोपशमादिरूपः । इत्येवंभूतमवसरमवाप्यात्मार्थ समनुवासयेदित्युत्तरेण सम्बन्धः । किं च-- मू (७२)जाव सोयपरिण्णाणाअपरिहीणानेतपरिण्णाणा अपरिहीणा घाणपरिण्णाणा अपरिहीणा जीहपरिण्णाणा फरि इच्चेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आयर्टी संमं समणुवासिज्जासि-त्तिबेमि।। वृ यावदस्य विशरारोः कायापशदस्य श्रोत्रविज्ञानानि जरसा रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्रघ्राणरसनस्पर्शविज्ञानानि न विषयग्रहणस्वभावतया मान्ध प्रतिपद्यन्ते, इत्येतैः 'विरूपरूपैः' इष्टानिष्टरूपतयानानारूपैः 'प्रज्ञानैः प्रकृटैनैिरपरिक्षीयमाणैः समिः किं कुर्याद्? इत्याह-'आयटुं' इत्यादि, आत्मनोऽर्थ आत्मार्थः, सच ज्ञानदर्शनचारित्रात्मकः,अन्यस्तवनर्थ एव,अथवाऽऽत्मने हितं-प्रयोजनमात्मार्थं, तच्च चारित्रानुष्ठानमेव, अथवा आयतः-अपर्यवसानान्मोक्षएव, सचासावर्थश्चायतार्थोऽतस्तं, यदिवाऽऽयत्तो मोक्षः अर्थः-प्रयोजनंयस्यदर्शनादित्रयस्य तत्तथा 'समनुवासयेत्' इति 'वस निवासे' इत्येतस्माद्धेतुमण्णिजन्तालिट्सप सं-सम्यग् यथोक्तानुष्ठानेन अनु-पश्चादनभिक्रान्तं वयः संप्रेक्ष्य क्षणम्-अवसरंप्रतिपद्यश्रोत्रादिविज्ञानानां वा प्रहीणतामधिगम्य तत आत्मार्थं 'समनुवासयेः' आत्मनि विदध्याः । अथवा 'अर्थवशाद् विभक्तिपुरुषपरिणाम'इतिकृत्वातेनवाआत्मार्थेन ज्ञानदर्शनचारित्रात्मकेनात्मानं समनुवासये भावयेद्रञ्जयेत्, आयतार्थंवा मोक्षाख्यंसम्यग्-अपुनरागमनेनान्विति-यथोक्तानुष्ठानात्पश्चादात्मना 'समनुवासयेद् अधिष्ठापयेत् । इतिः' परिसमाप्तौ, ब्रवीमीतिसुधर्मस्वामीजम्बूस्वामिनमिदमाह, यद्मगवता श्रीवर्द्धमानस्वामिनाऽर्थतोऽम्यधायितदेवाहं सूत्रात्मना वचीति अध्ययनं-१, उद्देशकः १ समाप्त: -अध्ययन-२, उद्देशकः-२ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्रानिरदेशि, तत्र मातापित्रादिलोकविजयेन रोगजराधनभिभूतचेतसाऽऽत्मार्थः-संयमोऽमनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम् इहापि तस्मिन्नेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद्, अज्ञानकर्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे Page #121 -------------------------------------------------------------------------- ________________ ११८ आचारागसूत्रम् १-२/२/७३ न दृढत्वं भवेदित्यतोऽरत्यादिव्युदासेन यथासंयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाऽष्प्रकारंकापहीयतेतथा अस्मिन्नध्ययने प्रतिपाद्यते इत्यध्यनार्थाधिकारेऽम्यधायि, तच्च कयंक्षीयत इत्याह मू (७३) अरइंआउट्टे से मेहावी, खणसि मुक्के। वृ अस्य चानन्तरसूत्रेणसम्बन्धो वाच्यः, सचायम्-'आयÉसमणुवासेन्जासि' आत्मार्य संयमंसम्यक्तयाकुर्यात, तत्रकदाचिदरत्युभवोभवेतदर्थमाह-अरई' इत्यादिपरम्परसूत्रसम्बन्धस्तु 'खणं जाणाहि पंडिए' क्षणं-चारित्रावसरमवाप्यारतिं न कुर्यादित्याह-'अरई' इत्यादि, आदिसूत्रसम्बन्धस्तु सुअंमेआउसंतेणं भगवयाएवमक्खायं किंतच्छुतमित्याह-'अरइंआउट्टे सेमेहावी रमणरतिस्तदभावोऽरतिस्तांपञ्चविधाचारविषयांमोहोदयात् कषायाभिष्वङ्गजनितां मातापितृकलत्राद्युत्यापितां 'स' इत्यरतिमान मेधावी विदितासारसंसारस्वभावःसन् आवर्तेत अपवर्तेत निवर्तयेदित्युक्तं भवति, संयमे चारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्तं भवति-विषयाभिष्वङ्गेरतिं निवर्तेत, निवर्तनं चैवमुपजायते यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्तं भवति-संयमे रतिं कुर्वीत, तद्विहितरतेस्तुन किञ्चिद्बाधायै, नापीहापरसुखोत्तरबुद्धिरिति, आह च॥१॥क्षितितलशयनं वा प्रान्तमैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा। महति फलविशेषे नित्यमभ्युद्यतानां, न मनसिन शरीरे दुःखमुत्पादयन्ति ॥२॥ तणसंथारनिसण्णोऽविमुनिवरो भठ्ठारागमयमोहो। जंपावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि? इत्यादि च । अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते, तच्चावधावनं संयमात् यैहेतुभिर्भवति तात्रियुक्तिका गाययाऽऽचष्टेनि [१९७] बिइउद्देसे अदढो उसंजमे कोइ हुन्न अरईए। ___ अन्नाणकम्मलोमाइएहिं अज्झत्थदोसेहिं ।। वृइहहिप्रथमोद्देशकेबहयोनियुक्तिगाथाअस्मिंस्तिवयमेवैकेत्यतोमन्दबुद्धेः स्यादारेका यथाइयमपितत्रत्यैवेत्यतोविनेयसुखप्रतिपत्त्यर्थंद्वितीयोद्देशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः 'संयमे सप्तदशभेदभिन्ने 'अटः' शिथिलो मोहनीयोदयादरत्युद्मवाद्मवेत्, मोहनीयोदयोऽप्याध्यात्सिकैर्दोषैर्भवेत्,तेचाध्यात्मदोषाअज्ञानलोभादयः, आदिशब्दादिच्छामदनकामानां परिग्रहो,मोहस्यज्ञानलोभकामाद्यात्मकत्वात्तेषांचाध्यात्मिकत्वादितिगाथार्थः ॥ ननुचारतिमतो मेधाविनोऽनेनसूत्रेणोपदेशोदीयतेयथा-संयमारतिमपवर्तेत, मेधावीचात्र विदितसंसारस्वभावो विवक्षितो, यश्चैवंभूतोनासावरतिमान्तद्वांश्चेत्र विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेनविरोधेन विरोधाच्छायातपयोरिव नैकवावस्थानम्, उक्तंच-- ॥॥ "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः। तमसः कतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातम?" इत्यादि, योह्यज्ञानी मोहोपहतचेताः सविषयाभिष्वङ्गात्संयमेसर्वद्वन्द्वप्रत्यनीकेरत्यमावं विदध्याद्, आह च Page #122 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक: २ 119 11 अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्ति दधति विभवाभोगतुङ्गार्जने वा । विद्वच्चित्तं भवति हि महन्मोक्षमार्गेकतानं, नाल्पस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः नेतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशो दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाच्चारित्रस्य, न च ज्ञानारत्योर्विरोधः, अपि तु रत्यरत्योः, ततश्च संयमगता रतिरेवारत्या बाध्यते न ज्ञानम्, अतो ज्ञानिनोऽपि चारित्रमोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव बाधकं, न संयमारतेः, तथा चोक्तम् 119 11 11 ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युङ्कते न कर्तृ स्वयम् । दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षतां, सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः ११९ "" तथेदमपि भवतोन कर्णविवरमगाद् द्यथा- 'बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यती' त्यतो यत्किञ्चिदेतत्, अथवा नारत्यापन्न एचैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् कं गुणमवाप्नोतीत्याह- 'खणंसि मुक्के 'परमनिरुद्धः कालः क्षणः जरत्पट्टशाटिकापाटनदृष्टान्तसमयप्रसाधितः तत्र मुक्तो विभक्तिपरिणामाद्वा क्षणेनअष्टप्रकारेण कर्म्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्भुक्तो भरतवदिति, ये पुनरनुपदेशवर्त्तिनः कण्डरीकाद्यास्ते चतुग्र्गतिकसंसारन्तर्वर्त्तिनो दुःखसागरमधिवसन्तीत्याह च मू (७४) अणाणाय पुट्ठावि एगे नियट्टंति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लद्धे कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हव्वाए नो पाराए। वृ आज्ञाप्यत इत्याज्ञा-हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया अनाज्ञया सत्या ‘स्पृष्टाः' परीषहोपसर्गेः, अपिशब्दः सम्मावनायां स च भिन्नक्रमो निवर्त्तन्त इत्यस्मादनन्तरं द्रष्टव्यः, ‘एके’ मोहनीयोदयात्कण्डरीकादयोन सर्वे संयमात्समस्तद्वन्द्वोपशमरूपात् निवर्त्तन्ते अपीति, सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः, किंभूताः सन्तो निवर्तन्त इत्याह'मन्दा' जडा अपगतकर्त्तव्याकर्त्तव्यविवेकाः, कुत एवंभूता ?, यतो 'मोहेन प्रावृता' मोहः - अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-गुण्डिताः, उक्तं च 11911 "अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः " इत्यादि, तदेवमवाप्तचारित्रोऽपि कम्र्म्मोदयात्परीषहोदयेऽङ्गीकृतलिङ्गःपश्चाद्मावतामालम्बत इत्युक्तम् । अपरे तु स्वरुचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षवः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवन्तत इति दर्शयति- 'अपरिग्गहा;' इत्यादि, परिः- समन्तात् मनोवाक्कायकर्मभिर्गृह्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहा एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा 'समुत्थाय' चीवरादिग्रहणं प्रतिपद्य, Page #123 -------------------------------------------------------------------------- ________________ १२० आचाराङ्ग सूत्रम् १/-/२/२/७४ ततो लब्धान् कामान् 'अभिगाहन्ते' सेवन्ते, तिच्यत्ययेन चैकवचनमिति, अत्र चान्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि, अहिंसका वयं भविष्याम एवममृषावादिन इत्याद्यप्यायोज्यम् । तदेवं शैलूषा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषान्बिभ्रति, उक्तं च"स्वेच्छाविरचितशास्त्रः प्रवज्यावेषधारिभिः क्षुद्रैः । 11911 नानाविधैरुपायेरनाथवन्मुष्यते लोकः ' " इत्यादि । तदेवं प्रव्रज्यावेषधारिणो लब्धान्कामानवगाहन्ते तल्लाभार्थं च तदुपायेषु प्रवर्त्तन्ते इत्याह-‘अणाणाए’ इत्यादि, 'अनाज्ञया' स्वैरिण्या बुद्धया 'मुनय' इति मुनिवेषविडम्बिनः कामोपायान् 'प्रत्युपेक्षन्ते' कामोपायारम्भेषु पौनःपुन्येन लगन्तीति, आहच- 'एत्थ' इत्यादि, 'अत्र' अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनःपुन्येन 'सन्नाः ' विषण्णा निमग्नाः पङ्कावमग्ना नागा इवात्मनमाक्रष्टुं नालमिति, आह च 'नो हव्वाए नो पाराए' यो हि मध्येमहानदीपूरं निमग्नो भवत्यसौ नारातीयतीराय नापि पारेमहानदीपूरमिति, एवमत्रापि कुतश्चिन्निमितात्यक्तगृहगृहिणीपुत्रधनधान्यहिरण्यरत्नकुप्यदासादिविभव आकिञ्चन्यं प्रतिज्ञायारातीयतीरदेश्याद्गृहवाससाख्यान्निर्गतः सन् नो हव्वाएत्ति भवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावेन तत्क्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोली वोभयभ्रष्टो न ग्रहस्थो नापि प्रव्रजित इत्युक्तं भवति, उक्तं च"इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया । मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् 119 11 PP इति । ये पुनरप्रशस्ततिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याहमू (७५) विमुत्ता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाइ । घृ विविधम्- अनेकप्रकारं द्रव्यतो धनस्वजनानुषङ्गाद्ममावतो विषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूतवदुपचारान्मुक्ता विमुक्ताः ते जना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो मोक्षः संसारार्णवतटवृत्तित्वात्तत्कारणानि ज्ञानदर्शनचारित्राण्यपि पार इति, भवति हि तादर्थ्यात्ताच्छब्द्यं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पारं - ज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धकथं पुनः सम्पूर्णपारगामित्वं भवतीत्याह 'लोभं' इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि क्षपक श्रेण्यन्तर्गतस्थापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणोऽप्यनुबध्यत इति, अतस्तं लोभं, तद्विपक्षेण अलोभेन 'जुगुप्समानो' निन्दन्परिहरन् किं करोतीत्याह-'लद्धे' इत्यादि, 'लब्धान्' प्राप्तनिच्छामदनरूपान् कामान 'नाभिगाहते' न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेन चोपसर्जनाधस्तनपरित्यागोद्रष्टव्यः, तद्यथाक्रोधं क्षान्त्या जुगुप्समानो मानं मार्द्दवेन मायामार्जवेनेत्याद्यप्यायोज्यं, लोभोपादानं तु सर्वकषाप्रधान्यख्यापनार्थमुपाददे, तथाहि तव्यवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्नर्थैकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम् Page #124 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक: २ 119 11 "धावेइ रोहणं तर सायरं भमइ गिरिणिगुंजेसुं । मारेइ बंधवंपिहु पुरिसो जो होइ धणलुद्धो अडइ बहुं वह भरं सहइ छुहं पावमायरइ धिट्टो । कुलसीलजाइपच्चयधिई च लोभदुओ चयइ 37 इत्यादि, तदेवं कुतश्चिन्निमित्तात्सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति ॥२॥ १२१ मू (७६) विणाइत्तु लोभं निक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए नावकखइ, एस अणगारिति पञ्चइ, अहो य राओ परितप्पमाणे कालाकालसमुट्ठाइ संजोगट्ठी अट्ठालोभी आलुपे सहस्साकारे विणिविट्ठचित्ते इत्थ सत्थे पुणो पुणो से आयबले से नाइबले से मित्तबले से पिचबले से देवबले से रायबले से चोरबले से अतिहिबले से किविणबले से समणबले, इच्चेएहिं विरूवरूयेहिं कजेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मन्त्रमाणे, अदुवा आसंसाए वृ कश्चिद्मरतादिर्निःशेषतो लोभापगमाद्विनापि लोभं 'निष्क्रम्य' प्रव्रज्यांप्रतिपद्य, पाठान्तरं वा 'विणइत्तु लोभं' सञ्जवलनसंज्ञकमपि लोभं 'विनीय' निर्मूलतोऽपनीय एष एवंभूतः सन् 'अकर्मा' अपगतघातिकर्म्मचतुष्टयाविर्भूतानावरणज्ञानो विशेषतो जानाति सामान्यतः पश्यति, एतदुक्तं भवति - एवंभूतो लोभो येन तत्क्षये मोहनीयक्षये चावश्यं धातिकर्म्मक्षयस्तस्मिंश्च निरावरणज्ञानसद्मावस्ततोऽपि भवोपग्राहिकम्र्म्मापगम इत्यतो लोभापगमे अकर्मेत्युक्तम् । यतश्चैवम्भूतो लोभो दुरन्तस्तद्धानौ चावश्यं कर्म्मक्षयस्ततः किं कर्त्तव्यमित्याह- 'पडिलेहाए' इत्यादि, प्रत्युपेक्षणया गुणदोषपर्यालोचनयोपपन्नः सन्नथवा लोभविपाकं प्रत्युपेक्ष्य-पर्यालोच्य तदभावे गुणंच लोभं 'नावकाङ्क्षति' नाभिलषतीति, यश्चाज्ञानोपहतान्तःकरणोऽप्रशस्तमूलगुणस्थानवर्ती विषयकषायाद्युपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्वं संतिष्ठते, तथाहि अलोभंलोभेन जुगुप्समानो लब्धान् कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सकर्म्मा न जानाति नापि पश्यति, अपश्यंश्चाप्रत्युपेक्षणयाऽभिकाङ्क्षति यच्च प्रथमोद्देशकेऽप्रशस्तमूलगुणस्थानमवाचि तच्च वाच्यमिति, आह च- 'अहो य राओ' इत्यादि, अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तः अत्र-शस्त्रो पृथिवीकायाद्युपघातकारिणि पौनःपुन्येन वर्त्तते । किंच 'से आयबले; आत्मानो वलं-शक्त्युपचयआत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपायेरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीर्विधत्ते, तथाहि 'मांसेन पुष्यते मांस' मितिकृत्वा पञ्चेन्द्रियघातादावपि प्रवर्त्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च 'ज्ञातिबलं' स्वजनबलं मे मावीति, तथा तन्मित्रबलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तठप्रेत्यबलं भविष्यतीति बस्तादिकमुपहन्ति, तद्वा देवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलं वा मे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभागं वा प्राप्स्यामीति चौरानुपचरति, अतिधिबलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, उक्तं च119 11 “तिथिपर्वोत्स्वाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ' 77 Page #125 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/२/७६ एतदुक्तं भवति तद्वलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्यः इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तैः 'विरूपरूपेः' नानाप्रकारैः पिण्डदानादिभिः कार्यै: 'दण्डसमादान' मिति दण्डयन्ते - व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं-ग्रहणं समादानं, तदात्मबलादिकं मम नाभविष्यत् यद्यहमेतत्राकरिष्यमित्येवं 'संप्रेक्षया' पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिहभवमाश्रित्य दण्डसमादानकारणमुपन्यस्तम्, आमुष्मिकार्थमपि परमार्थजानानैर्दण्डसमादानं क्रियत इति दर्शयति- 'पावमोक्खो' त्ति इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, 'इति' हेतौ, यस्मात्स मम भवीष्यतीति मन्यमानः दण्डसमादानाय प्रवर्त्तत इति, तथाहि - हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपावविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युद्राहितमतयो जुह्वति, तथा पितृपिण्डदानादौ वस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्युक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थं दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणाः अनेकभवशतकोटीदुम्र्म्मोचमघमेवोपाददत इति । किञ्च 'अदुवा' इत्यादि, पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम्, अथवा आशंसनम् आशंसा - अप्राप्तप्रापणाभिलाषस्तदर्थं दण्डसमादानमादत्ते, तथाहि ममैतत् परुत्परारि वा प्रेत्य वोपस्थान्यते इत्याशंसया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च १२२ ॥१॥“ आराध्य भूपतिमवाप्य ततो धनानि, मोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां, कालः प्रयाति मरणावधिरेव पुंसाम एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर । ॥२॥ इत्याद्याशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः” " इत्यादि ॥ तदेवं ज्ञात्वा किं कर्त्तव्यमित्याह मू (७७) तं परिण्णाय मेहावी नेव सयतं एएहिं कज्जेहिं दंडं समारंभिज्जा नेव अनं एएहिं कज्जेहिं दंड समारंभाविज्जा एएहिं कज्जेहिं दंडं समारंभतंपि अन्नं न समणुजाणिज्जा, एस मग्गे आरिएहिं पवेइए, जहेत्थ कुसले नोवलिंपिज्जासि-त्तिबेमि ॥ वृ ' तदिति सर्वनाम प्रक्रान्तपरामर्शि, 'तत्' शस्त्रपरिज्ञोक्तं स्वकायपरकायदिभेदभिन्नं शस्त्रम्, इह वा यदुक्तम् अप्रशस्तगुणमूलस्थानं-विषयकषायमातापित्रादिकं, तथा कालाकालसमुत्थनक्षणपरिज्ञानश्रोत्रादिविज्ञानप्रहाणादिकं तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानंज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् 'मेधावी' मर्यादावर्त्ती, ज्ञातहेयोपादेयः सन् किं कुर्यादित्याह- 'नेव सयं' इत्यादि, नैच 'स्वयम्' आत्मना एतैः आत्मबलाधानादिकैः 'कार्ये:' कर्त्तव्यैः समुपस्थितैः सद्मिः 'दण्डं' सत्त्वोपघातं समारभेत्, नाप्यन्यमपरमेभिः कार्यौर्हिसानृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेद् एष चोपदेशस्तीर्थकृधिरभिहित इत्येतत् सुधर्म्मस्वामी जम्बूस्वामिनमाहेति दर्शयति- 'एस' इत्यादि, 'एष' इति ज्ञानादियुक्तो भावमार्गो योगत्रिककरणत्रिकेण दण्डसमादानपरिहारलक्षणो वा 'आर्येः' आराघाताः सर्वहयधर्मेभ्य इत्यार्याः संसारार्णवतटवर्त्तिनः क्षीणघातिकर्म्माशाः संसारोदरविवरवर्त्तिभावविदः तीर्थकृतस्तैः 'प्रकर्षेण' सदेवमनुजायां पर्षदि सर्वस्वभाषानुगामिन्या वाचा Page #126 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक : २ १२३ यौगपद्याशेषसंशीतिच्छेत्र्या प्रकर्षेण वेदितः कथितः प्रतिपादित इतियावत्, एवम्भूतं च मार्गे ज्ञात्वा किं कर्त्तव्यमित्याह - 'जहत्थे'; इत्यादि, तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुपस्थितेषु सत्सु दण्डसमुपादानादिकं परिहरन् 'कुशलो' निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं ‘नोपलिम्पयेः’न तत्र संश्लेषं कुर्या इति, विभक्तिपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्म्मणा यथा नोपलिप्यसे तथा सर्वेः प्रकारैः कुर्यास्त्वम् । इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ अध्ययनं -२ उद्देशकः २ समाप्तः -: अध्ययनं -२, उद्देशकः-३ : वृ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमाभिसम्बन्धःइहानन्तरोद्देशके संयमे दृढत्वं कार्यमसंयमे चादढत्वमुक्तं तच्चोभयमपि कषायव्युदासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उच्चैर्गोत्रोत्थापितः स्यात् अतस्तद्वयुदासार्थमिदमभिधीयते । अस्य चानन्तरसूत्रेण सम्बन्धः- 'जहेत्थ कुसले नोवलिंपेज्जासि' कुशलो निपुणः सन्नस्मिन्नुञ्चैर्गोत्रभिमाने यथाऽऽत्मानं नोपलिम्पयेस्तथा विदध्यास्त्वं, किं मत्वा ?, इत्यतस्तदभिधीयते यू (७८) से असई उच्चागोए असई नीआगोए, नो हीणे नो अइरित्ते, नोऽपीहए, इय संखाय को गोयावाई को माणावाई ?, कंसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं । वृ 'से असई उच्चागोए असई नी आगोएत्ति' 'स' इति ससार्यसुमान् 'असकृद्' अनेकशः उच्चैर्गोत्रे मानसत्कारर्हे, उत्पन्न इति शेषः, तथा असकृन्नी चैर्गोत्रे सर्वलोकावगीते, पौनःपुन्येनोत्पत्र इति, तथाहि नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्म्मा संस्तथाविधाध्यवसायोपपन्नः आहारकशरीरतत्सङ्घातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्वय नरकगत्यानुपूर्वीद्वय वैक्रियचतुष्ट्यरूपाएता द्वादशकर्म्मप्रकृतीर्निलेप्याशीतिसत्कर्म्मा तेजोवायुषूत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गौत्रमुद्वलयति पल्योपमासंख्येयभागेन, अतस्तेजोवायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्त्ताऽपीति, ततोऽप्युद्वृ त्तस्यापरैकेन्द्रियगतस्यायमेव भङ्गः, त्रसेष्वप्यपर्याप्तकावस्थायामयमेव, अनिर्लेपिते तूचैर्गोत्रे द्वितीयचतुर्थौ भङ्गौ, तद्यथा - नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्म्मता तूभयरूपस्यैवेति द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यक्षूच्चैर्गोत्रस्योदयाभावादिति भावः, तदेवमुचैर्गोत्रोद्वलनेन कलंकलीभावमापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलिते वा तिर्यश्वास्तेऽनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासङ्घयेयभागसमयसंख्यान् पुद्गलपरावर्त्तानिति, कीशः पुनः पुद्गलपरावर्त्त इति ? उच्यते, यदौदारिकवैक्रि यतैजसभाषानापानमनः कर्मसप्तकेन संसारोदरविवरवर्त्तिनः पुद्गलाः आत्मसात्परिणामिता भवन्ति तदा पुद्गलपरावर्त्त इत्येके, अन्ये तु द्रव्यक्षेत्रकालभावभेदाच्चतुर्द्धा वर्णयन्ति, प्रत्येकमसावपि बादरसूक्ष्मभेदात् द्वैविध्यमनुभवति, तत्र द्रव्यतो बादरो यदौदारिकवैक्रि यतैजसकार्म्मणचतुष्टयेन सर्वपुद्गला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः Page #127 -------------------------------------------------------------------------- ________________ १२४ आचाराङ्गसूत्रम् १/२/३/७८ पुनर्यदैकशरीरेण सर्वपुद्गलाः स्पर्शिता भवन्तितदाद्रष्टव्यः १, क्षेत्रतोबादरोयदाक्रमोक्रमाभ्यां प्रियमाणेन सर्वेलोकाकाशप्रदेशाः स्पृष्टा भवन्तितदा विज्ञेयः, सूक्ष्मस्तुतदा विज्ञेयो यदैकस्मिन् विवक्षिताकाशखण्डके मृतःपुनर्यदा तस्यानन्तरप्रदेशवृद्धया सर्वलोकाकाशं व्याप्नोतदा ग्राह्यः २, कालतो बादरो यदोत्सर्पिण्यवसर्पिणीसमयाः क्रमोक्रमाभ्यां म्रियमाणेनालिङ्गिता भवन्ति तदाविज्ञेयः, सूक्ष्मस्तूत्सर्पिणीप्रथमसमयादारभ्यक्रमेणसर्वसमयाम्रियमाणेन यदाछुप्ता भवन्ति तदाऽवगन्तव्यो ३, भावतो बादलो यदाऽडनुभागबन्धाध्यवसायस्थानानि क्रमोक्रमाम्यां नियमाणेनव्याप्तानि भवन्तितदाऽभिधीयते, अनुभागबन्धाध्यवसायप्रमाणंतुसंयमस्थानावसरे प्रागेवाभ्यधायीति, सूक्ष्मस्तुजघन्यानुभागबन्धाध्यवसायस्थानादारभ्ययदासर्वेष्वपिक्रमेणमृतो भवति तदाऽवसेय इति । तदेवं कलंकलीभावमापन्नोऽन्यो वा नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, मनुष्येष्वति तदुदयादेवचावगीतेषु स्थानेषूत्पद्यते, तथा कलंकलीसत्त्वोऽपि द्वीन्दियादिषूत्पन्नः सन् प्रथमसमये एवं पर्यात्युत्तरकालं वोच्चैर्गोत्रं बद्धा मनुष्येष्वसकृदुम्चैर्गोत्रमास्कन्दति, तत्र कदाचित्ततृतीयमङ्गकस्थः पञ्चमभङ्गोपपत्रो वा भवति, ताविमौ नीचेर्गोत्रं बजात्युच्चैर्गोत्रस्योदयः सत्कर्मतातूमयस्यतृतीयः, पञ्चमस्तूच्चैर्गोत्रंबध्नातितस्यैवोदयःसत्कर्मता तूमयस्य, षष्ठसप्तमभङ्गौ तूपरतबन्धस्य भवतः, अविषयत्वान्न ताभ्यामिहाधिकारः, तौ चेमौबन्धोपरमे उच्चैर्गोत्रोदयः सत्कर्मतातूभयस्येतिषष्ठः,सप्तमस्तुशैलेश्यवस्थायांद्विचरमसमये नीचैर्गोत्रे क्षपितेउच्चैर्गोत्रोदयस्तस्यैव सत्कर्मतति, तदेवमुच्चावचेषुगोत्रेषुअसकृदुत्पद्यमानेनासुमता पञ्चमङ्गकान्तर्वतिना न मानो विधेयो नापिदीनतेति । तयोश्चौच्चावचयोः गोत्रयोर्बन्धाध्यवसायस्थानकण्डकानि तुल्यानीत्याह-'नो हीणे नो अइरिते' यावन्त्युच्चैर्गोत्रेऽनुभावबन्याध्यवसायस्थानकण्डकानिनीचैर्गोत्रेऽपितावन्त्येव, तानि च सर्वाग्यप्वसुमताऽनादिसंसार भूयो भूयः स्पर्शितानि, तत उच्चैर्गोत्रकण्डकार्थतयाऽसुभृन्न हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति । नागार्जुनीयास्तु पठन्ति-“एगमेगे खलु जीवे अईअद्धाए असई उचागोए असंई नीआगोए, कंडगट्ठयाए नो हीणे नो अइरित्ते" एकैको जीवः खलुशब्दो वाक्यालङ्कारे अतीते कालेऽसकृदुचावचेषु गोत्रेषूत्पन्नः, स चोच्तावचानुभागकण्डकापेक्षया न हीनो नाप्यतिरिक्त इति, तथाहि-उच्चैर्गोत्रकण्डकेभ्य एकमविकेभ्योऽनेकभविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्योत्कर्षपकर्षों न विधेयौ, अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यं । यतश्चोच्चावचेषु स्थानेषुकर्मवशादुत्पद्यन्ते, बलरूपलाभादिमदस्थानानांचासमञ्जसतामवगम्य किं कर्त्तव्यमित्याह-'नोऽपीहए' अपिः सम्भावने स च भिन्नक्रमो, जात्यादीनां मदस्थानानामन्यतमदपि नो 'ईहतापि' नाभिलषेदपिअथवा नो स्पृहयेत्-नावकादिति । तत्र यधुच्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह ___ 'इय संखाय' इत्यादि, इतिरुपप्रदर्शन 'इति' एतत्पूर्वोक्तनीत्योचावचस्थानोत्पादादिकं 'परिसंखाय' ज्ञात्वा को गोत्रवादी मवेद्?' यथाममोचैर्गोत्रं सर्वलोकमाननीयंनापरस्येत्येवंवादी को बुद्धिमान् भवेत्?, तथाहि-मयाऽन्यैश्चजन्तुभिः सर्वाण्यपिस्थानान्यनेकशःप्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वाको भवेत्?,नकश्चित्संसारस्वरूपपरिच्छेदीत्यर्थः,किंच-'कसि Page #128 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक : ३ वा एगे गिज्झे' अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिन्नुञ्चैर्गोत्रादिकेऽनवस्थितस्थानके रागादिविरहादेकः कथं गृध्येत् ?, तात्पर्यम् - आसेवां विदितकर्मपरिणामो विदध्यात्, युज्येत गाद्धर्यं यदि तत्स्थानं प्राप्तपूर्वं नाभविष्यत्, तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोः नोत्कर्षपकर्षी विधेयाविति, आह च- 'तम्हा' इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदथयत्तान्यसकृदुच्चावचानि स्थानान्यनुभूतानि तस्मात्कथञ्चिदुच्चावचादिकं मदस्थानमवाप्य 'पण्डितो' हेयोपादेयतत्त्वज्ञो 'न हृष्येत्' न हर्षं विदध्याद्, उक्तं च“सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु 11911 ॥२॥ जइ सोऽवि निजरमओ पडिसिद्धो अमाणमहणेहिं । अवसेस मयट्ठाण परिहरिअव्वा पयत्तेण नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद्, आह च- 'नो कुप्पे' अध्टवशात्तथाभूतलोकासम्मतं जातिकुलरूपबललाभादिकमधममवाप्य 'न कुप्येत्' नक्रोधं कुर्यात्, कतरन्नीचस्थानं शब्दादिकं वा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च“अवमानात्परिभ्रंशाद्वधबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि संते य अविम्हइउं असोइउं पंडिएण य असंते । सक्का हु दुमोवमिअहिअएण हिअं घरंतेण होऊण चक्क वट्टी पुहइवई विमलपंडरच्छत्तो । सो चेव नाम भुज्जो अणाहसालालओ होइ " 11911 एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चावचाः कर्म्मवशतोऽनुभूवति । तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह - 'भूएहिं' इत्यादि, भवन्ति भविष्यन्त्यभूवन्निति च भूतानि - असुभृतस्तेषु 'प्रत्युपेक्ष्य' पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि अवगच्छ, किं जानीहि ?- 'सातं' सुखं तद्विपरीतमसातमपि जानीहि किं च कारणं सातासातयोः ? एतजानीहि किं चाभिलषन्त्यविगानेन प्राणिन इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान् वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति यथाऽयमुपयोगलक्षणपदार्थोऽवश्यं सत्तां विभर्त्ति, साताभिलाष्यसातं च जुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम्, अतः शुभनामगोत्रायुराद्याः कर्म्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी । एवं च व्यवस्थिते सति किं विधेयमित्याह ॥२॥ ॥३॥ १२५ " मू (७९) समिए एयाणुपस्सी, तंजहा- अन्धत्तं बहिरतं मूयत्तं काणतं कुंटतं खुजत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अनेगरूवाओ जोगीओ संधायइ विरूवरूवे फासे परिसंवेयइ वृ अथवा भूतेषु शुभाशुभरूपं कर्म्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तु पठन्ति “पुरिसेणं खलु दुक्खुव्वे असुहेसए" "पुरुषो जीवः णमिति वाक्यालङ्कारे 'खलुः' अवधारणेदुःखात् उद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याजकादित्वात्समा Page #129 -------------------------------------------------------------------------- ________________ १२६ आचाराङ्ग सूत्रम् १/-/२/३/७९ सश्छान्दसत्वाद्वा, दुःखोद्वेगश्चासौ सुखैषकश्च दुःखोद्वेगसुखैषकः, सर्वोऽपि प्राणी दुःखोद्वेगसुखैषक एव भवत्यतो जीवप्ररूपणं कार्यं तच्चावनिवनपवनानलवनस्पतिसूक्ष्मबादरविकल- पञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव, तेषां च दुःखपरिजिहीर्षूणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वा- स्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते- 'समिए एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतत्-शुभाशुभं कर्म्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टुं शीलं यस्येत्येतदनुदर्शी भूतेषुसातं जानीहीतिसण्टङ्कः, तत्र 'समिति रिति 'इण्गता;' वित्यस्मात्सम्पूर्वात् क्तिन्नन्ताद्मवति, साच पञ्चधा, - तद्यथा- ईर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रैर्यासमितिः प्राणव्यपरोपणव्रतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तद्वद्वृत्तिकल्पसमितिभिः समितः सन् भावत एतद्भूतसातादिकमनुपर्श्यति, अथवा यदनुदर्श्यसौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति 'अन्धत्वमित्यादिना यावत् विरूपरूपे फासे परिसंवेएइ' संसारोदरे पर्यटन् प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते स चान्धो द्रव्यतो भावतश्च तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः, चतुरिन्द्रियादयस्तुमिथ्यादष्टयो भावान्धाः, उक्तंच ॥१॥ “ एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ?" सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धा, त एवानन्धा न द्रव्यतो न च भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःख जननमवाप्नोतीति, उक्तं च 11911 “जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥२॥ लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् । को नोद्विजेत भयकृज्जननादिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धगर्त्तात् ? " एवं बधिरत्वमप्यदष्टवशादनेकशः परिसंवेदयते, तदावृतश्चसदसद्विवेकविकलत्वादैहिकामुष्मिकेष्टफलक्रियानुष्ठानशून्यतां बिभर्त्ति इति, उक्तं च ॥१॥ “धर्म्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुति श्रवणसंव्यवहारबाह्यः । किं जीवतीह बधिरो ? भुवि यस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति ? स्वकलत्रबालपुत्रकमधुरवचः श्रवणबाह्यकरणस्य । बधिरस्य जीवितं किं जीवन्मृतकाकृ तिधरस्य ? " ॥२॥ 11911 - - - एवं मूकत्वमप्येकान्तेन दुःखावहं परिसंवेदयते, उक्तं च"दुःखकरमकीर्त्तिकरं मूकत्वं सर्वलोकपरिभूतम् । प्रत्यादेशं मूढाः कर्म्मकृतं किं न पश्यन्ति ? -तथा काणत्वमप्येवंरूपमिति, आह च #7 Page #130 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं २, उद्देशकः३ १२७ ॥9॥ काणो निमग्नविषमोनतदष्टिरेकः, शक्तो विरागजनने जननातुराणाम् । यो नैव कस्यचिदुपैति मनःप्रियत्वमालेख्यकमलिखितोऽपि किमु स्वरूपः? एवं 'कुण्टत्वं' पाणिवक्रत्वादिकं 'कुब्जत्वं' वामनलक्षणं 'वडभत्वं विनिर्गतपृष्ठीवडभलक्षणं 'श्यामत्वं' कृष्णालक्षणं 'शबलत्वं श्वित्रलक्षणं सहजं पश्चाद्मावि वा कर्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते । किं च-सह 'प्रमादेन' विषयक्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेन ‘अनेकरूपाः' सङ्कटविकटशीतोष्णादिभेदभिन्ना योनी: “संदधाति संघत्ते चतुरशीतियोनिलक्ष- सम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा, तासु तास्वायुष्कबन्धोत्तरकालंगच्छतीत्यर्थः, तासुचनानाप्रकारासुयोनिषु विरूपरूपान्' नानाप्रकारान् 'स्पर्शान्' दुःखानुभवान्परिसंवेदयते, अनुभवतीत्यर्थः।।तदेवमुच्चैर्गोत्रोत्यापितमानोपहतचेता नीचेर्गोत्रविहितदीनभावो वाऽन्धबधिरभूयंवागतःसन्नावबुध्यते कर्त्तव्यं न जानातिकर्मविपाकं नावगच्छति संसारपसदतां नावधारयति हिताहिते न गणयति औचित्यमित्यनवगततत्त्वो मूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति, आह च मू. (८०) से अबुज्झमाणे हओवहएजाईमरणंअनुपरियट्टमाणे, जीवियंपुढोपियंइहमेगेसिं माणवाणं खित्तवत्थुममायमाणाणं, आरतंविरत्तंमणिकुंडलंसह हिरण्णेण इत्थियाओपरिगिज्झति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विपरियासमुवेइ। वृ. 'से' इत्युच्चैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्याधिसद्मावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, अथवोच्चैर्गोत्रगर्वाध्मातत्यक्तोचितविधेयविद्वज्जनवदनसमुद्भूतशब्दायशःपटहहतत्वाद्धतः अभिमानोत्पादितानेकभवकोटिनीवैर्गोत्रोदयादुपहतः, मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्च मरणंच समाहारद्वन्द्वस्तद् 'अनुपरिवर्तमानः' पुनर्जन्मपुनर्भरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे विवर्तमानः, आवीचीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हितेऽप्यहिताध्यवसायो विपर्यासमुपैति, आह च-'जीवितम् आयुष्कानुपरमलक्षणमसंयमजीवितं वा पृथग्' इति प्रत्येकं प्रतिप्राणि 'प्रियं' दयितं वल्लभम् इहे ति अस्मिन् संसारे 'एकेषाम्' अविद्योपहतचेतसां मानवानामिति, उपलक्षणार्थत्वात् प्राणिनां, तथाहि-दीर्घजीवनार्थं तास्ता रसायनादिकाः क्रियाः सत्त्वोपधातकारिणीः कुर्वते, तथा क्षेत्रं' शालिक्षेत्रादि वास्तु' धवलगृहादि ममइदमित्येवमाचरतांसतांतक्षेत्रादिकंप्रेयो भवति, किंच-'आरक्तम्' ईषद्रक्तवस्त्रादि विरक्त विगतरागं विविधरागं वा 'मणिः' इति रलवैडूर्येन्द्रनीलादिकुण्डलं' कर्णाभरणं हिरण्येन सह स्त्रीः परिगृह्य तत्रैव' क्षेत्रवास्त्वारक्तविरक्तवस्त्रमणिकुण्डलख्यादो 'रक्ता' गृद्धा अध्युपपन्ना मूढा विपर्यासमुपयान्ति, वदन्तिच-नात्र 'तपोवा' अनशनादिलक्षणं 'दमोवा' इन्द्रियनोइन्द्रियोपशमलक्षणो 'नियमो वा' अहिंसाव्रतलक्षणः फलवान् दृश्यते, तथाहि-तपोनियमोपपेतस्यापि कायक्लेशभोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, जन्मान्तरे भविष्यतीति चेद्व्युद्ग्राहत For D Page #131 -------------------------------------------------------------------------- ________________ १२८ आचाराङ्ग सूत्रम् ११-१२/३/८० स्योलापः, किंच-दृष्टहानिरदष्टकल्पनाचपापीयसीति,तदेवंसाम्प्रतेक्षीभोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्ण यथावसरसम्पादितविषयोपभोगं 'बालः' अज्ञः 'जीवितुकामः' आयुष्कानुभवनमभिलषन् ‘लालप्यमानः' भोगार्थमत्यर्थं लपन् वाग्दण्डं करोति, तद्यथा-अत्र तपो दमो नियमो वा फलवान दृश्यत इत्येवमर्थं ब्रुवन् मूढः अबुध्यमानो हतोपहतो जातिमरणमनुपरिवर्त्तमानो जीवितक्षेत्रस्त्यादिलोभपरिमोहितमनाः 'विपर्यासमुपैति' तत्वेऽतत्त्वाभिनिवेशम्अतत्त्वेचतत्वाभिनिवेशंहितेऽहितबुद्धिमित्येवंसर्वत्र विपर्ययं विदधाति, उक्तंच॥१॥ “दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयंजनस्य मोहो?, ये रिपवस्तेषु सुहृदाशा" इत्यादि।।येपुनरुन्मजःशुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्तेकिंभूताभवन्तीत्याहमू. (८१) इणमेव नावकंखंति, जे जणाधुवचारिणो। जाईमरणं परिन्नाय, चरे संकमणे दढे ॥ वृ. 'इणमेव' इत्यादि, इदमेवपूर्वोक्तंसम्पूर्णजीवितंक्षेत्राङ्गनापरिभोगादिकंवा नावकाङ्क्षति' नाभिलषन्ति, येजना 'ध्रुवचारिणो' ध्रुवो-मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीतिधूतं चारित्रं तच्चारिण इति । किं च-'जाई' इत्यादि, जातिश्च मरणंच समाहारद्वन्द्वः तत् परिज्ञाय' परिच्छिद्य ज्ञात्वा 'चरेत् उद्युक्तो भवेत, क?-'सङ्कमणे' सम्यतेऽनेनेति सङ्कमणं-चारित्रंतत्र ‘दृढो विश्नोतसिकारहितः परीषहोपसग्गैः निष्प्रकम्पोवा यदि वा अशङ्कमनाः सन् संयमंचर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम् अशझूमनो यस्यासावशङ्कमनाः-तपोदमनियमनिष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्तेत, यतस्तद्वान् राजराजादीनां पूजाप्रशंसाहॊ भवति, न चौपशमिकसुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्ववीयसोऽसत्यपि परलोके किञ्चित्स्यते, उक्तंच1190 “संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः। यदि नास्तिततः किं स्यादस्ति चेन्नास्तिको हतः" इत्यादि । तस्मात्स्वायत्ते संयमसुखे दृढेन भाव्यं, नचैतद्मावनीयं यथा-परुत्परारि वृद्धावस्थायां वा धर्म करिष्यामीति, मू. (८२) नथि कालस्स नागमो, सब्वे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहापियजीविणोजीविउकामा, सव्वेसिंजीवियंपियं, तंपरिगिल्झदुपयंचउप्पयंअभिजुंजिया णं संसिंचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गडिए चिट्ठइ, भोअणाए, तओ से एगया विविहं परिसिटुं संभूयं महोवगरणं भवइ, तंपि से एगया दायायावा विभयन्ति, अदत्तहारो वा से अवहरति, रायाणोवासे विलुपंति, नस्सइ वा से विनस्सइ वासे, अगारदाहेण वा से डन्झइ इय, से परस्सट्टाए कूराइंकम्माईबाले पकुब्बमाणे तेण दुक्खेण संमूढे विपरियासमुवेइ, मुणिणा हु एवं पवेइयं, अणोहंतरा एए नो यओहंतरित्तए, अतीरंगमा एए नो यतीरंगमित्तए, अपारंगमा एएनो य पारंगमित्तए, आयाणिज्जं च आयाय तंमि ठाणे न चिट्ठइ, वितहं पप्पऽखेयन्त्रे तमिठाणमंमिचिट्ठइ। Page #132 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक : ३ वृ. यतः- ‘नत्थि' इत्यादि, ‘नास्ति' न विद्यते 'कालस्य' मृत्योरनागमः - अनागमनमनवसर इतियावत्, तथाहि सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कर्म्मापावकान्तर्वर्त्ती जन्तुर्जगोलक इव न विलीयेत इति, उक्तं च 11911 "शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम्। यतिमयति प्रकाशमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ' तदेवं सर्वंकषत्वं मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यं किमिति ?, यतः - 'सव्वे पाणा पियाउया' प्राणशब्देनात्रा भेदोपचारात् तद्वन्त एव गृह्यन्ते, सर्वे प्राणिनो जन्तवः 'प्रियायुषः ' प्रियमायुर्येषां ते तथा, ननु च सिद्धैव्यभिचारी, न हि ते प्रियायुषस्तदभावात्, नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारप्राण्युपलक्षणा - र्धमिति यत्किञ्चिदेतत्, पाठान्तरं वा 'सव्वे पाणा पियायया' आयतः - आत्माऽनाद्यनन्तत्वात् स प्रयो येषां ते तथा सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च-‘सुहसाया दुक्खडिकूला' सुखम् आनन्दरूपमास्वादयन्तीति सुखास्वादाः- सुखभोगिनः सुखैषिणइत्युक्तं भवति, दुःखम् असातं तव्यतिकूलयन्तीति दुःखप्रतिकूलाः- दुःखद्वेषिणइत्युक्तं भवति, तथा 'अप्रियवधा' अप्रियं दुःखकारणं तत् घ्नत्यप्रियवधाः, तथापि 'पियजीविणो' प्रियंदयितं जीवितम्-आयुष्कमसंयमजीवितं येषां ते तथा, 'जीविउकामा' यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामाः दीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च 11911 "रमइ विहवी विसेसे ठितिमित्तं ववित्थरो महई | मग सरीरमहणी रोगी जीए चिय कयत्थो " [19] ? तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थं दयितमित्यतो भूयो भूयस्तदेवोपदिश्यत इत्याह- 'सव्वेसिं' इत्यादि, सर्वेषामविगानेन 'जीवितम्' असंयमजीवितं 'प्रियं दयितं यद्येवं ततः किमित्यत आह- 'तं परिगिज्झ' तद्-असंयमजीवितं 'परिगृह्य'; आश्रित्य किं कुर्वन्तीत्याह- 'दुपयं' इत्यादि, 'द्विपदं ' दासीकर्म्मकरादि 'चतुष्पदं' गवाश्वादि 'अभियुज्य' योजयित्वा अभियोगं ग्राहयित्वा व्यापारयित्वेत्युक्तं भवति, ततः किमित्यत आह- 'संसिंचियाणं' इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धये द्विपदचतुष्पदादिव्यापारेण संसिच्य' अर्थनिचयं संवध्धूर्य 'त्रिविधेन' योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बह्ययपि फल्गुदेश्या 'से' तस्यार्थारम्भिणः सा चार्थमात्रा 'तत्र' इति द्विपदाद्यारम्भे 'मात्रा' इति सोपस्कारत्वात्सूत्राणां अर्थमात्रा अर्थात्पता 'भवति' सत्तां बिभर्ति, किंभूता ?, सा सूत्रेणैव कथयति अल्पा वा बह्वी वा, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि बह्वी 'स' इत्यर्थवान् 'तत्र' तस्मिन्नर्थे 'गृद्धः' अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशं न गणयति रक्षणपरिश्रमं न विवेचयति तरलतां नावधारयति फल्गुताम्, उक्तं च11911 कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् । १२९ Page #133 -------------------------------------------------------------------------- ________________ १३० आचाराङ्ग सूत्रम् १/-/२/३/८२ सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् " इत्यादि, स च किमर्थमर्थमर्थयत इत्यत आह-“भोयणाए' भोजनम्-उपभोगस्तस्मै अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्तते, क्रियावतश्च किं भवतीत्याह-'तओ से' इत्यादि, ततः 'से' तस्यावलगनादिकाः क्रियाः कुर्वतः ‘एकदा' लाभान्तरायकर्मक्षयोपशमे विविध नानाप्रकारं 'परिशिष्टं प्रभूत्वामुक्तोद्धरितं 'सम्मूतं;' सम्यकपरिपालनाय भूतं-संवृत्तं, किं तत् ?, महन्न तत्परिभोगाङ्गत्वादुपकरणं च महोपकरणं-द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये भवति, असावप्यन्तरायोदयान तस्योपभोगायेत्याह-'तंपि से' इत्यादि, तदपि समुद्रोत्तरणरोहणखननबिलप्रवेशरसेन्द्रमर्दनराजावलगनकृषीवलादिकाभिः क्रियाभिः स्वपरोपतापकारिणीभिः स्वोपभोगायोपार्जितं सत् ‘से' तस्यार्थोपार्जनोपायक्लेशकारिणः “एकदा' भाग्यक्षये 'दायादाः' पितृपिणडोदकदानयोग्याः 'विभजन्ते' विलुम्पन्ति, 'अदत्तहारो वा' दस्युर्वा अपहरति, राजानो वा 'विलुम्पन्ति' अवच्छिन्दन्ति 'नश्यति वा स्वत एवाटवीतः 'से'तस्य विनश्यति वा' जीर्णभावापत्तेः 'अगारदाहेन वा' गृहदाहेन वा दह्यते, कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति-'इति' एवं बहुभिः प्रकारैरुपार्जितोऽप्यर्थो नाशमुपैति, नैवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते, सःअर्थस्योत्पादयितापरस्मै-अन्यस्मैअर्थाय-प्रयोजनायअन्यप्रयोजनकृते 'फराणि' गलकर्तनादीनि 'कर्माणि' अनुष्ठानानि 'बालः' अज्ञः 'प्रकुर्वाणः' विदधानः 'तेन' कर्मविपाकापादितेन 'दुःखेन' असातोदयेन (सं) मूढः' अपगतविवेकः 'विपर्यासमुपैति' अपगतसदसद्विवेकत्वात्कार्यमकार्यं मन्यते व्यत्ययं चेति, उक्तंच॥१॥ “रागद्वेषाभिभूतत्वात्कार्याकार्यपरामुखः । एष मूढ इति ज्ञेयो, विपरीतविधायकः" तदेवं मौढ्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो दुःखमृच्छन्दि जन्तव इति ज्ञात्वा सर्वज्ञवचनप्रदीपमशेषपदार्थस्वरूपाविर्भावकमाललम्बिरे मुनयः, अदश्चमयान स्वमनीषिकयोच्यते सुधर्मस्वामीजम्बूस्वामिनमाह,यदि स्वमनीषिकया नोच्यते कौतस्तत्यंतहीदमित्यतआह-'मुणिणा' इत्यादि, मनुते जगतस्त्रिकालावस्थामिति मुनिः-तीर्थकृत्तेन 'एतद्' असकृदुच्चैर्गोत्रभवनादिकं प्रकर्षेणादौ वा सर्वस्वभाषानुगामिन्या वाचा वेदितं-कथितं वक्ष्यमाणंच प्रवेदितं, किं तदित्याह'अणेहं' इत्यादि, ओघो द्विधाद्रव्यभावभेदात्, द्रव्यौधो नदीपूरादिको भावौद्योऽष्टप्रकारं कर्म संसारो वा, तेन हि प्राण्यनन्तमपि कालमुह्यते, तम्ओधं ज्ञानदर्शनतचारित्रबोहित्थस्था तरन्तीत्योघन्तरा न ओघन्तरा अनोघन्तराः, तरतेश्छान्दसत्वात् खश्, खित्त्वान्मुमागमः, एते कुतीर्थिकाः पारवस्थादयो वा ज्ञानादियानविकलाः यद्यपि तेऽप्योघतरणायोद्यतास्तथापि सम्यगुपायाभावात् न ओघतरणसमर्था भवन्तीति आह च 'नो य ओहं तरित्तए' 'न च' नैवोघं-भावीधं तरितुं समर्थाः, संसारौधतरणप्रत्यला न भवन्तीत्यर्थः, तथा अतीरंगमा' इत्यादि तीरं गच्छन्तीति तीरङ्गमाः पूर्ववत् खशप्रत्ययादिकं, न तीरङ्गमाअतीरङ्गमाःएतिइति प्रत्यक्षभावमापनान्कुतीर्थिकादीन्दर्शयति, नचतेतीरगमनायोद्यता अपि तीरंगन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः, तथा अपारंगमा इत्यादि, पारः-तटः Page #134 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक ३ परकूलं तद्गच्छन्तीति पारङ्गमा न पारङ्गमा अपारङ्गमाः 'एत' इति पूर्वोक्ताः, पारगतोपदेशाभावादपारङ्गता इति भावनीयं, न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम्, अथवा गमनं गमः पारस्य पारे वा गमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, न पारगमोऽपारगमस्तस्मा अपारगमाय, असमर्थसमासोऽयं, तेनायमर्थः - पारगमनाय ते न भवन्तीत्युक्तं भवति, ततश्चानन्तमपि कालं संसारान्तर्वर्त्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाः स्वरुचिविरचित शास्त्रप्रवृत्तयो नैव संसारपारं गन्तुमलम्, अथ तीरपारयोः को विशेष इति उच्यते, तीरं मोहनीयक्षयः पारं शेषधातिक्षयः, अथवा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः, स्यात् कथमोघतारी कुतीर्थादिको न भवति तीरपारगामी चेत्याह'आयाणिजं' इत्यादि, आदीयन्ते गृह्यन्ते सर्वभावा अनेनेत्यादानीयं श्रुतं तदादाय तदुक्ते तस्मिन् संयमस्थानेन तिष्ठति, १३१ यदि वा-आदानीयम्-आदातव्यं भोगाङ्गं द्विपदचतुष्पदधनधान्यहिरण्यादि तदादायगृहीत्वा अथवा मिथ्यात्वाविरतिप्रमादकषाययोगैरादानीयं कर्म्मादाय, किंभूतो भवतीत्याह'तस्मिन्' ज्ञानादिमये मोक्षमार्गे सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठतिनात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयति- 'वितहं' इत्यादि, वितथम्असद्भूतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्याखेदज्ञः अकुशलः खेदज्ञो वाऽसंयमस्थाने तस्मिश्च साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽध्युपपन्नो भवतीतियावत्, अथवा वितथमिति आदानीयभोगाङ्गव्यतिरिक्तं संयमस्थानं तत्प्राप्य खेदज्ञो निपुणस्तस्मिन् स्थाने आदानीयस्य हन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानं व्यवस्थापयन्तीत्यर्थः । अयं चोपदेशो ऽनवगततत्त्वस्य विनेयस्य यथोपदेशं प्रवर्त्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च मू. (८३) उद्देसो पासगस्स नत्थि, बाले पुण निहे कामसमणुने असमियदुक्खे दुक्खी दुक्खाणमेव आवहं अणुपरियट्टइ- त्तिबेमि ॥ वृ. उद्दिश्यते इत्युद्देशः- उपदेशः सदसत्कर्त्तव्यादेशः स पश्यतीति पश्यः स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यकः सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो - नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य द्रागेव मोक्षगमनादिति भावः, कः पुनर्यथोपदेशकारी न भवतीत्याह- 'बाले' इत्यादि, बालो नामरागादिमोहितः, स पुनः कषायैः कर्मभिः परीषहोपसर्गैर्वा निहन्यत इति निहः, निपूर्वाद्धन्तेः कर्म्मणि डः, अथवा स्निह्यत इति स्निहः-स्नेहवान् रागीत्यर्थः, अत एवाह- 'कामसमणुन्ने' कामाःइच्छामदनरूपाः सम्यग् मनोज्ञा यस्य स तथा, अथवा सह मनोज्ञैर्वर्तत इति समनोज्ञो, गमकत्वात्सापेक्षस्यापि समासः, कामैः सह मनोज्ञः कामसमनोज्ञो, यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति कामसमनुज्ञः, एवंभूतश्च किंभूतो भवतीत्याह 'असमियदुक्खे' अशमितम् - अनुपशमितं विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःखोऽत एव दुःखी शारीरमानसाभ्यां दुःखाभ्यां तत्र शारीरं कण्टकशस्त्रगण्डलूता- दिसमुत्थं मानसं प्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभदारिद्यदौर्भाग्यदौर्मनस्यकृतं तद्विरूपमपि दुःखंविद्यते यस्यासी Page #135 -------------------------------------------------------------------------- ________________ १३२ आचाराङ्ग सूत्रम् १/२/३/८३ दुःखी, एवंभूतश्च सन् किमवाप्नोतीत्याह- 'दुक्खाणं' इत्यादि, दुःखानां शारीरमानसानामावर्त्तपौनःपुन्यभवनमनुपरिवर्तते, दुःखावर्त्तावमग्नो बंभ्रम्यत इत्यर्थः, । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ अध्ययनं -२ उद्देशकः- ३ समाप्तः -: अध्ययनः २, उद्देशकः ४ : मू. (८४) तओ से एगया रोगसमुप्पाया समुप्पजंति, जेहिं वा सद्धिं संवसइ ते व णं एगया नियया पुव्विं परिवयंति, सो वा ते नियगे पच्छा परिवइज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए वा, जाणित्तु दुक्खं पत्तेयं सायं भोगा मे व अनुसोयन्ति इहमेगेसिं माणवाणं । बृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते भोगेष्वनभिषक्तेन भाव्यं, यतो भोगिनामपाया दर्श्यन्ते (इति) प्रागुक्तं, तेचामी- 'तओसेएगया' इत्यादि, अनन्तरसूत्रसम्बन्धः 'दुक्खी दुक्खाणमेव आवद्धं अणुपरियट्टइ' त्ति, तानि चामूनि दुःखानि 'तओसे' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'बाले पुणनि काममसमणुष्णे', तेच कामादुःखात्मकाएव, तत्र चासक्तस्य धातुक्षयभगन्दरादयो रोगाः समुत्पद्यन्ते इत्यतोऽपदिश्यते- 'तत' इति कामानुषङ्गात् कर्म्मोपचयस्ततोऽपि पञ्चत्वं तस्मादपि नरकभवो नरकान्निषेककललार्बुदपेशीव्यूह - गर्भप्रसवादिर्जातस्य च रोगाः प्रादुष्यन्ति, 'से' तस्य कामानुषक्तमनसः 'एकदे' त्यसाता - वेदनीयविपाकोदये 'रोगसमुत्पादा' इति रोगाणां - शिरोऽर्त्तिशूलादीनां समुत्पादाः प्रादुर्भावाः 'समुत्पद्यन्ते' प्रादुर्भवन्ति, तस्यां च रोगावस्थायां किंभूतो भवत्यसावित्यत आह- 'जेहिं' इत्यादि, यैर्वा 'सार्द्धमसौ संवसति, त एवैकदा निजाः पूर्वं परिवदन्ति, स वा तान्निजान् पश्चात्परिवदेत्, नालं 'ते; तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा, इति ज्ञात्वा दुःखं प्रत्येकं सातं च स्वकृतकर्म्मफलभुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ न दौर्मनस्यं भावनीयं, न भोगाः शोचनीया इति, आहच- 'भोगा में' इत्यादि, भोगाः- शब्दरूपरसगन्धस्पर्शविषयाभिलाषास्तानेवानुशोचयन्ति-कथमस्यामप्यवस्थायां वयं भोगान् भुक्तमहे ?, एवंभूता वाऽस्माकं दशाऽभूद्येन मनोज्ञा अपि विषया उपनता नोपभोगायेति । ईदक्षञ्चाध्यवसायः केषाञ्चिदेव भवतीत्याह - 'इहमेगेसिं' इत्यादि, 'इह' संसारेएकेषामनवगतविषयविपाकानांब्रह्मदत्तादीनांमानवानामेवंभूतोऽध्यवसायो भवति, न सर्वेषां सनत्कुमारादिना व्यभिचारात्, तथाहि ब्रह्मदत्तो मारणान्तिकरोगवेदनाभिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीमिव विश्वासभूमीं मूर्च्छा बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्लान्या ध्ये दुःखासिकया क्रोडीकृतो कालेन पीडितः पीडाभिर्निरूपितो नियत्या आदित्सितो दैवेन अन्तिकेऽन्त्योच्छ्वासस्य मुखे महाप्रवासस्य द्वारि दीर्घनिद्राया जिह्वाग्रे जीवितेशस्य वर्त्तमानो विरलो वाचि विह्वलो वपुषि प्रचुरः प्रलापे जितो जृम्मभिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयात् भोगांश्चिकाङ्क्षिषुः पार्श्वोपविष्टां भार्यामनवरत वेदनावेशविगलदश्रुरक्तनयनां कुरुमति ! कुरुमतीत्येवं तां व्याहरत्रधः सप्तमीं नरकपृथ्वीमगात्, तत्रापि तीव्रतरवेदनाभिभूतोप्य वगणय्य वेदनां तामेव कुरुमतीं व्याहरतीत्येवंभूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाञ्चित्, न पुनरन्येषां महापुरुषाणामुदारसत्त्वानाम् Page #136 -------------------------------------------------------------------------- ________________ १३३ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक: आत्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानांसनत्कुमारादीनामिवयथोक्तरोगवेदनासद्मावेसत्यपि मयैवैतत्कृतं सोढव्यमपि मर्यवेत्येवं जातनिश्चायानां कर्मक्षपणोधतानां न मनसः पीडोत्पद्यते इति, उक्तंच॥१॥ “उप्तो यः स्वत एव मोहसलिलोजन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्नबीजस्त्वया। रोगैरङ्कुरितो विपतकुसमितः कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः ॥२॥ पुनरपि सहनीयो दुःखपाकस्त्वाऽयं, न खलु भवति नाशः कर्मणा संचितानाम् । इति सह गणयित्वा यद्यदायाति सम्यग, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः?" अपि च-भोगानां प्रधानं कारणमर्थोऽतस्तस्वरूपमेव निर्दिदिक्षुराह मू. (८५)तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्य गडिए चिट्ठइ, भोयणाए, तओ से एगया विपरिसिढे संभूयं महोवगरणं भवइ, तंपि से एगया दायाया विभयंति, अदत्तहारो वा से हरति, रायाणो वा से विलुपंति, नस्सइ वा से विणस्सइ वा से, अगारडाहेण वा से डन्झइइय, से परस्स अट्ठाए कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विपरियासमुवेइ। वृ. त्रिविधेन याऽपि तस्य तत्रार्थमात्रा मवति अल्पा वा बह्री का, स तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय किल भविष्यति, ततस्तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति, तदपि से तस्यैकदा दायादा विभजन्ते, अदत्तहारोवातस्यहरति, राजानोवा विलुम्पन्ति, श्यति वा विनश्यति वा, अगारदाहेन वा दह्यते इति, स परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति, एतच्च प्रागेवव्याख्यातमिति नेह प्रतायते॥ तदेवं दुःखविपाकान् भोगान्प्रतिपाद्य यत् कर्तव्यं तदुपदिशतीत्याह-- मू. (८६)आसंचछन्दंच विगिंचधीरे!, तुमचेवतंसलमाटुजेण सिया तेण नोसिया, इणमेव नावबुझंतिजे जनामोहपाउडा, थीमिलोए पवहिए, ते भो! वयंति एयाईआययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओमहामोहे, अलंकुसलस्सपमाएणं, संतिमरणं संपेहाए भेउरधम्म संपेहाए, नालंपास अलं ते एएहिं। वृ. 'आशा' भोगाकाङ्क्षां, चः समुच्चये, छन्दनं छन्दः-परानुवृत्त्या मोगाभिप्रायस्तं च, चशब्दः पूपिक्षयासमुच्चयार्थः, तावाशाछन्दौ 'देविश्व' पृथक्कुरुत्यज'धीर!' धी:-बुद्धिस्तया राजतइति, भोगाशाछन्दापरित्यागेचदुःखमेव केवलंनतयाप्तिरिति, आहच-'तुमंचेव' इत्यादि, विनेय उपदेशगोचरापन्न आत्मा वा उपदिश्यते त्वमेव तद्मोगाशा दिकं शल्यमाहृत्य-स्वीकृत्य परमशुभमादत्से, नतुपुनरुपभोगं, यतोभोगोपभोगोयैरेवार्थाधुपायैर्भवति तैरेवन भवतीत्याह'जेणसिआतेणनोसिया येनैवार्थोपार्जनादिनाभोगोपभोगःस्यात्तेनैवविचित्रत्वात्कर्मपरिणतेर्न स्याद्, अथवा येन केनचिद्धेतुना कर्मबन्धः स्यात्तन्न कुर्यात्, तत्रन वर्तेतेत्यर्थः, यदिवायेनैव राज्योपभोगादिनाकर्मबन्धोयेनवानिर्ग्रन्थत्वादिनामोक्षः स्याद् भक्तेनैव तथाभूतपरिणामवशान Page #137 -------------------------------------------------------------------------- ________________ १३४ आचाराङ्ग सूत्रम् १/-/२/४/८६ स्यादिति । एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह- 'इणमेव' इत्यादि, इदमेव हेतुवैचित्र्यं 'न बुध्यन्ते' न संजानते, के ? - ये जना मौनीन्द्रोपदेशविकला मोहेन-अज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः- छादितास्तत्त्वविपर्यस्तमतयो मोहनीयोदयाद्भवन्ति । मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमितिदर्शयति-‘थीभि' इत्यादि, स्त्रीभिः - अङ्गनाभिर्भूत्क्षेपादिविभ्रमैरसौ लीकः आशाच्छन्दाभिभूतात्मा क्रूरकर्म्माविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत्, न केवलं स्वतो विनथः, अपरानपि असकृदुपदेशदानेन विनाशयन्तीत्याह 'ते भो !' इत्यादि, 'ते' स्त्रीभिः प्रव्यथिता भो ! इत्यामन्त्रणे एतद्वदन्तियथैतानि - स्त्र्यादीनि 'आयतनानि' उपभोगास्पदभूतानि वर्त्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवतीति । एतच्च प्रव्यथनमुपदेशदानं वा तेषामपायाय स्यादित्याह - 'से' इत्यादि, तेषां 'से' इत्येतत् प्रव्यथनमायतनभणनं वा 'दुःखाय' भवति-शारीरमानसासात वेदनीयोदयाय जायते, किं च'मोहाए' मोहनीयकबन्धनाय अज्ञानाय वेति, तथा 'माराए' मरणाय, ततोऽपि 'नरगाए' नरकाय नरकगमनार्थं, पुनरपि 'नरगतिरिक्खाए' ततोऽपि नरकादुध्वृत्त्य तिरश्चयेतठप्रभवति, तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयं । स एवमङ्गनापाङ्गविलोकनाक्षिप्तस्तासु तासु योनिषु पर्यटन्नात्महितं न जानातीत्याह 'सययं' इत्यादि, सततम् - अनवरतं दुःखाभिभूतो मूढो ' धम्म ' क्षान्त्यादिलक्षणं दुर्गतिप्रसृतिनिषेधकं ' न जानाति न वेत्ति । एतच्च तीर्थकृदाहेति दर्शयति- 'उदाहु' इत्यादि, उत् प्राबल्येनाह उदाह-उक्तवान्, कोऽसौ ? - वीरः- अपगतसंसारभयस्तीर्थकृदित्यर्थः, किमुक्तवान् ?, तदेव पूर्वोक्तं वाचा दर्शयति- 'अप्रमादः' कर्त्तव्यः, का ? - 'महामोहे' अङ्गनाभिष्वङ्ग एव, महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यम् । आह च- 'अलम्' इत्यादि, 'अलं' पर्याप्त - कस्य? 'कुशलस्य' निपुणस्य सूक्ष्मेक्षिणः, केनालं ? – मद्यविषयकषायनिद्राविकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक्त इति । स्यात् किमालम्ब्य प्रमादेनालमिति उच्यते- 'सन्ति' इत्यादि, शमनं शान्तिः - अशेषकर्म्मापगमोऽतो मोक्ष एव शान्तिरिति, म्रियन्ते प्राणिनः पौनःपुन्येन यत्र चतुर्गतिके संसारे समरणः संसारः शान्तिश्च मरणं च शान्तिमरणं, समाहारद्वन्द्वस्तत् 'संप्रेक्ष्य' पर्यालोच्य प्रमादवतः संसारानुपरमस्तत्परित्यागाच्च मोक्ष इत्येतद्विचार्येति हृदयं, स वा कुशलः प्रेक्ष्य विषयकषायप्रमादं न विदध्याद्, अथवा शान्त्या - उपशमेन मरणं - मरणावधिं यावत् तिष्ठतो यत्फलं भवति तत्पर्यालोच्य प्रमादं न कुर्यादिति । किं च- 'भेउर' इत्यादि, प्रमादोहि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठानः, तच्च शरीरं भिदुरधर्म्म, स्वत एव भिद्यत इति भिदुरं स एव धर्म्मः स्वभावो यस्य तद्मिदुरधर्मे एतत् 'समीक्ष्य' पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः, एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह- 'नालं' इत्यादि, 'नालं' न समर्था अभिलाषोच्छित्तये यथेष्टावाप्तावपि भोगाः एतत् 'पश्य' जानीहि, अतोऽलं तव कुशल! 'एभिः’प्रमादमयैर्दुःखकारणस्वभावैर्विषयैरुपभोगैरिति, न चैते बहुशोऽप्युपभुज्यमाना उपशमं विदधतीति, उक्तं च 7 11911 "यल्लोके व्रीहियवं, हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु Page #138 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक : ४ ॥२॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसी, पुरोऽपराह्णे निजच्छायाम्" १३५ तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति मू. (८७) एयं पस्स मुणी ! महब्भयं नाइवाइज कंचणं, एसवीरे पसंसिए, जेन निव्विज्जइ आयाणाए, न मे देइ न कुप्पिजा धोवं लधुं न खिसए, पडिसेहिओ परिणमिजा, एयं मोणं समणुवासिज्जासि-त्तिबेमि ॥ वृ. 'एतत्' प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्मयं भयहेतुत्वात् दुःखमेव महाभयं तच्च मरणकारणमिति महदित्युच्यते, एतत् मुने ! 'पश्य' सम्यगैहिकामुष्मिकापायापाद कत्वेन जानीहीत्युक्तं भवति । यद्येवं तत्किं कुर्यादित्याह- 'नाइवाएज' इत्यादि, यतो भोगाभिलषणं महद्मयमतस्तदर्थं 'नातिपातयेत्' न व्यथेत 'कञ्चन' कमपि जीवमिति, अस्य च शेषप्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यं । भोगनिरीहः प्राणातिपातादिव्रतारूढश्च कं गुणमवाप्नोतीत्याह- 'एस' इत्यादि, 'एष' इति भोगाशाच्छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्म्मविदारणात् ‘प्रशंसितः स्तुतो देवराजादिभिः, क एष वीरो नाम ? योऽभिष्ट्रयत इत्यत आह- 'जे' इत्यादि, यो 'न निर्विद्यते,' न खिद्यते न जुगुप्सते, कस्मै ? - 'आदानाय ' आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्वमशेषावारककर्म्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना (ना) बाधसुखरूपं येन तदादानं संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति, आह-'न मे' इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽप्युपस्थितेऽपि दानावसरे न ददातीतिकृत्वा 'न कुप्येत्' न क्रोधवशगो भूयाद्, भावनीयं च ममैवैषा कर्म्मपरिणतिरित्यलाभोदयोऽयम्, अनेन चालाभेन कर्म्मक्षयायोद्यतस्य मे तत्क्षपणसमर्थं तपो भावीति न किञ्चित्सूयते, अथापि कथञ्चित् स्तोकं प्रान्तं वा लभेत तदपि न निन्देदित्याह - 'थोवं' इत्यादि, 'स्तोकम्' अपर्याप्तं 'लद्धुं' लहध्वा न निन्देद्दातारं दत्तं वा, तथाहि कतिचित्सिक्यानयने ब्रवीति-सिद्ध ओदनो भिक्षामानय लवणाहारोवा अस्माकं नास्तीत्यन्नं ददस्वेत्येवं अत्युद्वृ त्तच्छात्रवन्न विदध्यात् । किंच 'पडिसेहिओ' इत्यादि, ‘प्रतिषिद्धः’अदित्सितस्तस्मादेव प्रदेशात् 'परिणमेत्' निवर्त्तेत, क्षणमपि न तिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तां सीमन्तिनीपवदेद्-धिरक्ते गृहवासमिति, उक्तं च 11911 " दिट्ठाऽसि कसेरुमई ! अणुभूयासि कसेरुमइ ! पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं " इत्यादि । पठ्यते च-'पडिलाभिओ परिणमेज्जा" प्रतिलाभितः प्राप्तभिक्षादिलाभः सन् परिणमेतु, नोच्चावचालापैः तत्रैव संस्तवं विदध्याद्, वैतालिकवद्दातारं नोत्प्रासयेदिति । उपसंहरन्नाह'एयं' इत्यादि, 'एतत्' प्रव्रज्यानिर्वेदरूपं अदानाकोपनं स्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मोनं-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुरापसंयमः सन् 'समनुवासयेः' सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ ब्रवीमि पूर्ववत् ॥ अध्ययनं २, उद्देशकः -४ समाप्तः Page #139 -------------------------------------------------------------------------- ________________ १३६ आचाराङ्गसूत्रम् १/-/२/५/८८ __ अध्ययनं-२ उद्देशक:५:वृ.उक्तश्चतुर्थोद्देशकः, साम्प्रतंपञ्चमस्य व्याख्या प्रतन्यते, तस्यचायमभिसम्बन्धः, इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थं विहर्त्तव्यमित्युक्तं तदत्र प्रतिपाद्यते, इह हि संसारोद्वेगवता परित्यकभोगाभिलाषेण मुमुक्षुणोक्षिप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठानविधायिना दीर्घसंयमयात्रार्थं देहपरिपालनाय लोकनिश्रया विहर्त्तव्यं, निराश्रयस्य हि कुतो देहसाधनानि?, तदभावे धर्मश्चेति, उक्तं हि॥१॥ “धर्माचरतः साधोर्लोके निश्रावदानि पञ्चापि । राजा गृहपतिरपरः षटकाया गणशरीरे च" साधनानि च वस्त्रपात्रानासनशयनादीनि, तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयानिति, सचलोकादन्वेष्टव्यो, लोकश्चनानाविधैरुपायैरात्मीयपुत्रकलत्राद्यर्थंआरम्भेप्रवृत्तः, तत्र साधुना संयमदेहनिमित्तं वृत्तिरन्वेषणीयेति दर्शयति मू. (८८) जमिणं विस्वरूवेहिं सत्येहिं लोगस्स कम्मसमारंभा कजंति, तंजहा-अप्पणो से पुत्ताणंधूयाणंसुण्हाणं नाईगंधाईणं राईणंदासाणंदासीणंकम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरासाए, संनिहिसंनिचओ काइ, इहमेगेसिं माणवाणं भोयणाए। वृ. 'यैः' अविदितवेद्यैः 'इद मिति सुखदुःखप्राप्तिपरिहारत्वमुद्दिश्य 'विरूपरूपैः' नानाप्रकारस्वरूपैः शस्त्रैः प्राण्युपधातकारिभिर्द्रव्यभावभेदभिन्नैः ‘लोकाय' शरीरपुत्रदुहितृस्नुषाज्ञात्याद्यर्थं कर्मणां-सुखदुःखप्राष्टिपरिहारक्रियाणां कायिकाधिकरणिकाप्रादोषिकापारितापनिकाप्राणातिपातरूपाणां कृषिवाणिज्यादिरूपाणांवा, समारम्मइतिमध्यग्रहणाबहुवचननिर्देशाच्च संरम्भारम्भयोरप्युपादानं, तेनायमर्थः-शरीरकलत्राद्यर्थं संरम्भसमारम्भारम्भाः क्रियन्ते अनुष्ठीयन्ते, तत्र संरम्भ इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः, दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः,कर्मणोवा-अधप्रकारस्यसमारम्भा उपार्जनोपायाः क्रियन्त इति, लोकस्येति चतुथ्यर्थेषष्ठी, साऽपि तादर्थ्य, कः पुनरसौ लोको? यदर्थसंरम्भसमारम्भारम्भाः क्रियन्तइत्याह ___ "तंजहाअप्पणो से' इत्यादि, यदिवा लोकस्य तृतीयार्थे षष्ठी, यदिति हेतौ, यस्माल्लोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्यतस्तस्मिन् लोके साधुवृत्तिमन्वेषयेत्, यदर्थं च लोकेन कर्मसमारम्भाः क्रियन्ते तद्यथेत्यादिना दर्शयति-तंजहा अप्पणो से' इत्यादि, 'तद्यथे' त्युपप्रदर्शनार्थो, नोक्तमात्रमेवान्यदप्येवंजातीयकंमित्रादिकं द्रष्टव्यं, से' तस्यारम्भारिप्सोर्य आत्मा-शरीरं तस्मै अर्थं तदर्थं कर्मसमारम्भाः-पाकादयः क्रियन्ते, ननु च लोकार्थमारम्भाः क्रियन्त इतिप्रागभिहितं, नचशरीरंलोको भवति, नैतदस्ति, यतः परमार्थदशां ज्ञानदर्शनचारित्रामकमात्मतत्त्वं विहायान्यत्सर्वं शरीराद्यपि पराक्यमेव, तथाहिबाह्यस्य पौद्गलिकस्याचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराणीत्यतः शरीरात्माऽपि लोकशब्दाभिधेय इति, तदेवं कश्चिच्छरीरनिमित्तं कारभते, परस्तु पुत्रेभ्यो दुहितृभ्यः स्नुषाः-वध्वस्ताभ्यो ज्ञातयःपूर्वापरसम्बद्धाः स्वजनाः तेभ्यो धात्रीभ्योराजभ्योदासेभ्योदासीभ्यः कर्मकरेभ्यः कर्मकरीभ्यः आदिश्यते परिजनोयस्मिन्नागते तदातिथेयायेत्यादेशः- प्राघूर्णकस्तदर्थं कर्मासमारम्भाः क्रियन्त इति सम्बन्धः, Page #140 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः अध्ययनं २, उद्देशक: ५ १३७ तथा 'पुढो पणाए' इत्यादि, पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थं तथा 'सामासाए' त्ति श्यामा - रजनी तस्यामशनं श्यामाशः तदर्थं, तथा 'पायरासाए' त्ति प्रातरशनं प्रातराशस्तस्मै, कर्म्मसमारम्भाः क्रियन्त इति सामान्येनोक्तावपि विशेषार्थमाह- 'सन्निहि' इत्यादि, सम्यग्निधीयत इति सन्निधिः- विनाशिद्रव्याणां दध्योदनादीनां संस्थापनं, तथा सम्यग् निश्चयेन चीयत इति सन्निचय:अविनाशिद्रव्याणां अभयासितामृवीकादीनां सङ्ग्रहः, सन्निधिश्च सन्निचयञ्च सन्निधिसन्निचयं, धनधान्यहिरण्यादीना क्रियत इति । स च किमर्थमित्याह - 'इह' इत्यादि, 'इहे 'ति मनुष्यलोके 'एकेषा' मिहलोके कृतपरमार्थबुद्धीनां 'मानवानां' मनुष्याणां 'भोजनाय ' उपभोगार्थमिति । तदेवं विरूपरूपैः शस्त्रैरात्मपुत्राद्यर्थं कर्म्मसमारम्भप्रवृत्ते लोके पृथक्प्रहेणकाय श्यामाशाय प्रातराशाय केषाञ्चिन्मानवानां भोजनार्थं सन्निधिसन्निचयकरणोद्यते सति साधुना किं कर्तव्यमित्याह मू. (८९) समुट्ठिए अनगारे आरिए आरियपन्ने आरियदंसी अयंसंधित्ति अदक्खु, से नाईए नाइयावए न समनुजाण, सव्वामगंधं परिन्नाय निरामगंधो परिव्वए । वृ. सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्म्मसमारम्भोपरत इत्यर्थः, न विद्यतेऽगारं - गृहमस्येत्यनगारः, पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहित इत्यर्थः, सोऽनगारः आराद्यातः सर्वहेयधर्मेभ्यः इत्यार्यः- चारित्रार्हः, आर्या प्रज्ञायस्यासावार्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थः, आर्य-प्रगुणं न्यायोपपन्नं पश्यति तच्छीलश्चेत्यार्यदर्शी पृथक्प्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, 'अयंसंधीति' सन्धानं सन्धीयते वाऽसाविति सन्धिरयं सन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्तेरलुगित्ययंसन्धिः यथाकालमनुष्ठानविधायी यो यस्य वर्त्तमानः कालः कर्त्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति एतदुक्तं भवति-सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रतिक्रमणादिकाः असपना अन्योऽन्याबाधया आत्मीयकर्त्तव्यकाले करोतीत्यर्थः, इतिः हेतौ, यस्माद्यथाकालानुष्ठानविधायी तस्मादसावेव परमार्थं पश्यतीत्याह 'अदक्खु' त्ति, तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थः यो ह्यार्य आर्यप्रज्ञ आर्यदर्शी कालज्ञश्च स एव परमार्थमद्राक्षीन्नापर इति पाठान्तरं वा 'अयं संधिमदक्खु' 'अयम्' अनन्तरविशेषणविशिष्टः साधुः 'सन्धि' कर्त्तव्यकालम् 'अद्राक्षीद्' दृष्टवान्, एतदुक्तं भवति यः परस्पराबाधया हिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्ति विधत्ते च स परमार्थं ज्ञातवानिति, अथवा भावसन्धिः- ज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य च सावद्यस्य परिहारः कर्त्तव्य इत्यत आह- 'से नाईए ' इत्यादि, 'स' भिक्षुस्तद्वाऽकल्प्यं 'नाददीत' न गृह्णीयात्राप्यपरमादापयेत्-ग्राहयेत्, नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सङ्गालं सधूमं वा नाद्यात्-न भक्षयेनापरमादयेददन्तं वान समनुजानीयादिति, आह- 'सव्वामगंधं' इत्याति, आमं च गन्धश्च आमगन्धं समाहारद्वन्द्वः, सर्वं च तदामगन्धं च सर्वामगन्धं, सर्वशब्दः प्रकारकात्सर्येऽत्र गृह्यते न द्रव्यकात्सर्ये, आमम्अपरिशुद्धं, गन्धग्रहणेन तु पूतिर्गृह्यते, ननु च पूतिद्रव्यस्याप्यशुद्धत्वात् आमशब्देनैवोपादानात्किमकिमर्थं भेदेनोपादानमिति ? सत्यम्, अशुद्धसामान्याद्गृह्यते, किंतु पूतिग्रहणेनेधाकर्म्माद्यविशुद्धकोटिरुपात्ता, तस्याश्च Page #141 -------------------------------------------------------------------------- ________________ १३८ आचाराङ्ग सूत्रम् १/-/२/५/८९ गुरुतरत्वात् प्राधान्यख्यापनार्थं पुनरुपादानां, ततश्चायमर्थः - गन्धग्रहणेनाद्याकर्म्म १ औद्देशिकत्रिकं २ पूतिकर्म्म ३ मिश्ररजातं ४ बादरप्राभृतिका ५ अध्यवपूरक ६ श्चैते षडुद्गमदोषा अविशुद्धकोव्यन्तर्गता गृहीताः, शेषास्तु विशुद्धकोव्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च प्रकारकात्स्न्यभिधायकत्वाद् येन केनचित् प्रकारेण आमम्-अपरिशुद्धं पूति वा भवति तत्सव ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'निरामगन्धः' निर्गतावामगन्धौ यस्मात्स तथा 'परिव्रजेत्' मोक्षमार्गे ज्ञानदर्शनचारित्राख्ये परिः समन्ताद्गृच्छेत् संयमानुष्ठानं सम्यगनुपालयेदितियावत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्त्वानां विशुद्धकोट्यालम्बनतया मा भूत्तत्र प्रवृत्तिरस्तदेव नामग्राहं प्रतिषिषेधिषुराह मू. (९०) अदिस्समाणे कयविक्येसु, से न किणे न किणावए किणंतं, न समणुजाणइ, सेभिक्खू काल बालने मायने खेयन्त्रे खणयन्ने विणयन्त्रे ससमयपरसमयन्ने भावन्ने परिग्गहं अममायमाणे कालाणुट्ठाई अपडिण्णे | , वृ. क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर दृश्यमानः कीद्दक्षश्च तयोरध्श्यमानो भवति ?, यतस्तयोर्निमित्तभूतद्रव्यामावादकिञ्चनोऽथवा क्रयविक्रययोरदिश्यमानः - अनपदिश्यमानः कश्च तयोरनपदिश्यमानो भवति ?, यः क्रीतकृतापरिभोगी भवतीति आहच- 'सेण किणे' इत्यादि, 'स' मुमुक्षुरकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतो नाप्यपरेण क्रापयेत् क्रीणन्तमपि न समनुजानीयाद्, अथवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हननकोटित्रिकं गन्धग्रहणेन पचनकोटित्रिकं क्रयणकोटित्रिकं तु पुनः स्वरूपेणैवोपात्तम्, अतो नवकोटिपरिशुद्धमाहार विगताङ्गारधूमं भुञ्जीत, एतद्गुणविशिष्टश्च किंभूतो भवतीत्याह- 'से भिक्खू कालन्ने' कालःकर्त्तव्यावसरस्तं जानातीति कालज्ञः - विदितवेद्यः, कतथा 'बालन्ने' बलज्ञः बलं जानातीति बलज्ञः, छान्दसत्वाद्दीर्घत्वं, आत्मबलं सामर्थ्य जानातीति यथाशक्त्यनुष्ठानविधायी, अनिगूहितबलवीर्य इत्यर्थः, तथा 'मायन्त्रे' यावद्रव्योपयोगिता मात्रा तां जानातीति तज्ज्ञः, तथा 'खेयने' खेदःअभ्यासस्तेन जानातीति खेदज्ञः अथवा खेदः - श्रमः संसारपर्यटनजनितस्तं जानातीति, उक्तंच “जरामरणदौर्गत्यव्याधयवस्तावदासताम् । 119 (1 मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम् ॥” इत्यादि, अथवा 'क्षेत्रज्ञः' संसक्तविरुद्धद्रव्यंपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः, तथा 'खणयन्नो' क्षण एव क्षणकः - अवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति तथा 'विणयत्रे' विनयो- ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति, तथा 'ससमयपरसमयन्ने' स्वसमयपरसमयी जानातीति, स्वसमयज्ञो गोचरप्रदेशादी पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे, तद्यथाषोडशोद्गमदोषाः, ते चामी -आधाकर्म्म १ औद्देशिकं २ पूतिकर्म्म ३ मिश्रजातं ४ स्थापना ५ प्राभृतिका ६ प्रकाशकरणं ७ क्रीतं ८ उद्यतकं ९ परिवर्त्तितं १० अभ्याहृतं ११ उद्भिन्नं १२ मालापहृतं १३ आच्छेद्यं १४ अनिसृष्टं १५ अध्यवपूरकश्चेति १६ । षोडशोत्पादनदोषाः, ते चामी -धात्रीपिण्डः १ दूतीपिण्डः २ निमित्तपिण्डः ३ आजीवपिण्डः ४ वनीपकपिण्डः ५ चिकित्सापिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वसंस्तवपिण्डः ११ पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५ Page #142 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययन -२, उद्देशक:५ १३९ मूलकमपिण्डश्चेति १६।तथा दशैषणादोषाः, ते चामी-शङ्कित १ प्रक्षित २ निक्षिप्त ३ पिहित ४ संहृत ५ दायको ६ मिश्रा ७ ऽपरिणत ८ लिप्तो ९ ज्झित १० दोषाः । एषां चोद्गमदोषा दातृकृता एव भवन्ति, उत्पादनादोषास्तु साधुजनिताः, एषणादोषाश्चोभयोत्पादिता इति । तथा परसमयज्ञो ग्रीष्ममध्याह्नतीव्रतरतरणिक-रनिकरावलीढगलत्स्वेदबिन्दुकःक्लिनवपुष्कः साधुः केनचिद् धिग्जातिदेश्येनाभिहितः-किमिति भवतां सर्वजनाचीर्णं स्नानं न सम्मतमिति?, स आह-प्रायः सर्वेषामेव यतीनांकामाङ्गत्वाजलस्नानं प्रतिषिद्धं, तथा चार्षम् - ॥१॥ "स्नानं मददर्पकरं, कामाङ्गं प्रथमं स्मृतम्। तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः॥" इत्यादि, तदेवमुभयज्ञस्तद्विषये प्रश्ने उत्तरदानकुशलो भवति, तथा ‘भावने' भावःचित्ताभिप्रायो दातुः श्रोतुर्वातंजानातीति भावज्ञः, किंच- 'परिग्गहं अपमायमाणे परिगृह्यत इति परिग्रहः-संयमातिरिक्तमुपकरणादिः तमममीकुर्वन्-अस्वीकुर्वन् मनसाऽप्यनाददान इतियावत्, स एवंविधोभिक्षुःकालज्ञोबलज्ञोमात्रज्ञःक्षेत्रज्ञःखेदज्ञोक्षणज्ञः विनयज्ञः समयज्ञो भावज्ञः परिग्रहमममीकुर्वाणश्च किंभूतो भवतीत्याह - 'कालानुट्ठाई यद्यस्मिन् काले कर्तव्यं तत्तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी- कालानतिपातकर्तव्योधतो, ननु चास्यार्थस्य 'से भिक्खू कालने' इत्यनेनैव गतार्थत्वात् किमर्थं पुनरभिधीयते इति ?, नैष दोषः, तत्र हि ज्ञपरिज्ञैव केवलाऽभिइहिता, कर्त्तव्यकालं जानाति, इह पुनरासेवनापरिज्ञा कर्तव्यकाले कार्य विधत्त इति। किंच-'अपडिण्णे' नास्यप्रतिज्ञा विद्यते इत्यप्रतिज्ञः, प्रतिज्ञाच कषायोदयादाविरस्ति, तद्यथा-क्रोधोदयात्स्कन्दाचार्येण स्वशिष्ययन्त्रपीलनव्यतिकरमालोक्यसबलवाहनराजधानीसमन्वितपुरोहितोपरिविनाशप्रतिज्ञाऽकारि,तथा मानोदयात्बाहुबलिनाप्रतिज्ञा व्यधायि-कथमहं शिशून्स्वभ्रातूनुत्पत्रनिरावरणज्ञानांश्छद्मस्थःसन्द्रक्ष्यामीति?,तथामायोदयात्मल्लिस्वामिजीवेन यथाऽपरयतिविप्रलम्भनं भवति तथा प्रत्याख्यानपरिज्ञाजगृहे,तथा लोभोदयाच्चाविदितपरमार्थाः साम्प्रतेक्षिणो यत्याभासा मासक्षपणादिका अपि प्रतिज्ञाः कुर्वते, अथवा अप्रतिज्ञः-अनिदानों वसुदेववत् संयमानुष्ठानं कुर्वन् निदानं न करोतीति, अथवा गोचरादौ प्रविष्टः सन्नाहारादिकं ममैवैतद्मविष्यतीत्येवंप्रतिज्ञांनकरोतीत्यप्रतिज्ञो, यदिवास्याद्वादप्रधानत्वान्म-नीन्द्रगमस्यैकपक्षावधारणं प्रतिज्ञा तद्रहितोऽप्रतिज्ञः, तथाहि-मैथुनविषयं विहायान्यत्र न क्वचिन्नियमवती प्रतिज्ञा विधेया, यत उक्तम्॥१॥ "नय किंचि अनुन्नायं पडिसिद्धं वावि जिणवरिदेहिं। मोत्तुं मेहुणभावं न तं विणा रागदोसेहि ॥२॥ (तथा) "दोसा जेण निरुज्झंति जेण जिज्झंतिपुवकम्माइं। सो सो मुक्खोवाओ, रोगावत्थासुसमणं व जे जत्तिया उ हेउ भवस्स तेचेव तत्तिया मुक्खे। गणणाइया लोया दुण्हविपुन्ना मवे तुल्ला ॥३॥ Page #143 -------------------------------------------------------------------------- ________________ १४० आचाराङ्ग सूत्रम् १/-/२/५/९० " इत्यादि । 'अयंसन्धीत्यारभ्य काले अनुट्ठाइ' त्ति यावदेतेभ्यः सूत्रेभ्य एकादश पिण्डैषणा निर्यूढा इति । एवं तर्ह्यप्रतिज्ञ इत्यनेन सूत्रेणेदमापन्नं न क्वचत्केनचित्प्रतिज्ञा विधेया, प्रतिपादिताश्चागमे नानाविधा अभिग्रहविशेषाः, ततश्च पूर्वोत्तरव्याहतिरिव लक्ष्यत इत्यत आहमू. (९१) दुहओ छेत्ता नियाइ, वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहणं च कडासणं एएसु चैव जाणिज्जा । वृ. 'द्विधेति रागेण द्वेषेण वा या प्रतिज्ञा तां छित्त्वा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शनचारित्राख्येमोक्षमार्गे संयमानुष्ठाने वा भिक्षाद्यर्थं वा, एतदुक्तं भवति-रागद्वेषीछित्त्वाप्रतिज्ञा गुणवती, व्यत्यये व्यत्ययइति, स एवम्भूतो भिक्षुः कालज्ञो बलज्ञोयावद्विधाछिन्दन्किं कुर्यादित्याह'वत्थं पडिग्गनं त्यादि यावत् एएसु चेव जाणेज्जा' एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु सन्निधिसन्निचयकरणोद्यतेषु जानीयात् - शुद्धाशुद्धतया परिच्छिन्द्यात्, परिच्छेदश्चैवमात्मकः- शुद्ध गृह्णीयादशुद्धं परिहरेदितियातव्, किं तद्विजानीयात् ? - वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता, तथा पतद्ग्रहंपात्रम्, एतद्ग्रहणेन च पात्रैषणा सूचिता, कम्बलमित्यनेनाऽऽविकः पात्रनिर्योगः कल्पश्च गृह्यते, पादपुञ्छनकमित्यनेन च रजोहरणमिति, एभिश्च सूत्रैरोघोपधिरौपग्रहिकश्च सूचितः, तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च निर्यूढा, तथा अवगृह्यत इत्यवग्रहः, स च पञ्चधा देवेन्द्रावग्रहः १ राजावग्रहः २ गृहपत्यवग्रहः ३ शय्यातरावग्रहः ४ साधर्मिकावग्रहश्चेति, अनेन चावग्रहप्रतिमाः सर्वाः सूचिताः, अत एवासौ निर्यूढा, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कल्प्यते, तथा कटासनं, कटग्रहणेन संस्तारो गृह्यते, आसनग्रहणेन चासन्दकादिविष्टरमिति, आस्यते - स्थीयते अस्मिन्निति वाऽऽसनं शय्या, ततश्च आसनग्रहणेन शय्या सूचिता, अत एव निव्यूढेति । एतानि च सर्वाण्यपि वस्त्रादीन्याहारादीनि चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात्, सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवति तथा परिव्रजेरिति भावार्थः । एतेषु च स्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन् यावल्लाभं गृह्णीयादुत कश्चिन्नियमोऽप्यस्तीत्याह मू. (९२) लद्धे आहारे अनगारो मायं जाणिज्जा, से जहेयं भगवया पवेईयं, लाभुत्ति न मज्जिज्जा, अलाभुत्ति न सोइज्जा, बहुपि लद्धुं न निहे, परिग्गहाओ अप्पाणं अवसविना । वृ. 'लब्धे' प्राप्ते सत्याहारे, आहारग्रहणं चोपलक्षणार्थम् अन्यस्मिन्नपि वस्त्रौषधादिके 'अनगारः' भिक्षुः 'मात्रां जानीयात् ' यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्त्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथा भूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यत इत्यत आह- 'से जहेयं' इत्यादि, तद्यथा- इदमुद्देशकादेरारभ्यानन्तरसूत्रं यावद्भगवताऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया सदेवमनुजायां परिषदि केवलज्ञानचक्षुषाऽवलोक्य 'प्रवेदितं' प्रतिपादितं सुधर्मास्वामी जम्बूस्वामिने इदमाचष्टे । किं चान्यत्-‘लाभो’त्ति इत्यादि, लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽ हो ! अहं लब्धिमानित्येवं मदं न विदध्यात् न च तदभावे शोकाभिभूतो विमनस्को भूयादिति, आह च- 'अलाभो त्ति इत्यादि, अलाभे सति शोकं न कुर्यात्, कथं ? - धिग्मां मन्दभाग्योऽहं येन सर्वदानाद्यतादपि दातुर्न भेऽहमिति, अपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च Page #144 -------------------------------------------------------------------------- ________________ १४१ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:५ “लभ्यते लम्यते साधु, साधुरेव न लभ्यते। अलब्धेतपसो बुद्धिलब्धे तुप्राणधारणम्" इत्यादि, तदेवंपिण्डपात्रवस्त्राणामेषणाःप्रतिपादिताः, साम्प्रतंसन्निधिप्रतिषेधं कुर्वन्नाह'बहुपी'त्यादि, 'बहुंपि बहपिलब्ध्वा 'न निहेत्तिन स्थापयेत् नसन्निधिं कुर्यात्, स्तोकंतावन्न सनिधीयतएव, बह्वपिनसन्निदध्यादित्यपिशब्दार्थः, न केवलमाहारसन्निधिनकुर्याद्, अपरमपि वस्त्रपात्रादिकंसंयमोपकरणातिरिक्तंन बिभृयादिति,आह-'परि इत्यादि, परिगृह्यत इतिपरिग्रहोधर्मोपकरणातिरिक्तमुपकरणंतस्मादात्मानमपष्वष्केद्-अपसर्पयेद्, अथवा संयमोपकरणमपि मूर्छया परिग्रहो मवति, मूच्छापरिग्रहः' इतिवचनात्, तत आत्मानं परिग्रहादपसर्पयन्नुपकरणे तुरगवत् मूर्छा न कुर्यात, ननु च यः कश्चिद्धर्मोपकरणाद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति, तथाहि-आत्मीयोपकारिणि राग उपघातकारिणि च द्वेषः, ततः परिग्रहे सति रागद्वेषो नै दिष्ठौ ताभ्यांच कर्मबन्धः, ततः कथं न परिग्रहो धर्मोपकरणम्?, उक्तंच॥9॥ममाहमिति चैषयावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदितिनप्रशान्त्युन्नयः यशःसुखपिपासितैरयमसावनोंत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते। नैष दोषः, न हि धर्मोपकरणे ममेदमिति साधूनां परिग्रहाग्रहयोगोऽस्ति, तथा ह्यागमः"अविअप्पणोऽविदेहमि, नायरंतिममाइउं", यदिहपरिगृहीतंकर्मबन्धायोपकल्पतेसपरिग्रहो, यत्तु पुनः कर्मनिर्जरणार्थं प्रभवति तत्परिग्रह एवन भवतीति । आह च मू. (९३) अन्नहा गं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्य कुसले नोवलिंपिज्जासि-तिबेमि॥ वृ. णमिति वाक्यालङ्कारे, अन्यथे'त्यन्येन प्रकारेण पश्यकः सन्परिग्रहं परिहरेत्, यथा हिअविदितपरमार्थागृहस्थाः सुखसाधनायपरिग्रहंपश्यन्तिनतथासाधुः, तथाहिअयमस्याशयःआचार्यसत्कमिदमुपकरणं न ममेति, रागद्वेष मूलत्वात् परिग्रहाग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनादिति, उक्तंच॥१॥ “साध्यं यथा कथञ्चित् स्वल्पं कार्यं महच्च न तथेति। प्लवनमृतेन हि शक्यं पारं गन्तुंसमुद्रस्य" अत्रचाहताभासैक्रेटिकैः सहमहान्विवादोऽस्तीत्यतो विवक्षितमर्थं तीर्थकराभिप्रायेणापि सिसाधयिषुराह-एसमग्गे' इत्यादि, धर्मोपकरणंनपरिग्रहायेत्येषः-अनन्तरोक्तोमार्ग:आराद्याताः सहयधर्मेभ्य इत्यार्याः-तीर्थकृतस्तैः 'प्रवेदितः' कथितो, नतुयथा बोटिकैः पुण्डिका तट्टिका लम्बणिकाअश्वावालधिवालादिस्वरुचिविरचितोमार्ग इति, न वायथा मौद्गलिस्वातिपुत्राभ्यां शौद्धोदनिध्वजीकृत्य प्रकाशितः, इत्यनया दिशाअन्येऽपिपरिहार्याइति । इह तुस्वशास्त्रगौरवमुत्पादयितुमार्येः प्रवेदित इत्युक्तम्, अस्मिश्चार्यप्रवेदिते मार्गे प्रयलवता भाव्यमिति, आह च'जहेत्य' इत्यादि, लब्ध्वा कर्मभूमिं मोक्षपादपबीजभूतांच बोधि सर्वसंवरचारित्र च प्राप्य तथा विधेयं तथा 'कुशलो' विदितवेद्यः 'अत्र' अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेत् इति । एवंचोपलिम्पनं भवतियदि यथोक्तानुष्ठानविधायित्वं न भवति, सतां चायं पन्था यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छासंयावद्विधेयमिति, उक्तंच Page #145 -------------------------------------------------------------------------- ________________ १४२ आचाराङ्ग सूत्रम् १/-/२/५/९३ ॥ १ ॥ “लज्जां गुणौधजननीं जननीमिवार्यामत्यन्तशुद्धहदयामनुवर्त्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् " इतिशब्दोऽधिकारसमाप्त्यर्थो, 'ब्रवीमि' इति सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता अश्रावीति ।। परिग्रहादात्मानमपसर्पयेदित्युक्तं तच्च न निदानोच्छेदमन्तरेण, निदानं च शब्दादिपञ्चगुणानुगामिनः कामाः, तेषां चोच्छेदोऽसुकरो, यत आह मू. (९४) कामा दुरतिकमा, जीवियं दुष्पडिवूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ तिप्पइ परितप्पड़ वृ. कामाद्विविधाः - इच्छाकामा मदनकामाश्च तत्रेच्छाकामा मोहनीयभेदहास्यरत्युद्मवाः, मदनकामा अपि मोहनीयभेदवेदोदयात् प्रादुष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारण, ततसद्मावे च न कामोच्छेद इत्यतो दुःखेनातिक्रमः - अतिलङ्घनं विनाशो येषां ते तथा, ततश्चेदमुक्तं भवति न तत्र प्रमादवता भाव्यं । न केवलमत्र जीवितेऽपि न प्रमादवता भाव्यमिति, आह च-'जीवियं' इत्यादि, जीवितम् - आयुष्कं तत् क्षीणं सत् 'दुष्प्रतिबृंहणीयं' दुरभावार्थे, नैव वृद्धिं नीयते इतियावत्, अथवा जीवितं संयमजीवितं तदुष्प्रतिबृंहणीयं, कामानुषक्तजनान्तर्वर्त्तिना दुःखेन वृद्धिं नीयते, दुःखेन निष्प्रत्यूहः संयमः प्रतिपाल्यते इति, उक्तं च- 119 11 "आगासे गंगसोउव्व, पडिसोउव्व दुत्तरो । बाहाहिं चेव गंभीरो, तरिअव्वो महो अही वालुगाकवलो चेव, निरासाए हु संजमो । जवा लोहमया चेव, चावेयव्वा सुदुक्करं " इत्यादि, येन चाभिप्रायेण कामा दुरतिक्रमा इति प्रागभ्यधायि तमभिप्रायमाविष्कुर्वन्नाह 'कामकामी' इत्यादि, कामान्कामयितुम्-अभिलषितुं शीलमस्येति कामकामी 'खलुः' वाक्यालङ्कारे 'अयम्' इत्यध्यक्षः 'पुरुषः ' जन्तुः । यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान् शारीरमानसान् दुःखविशेषाननुभवतीति दर्शयति- 'से सोयई' त्यादि, 'स' इति कामकामी ईप्सितस्यार्थस्याप्राप्तौ तद्वियोगे च स्मृत्यनुषङ्गः शोकस्तमनुभवति अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति, उक्तं च 119 11 ॥ २ ॥ "गते प्रेमाबन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तमुत्प्रेक्ष्योप्रेक्ष्य प्रियसखि ! गतांस्तांश्च दिवसान्, न जाने को हेतुर्दलति शतधा यन्न हृदयम् ?” इत्यादि शोचते, तथा 'जूरइ' त्ति हृदयेन खिद्यते, तद्यथा ॥ १ ॥ "प्रथमतरमथेदं चिन्तनीयं तवासी बहुजनदयितेन प्रेम कृत्वा जनेन । हृतहृदय ! निराश ! क्लिबसंतप्यसे किं ?, न हि जडगततोये सेतुबन्धाः क्रियन्ते" इत्येवमादि, तथा 'तिप्पइ' त्ति 'तिप तेप प्रक्षरणार्थी' तेपते क्षरति सञ्चलति मर्यादातो प्रश्यति निर्मर्यादो भवतीतियावत्, तथा शारीरमानसैर्दुःखैः पीड्यते, तथा परिः समन्ताद्बहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं वा करोति, यथेष्टेपुत्रकलत्रादौ कोपात् क्वचिद्गते स मया नानुवर्तित Page #146 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:५ १४३ इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणामेन मृत्युकालोपस्थानेनवामोहापगमेसति किंमयामन्दभाग्येनपूर्वमशेषशिष्यचीर्णः सुगतिमनैकहेतुर्दुर्गतिद्वारपरिघे धर्मो नाचीर्णः? इत्येवं शोचत इति, उक्तंच॥१॥ "भवित्री भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किञ्चिद्विहितमशुभं यौवनमदात्। ॥१॥ पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम्" ___ -तथा जूरतीत्यादीन्यपि स्वबुद्धया योजनीयानि, उक्तंच॥१॥ सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ।। इत्यादि ।। कः पुनरेवं न शोचत इत्याह मू. (९५)आययचक्खू लोगविपस्सी लोगस्स अहोभागंजाणइ उड्ढंभागंजाणइ तिरियं भागंजाणइ, गढ़िए लोए अनुपरियट्टमाणे, संधिं विइत्ता इह मच्चिएहि, एसवीरे पसंसिएजे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो अंतो पूइ देहंतराणि पासइ पुढोवि संवताइं पंडिए पडिलेहाए। वृ.आयतं-दीर्घमहिकामुष्मिकापायदर्शिचक्षुः-ज्ञानंयस्यसआयतचक्षुः,कःपुनरित्येवंभूतो भवति? यः कामानेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति, किंच-'लोगविपस्सी' लोकं विषयानुषणावेशाप्तदुःखातिशयंतथा त्यक्तकामावाप्तप्रशमसुखं विविधंद्रुष्टं शीलमस्येति लोकविदर्शी, अथवालोकस्यऊर्धाधस्तिर्यगभागगतिकारणायुष्कसुखदुःखविशेषान्पश्यतीति, एतद्दर्शयति-'लोगस्स' इत्यादि, लोकस्य-धर्माधर्मास्तिकायावच्छिन्नाकाशखण्डस्याधोभागं जानातीति-स्वरूपतोऽवगच्छति, इदमुक्तं भवति-येन कर्मणा तत्रोत्पद्यन्तेऽसुमन्तः याक्तत्र सुखदुःखविपाको भवति तं जानाति, एवमूर्द्धतिर्यग्भागयोरपि वाच्यं, यदिवा लोकविदर्शीतिकामार्थमर्थोपार्जनप्रसक्तंगृद्धमध्युपपन्नलोकंपश्यतीति । एतदेवदर्शयितुमाह-'गहिए' इत्यादि, अयं हिलोको 'गृद्धः' अध्युपपन्नः कामानुषङ्गेतदुपायेवातत्रैवानुपरिवर्तमानो भूयो भूयस्तदेवाचरंस्तञ्जनितेन वा कर्मणा संसारचक्रेऽनुपरिवर्त्तमानः-पर्यटनायतचक्षुषो गोचरीभवन् कामाभिलाषनिवर्तनाय न प्रभवति ?, यदिवा कामगृद्धान् संसारेऽनुपरिवर्तमानानसुमतः पश्येत्येवमुपदेशः। ____ अपिच-'संधि' इत्यादि, इह भत्त्र्येषु' मनुजेषुयोज्ञानादिको भावसन्धिः, सच मर्ये वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्, अतस्तं विदित्वा यो विषयकषायादीन् परित्यजति स एव वीर इति दर्शयति-'एस' इत्यादि, 'एषः' अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शीभावसन्धेर्वेत्ता परित्यक्तविषयतर्षो वीरः कर्मविदाराणत् 'प्रशंसितः' स्तुतः विदिततत्त्वै-ि रति । स एवंभूतः किमपरं करोतीति चेदित्याह-'जे बद्धे' इत्यादि, यो बद्वान् द्रव्यभाववन्धनेन स्वतोविमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धविमोक्षं वाचोयुक्त्याऽऽचष्टे 'जहाअंतो Page #147 -------------------------------------------------------------------------- ________________ ૧૪૪ आचाराङ्ग सूत्रम् १/-/२/५/९५ तहा वाहिं' इत्यादि, यथाऽन्तर्भावबन्धनमध्प्रकारकर्मनिगडनंमोचयति एवं पुत्रकलत्रादि बाह्यमपि, यथा वा बाह्यं बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा- कथमसी मोचयतीति चेत्तत्त्वाविर्भावनेन, स्यादेतत्-तदेव किंभूतमित्याह- 'जहा अंतो' इत्यादि, यथा स्वकायस्यान्तः- मध्ये अमेध्यकललपिशितासृक्पूत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरप्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तं च 119 11 "यदि नामास्य कायस्य, यदन्तस्तद्बहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च वारयेत् " इति, यथा वा बहिरसारता तथाऽन्तरपीति । किं च- 'अन्तो अन्तो' इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि-पूतिविशेषान् 'देहान्तराणि' देहस्यावस्थाविशेषान्, इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि पश्यति' यथावस्थितानि परिच्छिन्नत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति 'पूढो' इत्यादि, 'पृथगपि' प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां यौगपद्येनापि वन्तिनवभिः श्रोत्रोभिः कर्णाक्षिमल श्लेष्मलालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितव्रणमुखपूतिशोणितरसिकादीनि चेति । यद्येतानि ततः किं ? - 'पंडिए पडिलेहाए' एतान्येवंभूतानि गलच्छ्रोतोव्रणरोमकूपानि 'पण्डितः' अवगततत्त्वः 'प्रत्युपेक्षेत' यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्तं च 119 11 "मंसद्धिरुहिरण्हारुवणद्धकलमलयमेयमज्जासु ! पुण्णमिचम्मकोसे दुग्गंधे असुइबीभच्छे संचारिमजंतगलंतवञ्च्चमुत्तंतसेअपुण्णंमि । देहुजा किं रागकारणं असुइहेउम्मि ?" इत्यादि । तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि वन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह - भू. (९६) से मइमं परित्राय मा य हु लालं पच्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो तं करेइ लोहं वेरं वड्डेइ अप्पणो, जमिण परिकहिज्जइ इमस्स चेव पडिवूहणयाए, अमरायमहासट्ठी अट्टमेयं तु पेहाए अपरिण्णाए कंदइ वृ. 'स' पूर्वोक्तो यतिर्मतिमान् श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यादित्याह- 'मा यहु' इत्यादि, 'मा' प्रतिषेधे चः समुच्चये हुर्वाक्यालङ्कारे, ललतीति लाला- अत्रुट्यन्मुख श्लेष्मसन्ततिः तां प्रत्यशितुं शीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्त्यक्त्वा मा भोगान् प्रत्यशान्, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः । किं च- 'मा तेसु तिरिच्छं' इत्यादि, संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं, मा तेष्वात्मानं तिरश्चीनमापादयेः, ज्ञानादिकार्ये प्रतिकूलतां मा विदध्याः, तत्राप्रमादवता भाव्यं, प्रमादवांश्चे हैव शान्तिं न लभते यत आह- 'कासंकासे' इत्यादि, यो हि ज्ञानादिश्रोतसि तिरश्चीनवर्त्ती भोगाभिलाषवान् स एवंभूतोऽयं पुरुषः सर्वदा किंकर्त्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यापृतान्तः करणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, 1 ॥२॥ Page #148 -------------------------------------------------------------------------- ________________ १४५ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:५ वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्षमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तं च॥१॥ "इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् । चिन्तयनिह कार्याणि, प्रेत्यार्थं नावबुध्यते" अत्रदधिघटिकाद्रमकद्रष्टान्तोवाच्यः, सचायं-द्रमकः कश्चित्कचिन्महिषीरक्षणावाप्तदुग्धः तद्दधीकृत्य चिन्तयामास, ममातो घृतवेतनादि यावद्भार्या अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणैव दधिघटिकाव्यापत्तिरित्येवंचिन्तामनोरथव्याकुलीकृतान्तःकरण इति तद्दद्धयानयने शिरोविण्टलीकाचीवरे आदीयमाने इव शिरो विधूयास्फोटिता दधिघटिकेत्येवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम्, एवमन्योऽपि कासंकसः- किंकर्तव्यतामूढो निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः-संसारस्तं कषतीति-तदभिनुखो यातीति कासंकषः, यो ज्ञानादिप्रमादवान् वक्ष्यमाणो वेत्याह-'बहुमायी' कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति । अपि च-'कडेण मूढं' करणं कृतं तेन मूढः- किंकर्तव्यताकुलः सुखार्थी दुःखमश्नुते इति, उक्तं हि॥१॥ “सोउं सोवणकाले मज्जणकाले य मजिउं लोलो। जेमेउं च वराओ जेमणकाले नचाएइ" अत्र मम्मणवणिगदृष्टान्तो वाच्यः, स चैवं कासंकषः बहुमायी कृतेन मूढस्तत्तत्करोति येनात्मनो वैरानुषङ्गोजायतइति, आहच-'पुणोतं करेई त्यादि, मायावी परवञ्चनबुद्धया पुनरपि तत्लोभानुष्ठानं तथा करोति येनात्मनो वैरं वर्द्धते, अथवा तं लोभं करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत इति, उक्तंच॥१॥ "दुःखार्त्तः सेवते कामान्, सेवितास्ते च दुःखदाः । यदि ते न प्रियं दुःखं, रसङ्गस्तेषु न क्षमः" किंपुनःकारणमसुमांस्तत्करोतियेनात्मनोवैरंवर्द्धते?, इत्याह-'जमिणं' इत्यादि, 'यदि'ति यस्मादस्यैव-विशरारोः शरीरकस्यपरिबृहणार्थं प्राणघातादिकाः क्रियाः करोतीति, तेच तेनोपहताः प्राणिनः पुनः शतशोघ्नन्ति, ततो मयेदं कथ्यते-कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनोवैरंवर्द्धयतीति, यदिवायदिदंमयोपदेशप्रायं पौनःपुन्येन कथ्यते तदस्यैव संयमस्य परिबृहणार्थम्, इदं चापरं कथ्यते-'अमराय' इत्यादि, अमरायेऽनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाचरति अमरायते, कोऽसौ ? -'महाश्रद्धी' महती चासौ श्रद्धा च महाश्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा____ अत्रोदाहरणं-राजगृहे नगरे मगधसेना गणिका, तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयौवनगुणगणद्रव्यसम्पदाक्षिप्तया मगधसेनयाऽसावमिसरितः, तेन चायव्ययाक्षिप्तमानसेनासौ नावलोकिताऽपि, अस्याश्चात्मीयरूपयौवनसौभाग्यावलोपान्महती दुःखासिकाऽभूत्, ततश्चतांपरिम्लानवदनामवलोक्य जरासन्धेनाभ्यधायिकिं भवत्या दुःखासिका कारणं?, केन वा सार्द्धमुषितेति, सात्ववादीद्-अमरेणेति, कथमसावमर इत्युक्ते तया सद्भावः कथितो निरूपितश्च यावत्तथैवाद्याप्यास्त इत्यतो भोगार्थिनोऽर्थे प्रसक्ता D10 Page #149 -------------------------------------------------------------------------- ________________ १४६ आचाराङ्ग सूत्रम् १/-/२/५/९६ अजरामरवक्रियासुप्रवर्तन्तइति ।यश्चामरायमाणः कामभोगाभिलाषुकः स किंभूतो भवतीत्याह'अट्ट' इत्यादि,अतिः-शारीरमानसीपीडातत्रभव आर्तस्तमार्त्तममरायमाणंकामार्थमहाश्रद्धावन्तं 'प्रेक्ष्य' दृष्ट्वा पर्यालोच्य वा कामार्थयोर्न मनो विधेयं इति, पुनरमरायमाणभोगश्रद्धावतः स्वरूपमुच्यते -'अपरिण्णाए'इत्यादि, कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तत्र दत्तावधानः कामस्वरूपापरिज्ञया वा 'क्रन्दते' भोगेष्वप्राप्तनष्टेषु कासशोकावनुभवतीति, उक्तंच॥१॥ “चिन्ता गते भवति साध्वसमन्तिकस्थे, मुक्ते तु तप्तिरधिका रमितेऽप्यतप्तिः । द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति " इत्यादि । तदेवमनेकधा कामविपाकमुपदय उपसंहरति मू. (९७) से तंजाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्तालुंपइत्ता विलुपइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवियणं करेइ, अलं बालस्स संगेणं, जे वा से कारइ बाले, न एवं अनगारस्स जायइ ।। पृ. 'सेति तदर्थे तदपि हेत्वर्थे, यस्मात्कामा दुःखैकहेतवः तस्मात्तज्जानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं कर्णे कुरुतेति भावार्थः ननु च कामनिग्रहोऽत्र चिकीर्षितः, स चान्योपदेशादपि सिद्धत्येवेत्येतदाशङ्कयाह-'तेइच्छं' इत्यादि, कामचिकित्सां 'पण्डितः' पण्डिताभिमानीप्रवदन्नपरव्याधिचिकित्सामिवोपदिशनपरः-तीर्थकोजीवोपमर्देवर्तत इति,आह'सेहता' इत्यादि, 'स' इत्यविदिततत्त्वः कामचिकित्सोपदेशकः प्राणिनां हन्ता दण्डादिभिः छेत्ता कर्णादीनां भत्ता शूलादिभिः लुम्पयिता ग्रन्थिच्छेदनादिनाविलुम्पयिताअवस्कन्दादिनाअपद्रावयिता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपरमार्थशां सम्पद्यते, किंच-'अकृतं' यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनंवा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धः, अतो य एवंभूत उपदिशति यस्याप्युपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमिति, आह च-'जस्सवि य णं' इत्यादि, यस्याप्यसावेवंभूतां चिकित्सांकरोति, न केवलंस्वस्येत्यपिशब्दार्थः, तयोर्द्धयोरपिकर्तुः कारयितुश्च हननादिकाः क्रियाः, अतो 'अलं' पर्याप्तं 'बालस्य अज्ञस्य 'सङ्गेन' कर्मबन्धहेतुना कर्तुरिति, योऽप्येतत् कारयति 'बालः' अज्ञस्तस्याप्यलमिति सण्टङ्कः, एतच्चैवम्भूतमुपदेशदानं विधानं वाऽवगततत्वस्य न भवतीत्याह-'न एवं' इत्यादि, एवम्भूतं प्राण्युपमर्देन चिकित्सोपदेशदानं करणं वा 'अनगारस्य साधोः ज्ञातंसंसारस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सा व्याधिचिकित्सां वा जीवोपमर्दैन प्रतिपादयन्ति ते बालाः-अविज्ञाततत्त्वाः, तेषां वचनमवधीरणीयमेवेति भावार्थः । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । अध्ययनं-२, उद्देशकः-५-समाप्तः अध्ययन-२, उद्देशकः-६:वृ.उक्तः पञ्चमोद्देशकः, साम्प्रतंषष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुनालोकेममत्वन कर्त्तव्यमित्युद्देशार्थाधिकारोऽभिहितः, सोऽधुनाप्रतिपाद्यतेअस्य चानन्तरसूत्रसम्बन्धो वाच्यो 'नैवमनगारस्य जायत' इत्यभिहितम्, एतदेवात्रापि प्रतिपिपादयिषुराह Page #150 -------------------------------------------------------------------------- ________________ १४७ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशकः६ मू. (९८) सेतं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्म नेव कुञान कारवेजा वृ.यस्यानगारस्यैतत्पूर्वोक्तंन जायते सोऽनगारस्तत्-प्राण्युपधातकारिचिकित्सोपदेशदानमनुष्टानं वा संबुद्धयमानः-अवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाच परिहरन्नादातव्यम् आदानीयं तच्च परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तद् ‘उत्थाये' त्यनेकार्थत्वादादायगृहीत्वा अथवा सोऽनगार इत्येतदादानीयं-ज्ञानाद्यपवर्गककारणमित्येवं सम्यगवबुद्धयमानः सम्यक्संयमानुष्ठानेनोत्थाय-सर्वं सावधं कर्म न मया कर्त्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य, कत्वाप्रत्ययस्य पूर्वकालाभिधायित्वात् किं कुर्यादित्याह-'तम्हा' इत्यादि, यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपः तस्मात्तमादाय पापं-पापहेतुत्वात्कर्म क्रियांनकुर्यात्स्वतोमनसाऽपि नसमनुजानीयादित्यवधारणफलं, अपरेणापिनकारयेदिति,आहच 'नकारदे इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भं न कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहकोधमानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पापं कर्म स्वतो न कुर्यान्नाप्यपरेण कारयेदेवकाराचापरं कुर्वन्तं समनुजानीयाधोगत्रिकेणापि भावार्थः । स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि ढौकते आहोस्विनेत्याह मू. (९९) सिया तत्थ एगयरं विप्परामुसइ छसु अन्नयरंमि, कप्पइ, सुहट्ठी लालप्पमाणे, सएणदुक्खेण मूढे विपरियासमुवेइ, सएणविप्पमाएण पुढो वयंपकुव्वइ, जसिमे पाणा पव्वहिया, पडिलेहाए नो निकरणयाए, एस परिन्ना पवुच्चइ, कम्मोवसंती॥ वृ. 'स्यात्तत्र' कदाचित्तत्र पापारम्भे “एकतरं' पृथिवीकायादिसमारम्भ विपरामृशतिपृथिवीकायादिसमारम्भंकरोति, एकतरंवाऽऽश्रवद्वारंपरामृशति-आरभतेसषट्स्वन्यतरस्मिन् कल्प्यते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो द्रष्टव्यः, इदमुक्तं भवति-पृथिवीकायादिषु षट्सु जीवनिकायेष्वाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि प्रवर्तमानो यस्मिन्नेव पर्यालोच्यते तस्मिन्नेव कल्प्यते, सर्वस्मिन्नेव वर्तत इति भावार्थः । कथमन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे वा वर्तते इत्येवं मन्यते ?, कुम्भकारशालोदकालावनदष्टान्तेनैककायसमारम्भकोऽपरकायसमारम्भको भवति, अथवाप्राणातिपातानवद्वारविघटनादेकजीवातिपातादेककायातिपाताद्वाअपरजीवातिपातीद्रष्टव्यः,प्रतिज्ञालोपाच्चानृतो, न च तेन व्यापाद्यमानेना सुमताऽऽत्मा व्यापादकाय दत्तस्तीर्थकरेण चानुज्ञातेऽतः प्राणिनः प्राणान्गृह्णनदत्तग्राही, सावद्योपादानाच्च पारिग्राहिकः, परिग्रहाच्च मैथुनरात्रीभोजने अपिगृहीते, यतोनापरिगृहीतमुपभुज्यतेपरिभुज्यतेचेत्यतोऽन्यतरारम्भेषण्णामप्यारम्भोऽथवाअनावृतचतुराश्रवद्वारस्य कथं चतुर्थषष्ठव्रतावस्थानं स्याद् ?, अतः षट्स्वन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति, अथवैकतरमपिपापसमारम्भ य आरभते स षट्स्वन्यतरस्मिन् कल्पते-योग्यो भवति, अकर्तव्यप्रवृत्तत्वाद्, अथवैकतरपि यः पापारम्भं करोत्यसावष्टप्रकारं कर्मादाय षट्स्वन्यतरस्मिन् कल्पते-पौनः पुग्येनोत्पद्यत इत्यर्थः, स्यात् किमर्थमवंविधं पापकं कर्मसमारभते ?, तदुच्यते- 'सुहठ्ठी लालप्पमाणे' सुखेनार्थः सुखार्थः स विद्यते यस्यासाविति मत्वर्थीयः, स एवम्भूतः सन्त्यर्थं लपति पुनःपुनर्वा लपति लालप्यते वाचा कायेन धावनवल्गनादिकाः क्रियाः Page #151 -------------------------------------------------------------------------- ________________ ૧૪૮ आचाराङ्ग सूत्रम् १/-/२/६/९९ करोति मनसा च तत्साधनोपायांश्चिन्तयति, तथाहि सुखार्थी सन्कृष्यादिकम्र्म्मभिः पृथिवीं समारभते स्नानार्थमुदकं वितापनार्थमग्नि धर्मापनोदार्थं वायुं आहारार्थी वनस्पतिं त्रसकायं वेत्यसंयतः संयतो वा रससुखार्थी सच्चित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथासंभवमायोज्यं । स चैवं लालप्यमानः किंभूतो भवतीत्याह - 'सएण इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्म्मबीजं तदात्मीयं दुःखतरुकार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन 'दुःखेन' स्वकृतकम्मोदयजनितेन 'मूढः' परमार्थमजानानो 'विपर्यासमुपैति' सुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति उक्तं च'दुःखद्विट् सुख लिप्सुर्मोहान्धत्वाददष्टगुणदोषः । यां यांकरोति चेष्टां तया तया दुःखमादत्ते " ॥ १ ॥ यदिवा 'मूढो' हिताहितप्राप्तिपरिहाररहितो विपर्यासमुपैति - हितमप्यहितबुद्धयाऽधितिष्ठत्यहितं च हितबुद्धयेति, एवं कार्याकार्यपथ्यापथ्यवाच्यावाच्यादिष्वपि विपर्यासो योज्यः, इदमुक्तं भवति-मोहोऽज्ञानं मोहनीयभेदो वा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृते तत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि कालं पात्रतां व्रजतीति । पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह- 'सएण' इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन - मद्यादिना 'विविध'मिति मद्यविषयकषायविकथानिद्राणां स्वभेदग्रहणं, तेन पृथग्-विभिन्नं व्रतं करोति, यदिवा पृथु विस्तीर्णं 'चय' मिति वयन्ति - पर्यटन्ति प्राणिनः स्वकीयेन कर्म्मणा यस्मिन् स वयःसंसारस्तं प्रकरोति, एकैकस्मिन् कार्य दीर्घकालावस्थानादू, यदिवा कारणे कार्योपचारात् स्वकीयेन नानाविधप्रमादकृतेन कर्म्मणा वयः- अवस्थाविशेषस्तमकेन्द्रियादिकललार्बुदादितदर्जातबालादिव्याधिगृहीतदारिद्यदौर्भाग्यव्यसनोपनिपातादिरूपं प्रकर्षेण करोति-विधत्त इति तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः पीडयन्ते इति दर्शयितुमाह 'जंसिमे' इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्म्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषे चा 'इमे' प्रत्यक्षगोचरीभूताः 'प्राणा' इत्यभेदोपचाराव्याणिनः 'प्रव्यथिताः ' नानाप्रकारेव्यसनोपनिपातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैः प्रमादवमिश्चगृहस्थैः पाषण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्र प्रव्यथिताः प्राणिनस्ततः किमित्याह- 'पडि' इत्यादि, एतत् संसारचक्र वाले स्वकृतकर्म्मफलेश्वराणामसुमतांगृहस्थादिभिः परस्परतो वा कम्र्म्मविपाको वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुर्निश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्करणं निकारः- शारीरमानसदुःखोत्पादनं तस्मै नो कर्म्म कुर्याद्, येन प्राणिनां पीडोत्पद्यते तमारम्भं न विदध्यादिति भावार्थः । एवं च सति किं भवतीत्याह- 'एस' इत्यादि, येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा- एतत्तत्त्वतः परिज्ञानं प्रकर्षेणोच्येत प्रोच्यते, न पुनः शैलूषस्येव ज्ञानं निवृत्तिफलरहितमिति । एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह- 'कम्मोवसंती' त्ति कर्म्मणाम् अशेषद्वन्द्वव्रातात्मकसंसारतरुबीजभूतानामुपशान्तिः- उपशमः, कर्म्मक्षयः प्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति । अस्य च कर्म्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहः, तदपनोदार्थमाहमू. (१००) जे ममाइयमइं जहाइ से चयइ ममाइयं, सेहु दिट्ठपहे मुनी जस्स नत्थि ममाइयं, Page #152 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः ६ तं परित्राय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिवमिजासि-त्तिबेमि ॥ वृ. भमायितं मामकं तत्र मतिर्ममायितमतिस्तां यः परिग्रहविपाकज्ञो 'जहाति' परित्यजति स 'ममायितं' स्वीकृतं परिग्रहं 'जहाति' परित्यजति, इह द्विविधः परिग्रहो - द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्तरो भावपरिग्रहो निषिद्धः परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति । अथवा काक्वा नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति -सत्यपि सम्बन्धमात्रे चित्तस्य परिग्रहकालुष्याभावान्नगरादिसम्बन्धः पृथ्वीसम्बन्धेऽपि जिनकल्पिकस्येव निष्परिग्रहतैव, यदि नामैवं ततः किमित्याह से हु' इत्यादि, यो हि मोक्षैकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः, हुः अवधारणे, स एव मुनिः ध्ये ज्ञानादिको मोक्षपथो येन स दृष्टपथः, यदिवा दृष्टभयः- अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षात्पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यागे ज्ञात्तभयत्वमवसीयत इति । एतदेव पूर्वोक्तं स्पष्टयितुमाह 1 १४९ 'जस्स' इत्यादि, यस्य 'ममायितं' स्वीकृतं परिग्रहो न विद्यते स दृटभयो मुनिरिति सम्बन्धः, किंच- 'तं' इत्यादि, 'तं' पूर्वव्यावर्णितस्वरूपं परिग्रहं द्विविधयाऽपि परिज्ञया परिज्ञाय 'मेधावी' ज्ञातज्ञेयो विदित्वा 'लोकं परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं 'वान्त्वा' उद्गीर्य 'लोकस्य' प्राणिगणस्य संज्ञा दशप्रकारा अतस्तां 'स' इति मुनिः, किंभूतो ? - 'मतिमान् ' सदसद्विवेकज्ञः 'पराक्रमेथाः 'संयमानुष्ठाने समुद्यच्छेः, संयमानुष्ठानोद्योगं सम्यग्विदध्याइतियावद्, अथवाऽष्टप्रकारं कम्र्म्मारिषड्वर्गं वा विषयकषायान् वा पराक्रमस्वेति, इतिरधिकारसमाप्ती, वीमीति पूर्ववत् । स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह पू. (१०१) नारइं सहई वीरे, वीरे न सहई रतिं । जम्हा अविमणे वीरे, तम्हा वीरेन रञ्जइ ॥ वृ. तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिग्रहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात्, तामुत्पन्नां संयमविषयां 'न सहते' न क्षमते, कोऽसौ ? - विशेषेणेरयति - प्रेश्यति अष्टप्रकारं कर्म्मारिषड्वर्गं वेति वीरः - शक्तिमान्, स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां 'न सहते' न मर्षति, या चारतिः संयमे विषयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयति-यस्मात्त्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद्वीरो 'न रज्यति' शब्दादिविषयग्रामे न गार्घ्यं विदधाति । यत एवं ततः किमित्याह मू. (१०२) सद्दे फासे अहियासमाणे निव्विंद नंदिं इह जीवियस्स । मुनी मोनं समायाय, धुणे कम्मसरीरगं ॥ वृ. यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेषं, तस्माच्छब्दान् स्पर्शाश्च मनोज्ञेतरभेदभिन्नान् 'अहियासमाणे 'त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति - मनोज्ञान् शब्दान् श्रुत्वा न रागमुपयाति, Page #153 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/२/६/१०२ ? नापीतरान् द्वेष्टि, आद्यन्तग्रहणाच्चेतरेषामप्युपादानं द्रष्टव्यं तत्राप्यतिसहनं विधेयमिति, उक्तं“सद्देसु अ भद्दयपावसु, सोयविसयमुवगएसु । तुट्टेण व रुट्टेण व समणेण सया न होअव्वं 119 11 एवं रूवेसु अ भद्दयपावएसु । तहा गंधेसु अ ० ॥" इत्यादि वाच्यं, ततश्च शब्दादीन्विषयानतिसहमान: किं कुर्यादित्याह- 'निव्विंद' इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिर्नन्दिस्ताम् 'इह' मनुष्यलोके यज्जीवितमसंयमजीवितं वा तस्य या नन्दि:- तुष्टिः प्रमोदो यथा ममैतत्समृद्धयादिकमभूद्मवति भविष्यति वेत्येवंविकल्पजनितां नन्दीं जुगुप्सस्व-यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति ?, उक्तं च 119 11 विभव इति किं मदस्ते ?, च्युतविभवः किं विषादमुपयासि ? । करनिहितकन्दुकसमाः, पातोत्पाता मनुष्याणाम् " एवं रूपबलादिष्वपि वाच्यं, सनत्कुमारध्ष्टान्तेनेति, अथवा पञ्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत्- किमालम्ब्य करोतीत्याह-'मुनी' त्यादि, मुनिस्त्रिकालवेदी यतिरित्यर्थः, मुनेरयं मौनः संयमो, यदिवा मुनेर्भावः मुनित्वं तदप्यसावेव मौनं वा वाचः संयमनम्, अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात् ? - धुनीयात् कर्म्मशरीरकं औदारिकादिशरीरं वा, अथवा 'धुनीहि' विवेचय पृथक्कुरु तदुपरि ममत्वं मा विधत्स्वेति भावार्थः । कथंतच्छरीरकं धूयते, ममत्वं वा तदुपरि न कृतं भवतीत्याहपू. (१०३) पंतं लूहं सेवंतिवीरा संमत्तदंसिणो । १५० एस ओहंतरे मुनी तिन्ने मुत्ते विरए वियाहिए- तिबेमि ॥ वृ. 'प्रान्तं' स्वाभाविकरसरहितं स्वल्पं वा 'रूक्षम्' आगन्तुकस्नेहादिरहितं द्रव्यतो भावतोऽपि प्रान्तं द्वेषरहितं विगतधूमं रूक्षं-रागरहितमपगताङ्गारं 'सेवन्ते' भुञ्जते, के ? - 'वीरा' साधवः, किंभूताः ? - 'समत्वदर्शिनः' रागद्वेषरहिताः सम्यकत्वदर्शिनो वा सम्यक् तत्त्वं सम्यकत्वं तद्दर्शिनः परमार्थध्शः, तथाहि इदं शरीरकं कृतघ्नं निरुपकारिएतत्कृते प्राणिनः ऐहिकामुष्मिकक्लेशभाजो भवन्ति, अनेकादेशे चैकादेश इतिकृत्वा प्रान्तरूक्षसेवी समत्वदर्शी च कं गुणमवाप्नोतीत्याह- 'एस' इत्यादि, एष इति प्रान्तरूक्षाहारसेवनेन कर्मादिशरीरं धुनानो भावतो भवौघं तरतीति । कोऽसौ ? - 'मुनिः' यतिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्ण एव भवीद्यं, कश्च भवौघं तरति ? - यो 'मुक्तः ' सबाह्याभ्यन्तरपरिग्रहरहितः, कश्च परिग्रहान्मुक्तो भवति ?यो भावतः शब्दादिविषयाभिष्वङ्गाद्विरतः, ततश्च यो मुक्तत्वेन विरतत्वेन वा विख्यातो मुनिः स एव भवौघं तरति, तीर्ण एवेति वा स्थितम् । इतिरधिकार परिसमाप्ती, ब्रवीमीति पूर्ववत् । यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह मू. (१०४) दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ बत्तए, एस वीरे पसंसिए, अच्छे लोयसंजोगं, एस नाए पवुच्चइ । " Page #154 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक: ६ वृ. वसु- द्रव्यमेतच्च भव्येऽर्धे व्युत्पादितं 'द्रव्यं च भव्य' इत्यनेन, भव्यश्च मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं यद्रव्यं तद्वसु, दुष्टं वसु दुर्वसु दुर्वसु चासौ मुनिश्च दुर्वसुमुनि:मोक्षगमनायोग्यः, स च कुतो भवति ? - अनाज्ञया तीर्थंकरोपदेशशून्यः स्वैरीत्यर्थः, किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ?, तदुच्यते-उद्देशकादेरारभ्य सर्वं यथासम्भवमायोज्यं, तथाहि मिथ्यात्वमोहिते लोके संबोद्धुंदुष्करं व्रतेष्वात्मानमध्यारोपयितुं रत्यरती निग्रहीतुं शब्दादिविषयेष्विष्टानिष्टेषु मध्यस्थतां भावयितुं प्रान्तरूक्षाणि भोक्तुम्, एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्करं सञ्चरितुं, तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम्, असहने चकम्र्म्मादयोऽनाद्यतीतकालसुखभावना च कारणं, जीवो हि स्वभावतो दुःखभीरुरनिरोधसुखप्रियः, अतो निरोधकल्पायामाज्ञायां दुःखं वसति, अवसंश्च किंभूतो भवतीत्याह 'तुच्छ' इत्यादि, तुच्छो-रिक्तः, स च द्रव्यतो निर्द्धनो घटादिर्वा जलादिरहितो भावतो ज्ञानादिरहितः, ज्ञानादिरहितो हि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिज्ञानात् ग्लायति वक्तुं ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभयात् शुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थितं प्रज्ञापयितुं, तथाहि प्रवृत्तसन्निधिः सन्निधेर्निर्दोषतामाचष्टे, एवमन्यत्रापीति । यस्तु कषायमहाविषागदकल्प भगवदाज्ञोपजीवकः स सुवसुर्मुनिर्भवत्यरिक्तो न ग्लायति च वक्तुं, यथावस्थितवस्तुपरिज्ञानादनुष्ठानाच्च, आह च- 'एस' इत्यादि, 'एष' इति सुवसुमुनिर्ज्ञानाद्यरिक्तो यथावस्थितमार्गप्ररूपको वीरः कर्म्मविदारणात् ' प्रशंसितः' तद्विमिः श्लाधित इति । किं च'अच्चेई' त्यादि, स एवं भगवदाज्ञानुवर्त्तको वीरोऽत्येति - अतिक्रामति, कं? - 'लोकसंयोगं' लोकेनासंयतलोकेन संयोगः- सम्बन्धः ममत्वकृतस्तमत्येति, अथवा लोको बाह्योऽभ्यन्तरश्च तत्र बाह्यो धनहिरण्यमातृपित्रादिः आन्तरस्तु रागद्वेषादिस्तत्कार्यं वा अष्टप्रकारं कर्म्म तेन सार्द्ध संयोगमत्येति-अतिलङ्घयतीत्युक्तं भवति । यदि नामैवं ततः किमित्याह'एस' इत्यादि, योऽयं लोकसंयोगातिक्रमः 'एष न्यायः' एष सन्मार्गः मुमुक्षूणामयमाचारः 'प्रोच्यते' अभिधीयते, अथवा परम् आत्मानं च मोक्षं नयतीति छान्दसत्वात्कर्त्तरि धञ् नायः, यो हि त्यक्तलोकसंयोग एष एव परात्मनो मोक्षस्य न्यायः प्रोच्यते - मोक्षप्रापकोऽभिधीयते सदुपदेशात् । स्यादेतत्किंभूतोऽसावुपदेश इत्यत आह मू. (१०५) जं दुक्खं पवेइयं इह माणवाणं तस्स दुक्खस्स कुसला परिन्त्रमुदाहरति, इह कम्मं परित्राय सव्वसो जे अणन्नदंसी से अणन्नारामे जे अणन्नारामे से अणन्नदंसी, जहा पुन्नस्स कत्थइ तहा तुच्छस्स कत्थइ जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ || वृ. यद्दः खं दुःखकारणं वा कर्म्म लोकसंयोगात्मकं वा 'प्रवेदितं' तीर्थकृद्भिरावेदितं 'इह' अस्मिन् संसारे ‘मानवानां’ जन्तूनां ततः किं ? - तस्य 'दुःखस्य' असातलक्षणस्य कर्मणो वा 'कुशला' निपुणा धर्म्मकथालब्धिसम्पन्नाः स्वसमयपरसमयविद उद्युक्तविहारिणो यथावादिनस्तथाकारिणो जितनिद्रा जितेन्द्रिया देशकालादिक्रमज्ञास्ते एवंभूताः परिज्ञाम्उपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदं चोदाहरन्ति ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्ति परिहारयन्ति च। किंच - 'इति कम्मं इत्यादि, इतिः पूर्वप्रकान्तपरामर्शको यत्तदुःखं प्रवेदितं मनुजानां यस्य च दुःखस्य परिज्ञानं कुशला उदाहरन्ति तद्दुःखं कर्म्मभूतं तत्कर्म्माष्टप्रकारं परिज्ञाय तदाश्रवद्वाराणि १५१ Page #155 -------------------------------------------------------------------------- ________________ १५२ आचारागसूत्रम् 9/-/२/६/१०५ च, तद्यथा-ज्ञानप्रयत्नीकतया ज्ञानावरणीयमित्यादि, प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु 'सर्वशः सर्वैःप्रकारैर्योगत्रिककरणत्रिकरूपैर्न वर्तेत, अथवा सर्वशः परिज्ञाय कथयति,सर्वशः परिज्ञानं च केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा, यदिवा सर्वशः कथयति आक्षेपण्याद्या चतुर्विधया धर्मकथयेति ।साच कीटकथेत्याह-'जे' इत्यादि, अन्यद्रष्टुंशीलमस्येत्यन्यदर्शीयस्तथा नासावनन्यदर्शी-यथावस्थितपदार्थद्रय, कश्चैवंभूतो?-यः सम्यग्दष्टिर्मीनीन्द्रप्रवचनाविर्भूततत्त्वार्थो, यश्चानन्यदृष्टिः सोऽनन्यारामो-मोक्षमार्गादन्यत्र न रमते । हेतुहेतुमद्भावेन सूत्रं लगयितुमाह'जे' इत्यादि, यश्च भगवदुपदेशादन्यत्र न रमते सोऽनन्यदर्शी, यश्चैवम्भूतः सोऽन्यत्र न रमत इति, उक्तंच॥१॥ “शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्राबौद्धानाम् । येषां दुर्विहितत्वाद्भगवत्यनुरज्यते चेतः" इत्यादि । तदेवंसम्यकत्वस्वरूपमाख्यातं कथयंश्चारक्तद्विष्टः कथयतीतिदर्शयति- 'जहा पुन्नस्स' इत्यादि, तीर्थकरणगधराचार्यादिना येन प्रकारेण 'पुण्यवतः' सुरेश्वरचक्रवर्तिमाण्डलिकादेः 'कथ्यते' उपदेशो दीयते तथा' तेनैवप्रकारेण 'तुच्छस्य' द्रमकस्य काष्ठहारकादेः कथ्यते, अथवा पूर्णो जातिकुलरूपाधुपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति, उक्तंच॥१॥ "ज्ञानेश्वर्यधनोपेतो, जात्यन्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् " एतदुक्तं भवति-यथा द्रमकादेस्तदनुग्रहबुद्धया प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवत्यादेरपि, यथा वा चक्रवत्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमितरस्यापि, अत्र च निरीहता विवक्षिता, न पुनरयं नियमः- एकरूपतयैव कथनीयं, तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुणं स्थूलबुद्धस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्तमानेन कथनीयं, किमसावभिगृहीतमिथ्याष्टिरनभिगृहीतो वा संशीत्यापन्नो वा?, अभिगृहीतोऽपि कुतीर्थिकैव्युद्ग्राहितःस्वत एव वा?, तस्य चैवम्भूतस्य यद्येवं कथयेद्यथा॥१॥ “दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः" तद्भक्तिविषयरुद्रादिदेवताभवनचरितकथने चमोहोदयात्तथाविधकर्मोदये कदाचिदसौ प्रद्वेषमुपगच्छेद्, द्विष्टश्चैतद्विदध्यादित्याह च मू. (१०६) अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नस्थि, केयं पुरिसे कंच नए?, एसवीरेपसंसिए, जे बद्धे पडिमोयए, उड्ढं अहंतिरियं दिसासु, से सव्वओसवपरित्राचारी, नलिप्पई छणपएण, वीरे, से मेहावी अणुग्धायणखेयन्ने, जे यबन्धपमुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के। वृ. अपिः सम्भावने, आस्तां तावद्वाचा तर्जनम्, अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो दण्डकशादिना ताडयेदिति. उक्तंच-- ॥१॥ "तत्थेव य निट्ठवणं बंधण निच्छुभण कडगमद्दो वा। निविसयं व नरिंदो करेज्ज संधपि सो कुद्धो" Page #156 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशका १५३ तथा तच्चनिकोपासकोनन्दबलात्बुद्धोत्पत्तिकथानकामागवतोवा मल्लिगृहोपाख्यानाद्रौद्रौ वा पेठालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत्, द्रमककाणकुण्टादिर्वा कश्चित्तमेवोद्दिश्योद्दिश्य धर्मफलोपदर्शनेनेति।एवमविधिकथनेनेहैवतावबाधा,आमुष्मिकोऽपि नकश्चिद्गुणोऽस्तीत्याहच-'एत्यंपि' इत्यादि, मुमुक्षोः परहितार्थधर्मकथांकथयतस्तावत्पुन्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने 'अत्रापि' धर्मकथायामपि 'श्रेयः' पुन्यमित्येतनास्तीत्येवंजानीहि, यदिवाऽसौराजादिरनाद्रियमाणस्तं साधुंधर्मकथिकमपि हन्यात्। कथमित्याह-'एत्थपी त्यादि, यद्यदसौ पशुवधतर्पणादिकं धर्मकारणमुपन्यस्यति तत्तदसौ धर्कथिकोऽत्रापिश्रेयोन विद्यतेइत्येवंप्रतिहन्ति, यदिवा यद्यदविधिकथनंतत्रतत्रेदमुपतिष्ठतेअत्रापि श्रेयो नास्तीति, तथाहि-अक्षरकोविदपरिषदि पक्षहेतुष्टान्ताननाध्त्य प्राकृतभाषया कथनमविधिरितरस्यां चान्यथेति । एवंच प्रवचनस्य हीलनैव केवलं कर्मबन्धश्च, नपुनःश्रेयो, विधिमजानानस्य मौनमेव श्रेय इति, उक्तंच॥१॥ "सावजणवजाणं वयणाणं जो न याणइ विसेसं। सावन वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं?" स्यादेतत्-कथं तर्हि धर्मकथा कार्येत्युच्यते-'कोऽयं' इत्यादि, यो हि वश्येन्द्रियो विषयविषपराशखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्मं पृच्छति, तेनाचार्यादिना धर्मकधिकेनासौ पर्यालोचनीयः- कोऽयं पुरुषो?,मिथ्याष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कं च देवताविशेषं नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयं, एतदुक्तंभवति-धर्मकथाविधिज्ञोह्यात्मनापरिपूर्णःश्रोतारमालोचयतिद्रव्यतः-क्षेत्रतः किमिदं क्षेत्रंतच्चनिकैर्भागवतैरन्यैर्वा तज्जातीयैः पावस्थादिभिर्वोत्सर्गरुचिभिर्वाभावितं, कालतो दुष्षमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथायथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या, एवमसौधर्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति, उक्तं च॥१॥ “जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ। सो ससमयपन्नवओ सिद्धंतविराहओ अन्नो" य एवं धर्मकथाविधिज्ञः स एव प्रशस्त इत्याह च-'एस' इत्यादि, यो हि पुण्यापुण्यवतोधर्मकथासमष्टिविधिज्ञःश्रोतृविवेचकः एषः' अनन्तरोक्तो 'चीरःकर्मविदारकः 'प्रशंसितः' श्लाधितः । किंभूतश्च यो भवतीत्याह-'जे बद्धे' इत्यादि, यो ह्यष्टप्रकारेण कर्मणा स्नेहनिगडादिना वा बद्धानांजन्तूनांप्रतिमोचकःधर्मकथोपदेशदानादिना, सचतीर्थकृद्गणघर आचार्यादिर्वा यथोक्तधर्मकथाविधिज्ञ इति । क्व पुनर्व्यवस्थितान् जन्तून् मोचयतीत्याह'उड्ढं' इत्यादि, ऊर्द्धज्योतिष्कादीन् अधो भवनपत्यादीन् तिर्यक्षु मनुष्यादीनिति । किं च-से सव्वओ' इत्यादि, 'स' इतिवीरो बद्धप्रतिमोचकः सर्वतः' सर्वकालं सर्वपरिज्ञया द्विविधयाऽपि चरितुंशीलमस्येति सर्वपरिज्ञाचारी-विशिष्टज्ञानान्वितःसर्वसंवरचारित्रोपेतोवा,स एवंभूतः कं गुणमवाप्नोतीत्याह-'नलिपईत्यादि, नलिप्यते; नावगुण्ठयते, केन?- 'क्षणपदेन हिंसास्पदेन प्राण्युपमर्दजनितेन, 'क्षणु हिंसायामि'त्यस्यैतद्रूपं। कोऽसौ?, वीरइति।किमेतावदेव वीरलक्षण Page #157 -------------------------------------------------------------------------- ________________ १५४ आचाराङ्ग सूत्रम् १/-/२/६/१०६ मुतान्यदप्य (स्त्य)स्तीत्याह- ‘से मेहावी'त्यादि, स 'मेधावीबुद्धिमान्यः 'अणोद्घातनस्य खेदज्ञः' अणत्यनेन जन्तुगणश्चतुर्गतिकं संसारमित्यणं कर्म तस्योत्-प्राबल्येन घातनम्-अपनयनं तस्य तत्र वा खेदज्ञो-निपुणः, इह हि कर्मक्षपणोद्यतानां मुमुक्षूणां यः कर्मक्षपणविधिज्ञः स मेधावी कुशलो वीर इत्युक्तं भवति, किं चान्यत्-'जे य' इत्यादि, यश्च प्रकृतिस्थित्यनुभावप्रदेशरूपस्य चतुर्विधस्यापिबन्धस्य यःप्रमोक्षः तदुपायो वा तमन्वेष्टुं-मृगयितुंशीलमस्येत्यन्वेषी, यश्चैवम्भूतः सवीरोमेधावी खेदज्ञइतिपूर्वेणसम्बन्धः,अणोद्घातनस्यखेदज्ञइत्यनेन मूलोत्तरप्रकृतिभेदभिन्नस्य योगनिमित्तायातस्य कषायस्थितिकस्य कर्मणो बध्यमानावस्थां बद्धस्पृष्टनिधत्तनिकाचितरूपां तदपनयनोपायंचवेत्तीत्येतदभिहितं, अनेनचापनयनानुष्ठानमिति नपुनरुक्तदोषानुषङ्गःप्रसजति - स्यादेतत्-योऽयमणोद्घातनस्य खेदज्ञो बन्धमोक्षान्वेषको वाऽभिहितः स किं छद्मस्थ आहोस्वित् केवली ?, केवलिनो यथोक्तविशेषणासम्भवात् छद्मस्थग्रहणं, केवलिनस्तर्हि का वार्तेति ?, उच्यते-'कुसले' इत्यादि कुशलोऽत्र क्षीणघातिकाशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु पुनर्धातिकर्मक्षयानोबद्धोभवोपग्राहिकर्मसद्भावानोमुक्तो, यद्विछद्मस्थएवाभिधीयते-'कुशलः' अवाप्तज्ञानदर्शनचारित्रोमिथ्यात्वद्वादशकषायोपशमसद्भावात् तदुदयवानिवनबद्धोऽदद्यापि तत्सत्कर्मतासद्भावानो मुक्त इति । एवम्भूतश्च कुशलः केवलीछद्मस्थोवायदाचीर्णवानाचरति वा तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति मू. (१०७) से जं च आरभे जं च नारभे, अनारद्धं च न आरभे, छणं छणं परिन्नाय लोगसन्नं च सव्वसो।। वृ.'स' कुशलो यदारभतेआरब्धवान्वाअशेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्यात्वाविरत्यादिकं संसारकारणं, तदारब्धव्यमारम्भणीयमनारब्धमनारम्भणीयं चेति, संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाताद्यष्टादशरूपस्य चैकान्तेन निराकारयत्वात्, तनिषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तन्निषेधमाह • 'अनारद्धं च' इत्यादि, अनारब्धम्-अनाचीर्णं केवलिभिर्विशिष्टमुनिभिर्वा तन्मुमुक्षुारभते-न कुर्यादित्युपदेशो, यच्च मोक्षाङ्गमाचीर्णं तत्कुर्यादित्युक्तं भवति । यत्तद्भगवदनाचीर्ण परिहार्यं तन्नामग्राहमाह - 'छणं' छणं इत्यादि, 'क्षणुहिंसायां क्षणनंक्षणो-हिंसनं कारणे कार्योपचारात्येनयेन प्रकारेण हिंसोत्पद्यते तत्तज्ज्ञापरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद्, यदिवा क्षणः-अवसरः कर्त्तव्यकालस्तं तंज्ञपरिज्ञया ज्ञात्वाऽऽसेवनापरिज्ञयाच आचरेदिति । किं च - 'लोयसन्न' इत्यादि, 'लोकस्य' गृहस्थलोकस्यसंज्ञानसंज्ञा-विषयाभिष्वङ्गजनितसुखेच्छापरिग्रहसंज्ञा वातांचज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत्, कथं ? - सर्वशः सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः, तस्यैवंविधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोंद्धातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्पथव्यवस्थितस्य कुमार्गनिराचिकीर्षोहिंसाधष्टादशपापस्थान-विरतस्यावगतलोकसंज्ञस्य यद्भवति तदर्शयति मू. (१०८) उद्देसो पासगस्स नत्थि, बाले पुणे निहे कामसमणुने असमियदुक्खे दुक्खी दुक्खाणमेव आवढं अनुपरियट्टइ-त्तिबेमि ।। Page #158 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक-६ १५५ वृ.उद्दिश्यतेनारकादिव्यपदेशेनत्युद्देशः स पश्यकस्य' परमार्थशो न विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमाप्तिं यावत्तृ तीयोद्देशके व्याख्यातानि, तत एवार्थोऽवगन्तव्यः, आक्षेपपरिहारौ चेति । तानि चामूनि बालः पुनर्निहः काम समनुज्ञः अशमितदुःखः दुःखी दुखानामेवावर्तिमनुपरिवर्तते। इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ अध्ययनं-२ उद्देशकः-६ समाप्तः तत्परिसमाप्तौ चोक्तः सूत्रानुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः । साम्प्रतं नैगमादयो नयाः, ते चान्यत्र न्यक्षेण प्रतिपादिता इति नेह प्रतन्यन्ते, संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गतत्वात्तेषां तावेव प्रतिपाद्येते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात् प्रत्येकं मिथ्याष्टित्वम्, अतः पङ्गवन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते ॥ अध्ययनं-२ समाप्तम् मुनि दीपरल सागरेण संशोधिता सम्पादिता शीलाङ्काचार्यविरचिता प्रथम श्रुतस्कन्धेद्वीतीय अध्ययन टीका परिसमाप्ता। (अध्ययन-३-शीतोष्णीय) वृ उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः, तत्र शस्त्रपरिज्ञायामस्यार्थाधिकारोऽभाणि,यथाशीतोष्णयोरनुकूलप्रतिकूलपरिषहयोरतिसहनंकर्तव्यं, तदधुना प्रतिपाद्यते, अध्ययनसम्बन्धस्तु शस्त्रपरिज्ञोक्तमहाव्रतसम्पन्नस्य लोकविजयाध्ययनप्रसिद्ध संयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोः कदाचिदनुलोमप्रतिलोमाः परीषहाः प्रादुष्षन्ति, तेऽविकृतान्तःकरणेनसम्यक्, सोढव्या इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनाधिकारोऽभिहितः, उद्देशार्थाधिकारप्रतिपादनार्थं तु निर्युक्तकार आहनि. [१९८] पढमे सुत्ता अस्संजयत्ति १ बिइए दुहं अनुहवंति २ । तइए न हुदुक्खेणं अकरणयाए वसमणुत्ति ३॥ नि. [१९९] उद्देसंमि चउत्थे अहिगारो उवमणं कसायाणं । पावविरईओ विउणो उ संजमो इत्थ मुक्खुत्ति ४॥ वृ. प्रथमोद्देशकेऽयमर्थाधिकारो, यथा-भावनिद्रया सुप्ताः-सम्यगविवेकरहिताः, के?असंयताः- गृहस्थास्तेषां च भावसुप्तानां दोषा अभिधीयन्ते, जाग्रतां च गुणाः, तद्यथा - 'जरामच्चुवसोवणीए नरे' इत्यादि १, द्वितीये तुतएवासंयता यथा भावनिद्रापन्नादुःखमनुभवन्ति तथोच्यते, तद्यथा - 'कामेसु गिद्धा निचयं करंति' २, तृतीये तु 'न हु' नैव दुःखसहनादेव केवलाच्छ्रमणः अकरणतयैव-अक्रिययैव संयमानुष्ठानमन्तरेणेत्यर्थः, वक्ष्यति च - ‘सहिए दुक्खमायाय तेणेव य पुट्ठो नो झंझाए' ३, चतुर्थोद्देशके त्वयमधिकारो, यथा-कषायाणां वमनं कार्य, पापस्य च कर्मणो विरतिः, 'विदुषो' विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षयकश्रेणिप्रक्रमात् केवलं भवोपनाहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः ।। नामनिष्पन्ने तु निक्षेपे Page #159 -------------------------------------------------------------------------- ________________ १५६ आचाराङ्ग सूत्रम् १/-/३//- [नि. २००] शीतोष्णीयमध्ययनमतः शीतोष्णयोर्निक्षेपं निर्दिदिक्षुराह - नि. [२०० ] मंठवासीयं दव्वे भावे य होइ नायव्वं । एमेव य उण्हस्सवि चउव्विहो होइ निक्खेवो ॥ वृ. सुगमा । तत्र नामस्थापने अनाहत्य द्रव्यशीतोष्णे दर्शयितुमाहनि. [२०१] दव्वे सीयलदव्वं दव्वुण्डं चैव उण्हदव्वं तु । भावे पुग्गलगुणो जीवस्स गुणो अनेगविहो !! वृ. ज्ञशरीरमव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यद्रव्यं द्रव्याप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीतं हिमतुषारकरकादि, एवं द्रव्योष्णमपीति । भावतस्तु द्वेधा - पुद्गलाश्रितं जीवाश्रितंच, गाथा शकलेनाचष्टे - तत्र पुद्गलाश्रितं भावशीतं पुद्गलस्य शीत गुणो गुणस्य प्रधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा - औदयिकादयः षड् भावाः, तत्रौदयिकः कम्र्म्मोदयाविर्भूतनारकादिभवकषायोत्पत्तिलक्षणः उष्णः, औपशमिकः कम्र्म्मोपशमवाप्तसम्यक्त्वविरतिरूपः शीतः, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वाद्, अथवाऽशेषकर्म्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति । अस्य च जीवभावगुणस्य शीतोष्णविवेकं स्वत एव नियुक्तिकारः प्रचिकटयिषुराह - नि. [२०२] सीयं परीसहपमायुवसमविरई सुहं चउण्हं तु । परीसहतवुज्जमकसाय सोगाहिवेयारई दुक्खं ॥ दारं ॥ बृ. 'शीत' मिति भावशीतं, तच्चेह जीवपरिणामस्वरूपं गृह्यते स चायं परिणामोमार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः 'प्रमादः' कार्यशैथिल्यं शीतलविहारता 'उपशमो' मोहनीयोपशमः सच सम्यक्त्वशविरतिसर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, 'विरति 'रिति प्राणातिपातादिविरत्युपुलक्षितः सप्तदशविधः संयमः 'सुखं च' सातावेदनीयविपाकाविर्भूतमिति । एतत् सर्वं परीषहादि शीतमुष्णं च गाथाशकलेनाह-परीषहाः पूर्वव्यावर्णितस्वरूपाः तपस्युद्यमो यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानं 'कषायाः' क्रोधादयः 'शोक' इष्टाप्राप्तिविनाशोद्भवः आधिः 'वेदः' स्त्री पुंनपुंसकवेदोदयः 'अरतिः' मोहनीयविपाकाचित्तदीः स्थ्यं दुःखंच' असातावेदनीयोदयादीनि, एतानि परीषहादीनि पीडा- कारित्वादुष्णमिति गाथासमासार्थः । व्यासार्थं तु निर्युक्तकारः स्वत एवाचष्टे-तत्र परीषहाः शीतोष्णयोर्द्वयोरप्यभिहिताः, ततो मन्दबुद्धेरनध्यवसायः संशयो विपर्ययो वा स्याद् अतस्तदपनोदार्थमाहइत्थी सक्कारपरीसहो य दो भावसीयला एए । नि. [२०३] सेसा वीसं उण्हा परीसहा हुंति नायव्वा ॥ वृ. स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्येतौ शीतौ, भावमनोऽनुकूलत्वात्, शेषास्तु पुनर्विशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः ॥ यदिवा परीषहाणां शीतोष्णत्वमन्यथा आचष्टे - नि. [२०४] जे तिव्वष्परिणामा परीसहा ते भवंति उण्हा उ । जे मंदष्परिणामा परीसहा ते भवे सीया ॥ दारं ॥ - Page #160 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-३, उपोद्घातः १५७ वृ. तीव्रो-दुःसहःपरिणामः-परिणतिर्येषांतेतथा, यएवम्भूताः परीषहास्ते उष्णाः, येतु मन्दपरिणामास्ते शीता इति, इदमुक्तं भवति-ये शरीरदुःखोत्पादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्तेतीव्रपरिणामत्वादुष्णाः,येपुनरुदीर्णाःशारीरमेव केवलंदुःखमुत्पादयन्ति महासत्त्वस्यनमानसंतेभावतोमन्दपरिणामाः,यदिवायेतीव्रपरिणामाः-प्रबलाविर्भूतस्वरूपास्ते उष्णाः,येतुमन्दपरिणामाः-ईषल्लक्ष्यमाणस्वरूपास्तेशीता इति।यत्परीषहानन्तरंप्रमादपदमुपन्यस्तं शीतत्वेन यच्च तपस्युधम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टे - नि. [२०५] धर्ममिजोपमायइ अत्थे वा सीअलुत्ति तं बिति । उजुत्तंपुण अनंतत्तो उहंति णं बिंति॥दारं ।। वृ. 'धर्मे श्रमणधर्मे यः 'प्रमाद्यति'नोद्यमं विधत्ते 'अर्थे वा' अर्थ्यतइत्यर्थो-धनधान्यहिरण्या-दिस्तत्र तदुपायेवाशीतलइत्येवंतं 'ब्रुवते' आचक्षते, उद्युक्तंपुनरन्यंततः-संयमोघमात् कारणादुष्णमित्येवंब्रुवते, णमिति वाक्यालङ्कार इतिगाथार्थः ।। उपशमपदव्याचिख्यासयाऽऽह नि. [२०६] सीऊभुओ परिनिव्वुओय संतो तहेव पण्हाणो (ल्हाओ)। होउवसंतकसाओतनुवसंतो भवे जीवो।।दारं ॥ वृ. उपशमोहिक्रोधाधुदयाभावे भवति, ततश्च कषायाग्नयुपशमात्शीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात्परिनिर्वृत्तो भवति, चः समुच्चये, रागद्वेषपावकोपशमपदुशान्तः,तथा क्रोधादिपरितापोपशमात् 'प्रह्लादितः' आपनसुखो, यतो ह्युपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति, एकार्थकानि वैतानीति गाथार्थः।। अधुना विरतिप-दव्याख्यामाह -- नि. [२०७] अभयकरो जीवाणं सीयधरो संजमो भवइ सीओ। अस्संजमो य उण्हो एसो अन्नोऽवि पजाओ।।दारं ।। वृ. अभयकरण शीलः, केषां? जीवानां, शीतं-सुखं तद्गृहं-तदावासः, कोऽसौ ?संयमः सप्तदशभेदः,अतोऽसौशीतो भवति, समस्तदुःखहेतुद्वन्द्वोपरमाद्, एतद्विपर्ययस्त्वसंयम उष्णः, 'एष' शीतोष्णलक्षणः संयमासंयमयोः पर्यायोऽन्यो वा सुखदुःखस्वरूपो विवक्षावशाद्भवतीति गाथार्थः ।। साम्प्रतं सुखपदविवरणायाह -- नि. [२०८] निव्याणसुहं सायं सीईभूयं पयं अनाबाहं। इहमविजं किंचि सुहं तं सीयं दुक्खमवि उण्हं ।। वृ. सुखं शीतमित्युक्तं, तच्च समस्तद्वन्द्वोपरमादात्यन्तिकैकान्तिकानाबाधलक्षणं निरुपाधिकंपरमार्थचिन्तायांमुक्तिसुखमेवसुखंनापरम्, एतच्चसमस्तकोपतापाभावाच्छीतमिति दर्शयति-निर्वाणसुखमिति, निर्वाणम् -अशेषकर्मक्षयस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः तेन तत्र वा सुखं निर्वाणसुखम्, अस्य चैकार्थिकानि-सातशीतीभूतपदमनाबाधमिति।इहापिसंसारे यत्किञ्चित् सातावेदनीयविपाकोद्भूतंसातं सुखंतदपिशीतंमनआल्हादाद्, एतद्विपयर्यस्तुदुःखं, तघोष्णमिति गाथार्थः ।। कषायादिपदव्याचिख्यासयाह - नि. [२०१] डज्झइ तिव्वकसाओ सोगभिभूओ उइनवेओ य । उण्हयरो होइ तवो कसायमाईवि जंडहइ ॥ Page #161 -------------------------------------------------------------------------- ________________ १५८ आचाराङ्ग सूत्रम् 91-1३/--- [नि. २०९] वृ. 'दह्यते' परिपच्यते, कोऽसौ ? - 'तीव्रा' उत्कटा उदीर्णा विपाकानुभवेन कषाया यस्य स तथा, न केवलं कषायाग्निना दह्यते, 'शोकाऽभिभूतश्च' इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुभव्यापरोऽसावपि दह्यते, तथा उदीर्णोविपाकापनो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरं, नपुंसकस्तूभयमिति, तत्याप्त्यमावे काङ्क्षद्भूतारतिदाहेन दह्यते, चशब्दादिच्छाकामाप्राप्तिजनितारतिपावकेन दह्यते, तदेवं कषायाः शोको वेदोदयश्च दाहकत्वादुष्णः, सर्वं वा मोहनीयमयप्रकारं वा कर्मोष्णं, ततोऽपि तद्दाहकत्वादुष्णातरं तप इति गाथाशकलेन दर्शयति-उष्णतरं तपो भवति, किमिति ? -यतः कषायादिकमपि दहति, आदिशब्दाच्छोकादिपरिग्रह इति गाथार्थः । येनाभिप्रायेण द्रव्यभावभेदभिइन्ने परीषहप्रमादोध-मादिरूपे शीतोष्णे जगादाचार्यस्तमभिप्रायमाविष्करोतिनि. [२१०] सीउण्हफाससुहदुहपरीसहकसायवेयसोयसहो। हुञ्ज समणो सया उज्जुओ यतवसंजमोवसमे ।। वृ. शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तं सहत इति सम्बन्धः, शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन्नार्तध्यानोपगतो भवतीतियाक्त, शरीरमनसोरनुकूलंसुखमति, तद्विपरीतं दुःखं, तथा परीषहकषायवेदशोकान् शीतोष्णभूतान सहत इति । तदेवं शीतोष्णादिसहः सन भवेत् 'श्रमणः' यतिः सदोधुक्तश्च, क्व? तपःसंयमोपशमे इति गाथार्थः । साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्त्तव्यमिति दर्शयतिनि. [२११] सीयाणि य उण्हाणि य भिक्खूणं हुंति विसहियव्वाई। कामान सेवियव्वा सीओसणिज्जस्स निझुत्ती॥ __ वृ. 'शीतानि' परीषहप्रमादोपशमविरतिसुखरूपाणि यान्यभिहितानि 'उष्णानि च' परीषहतपउद्यमकषायशोकवेदारत्यात्मकानिनागभिहितानितानि भिक्षूणां मुमुक्षूणांविषोढव्यानि, नसुखदुःखयोः उत्सेकविषादौ विधेयौ, तानिचैवंसम्यग्दृष्टिनासह्यन्तेयदि कामपरित्यागोभवतीति गाथाशकलेनाह - 'कामा' इत्यादि गाथार्द्ध सुगर्म । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतमशेषदोषव्रातविकलं सूत्रमुचारयितव्यं, तच्चेदम् -अध्ययनं ३-उद्देशक-१:मू. (१०९) सुत्ता अमुनी सया मुनिनो जागरंति। वृ.अस्यचानन्तरसूत्रेण सम्बन्धोवाच्यः,सचायम्-इहदुःखीदुःखानामेवावर्तमनुपरिवर्तत इत्युक्तं, यदिहापि भावसुप्ता अज्ञानिनो दुःखिनो दुःखानामेवावर्त्तमनुपरिवर्तन्ते इति, उक्तंच॥१॥ “नातः परमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् । 'इत्यादि, इह सुप्ता द्विधा-द्रव्यतो भावतश्च, तत्र निद्राप्रमादवन्तोद्रव्यसुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, ततोये अमुनयः'मिथ्याध्ष्टयः सततंभावसुप्ताः सद्विज्ञानानुछानरहितत्वात् निद्रयातु भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततम्अनवरतं 'जाग्रति' हिताहितप्राप्तिपरिहारं कुर्वते, अतो द्रव्यनिद्रोपगता अपि कविचद्वितीयपौरुष्यादौ सततं जागरूका एवेति ॥ एनमेव भावस्वापं जागरणं च विषयीकृत्य नियुक्तिकारो गायां जगाद Page #162 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः १ नि. [२१२] सुत्ता अमुणिओ सया मुणिओ सुत्तावि जागरा हुंति । धम्मं पडु एवं निद्दासुत्तेण भइयव्यं ॥ वृ. सुप्ता द्विधा - द्रव्यतो भावतश्च तत्र निद्रया द्रव्यसुप्तान् गाथान्ते वक्ष्यति, भावसुप्तास्त्वमुनयो - गृहस्था मिथ्यात्वाज्ञानावृता हिंसाद्यानवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिध्यात्वादि- निद्रतयाऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव यद्यपि क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थं निद्रावशोपगता भवन्ति तथापि सद जागरा एव, एवं च धर्म्म प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च । द्रव्यनिद्रासुतेन तु भाज्यमेतद्-धर्म्मः स्याद्वा न वा, यद्यसौ भावतो जागर्त्ति ततो निद्रसुप्तस्यापि धर्म्मः स्यादेव, यदिवा भावतो जाग्रतो निद्राप्रमादा-वष्टब्धान्तःकरणस्य न स्यादपि, यस्तु द्रव्यभावसुप्तस्तस्य न स्यादेवेति भजनार्थः । अथ किमिति द्रव्य सुप्तस्य धर्म्मो न भवतीति ?, उच्यते, द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता, किमिति ?, यतः स्त्यानर्द्धित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धिकस्यापि न भवति, तद्वन्धश्च मिथ्याधष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिरर्वृत्तिबादरगुणस्थानकालसंख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरपि उदये प्राग्वदेव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तोनिद्राप्रमादः । यथा च द्रव्यसुप्तो दुःखमवापप्नोत्येवं भावसुप्तोऽपि (इति) दर्शयितुमाह नि. [२१३] सुत्तमत्तमुच्छि असहीणो पावए बहुं दुक्खं । तिव्वं अपडियारंपि वट्टमाणो तहा लोगो ॥ बृ. सुप्तो निद्रया भत्तो मदिरादिना मूर्च्छितो गाढमर्म्मप्रहारादिना अस्वाधीनः परायत्तो वातादिदोषोद्भवग्रहादिना यथा बहु दुःखमप्रतीकारमवाप्नोति तथा भावस्वापेमिध्यात्वाविरतिप्रमादकषायादिकेऽपि 'वर्त्तमानः' अवतिष्ठमानो 'लोकः' प्राणिगणो नरकभवादिकं दुःखमवाप्नोतीति गाथार्थः ॥ पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाह - नि. [२१४] एसेव य उवएसो पदित्त पयलाय पंथमाईसुं । अनुहवइ जह सचेओ सुहाई समणोऽवि तह चैव ॥ वृ. 'एष एव ' पूर्वोक्त उपदेशो यो विवेकाविवेकजनितः, तथाहि - सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनुभवति, पथिविषयेच सापायनिरपायविवेकज्ञः, आदिग्रहणादन्यस्मिन्वा दस्युभयादौ समुपस्थिते सति यथा विवेकी सुखेनैव तमपायं परिहरन् सुखभाग् भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्वाज्जाग्रदवस्थामनुभवन् समस्तकल्याणास्पदीभवति । अत्र च सुप्तासुप्ताधिकारगाथाः 11911 ॥२॥ १५९ “जागरह नरा निश्चं जागरमाणस्स वड्ढए बुद्धी । जो सुअन सो धन्नो जो जग्गइ सो सया धन्नो ।। सुअर सुअंतरस सुअं संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुअं थिरपरिचिअमप्पमत्तस्स ॥ Page #163 -------------------------------------------------------------------------- ________________ १६० आचाराङ्गसूत्रम् 9/-/३/१/१०९ (नि. २१४] ॥३॥ ॥५॥ नालस्सेण समं सुक्खं, न विजा सह निद्दया । न वेरग्गंपमाएणं, नारंभेण दयालुया॥ ॥४॥ जागरिआ धम्मीणं आहम्मीणं तु सुत्तया सेआ। वच्छाहिवभगिणीए अकहिंसु जिणो जयंतीए॥ सुयइ य अयगरभूओ सुअंपि से नासई अमयभूअं। होहिइ गोणब्यूओ नटुंभि सुए अमयभूए॥" तदेवं दर्शनावरणीयकर्मविपाकोदयेन क्वचित्स्वपन्नपि यः 'संविग्नो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाज्जाग्रदवस्थ एवेति। ये तु सुप्तास्तेऽज्ञानोदयाद्भवन्ति, अज्ञानं च महादुःखं, दुःखंचजन्तूनामहितायेति दर्शयति मू. (११०) लोयंसि जाण अहियाय दुक्खं, समयं लोगस्स जाणित्ता, इत्य सत्थोवरए, जस्सिमे सद्दा य रूवा य रसाय गंधाय कासा य अभिसमन्नागया भवंति।। वृ. 'लोके' षड्जीवनिकाये 'जानीहि' परिच्छन्द्या दुःखहेतुत्वाद्दुःखम्-अज्ञानं मोहनीयं वा तदहिताय-नरकादिभवव्यसनोपनिपाताय, इह वा बन्धवधशारीरमानसपीडायै जायत इत्येतज्जानीहि, परिज्ञानाच्चैतत्फलं यदुत-द्रव्यभावस्वापादज्ञारूपाद्दुःखहेतोरपसर्पणमिति, किं चान्यत्-'समय'मित्यादि, समयः-आचारोऽनुष्ठानंतलोकस्यासुमद्वातस्यज्ञात्वाअत्रशस्त्रोपरतो भवेदित्युत्तरसूत्रेणसम्बन्धो, लोकोहि भोगाभिलाषितयाप्राण्युपमर्दादिकषायहेतुकंकर्मोपादाय नरकादियाननास्थानेषूत्पद्यते, ततः कथञ्चिद्वृत्त्यावाप्यचाशेषक्लेशद्रातनधर्मकारणमार्यक्षेत्रादौ मनुष्यजन्मपुनरपिमहामोहमोहितमतिस्तत्तदारमते येनयेनाधोऽधोव्रजति, संसारान्नोन्मजतीति, अयं लोकाचारस्तं ज्ञात्वाअथवासमभावःसमतातांज्ञात्वा, लोकस्ये तिसप्तम्यर्थेषष्ठी,ततचायमों ____ “लोके जन्तुसमूहे 'समतां' समशत्रुमित्रतां समात्मपरतं वा ज्ञात्वा, यदिवा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखेप्सवो दुःखद्विष इत्येवम्भूतां समतां ज्ञात्वा, किं कुर्यादित्याह - 'एत्य सत्थोवरए', 'अत्र' अस्मिन् षट्कायलोके शस्त्राद्रव्यमावभेदादुपरतो धर्मजागरणेन जागृहि, यदिवा यद्यत्संयमशस्त्रं प्राणातिपाताद्यानवद्वार शब्दादिपञ्चप्रकारकामगुणाभिष्वङ्गो वातस्माद्यउपरतःसमुनिरिति, आहच 'जस्सिमे' इत्यादि, यस्य मुनेरिमे-प्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसगन्धस्पर्शा मनोज्ञेतरभेदेभिन्ना 'अभिसमन्वागता' इति, अभिः-आभिमुख्येन सम्यग्-इष्टानिष्टावधारणतयाऽन्विति-शब्दादिस्वरूपावगमात् पश्चादागताः-ज्ञाताः परिच्छिन्ना यस्य मुनेर्भवन्ति स लोकं जानातीति सम्बन्धः, इदमुक्तं भवति-इष्टेषु न रागमुपयाति नापीतरेषु द्वेषम्, एतदेवाभिसमन्वागमनं तेषांनान्यदिति, यदिवेहैव शब्दादयो दुःखाय भवन्त्यास्तां तावत्परलोक इति, उक्तं च - ॥१॥ “रक्तः शब्दे हरिणः स्पर्श नागोरसे च वारिचरः । कुपणपतको रूपे भुजगो गन्धे ननु विनष्टः ।। ॥२॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तःप्रयाति भस्मान्ततामबुधः।" ww Page #164 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं -३, उद्देशक: १६१ अथवा शब्दे पुष्पशालाभद्रा ननाश रूपे अर्जुनकतस्करः गन्धे गन्धप्रियकुमारः रसे सौदासः स्पर्शे सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति || एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयादित्याह - मू. (१११) से आयवं नाणवं वेयवंधमवंबंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्छे, धम्मविऊ उज्जू, आवट्ठसोए संगमभिजाणइ ।। वृ, यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान्दुःखैकहेतूनभिसमन्वागच्छतिज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाचप्रत्याचष्टे 'स' मुमुक्षुरात्मवान्-आत्मा ज्ञानादिकोऽस्यास्तीत्यत्मवान्, शब्दादिपरित्यागेनह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सत्यात्मकार्याकरणात्कुतोऽस्यात्मेति, पाठान्तरं वा 'से आयवी नाणवी' आत्मानंश्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित,तथाज्ञानंयथावस्थितपदार्थपरिच्छेदकंवत्तीति ज्ञानवित्, तथा वेद्यतेजीवादिस्वरूपम् अनेनेति वेदः-आचाराद्यागमःतं वेत्तीत्ति वेदवित्, तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म वेत्तीति धर्मवित्, एवं ब्रह्मअशेषमलकलङ्कविकलंयोगिशर्मा वेत्तीति ब्रह्मवित्, यदिवाअष्टादशधा ब्रह्मेति, एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि-मत्यादीनि तैलॊकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति-परिच्छिनत्तीत्युक्तं भवति, य एव शब्दादिविषयसङ्गस्य परिहर्ता स एव यथावस्थितलोकस्वरूपरिच्छेदीति । यश्चानन्तरगुणोपेतः स किं वाच्य ? इत्यत आह - ___'मुनी' त्यादि, यो ह्यात्मवान् ज्ञानवान् वेदवान्धर्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तै लोकं जानाति स मुनिर्वाच्यो, मनुते मन्यते वा जगतस्त्रिकालावस्थां मुनिरितिकृत्वा, किं च . 'धम्म' इत्यादि, धर्म-चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूप वा वेत्तीति धर्मवित्, 'ऋजुरिति ऋजोः-ज्ञानदर्शनचारित्राख्यस्यमोक्षमार्गस्यानुष्टानादकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् । तदेवं धर्मविजुर्मुनिः किम्भूतो भवतीत्याह - 'आवट्ट' इत्यादि, भावावर्तों-जन्मजरामरणरोगशोकव्यसनोपनिपातात्मकः संसार इति, उक्तं हि - ॥१॥ “रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्ते जगस्क्षिप्तं, प्रमादाभ्राम्यते भृशम् ।।" ___ भावश्श्रोतोऽपि शब्दादिकामगुणविषयाभिलापः, आवर्त्तश्च श्रोतश्चवर्त्तश्रोतसी तयो रागद्वेषाभ्यां सम्तन्धः-सङ्गस्तमभिजानाति-आभिमुख्येन परिच्छिनत्ति-यथाऽयंसङ्गःआवर्तश्रोरोतसोः कारणं, जानानश्च परमार्थतः कोऽभिधीयते?, योऽनर्थ ज्ञात्वा परिहरति, ततश्चायमर्थःसंसारश्रोतः-सङ्गरागद्वेषात्मकं ज्ञात्वा यः परिहरतिसएव नाआवर्तस्रोतसोः सङ्गस्याभिज्ञाता ।। सुप्तजाग्रतां दोषगुणपरिच्छेदी क गुणमवाप्नुयादित्याह मू. (११२) सीउसिणच्चाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागर वेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामचुवसोवणिए नरे सययं मूढे धम्म नाभिजाणइ । वृ. सबाह्याभ्यन्तरग्रन्थरहितः सन्शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपी वा परीषहावतिसहमानः संयमासंयमरत्यरतिसहः सन् परुषतां-कर्कशतां पीडाकारिता [1111 Page #165 -------------------------------------------------------------------------- ________________ १६२ आचाराङ्ग सूत्रम् १/-/३/१/११२ परीषहाणामुपसर्गाणांवा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो 'नो वेत्ति' न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वापरुषतांशरीरपीडोत्पादनात् कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो 'नवेत्ति' नसंयमतपसीपीडाकारित्वेन गुह्णातीतियावत्। किंच- 'जागर' इत्यादि, असंयमनिद्रापगमाज्जागर्तीति जागरः,अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरंतस्मादुपरतो वैरोपरतो, जागरश्चासौ वैरोपरतश्चेति विगृह्य कर्मधारयः, क एवम्भूतो?_ 'वीरः' कापयनशक्त्युपेतः, एवम्भूतश्च त्वं वीर! आत्मानं परंवादुःखादुःखकारणाद्वा कर्मणः प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह - जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो 'नरः' प्राणी सततम्' अनवरतं 'मूढो' महामोहमोहितमतिर्द्धर्म-स्वर्गापवर्गमार्गनाभिजानीते-नावगच्छति, तत्संसरे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत्, न तत्राप्युपान्त्यकाले लेश्याबलसुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तं च – “देवा णं मंते! सब्वे समवण्णा?, नोइणढेसमढे, सेकेणटेणं भंते! एव वुच्चइ?,गोयमा! देवादुविहा-पुब्बोववण्णगा यपच्छोववण्णगाय।तत्थणंजे तेपुव्बोचवण्णगातेणं अविसुद्धवण्णयरा, जेणंपच्छोववण्णगा तेणं विसुद्धवण्णयरा” एवं लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा॥१॥ “माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससांचोपरागः। दैन्यं तन्द्रा कामरागाङ्गभङ्गौ, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥" यतश्चैवमतः सर्वं जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह - मू. (११३) पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइमं, पास आरंभ दुक्खमिणति नचा, माई पमाई पुण एइ गब्भ, उवेहमाणो सद्दरूवेसु उज्जू माराभिसंकी मरणा पमुचई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पज्जवजायसत्थस्स खेयन्ने से असत्थस्सखेयन्ने, जे असत्थस्सखेयन्ने से पज्जवञ्जायसत्यस्सखेयन्ने, अकम्मस्स ववहारो न विजइ, कम्मुणा उवाही जायइ, कम्मंच पडिलेहाए। वृ.स हि भावजागरस्तैस्तैर्भावस्वापजनितैःशारीरमानसैर्दुःखैरातुरान्-किंकर्तव्यतामूढान् दुःखसागरावगादान्प्राणानभेदोपचारात्प्राणिनो इष्टवा' ज्ञात्वाऽप्रमत्तः परिव्रजेद्-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च - ‘मंता' इत्यादि, हे मतिमन् !- सश्रुतिक ! भावसुप्तातुरान् पश्य, मत्वाचैतजाग्रत सुप्तगुणदोषापादनंमास्वापमतिं कुरु,किंच-'आरंभज'मित्यादि,आरम्भःसावधक्रियानुष्ठानं तस्माजातमारम्भजं, किं तद् ?- दुःखं तत्कारणं वा कर्म । 'इद'मिति प्रत्यक्षगोचरापन्नपशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् 'ज्ञात्वा' परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याह - 'माई' इत्यादि, मध्यग्रहणाचाद्यन्तयोर्ग्रहणं, तेन क्रोधादिकषायवान् मद्यादिप्रमादवान्नारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह -'उवेह' इत्यादि, बहुवचननिर्देशदाद्यर्थो गम्यते, शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः-अकुर्वन् ऋजुर्भवति-यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः स्त्र्यादिपदार्थान्य Page #166 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं- ३, उद्देशकः १६३ थाग्रहणाद्वक्र :, किंच-सऋजुः शब्दादीनुपेक्षमाणोमरणंमारस्तदभिशङ्गी-मरणादुद्विजंस्तत्करोति येनमरणात् प्रमुच्यते । किं तत्करोतीत्याह - 'अप्पमत्त' इत्यादि, कामैयः प्रमादस्तत्राप्रमत्तोभवेत् कश्चाप्रमत्तः स्याद् ?, यःकामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति___ 'उवरओ' इत्यादि, उपरतो मनोवाक्कायैः, कुतः ?-पापोपदानकम्र्मेभ्यः, कोऽसौ ?. वीरः, किम्भूतो?-गुप्तात्मा, कश्च गुप्तो भवति?,यः खेदज्ञो, यश्चखेदज्ञःस कंगुणमवाप्नुयादित्याह 'जे पञ्जव' इत्यादि, शब्दादीनां विषयाणांपर्यवाः-विशेषास्तेषु-तन्निमित्तंजातं शस्त्रपर्यवजातशस्त्रशब्दादिविशेषोपादानाय यत्प्राण्यपघातकार्यनुष्ठानं तत्पर्यवजातशस्त्रं तस्य पर्यवजातशस्त्रस्य यः खेदज्ञो-निपुणः सोऽशस्त्रस्य-निरवद्यानुष्ठानरूपस्य संयमस्य खेदेज्ञो, यश्चाशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमूक्तं भवति-यः शब्दादिपर्यायानिष्ठानिष्टात्मकान् ताप्तिपरिहरानुष्ठानंचशस्त्रभूतं वेत्ति सोऽनुपघातकत्वात्संयममप्यशस्त्रभूतमात्मपरोपकारिणं वेत्ति, शस्त्राशस्त्रे च जानानस्तयाप्तिपरिहारौ विधत्ते, एतत् फलत्वात् ज्ञानस्येति, यदिवा शब्दादिपर्यायेभ्यस्तजनितरागद्वेषपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छस्त्रं दाहकत्वात् तपस्तस्य यः खेदज्ञः तज्ज्ञानानुष्ठानतः सोऽशस्त्रस्य संयमस्यापि खेदज्ञः, पूर्वोक्तादेव हेतोः, हेतुहेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति, तस्य च 'संयमतपःखेदज्ञस्यावनिरोधादनादिभवोपात्तकर्मक्षयः। कर्मक्षयाच्च यद्भवति तदप्यतिदिशति 'अकम्मरस' इत्यादि, न विद्यतेकाष्टप्रकारमस्येत्यकम्तस्य व्यवहारोन विद्यते' नासौ नारकतिर्यग्नरामरपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशभाग्भवति ।यश्च सकास नरकादिव्यपदेशेन व्यपदिश्यत इत्याह - 'कम्मुण' इत्यादि, उपाधीयते-व्यपदिश्यते येनेत्युपाधिःविशेषणं स उपाधिः कर्मणा-ज्ञानवरणीयादिना जायते, तद्यथा-मतिश्रुतावधिमनःपर्यायवान् मन्दमतिस्तीक्ष्णो वेत्यादि, चक्षुर्दर्शनी अचक्षुर्दर्शनी निद्रालुरित्यादि, सुखी दुःखी वेति,मिथ्याष्टिः सम्यग्मिध्याष्टिः स्त्रीपुमानपुंसकः कषायीत्यादि, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकः तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि, उच्चैर्गोत्रो नीचर्गोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीर्यः, इत्येवं कर्मणा संसारी व्यपदिश्यते । यदि नामैवं ततः किं कर्त्तव्यमित्याह - _ 'कम्मंच इत्यादि, कर्म-ज्ञानवरणीयादितप्रत्युपेक्ष्यबन्धंवा प्रकृतिस्थित्यनुभावप्रदेशात्मकं पालोच्य, तत्सत्ताविपाकापन्नांश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्मतोपाये भावजागरणे यतितव्यमिति, तदभावश्चानेन प्रक्रमेण भवति, तद्यथा-अष्टविधसत्कर्मापूर्वादिकरणक्षपकश्रेणिप्रक्रमेणमोहनीयक्षयंविधायान्तर्मुहूर्तमजघन्योत्कृष्टंकालं सप्तविधसत्कर्मा, ततःशेषघातित्रयेक्षीणेचतुर्विधभवोपग्राहिसत्कर्माजघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोदेशानांपूर्वकोटिं यावत्, पुनरूध्ध्र्वं पञ्चस्वाक्षरोद्गिरणकालीयां शैलेश्यवस्थामनुभूयाका भवति । साम्प्रतमुत्तरप्रकृतीनां सदसत्कर्मताविधानमुच्यते-तत्र ज्ञानावरणीयान्तराययोः प्रत्येकमुपात्तपञ्चभेद योश्चतुर्दशस्वपिजीवस्थानकेषु गुणस्थानकेषुच मिथ्याटेरारभ्य केवलिगुणस्थानादारतोऽपर-विकल्पाभावात् पञ्चविधसत्कर्मता । दर्शनावरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा Page #167 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/३/१/११३ नवविधं निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिबादरकालसङ्ख्येयभागान् यावत् १, ततः कतिचित्सङ्ख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्म्मतास्थानं २, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाञ्च्चतुःसत्कर्म्मतास्थान, तस्यापि क्षयः क्षीणकषायकालान्त इति ३ | वेदनीयस्य द्वे सत्कर्म्मतास्थाने, तद्यथा द्वे अपि साता साते इत्येकं, अन्यतरोदयारूढशैलेश्यवस्थेत रद्विचरमक्षणक्षये सति सातमसातं वा कर्मेति द्वितीयं २ | मोहनीयस्य पञ्चदश सत्कर्म्मतास्थानानि, तद्यथा - १६४ - षोडश कषाया नव नोकषाया दर्शनत्रये सति सम्यग्दृष्टेरष्टाविंशतिः १, सम्यक्त्वोद्वलने सम्यग् मिथ्यादृष्टेः सप्तविंशतिः २, दर्शनद्वयोद्दलनेऽनादिमिथ्याध्ष्टेर्वा षड्विंशतिः ३, सम्यग्दृष्टेष्टाविंशतिसत्कर्म्मणोऽनन्तानुबन्ध्युलने क्षपणे वा चतुर्विंशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः ६, क्षायिकसम्यग्दृष्टेरेकविंशतिः ७, अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९, द्वितीयवेदक्षये सत्येकादश १०, हास्याद्विषट्कये पञ्च ११, पुंवेदाभावे चत्वारि १२, सञ्जवलनक्रोधक्षये त्रयः १३, मानक्षये १४, मायाक्ष सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति आयुषो द्वे सत्कर्मतास्थाने सामान्येन, तद्यथा- परभवायुष्कबन्धोत्तरकालमायुष्कद्वयमेकं १, द्वितीयं तु तद्बन्धाभाव इति । नाम्नो द्वादश सत्कर्म्मतास्थानानि तद्यथ - त्रिनवतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ षडशीतिः ५ अशीतिः ६ एकोनाशीतिः ७ अष्टसप्ततिः ८ षट्सप्ततिः ९ पञ्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः - गतयश्चत स्रः ४ पञ्च जातयः ५ पञ्च शरीराणि ५ पञ्च सङ्घाताः ५ बन्धनानि पञ्च ५ संस्थानानि षट् ६ अङ्गोपाङ्गत्रयं ३ संहननानि षट् वर्णपञ्चकं ५ गन्धद्वयं २ रसाः पञ्च ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलधूपघातपराधातोच्छ्वासातपोद्योताः षट् ६ प्रशस्तेतरविहायोगतिद्वयं २ प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तक स्थिरादेययशांसि सेतराणीति विंशतिः २० निर्माणं तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीरसङ्गातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८९, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोद्वलने षडशीतिः ८६, यदिवा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बघ्नतः तद्गत्यानुपूर्वीद्वय वैक्रियचतुष्कबन्धकस्य षडशीतिः देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वय वैक्रिरियचतुष्टयोद्वलनेऽशीतिः ८० पुनर्मनुष्यगत्यानुपूर्वीद्वयलनेऽष्टसप्ततिः ७८, एतान्यक्षपकाणां सत्कर्म्मतास्थानानि । " क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा- त्रिनवतेर्नरकतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योत स्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयो- दशभिः कम्र्म्मभिः क्षपितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः, याऽसावहारकचतुष्टयापगमेनैकोननवतिः सआता ततस्त्रयोदशनाम्नि क्षपिते षटसप्ततिर्भवति, तीर्थकर नामाभावापादिताऽथशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेवलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकप्रकृतिव्युदासेन क्ष्यमुपगते शेषनाम्नि अन्त्यसमये नवसत्कर्म्मतास्थानं, ताश्च वेद्यमाना नवेमाः, Page #168 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशकः१ १६५ तद्यथा-मनुजगति १ पञ्चेन्द्रियजाति २ त्रस ३ बादर ४ पर्याप्तक ५ सुभगादेय ६-७ यशःकीर्ति ८ तीर्थकररूपाः ९, एता एव शैलेश्यन्त्यसमये सत्तां बिभ्रति, शेषास्तु एकसप्ततिः सप्तषष्टिा द्विचरमसमयेक्षयमुपयान्तिएता एव नवअतीर्थकरकेवलिनस्स्तीर्थकरनामरहिता अटी भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्मतास्थानमिति। सामान्येन गोत्रस्य द्वेसत्कर्मातास्थाने, तद्यथा- उच्चनीचगोत्रसद्भावेसत्येकं सत्कर्मातास्थानं, तेजोवायूच्चैर्गोत्रोद्वलने कालंकलीभावावस्थायां नीचैौत्रसत्कर्मतति द्वितीयं, यदिवा अयोगिद्विचरमसमये नीचैर्गोत्रक्षये सत्युच्चैर्गोत्रसत्कर्मता, एवं द्विरूपगोत्रावस्थाने सत्येक सत्कर्मतास्थानमन्यतरगोत्रसद्भावे सति द्वितीयमित्येवं कर्म प्रत्युपेक्ष्य तत्सत्तापगमाय यतिना यतितव्यमिति । किंच मू. (११४) कम्ममूलं चजं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परित्राय मेहावी, विइत्ता लोगं वंता लोगसन्नं से मेहावी परिमिजासि-तिबेभि ।। वृ. कर्मणो मूल-कारणं मिथ्यात्वाविरतिप्रमादकषाययोगाः, च समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य यक्षण'मिति क्षणुहिंसायां' क्षणनं-हिंसनंयकिमपि प्राण्युपघातकारितत्कर्म्ममूलतया प्रत्युपेक्ष्य परित्यजेत्, पाठान्तरं वा 'कम्मामाहूय जं छणं' य उपादानक्षणोऽस्य कर्मणः तत्क्षणं कहिय-कर्मोपादाय तत्क्षणमेव निवृत्तिं कुर्याद, इदमुक्तं भवति-अज्ञानप्रमादादिना यस्मिन्नेव क्षणे कहितुकमनुष्ठानं कुर्यात्तस्मिन्नेव क्षणे लब्धचेताः तदुपादानहेतोर्नवृत्तिं विदध्यादिति, पुनरप्युपदेशदानायाह-'पडिलेहिअ इत्यादि, 'प्रत्युपेक्ष्य' पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्वं 'समादाय गृहीत्वाअन्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां सहादृश्यमानः ताभ्यामनपदिश्यमानो वा उत्कर्मतदुपादानं वारागादिकंज्ञपरिज्ञयापरिज्ञाय प्रत्याख्यानपरिज्ञयापरिहरेदिति, रागादिमोहितं लोकंविषयकषायलोकंवाज्ञात्वा वान्त्वाच लोकसंज्ञां' विषयपिपासासंज्ञितांधनायाग्रहग्रहरूपां वा 'स' मेधावी मर्यादाव्यवस्थितः सन् 'पराक्रमेत संयमानुष्ठाने उद्युक्तो भवेत् विषयपिपासामरिषवर्ग वाऽष्टप्रकारं वा कविष्टभ्याद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् । अध्ययनं-३ - उद्देशकः-१ समाप्तः -: अध्ययन-३, उद्देशकः २:वृ.उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इत्यनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्मू. (११५) जाइं च बुड्ढि च इहउज्ज! पासे, भूएहिं जाणे पडिलेह सायं। तम्हाऽतिविज्जे परमंति नच्चा, संमत्तदंसी न करेइ पावं ।। वृ. जातिः-प्रसूतिः बालकुमारयौवनवृद्धावस्थावसाना वृद्धिः 'इह' मनुष्यलोके संसारे वा अद्यैव कालक्षेपमन्तरेण, जातिंच वृद्धिं च पश्य' अवलोकय, इदमुक्तं भवति-जायमानस्य यदुःखं वृद्धावस्थायां च यच्छारीरमानसमुत्पद्यते तद्विवेकचक्षुषा पश्य, उक्तं च “जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो। तेन दुक्खेन संतत्तो, न सरइजाइमप्पणो ॥१॥ Page #169 -------------------------------------------------------------------------- ________________ १६६ आचाराङ्ग सूत्रम् 9/-/३/२/११५ ॥२॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ। माऊए अप्पणोऽविअ वेअणमउलं जनेमानो" ॥३॥ (तथा) - हीनभिन्नसरो दीनो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओ वसइ, संपत्तो चरिमं दसं' इत्यादि, अथवा आर्य इत्यामन्त्रणं भगवान् गौतममामन्त्रयति, इह आर्य! जातिं वृद्धिंच तत्कारणं कर्म कार्य च दुःखं पश्य, दृष्टाऽवबुद्धयस्व, यथा च जात्यादिकं न स्यात् तथा विधस्त्व । किंचापरं- 'भूएहि'मित्यादि, भूतानि-चतुर्दशभूतग्रामास्तैः सममात्मनः सातं-सुखं प्रत्युपेक्ष्य' पर्यालोच्य जानीहि, तथाहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा च त्वं दुःखद्विडेवमन्येऽपि जन्तवः, एवंमत्वाऽन्येषामसातोत्पादनंन विदध्याः, एवंचजन्मादिदुःखं न प्राप्स्यसीति, उक्तंच॥१॥ “यथेष्टविषयाः सातमनिष्टा इतरत्तवं। अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने" यद्येवं ततः किमित्याह-'तम्हा' इत्यादि, तस्माद्' जातिवृद्धिसुखदुःखदर्शनादतीव विद्यातत्त्वपरिच्छेनी यस्यासावतिविद्यः स ‘परमं' मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यकत्वदर्शी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति । पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाहमू. (११६) उम्मुंच पास इह मच्चिएहि, आरंभजीवी उभयानुपस्सी। कामेसु गिद्धा निचयं करंति, संसिचमाणा पुनरिति गब्भं ।। वृ. 'इह' मनुष्यलोके चतुर्विधकषायविषयविमोक्षक्षमाधारेमत्यैः सार्द्धद्रव्यभावभेदभिन्न पाशमुत्-प्राबल्येन 'मुञ्च' अपाकुरु, सहि कामभोगलालसस्तदादानहेतोहिंसादीनिपापान्यारभते अतोऽपदिश्यते-'आरंभ' इत्यादि, आरम्भणजीवितुंशीलमस्येत्यारम्भजीवी-महारम्भपरिग्रहए. रिकल्पितजीवनोपायः उभयं-शारीरमानसमैहिकामुष्मिकं वा द्रष्टुं शीलमस्येति स तथा, किंच'कामेसु इत्यादि, कामा-इच्छामदनरूपास्तेषु गृद्धाः-अध्युपपन्ना निचयं-कर्मोपचयं कुर्वन्ति । यदि नामवंततः किमित्याह-'संसिच' इत्यादि, तेन कामोपादानजनितेन कर्मणा 'संसिच्यमानाः' आपूर्यमाणा गर्भाद्गर्भान्तरमुपयान्ति, संसारचक्र वालेऽरघट्टघटीयन्त्रन्यायेन पर्यटन्ते, आसत इत्युक्तं भवति । तदेवमनिभृतात्मा किंभूतो भवतीत्याहमू. (११७) अवि से हासमासज्ज, हंता नंदीति मन्नई। अलं बालस्स संगेण, वेरं वड्डेइअप्पणी ॥ वृ. हीभयादिनिमित्तश्चेतोविप्लवो हासस्तमासाद्य-अङ्गीकृत्य “स' कामगृघ्नुर्हत्वाऽपि प्राणिनो 'नन्दी'ति क्रीडेति मन्यते, वदति च महामोहावृत्तोऽशुभाध्यवसायो यथा एते पशवो मृगयार्थं सृष्टाः, मृगया च सुखिनां क्रीडायै भवति, इत्येवं मृषावादादत्तादानादिष्वप्यायोज्यं । यदि नामैवंततः किमित्याह-'अल'मित्यादि, अलं-पर्याप्तंबालस्य-अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषयकषायादिमयो वा तेनालं, बालस्य हास्यादिसङ्गेनालं, किमिति चेद् ?, उच्यते, 'वेर' मित्यादि, पुरुषादिवधसमुत्थं वैरं तद्बालः सङ्गानुषङ्गी सन्नात्मनो वर्द्धयति, तद्यथा-गुणसेनेन हास्यानुषङ्गादग्नि- शर्माणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्द्धितं, एवमन्यत्रापि FO Page #170 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः १, अध्ययनं - ३, उद्देशक: २ विषयसङ्गादावा योज्यं ।। यतश्चैवमतः किमित्याह मू. (११८) तम्हातिविज्जो परमंति नच्चा, आयंकदंसी न करेइ पावं । अग्गं च मूलं च विगिंच धीरे, पलिच्छिंदिया णं निक्कमदंसी ॥ वृ. यस्माद्वालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परमं-मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, एतत्परमिति ज्ञात्वा किं करोतीत्याह- 'आयंके' त्यादि, आतङकोनरकादिदुःखं तद्रष्टुं शीलमस्येत्यातङ्कदर्शीस 'पापं पापानुबन्धि कर्म्म न करोति, उपलक्षणार्थत्वान्न कारयति नानुमन्यते । पुनर्युपदेशदानायाह- 'अग्गं च' इत्यादि, अग्रभवोपग्राहिकर्म्मचतुष्टयं मूलंघातिकर्म्मचतुष्टयं, यदिवा मोहनीयं मूलं शेषाणि त्वग्रं, यदिवा मिध्यात्वं मूलं शेषं त्वग्रं, तदेवं सर्वमग्रं मूलं च 'विगिंध' इति त्यजापनय पृथक्कुरु, तदनेनेदमुक्तं भवति-न कर्म्मणः पौद्गलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः पृथक्करणं, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वम् ? इति चेत्, तद्वशाच्छेषप्रकृतिबन्धो यतः, उक्तं च 11911 १६७ “न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्म्मणां, न चैकविधबन्धनं प्रकृतिबन्धविभवो महान् । अनादिभवहेतुरेष न च बध्यते नासकृत्वयाऽतिकुटिला गतिः कुशल ! कर्म्मणां दर्शिता " तथा चागमः - " कहन्नं भंते! जीवा अट्ठ कम्मपगडीओ बंधंति ?, गोयमा ! नाणावरणिजस्स उदएणं दरिसनावरणिज्जं कम्मं नियच्छइ, दरिसनावरणिजस्स कम्मस्स उदएणं दंसणमोहणीयं कम्मं नियच्छइ, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिष्णेणं एवं खवु जीवे अट्ठकम्मपगडीओ बंधइ", क्षयोऽपि मोहनीयायाविनाभावी, उक्तं च"नायगंमि हते संते, जहा सेना विनस्सई । 11911 एवं कम्मा विनस्संति, मोहणिजे खयं गए" इत्यादि, अथवा मूलम् - असंयमः कर्म्म वास अग्रं-संयमतपसी मोक्षो वा ते मूलाग्रे 'धीरः ' अक्षोभ्यो धीविराजितो वा विवेकेन दुःखसुखकारणतयाऽवधारय । किं च 'पलिच्छिदिया ण'मित्यादि, तपःसंयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्म्मदर्शी भवति, निष्कम्र्माणमात्मानं पश्यति तच्छीलश्च निष्कर्म्मत्वाद्वा अपगतावरणः सर्वदर्शी सर्वज्ञानी च भवति ॥ यश्च निष्कर्म्मदर्शी भवति सोऽपरं किमाप्नुयादित्याह - मू. (११९) एस मरणा पमुचइ, से हु दिट्टभए मुनी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सयाजए कालकंखी परिवए, बहुं च खलु पावं कम्मं पगडं । वृ. 'एष' इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्म्मदर्शी मरणाद्-आयुः क्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावाद्, यदिवा आजवजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह से हु' इत्यादि, 'सः' अनन्तरोक्तो मुनिदृष्टं संसाराद्भयं सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव । किंच 'लोयंसि' इत्यादि, लोके द्रव्याधारे चतुर्द्दशभूतग्रामात्मके चा परमो मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमस्येति परमदर्शी, तथा ' विविक्तं ' स्त्रीपशुपण्डकसमन्वितशय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेषहितमसङ्क्लिष्टं Page #171 -------------------------------------------------------------------------- ________________ १६८ आचाराङ्ग सूत्रम् १/-/३/२/११९ जीवितुं शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितःसमन्वितो, यश्च ज्ञानादिसहितः स सदा यतः - अप्रमादी किमवधिश्चायमनन्तरोक्तो गुणोपन्यास इत्याह 'काल' इत्यादि, कालो- मृत्युकालस्तमाकाङ्क्षितुं शीलमस्येति कालाकाङ्क्षी स एवम्भूतः परिः समन्तात्प्रजेत्परिव्रजेत् यावत्पर्यायागतं पण्डितमरणं तावदाकाङ्क्षमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति । स्यादेतत् किमर्थं एवं क्रियते ? इत्याहमूलोत्तरप्रकृतिभेदभिन्नं प्रकृतिस्थित्यनुभावप्रदेशवन्धात्मकं बन्धोदयसत्कर्म्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्तनि - काचितावस्था गतं कर्म्म तच्च न ह्रसीयसा कालेन क्षयमुपयातीत्यतः कालाकाङक्षीत्युक्तं, तत्र बन्धस्थानापेक्षया तावन्मूलोत्तरप्रकृतीनां बहुत्वं प्रदर्श्यते, तद्यथासर्वमूलप्रकृतीबंध्नतोऽन्तमुहूर्तं यावदष्टविधं आयुष्कवर्ज सप्तविधं, तज्जधन्येनान्तर्मुहूर्तमुत्कृष्टतस्तद्रहितानि त्रयस्त्रिशंत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, सूक्ष्मसंपरायस्य मोहनीयबन्धोपरमे आयुष्कबन्धाभावात् षड्विधम्, एतच्च जघन्यतः सामयिकमुत्कृष्टतस्त्वन्तर्मुहूर्त्तमिति, तथोपशान्तक्षीणमोहसयोगिकेवलिनां सप्तविधबन्धोपरमे सातमेकं बध्नतामेकविधं बन्धस्थानं, तञ्च जघन्येन सामयिकमुत्कष्टतो देशोनपूर्वकोटि कालियं । इदानीभुत्तर प्रकृतिबन्ध स्थानान्यमिधीयन्ने-तत्र ज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धित्वादूवन्धस्थानं, दर्शनावरणीयस्य त्रीणि बन्धस्थानानि-निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वान्नवविधं १, ततः स्त्यानर्द्धित्रिकस्यानन्तानुबन्धिभिः सह बन्धोपरमे षड्विधं २, अपूर्वकरणसङ्घयेयभागे निद्राप्रचलयोर्बन्धोपरमे चतुर्विधंबन्धस्थानं ३ | वेदनीयस्यैकमेव बन्धस्थानं-सातमसातं वा बधन्तः, उभयोरपि यौगपद्येन विरोधितया बन्धाभावात् । मोहनीयबन्धस्थानानि दश, तद्यथाद्वाविंशतिः - मिथ्यात्वं १ षोडश कषाया १७ अन्यतरवेदो १८ हास्यरतियुग्मारति शोकयुग्मयोरन्यतर २० द्भयं २१ जुगुप्सा २२ चेति १, मंध्यात्वबन्धोपर मे सास्वादनस्य सैवैक- विंशतिः २, सैव सम्यगमिथ्यादृष्टेरविरतसम्यग्दृष्टेर्वा अनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानं ३, तदेव देशविरतस्याप्रत्याख्यानबन्धाभावे त्रयोदशविधं ४, तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धाभावान्नवविधं ५ एतदेव हास्यादियुग्मस्य भयजुगुप्सयोश्चापूर्वकरणचरमसमये बन्धोपरमात्पञ्चविधं ६, ततोऽ निवृत्तिकरणसङ्घयेयभागावसाने पुंवेदबन्धोपरमाच्चतुर्विधं ७, ततोऽपि तस्मिन्नेव सङ्घयेयभागे क्षयमुपगच्छति सति क्रोधमानमायालोभस अवलनानां क्रमेण बन्धोपरमात्रिविधं ८ द्विविध ९ मेकविधं १० चेति, तस्याप्यनिवृत्तिकरणचरमसमये बन्धोपरमान्मोहनीयस्वाबन्धकः । आयुषः सामान्येनैकविधं बन्धस्थानं चतुर्णामन्यतरत्, द्वयादेर्यौगपद्येन बन्धाभावो विरोधादिति । नाम्नोऽष्टौ बन्धस्थानानि, तद्यथा त्रयोविंशतिस्तिर्यग्गतिप्रायोग्यं बध्नतस्तिर्यग्गतिरिकेन्द्रियजातिरौदारिकतैजसकार्म्मणानि हुण्डसंस्थानं वर्णगन्धरसस्पर्शास्तिर्यग्गतिप्रायोग्यानुपूर्वी अगुरुलधूपघातं स्थावरं बादरसूक्ष्मयोरन्यतरदपर्याक्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरं अशुभं दुर्भ अनादेयं अयशः कीर्तिर्निर्माणमिति, इयमेकेन्द्रिया Page #172 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशक:र १६९ पर्याप्तकप्रायोग्यं बध्नतो मिथ्यादष्टेर्भवति १, इयमेव पराधातोच्छ्वाससहिता पञ्चविंशतिः, नवरमपर्याप्तकस्थाने पर्याप्तकमेव वाच्यं २, इयमेव चातपोद्योतान्यतरसमन्विता पविशतिः, नवरंबादरप्रत्येके एव वाच्ये ३, तथा देवगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, तथाहि-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिय ३ तैजस ४ कार्मणानि ५ शरीराणि समचतुरनं ६ अङ्गोपाङ्गं ७ वर्णादिचतुष्टयं ११ आनुपूर्वी १२ अगुरुलघू १३ पघात १४ पराघात १५ उच्छ्वासाः १६ प्रशस्तविहायोगतिः १७ वसं १८ बादरं १९ पर्याप्तकं २० प्रत्येकं २१ स्थिरास्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३सुभगं २४सुस्वरं २५आदेयं२६ यशः कीत्त्ययश-कीरिन्यतरत् २७ निर्माणमिति २८, एषैव तीर्थकरनामसहिता एकोनत्रिंशत्, साम्प्रतं त्रिंशत् देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिया ३ हारका ४ ङ्गोपाङ्ग ६ चतुष्टयं तैजस ७ कार्मणे ८ संस्थानमाद्यं ९ वर्णादिचतुष्कं १३ आनुपूर्वी १४ अगुरुलघू १५ पघातं १६ पराघातं १७ उच्छ्वासं १८ प्रशस्तविहायोगतिः १९ वसं २० बादरं २१ पर्याप्तकं २२ प्रत्येकं २३ स्थिरं २४ शुभं २५ सुभगं २६ सुस्वरं २७ आदेयं २८ यशःकीर्ति २९ निर्माण ३० मिति च बनत एक बन्धस्थानं ६, एषैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् ७, एतेषां च बन्धस्थानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्थादवसेया, अपूर्वकरणादिगुणस्थानकायेदेवगतिप्रायोग्यबन्धोपरमाद्यश-कीर्तिमेवबनतः एकविधंबन्धस्थानमिति ८, तत ऊर्द्धनाम्नो बन्धाभाव इति । गोत्रस्य सामान्यनैकं बन्धस्थानं-उच्चनीचयोरन्यतरत्, योगपधेनोभयोर्बन्धाभावो विरोधादिति । तदेवं बन्धद्वारेण लेशतो बहुत्वन्येनैकं बन्धस्थानंउच्चनीचयोरन्यतरत्, यौगपद्येनोभयोर्बन्धाभावीविरोधादिति।तदेवंबन्धद्वारेणलेशतो बहुत्मावेदितं कर्मणां, तच्च बहु कर्मप्रकृतं बद्धप्रकटवा, तत्कार्यप्रदर्शनात, खलुशब्दोवाक्यालङ्कारेऽवधारणे वा, बढेव तत्कर्म । यदि नामैवं ततस्तदपनयनार्थं किं कर्तव्यमित्याह मू. (१२०) सच्चमि धिइं कुब्बहा, एत्थोवरए मेहाची सव्वं पावं कम्मंजोसइ । वृ. सम्यो हितः सत्यः-संयमस्तत्र धृतिं कुरुध्वं, सत्यो वा मनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात्, तत्रभगवदाज्ञायां धृतिकुमार्गपरित्यागेनकुरुध्वमिति, किंच-'एत्थोवरए' इत्यादि, 'अत्र' अस्मिन् संयमे भगवद्वचसिवाउपसामीप्येन रतो-व्यवस्थितो 'मेधावी' तत्त्वदर्शी 'सर्वम्' अशेषां पापं' कर्म संसारार्णवपरिभ्रमणहेतुंझोषयति-शोषयति क्षयं नयतीतियावत् । उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः, तेन च कषायादिप्रमादेन प्रमत्त; किंगुणो भवतीत्याह मू. (१२१) अनेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरिण्णए, से अन्नवहाए अन्नपरियावाए अन्नपरिग्गहाए जणवयवहाए जणवयपरियावाए जणवयपरिग्गहाए। वृ.अनेकानि चित्तानिकृषिवाणिज्यावलगनादीनियस्यासावनेकचित्तः,खलुरवधारणे, संसारसुखाभिलाष्यनेकचित्त एव भवति, 'अयं पुरुष' इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते, अत्र च प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेण च दृष्टान्तो वाच्य इति। यश्चानेकचित्तो भवतिस किं कुर्यादित्याह-‘से केयणमित्यादि, द्रव्यकेतनं चालिनी परिपूर्णकः समुद्रो वेति भावकेतनं लोभेच्छा, तदसावनेकचित्तः केनाप्यभूतपूर्वं पुरयितुमर्हति, अर्थितया शक्याशक्यविचाराक्षमोऽशक्यानुष्ठानेऽपिप्रवर्त्ततइत्युक्तंभवति, सचलोभेच्छापूरणव्याकुलितमतिः किं कुर्यादित्याह Page #173 -------------------------------------------------------------------------- ________________ १७० आचाराम सूत्रम् 9/-1३/२/१२१ "से अन्नवहाए' इत्यादि, सलोभपूरणप्रवृत्तोऽन्येषां प्राणिनां वधाय भवति, तथाऽन्येषां शारीरमानसपरितापनाय, तथाऽन्येषां द्विपदचतुष्पदादीनां परिग्रहाय, जनपदे भवा जानपदाः कालप्रष्टादयो राजादयो वा तद्वधाय, मगधादिजनपदा वा तद्वधाय, तथा जनपदानां लोकानां परिवादाय-दस्युरयं पिशुनोवेत्येवंमर्मोदघट्टनाय, तथाजनपदानां-मगधादीनांपरिग्रहाय, प्रभवतीति सर्वत्राध्याहारः ।। किं य एते लोभप्रवृत्ता वधादिकाः क्रियाः कुवन्ति ते तथाभूता एवासते उतान्यथाऽपीति दर्शयति मू. (१२२) आसोवित्ता एतं अटुं इच्चेवेगे समुट्ठिया, तम्हा तं बिइयं नो सेवे, निस्सारं पासिय नाणी, उववायंचवणं नच्चा, अनन्नं चर माहणे, सेन छणेन छणावर छणंतं नाणुजाणइ, निविंद नंदि, अरए पयासु, अणोमदंसी, निसण्णे पावेहि कम्मेहि। वृ. एवम्-अनन्तरोक्तमर्थमन्यवधपरिग्रहपरितापनादिकमासेव्यच 'इत्येवेति लोभेच्छाप्रतिपूरणायैव एके' भरतराजादयः ‘समुस्थिताः सम्यग्योगत्रिकेणोत्थिताः संयमानुष्ठानेनोद्यतास्तेनैव भवेन सिद्धिमासादयन्ति । संयमसमुत्थानेन च समुत्थाय कामभोगान् हिंसादीनि चालवद्वाराणि हित्वा किं विधेयमित्याह-'तम्हा' यस्माद्वान्तभोगतया कृतप्रतिज्ञस्तस्माद्मोगलिप्सुतया तं द्वितीयं मृषावादमसंयम वा नासेवेत । विषयार्थमसंयमः सेव्यते, ते च विषया निःसारा इति दर्शयति-निस्सारं' इत्यादि, सारो हि विषयगणस्यतप्राप्तौ तृप्तिस्तदभावानिःसारस्तं दृष्टवा 'ज्ञानी' तत्त्वेदी न विषयाभिलाषं विदध्यात् । न केवलं मनुष्याणां, देवानामपि विषयसुखास्पदमनित्यं जीवितमिति च दर्शयति-'उववायं चवणं नच्चा' उपपातं-जन्म च्यवनं. पातस्तच्च ज्ञात्वा न विषयसङ्गोन्मुखो भवेदिति, यतो निःसारो विषयग्रामः समस्तः संसारो वा सरवाणिचस्थानन्यशाश्वतानि, ततः किं कर्त्तव्यमित्याह-'अनन्न मित्यादि, मोक्षमार्गादन्योऽनन्यःज्ञानादिकस्तंचर 'माहण' इति मुनिः। किं च-‘से न छणे' इत्यादि, स मुनिरनन्यसेवी प्राणिनो न क्षणुयात्-न हन्यात् नाप्यपरं घातयेत् घातयन्तं न समनुजानीयात् । चतुर्थव्रतसिद्धये विदमुपदिश्यते-'निविंद' इत्यादि, निर्विन्दस्व-जुगुप्सस्व विषयजनितां 'नंदी' प्रमोदं, किम्भूतः सन् ? 'प्रजासु' स्त्रीषु अरक्तोरागरहितो, भावयेच्च यथैते विषयाः किम्पाकफलोपमास्त्रीपुषीफलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपरामुखो भवेदिति, उत्तमधर्मपालनार्थमाह-'अणोम' इत्यादि, अवम-हीनं मिथ्यादर्शनाविरत्यादितद्विपर्यस्तमनवमंतष्टुंशीलमस्येत्यनवमदर्शीसम्यद्गर्शनज्ञानचारित्रवान्, एवम्भूतः सन् प्रजानुगां नन्दि निर्विन्दस्वेति सण्टङ्कः । यश्चानवमसंदर्शी स किम्भूतो भवतीत्याह'निसन्न' इत्यादि पापोपादानेभ्यः कर्मभ्योनिषण्णो-निर्विण्णः पापकर्मभ्यः पापकर्मसुवाकर्तव्येषु निवृत्त इतियावत् ।। किंचमू. (१२३) कोहाइमानं हणिया य वीरे, लोभस्स पासे निरयं महंतं। तम्हा य वीरे विरए वहाओ, छिंदिज सोय लहुभूयगामी ।। वृ. क्रोध आदिर्येषां ते क्रोधादयः मीयते-परिच्छिद्यतेऽनेनेति मान-स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनांमानंक्रोधादिमानं,क्रोधादियोमानो-गर्वः क्रोधकारणस्तं हन्यात्, कोऽसौ ?- वीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाह – 'लोहस्स' इत्यादि, Page #174 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ३, उद्देशक: २ - १७१ लोभस्यानन्तानुबन्ध्यादेश्चतुर्विधस्यापि स्थितिं विपाकं च पश्य, स्थितिर्महती सूक्ष्मसम्परायानुयायित्वाद् विपाकोऽप्यप्रतिष्ठानादिनरकापत्तेर्महान्, यत आगमः- “मच्छा मणुआ य सत्तमि पुढविं" ते च महालोभाभिभूताः सप्तमपृथिवीभाजो भवन्तीति भावार्थः । यद्येवं ततः किं कर्त्तव्यमित्याह-'तम्हा' इत्यादि यस्माल्लोभाभिभूताः प्राणिवधादिप्रवृत्तितया महानरकभाजो भवन्ति, तस्माद्वीरो लोभहेतोः - वधाद्विरतः स्यात्, किंच- 'छिंदिज्ज' इत्यादि, शोकं भावश्रोतो वा छिन्द्यात्अपनयेत् किम्भूतो ? - लघुभूतो मोक्षः संयमो वा तं गन्तुं शीलमस्येति लघुभूतगामी, लघुभूतं वा कामयितुं शीलमस्येति लघुभूतकामी, मू. (१२४) गंथं परिण्णाय इहऽज्ज ! धीरे, सोयं परिण्णायचरिज्ज दंते । उम्मज लद्धुं इह माणेवेहिं, नो पाणिणं पाणे समारभिज्जा सि ॥ त्तिबेमि । वृ. पुनरप्युपदेशदानायाह-'गन्थ' मित्यादि, 'ग्रन्थं' बाह्याभ्यन्तरभेदभिन्नं ज्ञपरिज्ञया परिज्ञाय इहाद्यैव कालनतिपातेन धीरः सन् प्रत्याख्यानपरिज्ञया परित्यजेत्, किंच- 'सोय' मित्यादि, विषयाभिष्वङ्गः संसारश्रोतस्तत् ज्ञात्वा दान्त इन्द्रियनोइन्द्रियदमेन संयमं चरेदिति, किमभिसन्धाय संयमं चरेदित्याह –‘उम्मज्जलद्धु' मित्यादि, इह मिथ्यात्वादिशैवलाच्छादितसंसारदे जीवकच्छपः श्रुति श्रद्धासंयमवीर्यरूपमुन्मज्जनमासाद्य - लब्ध्वा अन्यत्र सम्पूर्णमोक्षमार्गासम्भवात् मानुष्येष्वित्युक्तं, कत्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वादुत्तरक्रियामाह 'नो पाणिण' मित्यादि, प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां प्राणान्-पञ्चेन्द्रियत्रिविधबलोच्छ्वासनिश्वासायुष्कलक्षणान् 'नो समारभेथाः' न व्यपरोपयेः, तदुपघातकार्यनुष्ठानं मा कृथा इत्युक्तं भवति, इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् । अध्ययनं ३, उद्देशकः २ समाप्तः -: अध्ययननं- ३, उद्देशकः-३ : वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके दुःखं तत्सहनं च प्रतिपादितं न च तत्सहनेनैव संयमानुष्ठानरहितेन पापकर्म्माकरणतया वा श्रमणो भवतीत्येतत् प्रागुद्देशार्थाधिकारनिर्दिष्टमुच्यते, ततोऽनेन सम्बन्धोनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्धारयितव्यं तच्चेदम् मू. (१२५) संधि लोयस्स जाणित्ता, आयओ बहिया पास, तम्हा न हंता विधायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न करेइ पावं कम्पं, किं तत्थ मुनी कारणं सिया ? वृ तत्र सन्धिद्रव्यतो भावतश्च तत्र द्रव्यतः कुड्यादिविवरं भावतः कर्म्मविवरं, तत्र दर्शनमोहनीयं यदुदीर्णं तत्क्षीणं शेषमुपशान्तमित्ययं सम्यक्त्वावाप्तिलक्षणो भावसन्धिः, यदिवा ज्ञानावरणीयं विशिष्टक्षायोपशमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मकः सन्धिस्तं ज्ञात्वा न प्रमादः श्रेयानिति, यथा हि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वोपलभ्य न प्रमादः श्रेयान्, एवं मुमुक्षोरपि कर्मविवरमासाद्य लवक्षणमपि पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति, यदिवा सन्धानं सन्धिः, सच भावसन्धिर्ज्ञानदर्शनचारित्राध्यवसायस्य कर्म्मोदयात् त्रुट्यतः पुनः सन्धानं-मीलनम्, एतत्क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद्वा लोके ज्ञानदर्शनचारित्रार्हे भावसन्धिं ज्ञात्वा Page #175 -------------------------------------------------------------------------- ________________ १७२ आचारागसूत्रम् 9/-1३/३/१२५ तदक्षुण्णप्रतिपालनाय विधेयमिति, यदिवा सन्धिः-अवसरो धर्मानुष्ठानस्य तं ज्ञात्वा लोकस्यभूतग्रामस्य दुःखोत्पादनानुष्ठानं नकुर्यात् । सर्वत्रात्मौपम्यं समाचरेदित्याह-आयओ' इत्यादि, यथाह्यात्मनः सुखमिष्टमितरत्त्वन्यथा तथा बहिरपि-आत्मनो व्यतिरिक्तानामपिजन्तूनांसुखप्रियत्वमसुखाप्रियत्वंच पश्य' अवधारय तदेवमात्मसमतांसर्वप्राणिनामवधायकिंकर्तव्यमित्याह-'तम्हा' इत्यादि, यस्मात्सर्वेऽपिजन्तवो दुःखद्विषः सुखलिप्सवस्तस्मात्तेषां 'न हन्ता' न व्यापादकः स्यानाप्यपरैस्तान् जन्तून् विविधैःनानाप्रकारैरुपायैर्घातयेत् विघातयेदिति, यद्यपि कांश्चित् स्थूलान् सत्वान् स्वयं पाषण्डिनो न मन्तितथाऽप्यौद्देशिकसन्निध्यादिपरिभोगानुमतेरपरैर्धातयन्ति।नचैकान्तेन पाषकाकरणमात्रतया श्रमणो भवतीतिदर्शयति-जमिण' मित्यादि, यदिदं यदेतत् पापकर्माकरणताकरणं, किंतद्?, दर्शयति-अन्योऽन्यस्यपरस्परं या विचिकित्सा-आशङ्का परस्परतो भयं लज्जा वा तया तां वा प्रत्युपेक्ष्य परस्पराशझ्याऽपेक्षया वा पापं-पापोपादानं कर्मानुष्ठानं 'न करोति' न विधत्ते, किं प्रश्ने क्षेपे वा, 'तत्र' तस्मिन् पापकर्माकरणे किं मुनिः कारणं स्यात् ?, किं मुनिरितिकृत्वा पापकर्म न करोति?, काक्वा पृच्छति, यदिवा यदि नामासौ यथोक्तनिमित्तात्पापानुष्ठानविधायी नसअज्ञे किमेतावतैवमुनिरसौ?, नैवमुनिरित्यर्थः, अद्रोहाध्यवसायोहि मुनिभावकारणं,सचतत्र न विद्यते, अपरोपाध्यावेशात्, विनेयो वा पृच्छति-यदिदं परस्पराशया आधाकर्मादिपरिहरणं तन्मुनिमावाङ्गता यात्याहोस्विन्नेति?,आचार्यआह-सौम्य!निरस्तापरव्यापारःश्रृणु-'जमिण मित्यादि, अपरोपाधिनिरस्तहेयव्या-पारत्वमेव मुनिभावकारणमिति भावार्थः, यतःशुभान्तःकरणपरिणामव्यापारापादितक्रियस्य मुनिभावो नान्यथेति, अयंतावनिश्चयनयाभिप्रायोय व्यवहाराभिप्रायेणतूच्यतेयोहि सम्यग्दष्टिरुक्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जयागुवद्याराध्यभयेन गौरवेण वाकेनिचिदाधाकादिपरिहरन्प्रत्युपेक्षणादिकाः क्रियाः करोति, यदिचतीर्थोद्मासनाय मासक्षपणातापनादिकाजनविज्ञाताः क्रियाः करोति, तत्रतस्य मुनिभावएवकारणं, तद्व्यापारापादितपारम्पर्यशुभाध्यवसायोपपत्तेः॥तदेवंशुमान्तःकरणव्यापारविकलस्यमुनित्वेसदसद्मावः प्रदर्शितः, कथं तर्हि नैश्चयिको मुनिभाव इत्यत आहमू. (१२६) समयं तत्युवेहाए अप्पाणं विप्पसायएअन्नन्नपरमं नाणी, नो पमाए कयाइवि। आयगुत्ते सया वीरे, जायामायाइ जावए वृ. समभावः समता तां तत्रोटोक्ष्य-पर्यालोच्य समताव्यवस्थितो यद्यत्करकरोति येन केनचिप्रकारेणानेषणीयपरिहरणंलज्जादिना जनविदितं चोपवासादितत्सर्वमुनिभावकारणमिति, यदिवासमयम्-आगमंतत्रोप्रेक्ष्य यदागमोक्तविधिनानुष्ठानंतत्सर्वमुनिभावकारणमितिभावार्थः, तेन चा गमोक्षणेनसमतोप्रेक्षयावाऽऽत्मानं विप्रसादयेद् विविधं प्रसादयेदागमपालोचनेन समतादृष्टया वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद् । आत्मप्रसन्नताचसंयमस्थस्यभवति, तत्राप्रमादवता भाव्यमित्याहच-'अनन्नपरममित्याद्यनुष्टुप, न विद्यतेऽन्यः परमः-प्रधानोऽस्मादित्यनन्यपरमः-संयमस्तं 'ज्ञानी' परमार्थवित् 'नोप्रमादयेत्' तस्यप्रमादनकुर्यात्कदाचिदपि, यथा चाप्रमादवत्ताभवति तथा दर्शयितुमाह-'आयगुत्ते' इत्यादि, Page #176 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं. ३, उद्देशक:३ १७३ इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः सदा सर्वकालंयात्रा-संयमयात्रा तस्यांमात्रा यात्रामात्रा, मात्रा च 'अच्चाहारो न सहे' इत्यादि, तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यादित्युक्तं भवति, उक्तंच॥१॥ "आहारार्थं कर्म कुर्यादनिन्छ, स्यादाहारः प्राणसन्धारणार्थम् । प्राणाः धार्यास्तत्त्वजिज्ञासनाय, तत्त्वं ज्ञेयं येन भूयो न भूयात्" -सैवात्मगुप्तता कथं स्यादिति चेदाहमू. (१२७) विराग स्वेहिंगच्छिज्जा महया खुहुएहि य, ॥आगइं गई परिण्णाय दोहिवि अंतेहिं अस्समाणेहिं से न छिज्जइ न भिजइन डझइ नहंमइ कंचणं सब्बलोए दृ. 'विराग' मित्यादि, विरञ्जनंविरागस्तं विरागं रूपेषुमनोज्ञेषुचक्षुर्गोचरीभूतेषु 'गच्छेद्' यायात्, रूपमतीवाऽऽक्षेपकारीअतो रूपग्रहणम्, अन्यथा शेषविषयेष्वपि विरागंगच्छेदित्युक्तं स्यात्, महता-दिव्यभावेन यद्वयवस्थितं रूपं क्षुल्लकेषु वा मनुष्यरूपेषु सर्वत्र विरागं कुर्यादिति, अथवा दिव्यादि प्रत्येकं महत् क्षुल्लं चेति क्रिया पूर्ववत्, नागार्जुनीयास्तु पठन्ति॥१॥ "विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावओ सुहुजाणित्ता, से न लिप्पइ दोसुवि" शब्दादिविषयपञ्चकेऽपिइष्टानिष्टरूपतया द्विविधे हीनमध्यमोत्कृष्टभेदमित्येतत्भावतःपरमार्थतः सुष्टुज्ञात्वा स मुनिः पापेन कर्मणा द्वाभ्यामपि-रागद्वेषाभ्यां न लिप्यते, तदकरणादति भावः, स्यात्-किमालम्ब्वैतत्कर्तव्यमित्याह-'आगइ मित्यादि, आगमनम्-आगतिः साचतिर्यङ्मनुष्योश्चतुर्द्धा, चतुर्विधनरकादिगत्यागमनसद्भावाद्, देवनारकयो॰धा, तिर्यग्मनुष्यगतिभ्यामेवागमनसद्मावाद, एवं देवगतिरपि, मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद्, अतस्तामागतिं गतिंच परिज्ञाय संसारचक्रवालेऽकधट्टघटीयन्त्रन्यायमवेत्य मनुष्यत्वे च मोक्षगतिसद्भावमाकलय्यान्तहेतुत्वादन्तौ-रागद्वेषौ ताभ्यां द्वाभ्यामन्ताभ्यामध्श्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्त्वाप्रत्ययस्योत्तरक्रियामाह-'से' इत्यादि, सः-आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, अथवा रागद्वेषाभावात् सिद्धयत्येव, तदवस्थस्य चैतानि छेदनादीनि विशेषणानि ___ 'कंचण' मिति विभक्तिपरिणामात् केनचित्सर्वस्मिन्नपि लोके न छिद्यते नापि भिद्यते रागद्वेषोपशमादिति, तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच्च छेदनादिसंसारदुःखाभावः । अपरेचसाम्प्रतक्षिणः कुतोवयमागताः? कवयास्यामः? किंवा तत्रनः सम्पत्स्यते? नैवं भावयन्त्यतः संसारभ्रमणपात्रतामनुभवन्तीति दर्शयितुमाहमू. (१२८) अवरेण पुचि न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं।। वृ.रूपकं, 'अपरेण पश्चात्कालभाविना सह पूर्वमतिक्रान्तं न स्मरन्त्येकेऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोर्नरकादिभवोमूतं बालकुमारादिवयोपचितं वा दुःखाद्यतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो मावीति, यदि पुनरतीतागामिपर्यालोचनं स्यान्न तर्हि संसाररतिः स्यादिति, उक्तं च-- Page #177 -------------------------------------------------------------------------- ________________ १७४ आचाराङ्ग सूत्रम् १/-1३/३/१२८ ॥१॥ "केण ममेत्थुप्पत्ती कहं इओ तह पुणोऽवि गंतव्वं? । जो एत्तियपि चिंतइ इत्थं सो को न निविण्णो?" ___ एके पुनर्महामिथ्याज्ञानिनो भाषन्ते-'इह' अस्मिन संसारे मनुष्यलोके वा मानवा-मनुष्य यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यम्-आगामीति, यदिवान विद्यते परः-प्रधानोऽस्मादित्यपरःसंयमस्तेन वासितचित्ताः सन्तः 'पूर्व' पूर्वानुभूतं विषयसुखोपभोगादि ‘नस्मरन्ति' न तदनुस्मृति कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकाङ्गन्ति, किं च-अस्य जन्तोरतीतं सुखदुःखादि किं वाऽऽगमिष्यम्-आगामीत्येतदपि न स्मरन्ति, यदिवा कियान् कालोऽतिक्रान्तः कियानेष्यति, लोकोत्तरास्तुभाषन्ते-एकेरागद्वेषरहिताः केवलिनश्चतुर्दशपूर्वविदो वा यदस्य जन्तोरनादिनिधनत्वात् कालशरीरसुखाद्यतीतमागामिन्यपितदेवेति, अपरे तु पठन्ति॥१॥ “अवरेण पुव्वं किह से अतीतं, किह आगमिस्संन सरंति एसे । भासन्ति एगे इह माणवाओ, जह स अईअंतह आगमिस्सं" अपरेण-जन्मादिना सार्द्ध पूर्वम्-अतिक्रान्तं जन्मादि न स्मरन्ति, 'कथनं वा' केन वा प्रकारेणातीतंसुखदुःखादि, कथंचैष्यमित्येतदपि नस्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयं?, यथैवास्य रागद्वेषमोहसमुत्थैः कर्मभिर्बद्धयमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्त - मागाम्यपितत्प्रकारमेवेति,यदिवाप्रमादविषयकषायादिनाकाण्युपचित्येष्टानिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽतिक्रान्तस्तथागाम्यपि यास्यति, ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तरवेदिन इत्येतद्दर्शयितुमाहमू. (१२९) नाईयमद्वं न य आगमिस्सं, अर्द्ध नियच्छन्ति तहागया । विहुयकप्पे एयाणुपस्सी, निग्झोसइत्ता खवगे महेसी ।। ७. 'नाईय' मित्यादि, तथैव-अपुनरावृत्त्या गर्त-गमनं येषां ते तथागताः-सिद्धाः, यदिवा यथैवज्ञेयंतथैव गतं-ज्ञानं येषां ते तथागताः-सर्वज्ञाः, तेतुनातीतमर्थमनागतरूपतयैव नियच्छन्तिअवधारयन्ति नाप्यनागतमतिक्रान्तरूपतवैव, विचित्रत्वात्परिणतेः, पुनरर्थग्रहणंपर्यायरूपा), द्रव्यार्थतया त्वेकत्वमेवेति, यदिवा नातीतमर्थं विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्त्यभिलषन्ति वा, के?, तथागताः-रागद्वेषाभावात् पुनरावृत्तिरहिताः, तुशब्दो विशेषमाह, यथा मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, सर्वज्ञास्तु नैवमिति । तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह___ 'विहूय कप्पे' इत्यादि, विविधम्-अनेकधाधूतम्-अपनीतमष्टप्रकारकर्मयेन स विधूतः, कोऽसौ ? कल्पः-आचारो, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदर्शी भवति, अतीतानागतसुखाभिलाषी न भवतीतियावत्, एतदनुदर्शी च किंगुणो भवतीत्याह-'निज्झेस' इत्यादि, पूर्वोपचितकर्मणां निज्झोषयिता-क्षपकः क्षपयिष्यति वा तृजन्तमेतल्लुडन्तं वा । कर्मक्षपणायोद्यतस्य च धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्तसंसारसुखदुःखविकल्पाभासस्य यत्स्यात्तद्दर्शयति-- मू (१३०) का अरई के आनंदे ?, इत्थंपि अग्गहे चरे, सव्वंहासं परिचज आलीनगुत्तो परिव्वए, पुरिसा!-तुममेव तुम मित्तं किं बहिया मित्तमिच्छसि? Page #178 -------------------------------------------------------------------------- ________________ . अध्ययनं - ३, उद्देशक : ३ श्रुतस्कन्धः - १, १७५ वृ. इष्टाप्राप्तिविनाशोत्थोमानसो विकारोऽरतिः, अभिलषितार्थावाप्तवानन्दः, योगिचित्तस्यतु धर्म्मशुक्लध्यानावेशावष्टब्धध्येयान्तरावकाशस्या रत्यानन्दयोरुपादानकारणाभावदनुत्थानमेवेत्यतोऽपदिश्यतेकेयमरतिर्नाम को वाऽऽनन्द इति ?, नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति । एवं तर्ह्यरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानाद् यतोऽत्रारतिरतिविकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरतिरती, तदाह- 'एत्थंपी' त्यादि, अत्राप्यरतावानन्दे चोपसर्जनप्रायेन विद्यते 'ग्रहो' गाद्धर्य तात्पर्यं यस्य सोऽग्रहः, स एवम्भूतश्चरेद्-अवतिष्ठेत, इदमुक्तं भवतिशुक्लध्यानादारतोऽरत्यानन्दौ कुतश्चिन्निमित्तादायातौ तदाग्रहग्रहरहितस्तावप्यनुचरेदिति । पुनरप्युपदेशदानायाह- 'सव्व' मित्यादि, सर्वं हास्यं तदास्पदं वा परित्यज्याङ्-मर्यादयेन्द्रियनिरोधादिकया लीनः आलीनो गुप्तो मनोवाक्कायकर्मभिः कूर्म्मवद्वा संवृतगात्रः, आलीनश्चासौ गुप्तश्चालीनगुप्तः स एवम्भूतः - परिः समन्ताद्व्रजेत् परिव्रजेत् संयमानुष्ठानविधायी भवेदित्ति । तस्य च मुमुक्षोरात्मसामर्थ्यात् संयमानुष्ठानं फलवद्भवति न परोपरोधेनेति दर्शयति- 'पुरिसा' इत्यादि, यदिवा त्यक्तगृहपुत्रकलत्रधनधान्यहिरण्यादितया अकिञ्चनस्य समतृणमणिमुक्तालेष्टुकाञ्चनस्य मुमुक्षोरुपसर्गव्याकुलितमतेः कदाचिन्मित्राद्याशंसा भवेत्तदपनोदार्थमाह- 'पुरिसा' इत्यादि, पूर्णः सुखदुःखयोः पुरि शयनाद्वा पुरुषो जन्तु, पुरुषद्वारामन्त्रणं तु पुरुषस्यैवोपदेशार्हत्वात्तदनुष्ठानसमर्थत्वाच्चेति, कश्चित्संसारादुद्विग्नो विषमस्थितो वाऽऽत्मानमनुशास्ति, परेण वा साध्वादिनाऽनुशास्यते यथा हे पुरुष हे जीव ! तव सदनुष्ठानविधायित्वात्त्वमेव मित्रं, विपर्ययाधामित्रः किमिति बहिर्मित्रमिच्छसि ? - मृगयसे, यतो ह्युपकारि मित्रं स चोपकारः पारमार्थिकात्यन्तिकैकान्तिकगुणोपेतं सन्मार्गपतितमात्मानं विहाय नान्येन शक्यो विधातुं, योऽपि संसारसाहाय्योपकारितया मित्राभासाभिमानस्तन्मोहविजृम्भितं यतो महाव्यसनोपनिपातार्णवपतन हेतुत्वादमित्र एवासौ, इदमुक्तं भवति-आत्मैवात्मनोऽप्रमत्तो मित्रम्, आत्यन्तिकैकान्तिकपरमार्थसुखोत्पादनात् विपर्ययाच्च विपर्ययो न बहिर्मित्रमन्वेष्टव्यमिति, यस्त्वयं बाह्यो मित्रामित्रविकल्पः सोऽष्टोदयनिमित्तत्वादौपचारिक इति, उक्तं हि 1 119 11 "दुप्पत्थिओ अमित्तं अप्पा सुपत्थिओ अ ते मित्तं सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं च” ॥१॥ (तथा) - "अप्येकं मरणं कुर्यात्, संक्रुद्धो बलवानरिः । मरणानि त्वनन्तानि, जन्मानि च करोत्ययम् " यो हि निर्वाणनिर्वर्तकं व्रतमाचरति स आत्मनो मित्रं स चैवम्भूतः कुतोऽवगन्तव्यः ? किंफलश्चेत्याह मू. (१३१) जं जाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जं जाणिज्जा दूरालइयं तं जाणिज्जा उच्चालइयं, पुरिसा ! अत्ताणमेवं अभिनिगिज्झ एवं दुक्खा पमुच्चसि, पुरिसा ! सच्चमेव समभिजाणाहि, सचस्स आणाए से उवट्ठिए मेहावी मारं तरइ, सहिओ धम्ममायाय सेयं समनुपस्सइ वृ. 'यं' पुरुषं 'जानीयात्' परिच्छिन्द्यात्कर्म्मणां विषयसङ्गानां चोञ्चालयितारम्-अपनेतारं Page #179 -------------------------------------------------------------------------- ________________ १७६ आचाराङ्ग सूत्रम् १/-/३/३/१३१ तं जानीयाद् 'दूरालयिक' मिति, दूरे सर्वहेयधर्मेभ्य इत्यालयो दूरालयः मोक्षस्तन्मार्गो वा स विद्यते सय्येति मत्वर्थीयष्ठन् दूरालयिकस्तमिति, हेतुहेतुमद्भावं दर्शयितुं गतप्रत्यागतसूत्रमाह'जं जाणेजे 'त्यादि, यं जानीयाद्दूरालयिकं तं जानीयादुच्चालयितारमिति, एतदुक्तं भवति यो हि कर्म्मणां तदनवद्वाराणां चोचालयिता- अपनेता स मोक्षमार्गव्यवस्थितो मुक्तो वेति, यो वा सन्मार्गानुष्ठयी स कर्म्मणामुच्चालयितेति, स च आत्मनो मित्रमतोऽपदिश्यते - 'पुरिसा' इत्यादि, हे जीव ! आत्मानमेवाभिनिगृह्य धर्म्मध्यानादुद्बहिर्विषयाभिष्वङ्गाय निःसरन्तमवरुध्य ततः 'एवम् अनेन प्रकारेण दुःखात्सकाशादात्मानं प्रमोक्ष्यसि, एवमात्मा कर्म्मणां उच्चालयिताऽऽत्मनो मित्रं भवति । अपि च- 'पुरिसा' इत्यादि हे पुरुष ! सद्भ्यो हितः सत्यःसंयमस्तमेवापरव्यापारनिरपेक्षः समभिजानीहि आसेवनापरिज्ञया समनुतिष्ठ, यदिवा सत्यमेव समभिजानीहिगुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव, यदिवा सत्यः- आगमस्तत्परिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपालनं । किमर्थमेतदिति चेदाह 'सच्चस्से' त्यादि, सत्यस्य - आगमस्याज्ञयोपस्थितः सन् मेधावी 'मारं' संसारं तरति, किंच- 'सही' त्यादि, सहितो - ज्ञानादियुक्तः सह हितेन वा युक्तः सहितः 'धर्मां' श्रुतचारित्राख्यं 'आदाय' गृहीत्वा किं करोतीत्याह- 'श्रेयः' पुण्यमात्महितं वा सम्यग् - अविपरीततयाऽनुपश्यति समनुपश्यति । उक्तोऽप्रमत्तः तद्गुणाश्च तद्विपर्ययमाहमू. (१३२) दुहओ जीवियस्स परिवंदणमाणणपूयणाए, जंसि एगे पमायंति । ↑ वृ. द्विधा - रागद्वेषप्रकारद्वयेनात्मपरनिमित्तमैहिकामुष्मिकार्थं वा यदिवा द्वाभ्यां रागद्वेषाभ्यां हतो द्विहतो दुष्टं हतो वा दुर्हतः, स किं कुर्याद् ? -जीवितस्य कदलीगर्भनिःसारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्ततते, परिवन्दनं परिसंस्तवस्तदर्थमाचेष्टते, लावकादिमांसोपभोगपुष्ट सर्वाङ्गोपाङ्गसुन्दरमालोक्य मां जनाः सुखमेव परिवन्दिष्यन्ते, श्रीमान् जीयास्त्वं बहूनि वर्षशतसहस्राणीत्येवमादिपरिवन्दनं, तथा माननार्थं कम्मपिचिनोति, टौरसबलपराक्रमं मामन्येऽभ्युत्थानविनयासनदानाञ्जलिप्रग्रहैर्मानयिष्यन्तीत्यादि माननं, तथा पूजनार्थमपि प्रवर्त्तमानाः कमावैिरात्मानां भावयन्ति मम हि कृतविद्यस्योपचितद्रव्यप्राग्भारस्य परो दानमानसत्कारप्रणामसेवाविशेषैः पूजां करिष्यतीत्यादि पूजनं, तदेवमर्थं कर्मोपचिनोति । किं च 'जंसि एगे' इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्माने हिताः ।। एतद्विपरीतं हावमू. (१३३) सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपवंचाओ मुखइ- त्तिबेमि ।। वृ. सहितो - ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्मवया वा स्पृष्टः सन् 'नो झंझाए 'त्ति नो व्याकुलितमतिर्भवेत्, तदपनयनाय नोद्यच्छेद्, इष्टविषयावाप्तौ रागझञ्झाऽनिष्टथवाप्तौ च द्वेषझञ्झेति, तामुभयप्रकारामपि व्याकुलतां परित्यजेदिति भावः । किंच- 'पासिम' मित्यादि, यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्रं यावत् तमिममर्थं पश्य परिच्छिन्द्धि कर्तव्याकर्त्तव्यतया विवेकेनावधारय कोऽसौ ? - द्रव्यभूतो- मुक्तिगमनयोग्यः साधुरित्यर्थः, एवम्भूतश्च कं गुणमवाप्नोति ?आलोक्यत इत्यालोकः, कर्म्मणि धञ्, लोके चतुर्द्दशरज्वात्मके आलोको लोकालोकस्तस्य प्रपञ्चः Page #180 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशक, ३ पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः, तद्यथा - नारकोनारकत्वेनावलोक्यते, एकेन्द्रियादिरेकेन्द्रिय (यादि) त्वेन, एवं पर्याप्तकापर्याप्तकाद्यपि वाच्यं तदेवम्भूताव्यपञ्चन्मुच्यते-चतुर्द्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीतियावद् । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ अध्ययनं - ३, उद्देशकः ३ समाप्तः -: अध्ययनं -३, उद्देशक:- ४ : वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके पापकर्म्माकरणतया दुःखसहनादेव केवलाच्छ्रमणो न भवतीति अपि तु निष्प्रत्यूहसंयमानुष्ठानादित्येतत्प्रतिपादितं, निष्प्रत्यहता च कषायवमनाद्भवति, तदधुना प्रागुद्देशार्याधिकारनिर्दिष्टं प्रतिपाद्यते, तदनने सम्बन्धेनायातस्यास्योद्देशकस्य सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् मू. (१३४) से वंता कोहं च माणंच मायं च लोभंच, एयं पासगस्स दंसणं, उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि । 'स' ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलितमतिर्द्रव्यभूतो लोकालोकप्रपञ्चात् मुक्तदेश्यः स्वपरापकारिणं क्रोधं च वमिता 'टुवम् उद्गिरणे' इत्यस्मात्ताच्छीलिकस्तृन्, तद्योगे चषष्ठयाः प्रतिषेधे क्रोध शब्दाद् द्वितीया, लुडन्तं वैतत्, यो हि यथोक्तसंयमानुष्ठायी सोऽचिरात् क्रोधं वमिष्यति, एवमुत्तरत्रापि यथासम्भवमायोज्यं, तत्रात्मात्मीयोपघातकारिणि क्रोधकर्म्मविपाकोदयात्क्रोधः, जातिकुलरूपबलादिसमुत्थो गर्यो मानः, परवञ्चनाध्यवसायो माया, तृष्णापरिग्रहपरिणामो लोभः क्षपणोपशमक्रममाश्रित्य च क्रोधादिकक्रमोपन्यासः, अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्जवलनस्वगतभेदाविर्भावनाय व्यस्तनिर्देशः, चशब्दस्तु पर्वतपृथ्वीरेणुजलराजिलक्षणलक्षकः, क्रोधस्य, शैलस्तम्भास्थिकाष्ठतिनिशलतालक्षणलक्षको मानस्य, वंशकुडङ्गीमेषशृङ्गगोमूत्रिकाऽवलेखकलक्षणलक्षको मायायाः, कृमिरागकर्द्दमखञ्जनहरिद्रालक्षणसूचको लोभस्य, तथा यावज्जीवसंवत्सरचातुर्मासपक्षस्थित्याविर्भावकश्चेति । तदेवं क्रोधमानमायालोभवमनादेव पारमार्थिकः श्रमणभावो, न तत्सम्भवे सति, यत उक्तम्119 # सामन्नमनुचरंतस्स कसाया जस्स उक्कडा हुंति । मन्नमि उच्छुपुष्कं व निष्फलं तस्स सामण्णं जं अजिअं चरित्तं देणावि पुव्यकोडीए । तंपि कसाइयमेत्तो हारेइ नरो मुहुत्तेणं " स्वमनीषिका परिहारार्थं गौतमस्वाम्याह- 'एय' मित्यादि, 'एतद्' यत्कषायवमनमनन्तरमुपादेशि तत् ‘पश्यकस्य दर्शन' सर्वं निरावरणत्वात्पश्यति-उपलभत इति पश्यः स एव पश्यकःतीर्थकृत् श्रीवर्द्धमानस्वामी तस्य दर्शनम् - अभिप्रायो यदिवा दृश्यते यथावस्थितं वस्तुतत्त्वमनेनेति दर्शनम्-उपदेशो, न स्वमनीषिका, किम्भूतस्य पश्यकस्य दर्शनमित्याह- 'उवरय' इत्यादि, उपरतं द्रव्यभावशस्त्रं यस्यासावुपरतशस्त्रः शस्त्राद्वोपरतः शस्त्रीपरतः भावे शस्त्रं त्वसंयमः कषाया वा, तस्मादुपरतः इदमुक्तं भवति तीर्थकृतोऽपि कषायवमनमृते न निरावरणसकलपदार्थग्राहिपरमज्ञानावाप्तिः, तदभावे च सिद्धिवधूसमागमसुखाभावः एवमन्येनापि मुमुक्षुण । ॥२॥ 112 १७७ + Page #181 -------------------------------------------------------------------------- ________________ १७८ आचाराङ्ग सूत्रम् 9/1३/४/१३४ तदुपदेशवर्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति, शस्त्रोपरमकार्यं दर्शयन् पुनरपि तीर्थकरविशेषणमाह “पलियंतकरस्स' पर्यन्तं कर्मणां संसारस्य वा करोति तच्छीलश्चेति पर्यन्तकरस्तस्यैतद् दर्शनमिति सण्टङ्कः । यथाचतीर्थकृत्संयमापकारिकषायशस्त्रोपरमात्मकर्मपर्यन्तकृदेवमन्योऽपि तदुक्तानुसारीति दर्शयितुमाह-आयाण' मित्यादि, आदीयते-गृह्यते आत्माप्रदेशैः सह श्लिष्यतेऽष्प्रकारकर्मयेन तदादानं-हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं वातस्थितेनिमित्तत्वात्कषाया वाऽऽदानं तद्वमिता स्वकृतमिद्भवति, स्वकृतमनेकजन्मोपात्तं कर्म भिनत्तीति स्वकृतभित्, यो ह्यादानं कर्मणांकषायादि निरुणद्धि सोऽपूर्वकर्मप्रतिषिद्धप्रवेशः स्वकृतकर्मणां भेत्ता भवतीति भावः, तीर्थकरोपदेशेनापि परकृतकर्मक्षपणोपायाभावात् स्वकृतग्रहणं, तीर्थकरेणापि परकृतकर्मक्षपणोपायो न व्यज्ञायीति चेत्, तन्न, तज्ज्ञानस्य सकलपदार्थसत्ताव्यापित्वेनावस्था-नात्।। ननुचहेयोपादेयपदार्थहानोपादानोपदेशज्ञोऽसौन सर्वज्ञ इति सङ्गिरामहे, एतावतैवपरोपकारकर्तृत्वेनतीर्थकरत्वोपपत्तेः,तदेतन सत्तांमनांस्थानन्दयति, युक्तिविकलत्वात्, यतः सम्यग्ज्ञानमन्तरेण हिताहितप्राप्तिपरिहारोपदेशासम्भवो, यथावस्थितैकपदार्थपरिच्छेदश्च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह मू. (१३५) जे एगंजाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगंजाणइ । वृ. 'यः' कश्चिदविशेषितः एक परमाण्वादिद्रव्यं पश्चात्पुरस्कृतपर्यायं स्वपरपर्यायं वा 'जानाति' परिच्छिनत्ति स सर्वं स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनामावित्वाद्, इदमेव हेतुहेतुमद्भावेन लगयितुमाह-'जेसव्व' मित्यादि, यः सर्वं संसारोदरविवरवर्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैवातीतानागतपर्यायभेदैस्तत्तत्स्वभावापत्त्याऽनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति, तदुक्तम्॥१॥ “एगतदवियस्स जे अस्थपञ्जवा चयणपज्जवा वावि। तीयाणागयभूया तावइयं तं हवइ दव्वं" तदेवं सर्वज्ञस्तीर्थकृत, सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशंददातीति दर्शयति मू. (१३६) सब्बओ पमत्तस्स भयं, सब्बओ अप्पमत्तस्स नत्यि भयं, जे एग नामे से बहुं नामे, जे बहुं नामे से एग नामे, दुक्खंलोगस्स जाणित्तावंता लोगस्स संजोगंजंतिधीरा महाजाणं, परेण परंजंति, नावकखंति जीवियं । घृ. सर्वतः-सर्वप्रकारेण द्रव्यादिना यद्भयकारि कर्मोपादीयते ततः 'प्रमत्तस्य' मद्यादिप्रमादवतो 'भयं' भीतिः, तद्यथा प्रमत्तो हि कर्मोपचिनोति द्रव्यतः सर्वैरात्मप्रदेशः क्षेत्रतः षड्दिग्व्यवस्थितं कालतोऽनुसमयंभावतो हिंसादिभिः, यदिवा सर्वत्र' सर्वतो भयमिहामुत्र च, एतद्विपरीतस्य च नास्तिभयमिति, आह च-'सव्वओ' इत्यादि, 'सर्वतः' ऐहिकामुष्मिकापायाद् 'अप्रमत्तस्य' आत्महितेषु जाग्रतो नास्ति भयं संसारापसदात्सकाशात्कर्मणो वा, अप्रमत्तता च कषायाभावद्भवति, तदभावाचशेषमोहनीयाभावः, ततोऽप्यशेषकर्मक्षयः, तदेवमेकाभावेसति बहूनामभावसम्भवः, एकाभावोऽपिबहूवभावानान्तरीयकइत्येवंगतप्रत्यागतसूत्रेण हेतुहेतुमद्भावं दर्शयितुमाह Page #182 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययन-३, उद्देशकः-४ १७९ 'जेएग' मित्यादि, यो हिप्रवर्द्धमानशुभाध्यवसायधिरूढकण्डकः एकम्-अनन्तानुवन्धिनं क्रोधं 'नामयति' क्षपयति स बहूनपि मानादीनामयति क्षपयति अप्रत्याख्यानादीन् वा स्वभेदान्नामयति, मोहनीयं चैकं यो नामयति सशेषा अपि प्रकृती मयति, यो वा बहून् स्थितिशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति मोहनीयं वा, तथाहि एकोन- सप्ततिभिर्मोहनीयकोटीकोटिभिः क्षयमुपागताभिः ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रिंशभिः नामगोत्रयोरेकोनविंशतिभिःशेषकोटीकोट्याऽपि देशोनया मोहनीयक्षपणा) भवति, नान्य इत्यतोऽपदिश्यतेयो बहुनामः स एव परमार्थत एकनाम इति, नाम इति क्षपकोऽभिधीयते उपशामकोवा, उपशमश्रेण्याश्रयेणैकबहूपशमता बढेकोपशमतावावाच्येति, तदेवं वढेककाभावमन्तरेण मोहनीयक्षयस्योपशमस्य वाऽभावः, तदभावे च जन्तूनां बहुदुःखसम्भव इति दर्शयति- 'दुक्ख' मित्यादि, 'दुःखम्' असातोदयस्तत्कारणं वा कर्म तत् 'लोकस्य' भूतग्रामस्यज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञयाच यथातदभावोभवति तथा विदध्यातू, कथं तदभावः? का वा तदभावे गुणावाप्तिरित्युभयमपि दर्शयितुमाह-'वंता' इत्यादि, 'वान्त्वा' त्यक्त्वा लोकस्य-आत्मव्यतिरिक्तस्य धनपुत्रशरीरादेः 'संयोगं' ममत्वपूर्वकं सम्बन्धं शारीरदुःखादिहेतुतःतुकर्योपादानकारणंवा 'यान्ति' गच्छन्ति धीराः"कर्मविदारणसहिष्णावः यान्त्यनेनमोक्षमितियानंचारित्रंतच्चानेकभवकोटिदुर्लभं लब्धमपिप्रमाद्यतस्तथाविधकर्मोदयात् स्वप्नावाप्तनिधिसमतामवाप्नोत्यतो महच्छब्देन विशेष्यते, महच्च तद्यानं च महायानं, यदिवा महद्यान-सम्यग्दर्शनादित्रयं यस्य स महायानो-मोक्षस्तं यान्तीति सम्बन्धः । स्यात्-किमेकेनैव भवेनावाप्तमहायानदेश्यचारित्रस्य मोक्षावाप्तिरुत पारम्पर्येण?, उभयथाऽपि ब्रूमः, तद्यथा अवाप्ततद्योग्यक्षेत्रकालस्य लघुकर्मणस्तेनैव भवेन मुक्त्यवाप्तिरपरस्य त्वन्यथेति दर्शयतिपरेण पर' मित्यादि, सम्यकत्वप्रतिषिद्धनरकगतितिर्यग्गतयो ज्ञानावाप्तियथाशक्तिप्रतिपालितसंयमा आयुषः क्षयात् सौधर्मादिकं देवलोकमवाप्नुवन्ति, ततोऽपि पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्त्यारोग्यश्रद्धाश्रवणसंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति, पुनरपिततश्चयतस्यावाप्तमनुष्यादिसंयमभावस्याशेषकर्मक्षयान्मोक्षः, तदेवं परेण - संयमेनोद्दिष्टविधिना 'परं' स्वर्गं पारम्पर्येणापवर्गमपि यान्ति, यदिवा 'परेण' सम्यग्दृष्टिगुणस्थानेन ‘परं' देशविरत्याद्ययोगिकेवलिपर्यन्तं गुणस्थानकमधितिष्ठन्ति, परेण वाऽनन्तानुबन्धिक्षयेणोल्लसत्कण्डकस्थानाः परं दर्शनमोहनीयचारित्रमोहनीयक्षयंघातिभवोपग्राहिकर्मणांवाक्षयमवाप्नुवन्ति,एवंविधाश्च कर्मक्षपणोधताजीवितंकियद्गतं किंवाशेषमित्येवं नावकाङ्क्षन्ति, दीर्घजीवित्वं नाभिलषन्तीत्यर्थः, असंयमजीवितं वा नावकाङ्क्षन्तीति, यदिवापरेण परं यान्तीत्युत्तरोत्तरां तेजोलेश्याभवाप्नुवन्तीति, उक्तंच___"जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं कस्स तेयलेस्सं वीईवयंति ?, गोयमा! मासपरियाए समणे निग्गंथे वाणमंतराणंदेवाणं तेयलेस्सं वीइवयइ, एवंदुमासपरियाए असुरिंदवज्जियाणं भवणवासीणं देवाणं, तिमासपरियाए असुरकुमाराणं देवाणंचउमासपरियाए गहगणनखत्ततारारूवाणं जोइसियाणं देवाणं, पंचमासपरियाए चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेउलेस्सं, छम्मासपरियाए सोहम्मीसाणाणं देवाणं, सत्तमासपरिआए Page #183 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/३/४/१३६ सनं कुमारमाहिंदाणं देवाणं, अट्टमासपरियाए बंभलोगलंतगाणं देवाणं, नवमासपरिआए महा सुक्कसहस्साराणंदेवाणं, दसमासपरियाए आणयपाणय आरणच्चुआणंदेवाणं, एगारसमासपरियाए गेवेज्जाणं, वारसमासे समणे निग्गंधे अनुत्तरोववाइयाणं देवाणं तेयलेसं वीयवयइ, तेण परं सुक्के सुक्काभिजाई भवित्ता तओ पच्छा सिज्झइ ।" यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेव प्रवर्त्तते उत नेत्याह मू. (१३७) एगं विगिंचमाणे पुढो विगिंचइ, पुढोवि, सड्ढी आणाए मेहावी लोगं च आणाए अभिसमिच्चा अकुओभयं, अत्थि सत्यं परेण परं, नत्थि असत्थं परेण परं । वृ. 'एकम् अनन्तानुबन्धिनं क्रोधं क्षपकश्रेण्यारूढः क्षपयन् 'पृथग्' अन्यदपि दर्शनादिकं क्षपयति, बद्धायुष्कोऽपि दर्शनसप्तकमं यावत्क्षपयति, पृथगन्यदपि क्षपयन्नवश्यमनन्तानुबन्धिनामक क्षपयति पृथग्-अन्यद् क्षयान्यथानुपपत्तेः, किं गुणः क्षपकश्रेणियोग्यो भवतीत्याह- 'सड्ढी' इत्यादि, श्रद्धा--मोक्षमार्गोद्यमेच्छा विद्यते यस्यासौ श्रद्धावान् 'आज्ञाया' तीर्थकरप्रणीतायमानुसारेण यथोक्तानुष्ठानविधायी 'मेधावी ' अप्रमत्तयतिः मर्यादाव्यवस्थितः श्रेण्यर्हो नापर इति । किं च'लोगं च' इत्यादि, चः समुच्चये 'लोकं' षड्जीवनिकायात्मकं कषायलोकं वा 'आज्ञाया' मौनीन्द्रागमोपदेशेन 'अभिसमेत्य' ज्ञात्वा षड्जीवनिकायलोकस्य यथा न कुतश्चिन्निमित्ताद्भयं भवति तथा विधेयं, कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहर्तुर्न कुतश्चिद्भयमुपजायत इति, लोकं वा चराचरमाज्ञया--आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिकामुष्मिकापायसन्दर्शनतो भयं भवति । तच्च भयं शस्त्राद्मवति, तस्य च शस्त्रस्य प्रकर्षगतिरस्त्युत नेति ?, अस्तीतिदर्शयति'अत्थि' इत्यादि, तत्र द्रव्यशस्त्रं कृपाणादि तत्परेणापि परमस्ति तीक्ष्णादपि तीक्ष्णतरमस्ति, लोहकर्तृसंस्कारविशेषात्, यदिवा शस्त्रमित्युपघातकारि तत एकस्मात्पीडाकारिणोऽन्यत् पीडाकार्युत्पद्यते ततोऽप्यपरमिति, तद्यथा- कृपाणाभिघाताद्वातोत्कोपः ततः शिरोऽर्त्तिः तस्या ज्वरः ततोऽपि मुखशोषमूर्च्छादय इति, भावशस्त्रपारम्पर्यं त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति, यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्य वा विद्यते अशस्त्रस्य तथा नास्तीति दर्शयितुमाह- 'नत्थि ' इत्यादि, 'नास्ति' न विद्यते, किं तद् ? - ' शस्त्रं' संयमः तत् 'परेण पर' मिति प्रकर्षगत्यापन्नमिति, तथाहि - पृथिव्यादीनां सर्व तुल्यता कार्या न मन्दतीव्रभेदोऽस्तीति, पृथिव्यादिषु समभावत्वात् सामायिकस्य, अथवा शैलेश्यवस्थासंयमादपि परः संयमो नास्ति, तदूर्ध्वं गुणस्थानाभावादिति भावः । यो हि क्रोधमुपादानतो बन्धतः स्थिति विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानादिदर्श्यपीत्येतदेव प्रतिसूत्रं लगयितव्यमित्याह मू. (१३८) जे कोहदंसी से माणदंसी, जे माणदंसी से मायादंसी, जे मायादंसी से लोभदंसी, जे लोभदंसी से पिज्रदंसी, जे पिज्जदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गब्भदसी, जे गब्भदसी जम्मदंसीसे जे जम्मदंसी से मारदंसी, जे मारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी । से मेहावी अभिनिवट्टिज्जा कोहं च माणं निच मायं च लोभं च पिज्जं च दोसं च मोहं च गं चजम्मं च मारं च नरयं च तिरियं च दुक्खंच। एवं पासगस्स दंसणं उवरयसत्यस्स पलियंतकरस्स, आयाणं निसिद्धा सगडब्भि, किमत्थि ओवाही पासगस्स ? न विज्जइ ?, नत्थि - त्तिबेमि ॥ १८० Page #184 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशका३ १८१ वृ.यो हि क्रोधं स्वरूपतो वेत्तिअनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति चसमानमपि पश्यति परिहरति चेति, यदिवा यः क्रोधं पश्यत्याचरति स मानमपि पश्यति, मानाध्यातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यं, यावत् स दुःखदर्शीति, सुगमत्वान्न विवियते । साम्प्रतं क्रोधादेः साक्षानिवर्त्तनमाह-'से' इत्यादि, स मेधावी अभिनिवर्तयेद्'व्यावर्तयेत्, किं तत्?'क्रोधमित्यादियावद्दुःखं', सुगमत्वाद्वयाख्यानाभावः, स्वमनीषिकापरिहारार्थमाह-एय' मित्यादि, 'एतद् अनन्तरोक्तमुद्देशकादेरारभ्यपश्यकस्य-तीर्थकृतो दर्शनम्-अभिप्रायः, किम्भूतस्य ?उपरतशस्त्रय पर्यन्तकृतः, पुनरपि किम्भूतोऽसौ? -'आयाण'मित्यादि, आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकमभिदसाविति, किं चास्य भवतीत्याह-'किमत्थी'त्यादि, ‘पश्यकस्य'; केवलिनः । ___'उपाधिः विशेषणंउपाधीयत इतिवोपाधिः, द्रव्यतो हिरण्यादिवितोऽष्टप्रकारं कर्म, स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते ?, नास्तीति, एतदहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिनं कथयति, यथा सोऽहंब्रवीमियेनमया भगवत्पादारविन्दमुपास(यता सर्वमेतदश्रावि तद्मवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनयेति अध्ययन-३, उद्देशकः-४ समाप्तः दृ. गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देशकः ।। तत्समाप्तौ चातीतानागतनयविचारातिदेशात्। अध्ययन-३ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्य विरचिता प्रथम श्रुतस्कन्थे द्वितीय अध्ययन टीकापरिसमाप्ता (अध्ययनं-४- सम्यकत्व) वृ. उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-इह शस्त्रपरिज्ञायामन्वयव्यतिरेकाभ्यांषड्जीवनिकायान्व्युत्पादयताजीवाजीवपदार्थद्वयंव्युत्पादितं, तद्वधेच बन्धं विरतिं च भणताऽऽसवसंवरपदार्थद्वयमूचे, तथा लोकविजयाध्ययने लोको यथा बध्यते यथाचमुच्यत इति वदता बन्धनिर्जर गदिते,शीतोष्णीयाध्ययनेतु शीतोष्णरूपाः परीषहाः सोढव्या इति भणता तत्फललक्षणो मोक्षोऽभिहितः, ततश्चाध्ययनत्रयेण सप्तपदार्थत्मकं तत्त्वमभिहितं, तत्त्वार्थश्रद्धानंचसम्यकत्वमुच्यते, तदधुना प्रतिपाद्यते, अनेनसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावोपक्रमेऽर्थाधिकारो द्वेधा, तत्राध्ययनार्थाधिकारः सम्यकत्वाख्यः शस्त्रपरिज्ञायांप्रागेवाभाणि, उद्देशकार्थाधिकारप्रतिपादनायतुनियुक्तिकार आहनि. [२१५] पढमे सम्मावाओ बीए धम्मपवाइयपरिक्खा। तइए अणवञ्जतवो न हुबालतवेण मुक्खुत्ति ॥ नि. [२१६] उद्देसंमिचउत्ये समासवयणेण नियमनं भणियं । तम्हा य नाणदसणतवचरणे होइ जइयव्वं॥ Page #185 -------------------------------------------------------------------------- ________________ १८२ आचाराङ्गसूत्रम् १/-/४/-1-[नि. २१६] वृ. प्रथमोद्देशके सम्यग्वाद इत्ययमर्थाधिकारः, सम्यग्-अविपरीतो वादः सम्यग्वादोयथावस्थितवस्त्वाविर्भावनं, द्वितीये तु धर्मप्रवादिकपरीक्षा, धर्म प्रवदितुं शीलं येषां ते धर्मप्रवादिनस्तएव धर्मप्रवादिकाः, धर्मप्रावादुकाइत्यर्थस्तेषांपरीक्षा-युक्तायुक्तविचारणमिति, तृतीये नवद्यतपोव्यावर्णनं, न च बालतपसा-अज्ञानितपश्चरणेन मोक्ष इत्ययमर्थाधिकारः, चतुर्थोद्देशके तु समासवचनेन' सङ्क्षपवचनेन 'नियमनं भणितं' संयत उक्त इति । तदेवं प्रथमोद्देशके सम्यग्दर्शनमुक्तं, द्वितीये तु सम्यग्ज्ञानं, तृतीये बालतपोव्युदासेन सम्यक्तपः, चतुर्थे तु सम्यक्चारित्रमिति, तस्माञ्चशब्दो हेतौ, यतश्चतुष्टयमपि मोक्षाङ्गं प्रागुक्तं तस्मात् ज्ञानदर्शनस्तपश्चरणेषु 'मुमुक्षुणा यतितव्यं तत्प्रतिपालनाययावजीवं यत्नो विधेयइति गाथाद्वयार्थः ।। अधुना नामनिष्पननिक्षेपायातस्य सम्यकत्वाभिधानस्य निक्षेपं चिकीर्षुराहनि. [२१७] नामंठवणासम्मंदव्वसम्मंच मावसम्मंच। एसो खलु सम्मस्सा निक्लेवो चउविहो होइ॥ वृ.अक्षरार्थः सुगमः, भावार्थंतु सुगमनामस्थापनाव्युदासेन द्रव्यभावगतं नियुक्तिकारः प्रतिपिपादयिषुराहनि. [२१८] अह दव्वसम्म इच्छानुलोमियं तेसुतेसुदब्वेसुं। कयसंखयसंजुत्तो पउत्त जढ भिन्न छिन्नं वा । वृ. 'अथे' त्यानन्तर्ये ज्ञशरीरभव्यशरीरव्यतिरितंद्रव्यसम्यकत्वमित्याह, ऐच्छानुलोमिकं' इच्छा-चेतः-प्रवृत्तिरभिप्रायस्तस्यानुलोमम्-अनुकूलं तत्र भवमैच्छानुलोमिकंतच्च तेषु तेष्विच्छा भावानुकूल्यताभाक्षुद्रव्येषुकृताधुपाधिभेदेन सप्तधा भवति, तद्यथा-कृतम्-अपूर्वमेव निविर्तितं रथादि, तस्य यथाऽवयवलक्षणनिष्पत्तेर्द्रव्यसम्यक्कर्तुस्तन्निमित्तचित्तस्वास्थ्योत्पत्तेः यदर्थं वा कृतं तस्य शोभनाशुकरणतया समाधानहेतुत्वाद्वा द्रव्यसम्यग् १, एवं संस्कृतेऽपि योज्यं, तस्यैव रथादेर्भग्नजीर्णापोढापरावयसंस्कारादिति २,तथाययोर्द्रव्ययोःसंयोगोगुणान्तराधानायनोपमर्दाय उपभोक्तुर्वा मनःप्रीत्यै पयः- शक्करयोरिव तत्संयुक्तद्रव्यसम्यक् ३, तथा यत्प्रयुक्तं द्रव्य लाभहेतुत्वादात्मनः समाधानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् ४, पाठान्तरं वा-'उवउत्त'त्ति यदुपयुक्तम्-अभ्यवहृतं द्रव्यं मनःसमाधानाय प्रभवति तदुपयुक्तद्रव्यसम्यक् ४, तथा जढं. परित्यक्तं यद्भारादि तत्त्यक्तद्रव्यसम्क् ५, तथा दधिभाजनादि भिन्नं सत् काकादिसमाधानोत्पत्तेभिन्नद्रव्यसम्यक्६, तथाऽधिकमांसादिच्छेदाच्छिन्नसम्यक्७, सर्वमप्येतत्समाधानकारणत्वाद्रव्यसम्यक्, विपर्ययादसम्यगिति गाथार्थः ॥ भावसम्यक्प्रतिपादनायाहनि. [२१९] तिविहं तुंभावसम्मंदसणं नाणे तहा चरित्ते य । दसणचरणे तिविहं नाणे दुविहं तु नायव्वं ॥ वृ.त्रिविधंभावसम्यक् दर्शनज्ञानचारित्रभेदात्, पुनरप्येकैकं भेदतआचष्टे-तत्रदर्शनचरणे प्रत्येकं त्रिविधे, तद्यथाअनादिमिथ्याटेरकृतत्रिपुञ्जस्य यथाप्रवृत्तकरणक्षीणशेषकर्मणो देशोनसागरोपमकोटिकोटीस्थितिकस्यापूर्वकरणभिन्नग्रन्थेमिथ्यात्वानुदयलक्षणमन्तरकरणं विधायानिवृत्तिकरणेन प्रथमं सम्यकत्वमुत्पादयत औपशमिकं दर्शनम् १, उक्तंच "ऊसरदेसं दड्ढेल्लयं च विज्झाइ वणदवो पप्प। इय मिच्छत्तानुदए उवसमसम्म लहइ जीवो" Page #186 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ४, उपोद्घात : उपशमश्रेण्यां चौपशमिकमिति २, तथा सम्यकत्वपुद्गलोपष्टम्भजनिताध्यवसायः क्षायोपशमिकं २, दर्शनमोहनीयक्षयात् क्षायिकं ३, चारित्रमप्युपशमश्रेण्यामीपशमिकं १ कषायक्षयोपशमात् क्षायोपशमिकं चारित्रं २ चारित्रमोहनीयक्षयात्क्षायिकं ३, ज्ञाने तु भावसम्यग् द्विधा ज्ञातव्यं, तद्यथा- क्षायोपशमिकं क्षायिकं च, तत्र चतुर्विधज्ञानावरणीय क्षयोपशमात् मत्यादि चतुर्विधं क्षायोपशमिकं ज्ञानं, समस्तक्षयात्क्षायिकं केवलज्ञानमिति । तदेवं त्रिविधे। ऽपि भावसम्यकत्वे दर्शिते सति परश्चोदयति-यद्येवं त्रयाणामपि सम्यग्वादसम्भवे कथं दर्शनस्यैव सम्यकत्वादो रूढो ? यदिहाध्ययने व्यावर्ण्यते, उच्यते, तद्भावभावित्वादितरयोः, तथाहि - मिथ्याध्ष्टेस्ते न स्तः, अत्र च सम्यकत्वप्राधान्यख्यापनाय अन्धेतरराजकुमारद्वयेन बालाङ्गनाद्यवबोधार्थं टोन्तमाचक्षते तद्यथा- उदयसेनराज्ञो वीरसेनसूरसेनकुमारद्वयं, तत्र वीरसेनोऽन्धः, स च तत्प्रायोग्या गान्धर्वादिकाः कला ग्राहितः, इतरस्त्वभ्यस्तधनुर्वेदो लोक श्लाध्यां पदवीमगमत्, एतच्च समाकर्ण्य वीरसेने नापि राजा विज्ञप्तो यथाऽहमपि धनुर्वेदाभ्यासं विदधे, राज्ञाऽपि तदाग्रहमवगम्यानुज्ञातः, ततोऽसौ सम्यगुपाध्यायोपदेशात् प्रज्ञातिशयादभ्यासविशेषाच्च शब्दवेधी सञ्जज्ञे, तेन चारूढयौवनेन स्वभ्यस्तधनुर्वेदविज्ञानक्रियेणागणितचक्षुर्दर्शनसदसद्द्मावेन शब्दवेधित्वावष्टम्भात्परबलोपस्थाने सति राजा युद्धायादेशं याचितः, तेनापि याच्यमानेन वितेरे, वीरसेनेन च शब्दानुवेधितया परानीके जजृम्भे, परैश्चावगतकुमारान्धभावैर्मूकतामालम्ब्यासी जग्रहे, सूरसेनेन च विदितवृतान्तेन राजानमापृच्छय निशितशरशतजालावष्टब्धपरानीकेन मोचितः । तदेवमभ्यस्तविज्ञानक्रियोऽपि चक्षुर्विकलत्वान्नालमभिप्रेतकार्यसिद्धये इति । एतदेव नियुक्तिकारो गाथयोपसंहर्त्तुमाहनि. [२२०] कुणमाणोऽवि य किरियं परिचयंतोचि सयणधनभोए । दितोऽवि दुहस्स उरं न जिणइ अंधो पराणीयं ।। १८३ वृ. कुर्वन्नपि क्रियां परित्यजन्नपि स्वजनधनभोगान् दददपि दुःखस्योरः न जयत्यन्धः परानीकमिति गाथार्थः ॥ तदेवं दृष्टान्तमुपदश्य दार्शन्तिकमाह नि. [२२१] कुणमाणोऽवि निवित्तिं परिच्चयंतोऽवि सयणधणभोए । दिंतोऽ विदुहस्स उरं मिच्छद्दिट्ठी न सिज्झइ उ ॥ वृ. कुर्वन्नपि निवृत्तिम् - अन्यदर्शनाभिहितां, तद्यथा-पञ्च यमाः पञ्च नियमा इत्यादिकां तथा परित्यजन्नपि स्वजनधनभोगान् पञ्चाग्नितपआदिना दददपि दुःखस्योरः मिथ्याधष्टिर्न सिध्यति, तुरवधारणे, नैव सिध्यति, दर्शनविकलत्वाद्, अन्धकुमारवत् असमर्थः कार्यसिद्धये । यत एवं ततः किं कर्त्तव्यमित्याह नि. [२२२] तम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा । दंसणवओ हि स फलाणि हुंति तवनाणचरणाई ।। वृ. यस्मात्सिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्म्मक्षयः स्यात्, तस्मात्कारणात्कर्म्मानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिंश्च सति यद्भवति तद्दर्शयति-दर्शनयतो हि 'हिः' हेतौ यस्मात्सम्यगदर्शनिनः सफलानि भवन्ति तपोज्ञानचरणान्यतस्तत्र यलवता भाव्यमिति गाथार्थः।। प्रकारान्तरेणापि सम्यग्दर्शनस्य तत्पूर्वकाणां च गुणस्थानकानां गुणमाविर्भावयितुमाह Page #187 -------------------------------------------------------------------------- ________________ १८४ आचाराङ्ग सूत्रम् 91-1४/-/- [नि. २२३] नि. [२२३] सम्मत्तुपत्ती सावए य विरए अनंतकम्मसे। दंसणमोहक्खवए उवसामन्ते य उवसंते। नि. [२२४] खवए य खीणमोहे जिणे असेढी भवे असंखिज्जा । तब्विवरीओ कालो संखिज्जगुणाइ सेढीए॥ वृ.सम्यक्त्वस्योत्पत्तिः सम्यकत्वोत्पत्तिस्तस्यां विवक्षितायामसङ्घयेयगुणा श्रेणिर्भवेदित्युत्तरगाथान्तेि क्रियामपेक्ष्य सम्बन्धो लगयितव्यः, कथमसङ्खयेयगुणा श्रेणिर्भवेदिति ?, अत्रोच्यते, इह मिथ्यादृष्टयोदेशोनकोटीकोटिकर्मस्थितिकाग्रन्थिकसत्त्वास्ते कर्मनिर्जरामाश्रित्य तुल्याः, धर्मप्रच्छनोत्पन्नसंज्ञास्तेभ्योऽसङ्घयेयगुणनिर्जरकाः, ततोऽपिपिपृच्छिषुः सन्साधुसमीपं जिगमिषुस्तस्मादपि क्रियाविष्टः पृच्छन्, ततोऽपि धर्म प्रतिपित्सुः, अस्मादपि क्रियाविष्टः प्रतिपद्यमानः, तस्मादपि पूर्वप्रतिपन्नोऽसङ्घयेयगुणनिर्जरक इति सम्यकत्वोत्पत्तिव्याख्याता, तदनन्तरं विरताविरतिं प्रतिरित्सुप्रतिपद्यमानपूर्वप्रतिपन्नानामुत्तरोत्तरस्यासङ्घयेयगुणा निर्जरा योज्या, एवं सर्वविरतावपीति, ततोऽपि पूर्वप्रतिपन्नसर्वविरतेः सकाशात् । 'अनंतकम्मसे'त्ति ‘पदैकदेशे पदप्रयोग' इति यथा भीमसेनो भीमः सत्यभामाभामा एवमनन्तशब्दोपलक्षिता अनन्तानुबन्धिनः, ते हि मोहनीयस्यांशाः--भागाः- तांश्चिक्षपयिषरसङ्खयेयगणनिर्जरकः, ततोऽपि क्षपकः, तस्मादपि क्षीणानन्तानुबन्धिकषायः, एतदेव दर्शनमोहनीयत्रयेऽभिमुखक्रियारूढापवर्गत्रयमायोज्यं, ततोऽपि क्षीणसप्तकारक्षीणसप्तक एवोपशमश्रेण्यारूढोऽसङ्घयेयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि सप्तक एवोपशमश्रेण्यारूढोऽसङ्घयेयगुणनिर्जरकः, ततोऽप्युपशान्तमोहः, तस्मादपि चारित्रमोहनीयक्षपकः, ततोऽपि क्षीणमोहः, अत्र चाभिमुखादित्रयं यथासम्भवमायोजनीयम्, अस्मादपि 'जिनो' भवस्थकेवली, तस्मादपि शैलेश्यवस्थोऽसङ्घयेयगुणनिर्जरकः। तदेवं कर्मनिर्जरायै असङ्खयेयलोकाकाशप्रदेशप्रमाणनिष्पादितसंयमस्थानप्रचयोपात्तश्रेणिः सोत्तरोत्तरेषामसङ्खयेयगुणा, उत्तरोत्तरप्रवर्द्धमानाध्यवसायकण्डकोपपत्तेरिति, कालस्तु तद्विपरीतोऽयोगिकेवलिन आरभ्य प्रतिलोमतया सङ्खयेयगुणया श्रेण्या ज्ञेयः, इदमुक्तं भवतियावत्कालेन यावत्कर्मायोगिकेवली क्षपयति तावन्मात्र कर्म सयोगिकेवली सङ्घयेयगुणेन कालेन क्षपयति एवं प्रतिलोमतया यावद्धर्मं पिपृच्छिषुस्तावनेयमिति गाथाद्वयार्थः॥एवमनन्तरोक्तया नीत्या दर्शनवतः सफलानि तपोज्ञानचरणान्यभिहितानि, यदि पुनः केनचिदुपाधिना विदधाति ततः सफलत्वाभावः, कश्चासावुपाधिस्तमाहनि. [२२५] आहारउवहिपूआ इड्ढीसुय गारवेसु कइतवियं । एमेव बारसविहे तवंमिन हु कइतवे समणो॥ वृ.आहारश्च उपधिश्च पूजा च ऋद्धिश्च-आमाँषध्यादिका आहारोपधिपूजर्द्धयस्तासु निमित्तभूतासुज्ञानचरणक्रियांकरोति, तथा गारवेषुत्रिषुप्रतिबद्धोयत्करोति तत्कृत्रिममित्युच्यते, यथा च ज्ञानचरणयोराहाराद्यर्थमनुष्ठानं कृत्रिमंसन्न फलवद्मवति एवं सबाह्याभ्यन्तरे द्वादशप्रकारे तपस्यपीति, न च कृत्रिमानुष्ठायिनः श्रमणभावो, न चाश्रमणस्यानुष्ठानं गुणवदिति, तदेवं निरुपधेर्दर्शनवतस्तपोज्ञानचरणानि सफलानीति स्थितमतो दर्शने यतितव्यं, दर्शनं च Page #188 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशक: १८५ तत्त्वार्थश्रद्धानं, तत्त्वंचोत्पन्नापगतकलङ्काशेषपदार्थसत्ताव्यापिज्ञानस्तीर्थकृमिर्यदभाषि, तदेव सूत्रानुगमायातेन सूत्रेण दर्शयति अध्ययनं-४ - उद्देशकः १:मू. (१३९) से बेमि जे अईया जे य पडुपन्ना आगमिस्सा अरहंता भगवंतो ते सब्वे एवमाइक्खन्ति एवं भासंति एवं पन्नविति एवं परूविंति-सब्बे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा न अज्जावेयव्वा न परिधित्तव्वान परि प्वेयव्वा न उद्दवेयव्वा, एस धम्मे सुद्धे निइए समिञ्च लोयं खेयण्णेहिं पवेइए, तंजहा-उट्ठिएसु वा अनुट्ठिएसु वा ज्वट्ठिएसुवा अनुवट्ठिएसु वा उवरयदंडेसु वा अनवरयदंडेसु वा सोवहिएसु वा अणोवहिएसुवा संजोगरएसु वा असंजोगरएसुवा, तचं चेयंतहा चेयं अस्सिं चेयं पवुच्चइ ॥ वृ. गौतमस्वाम्याह-यथा सोऽहं ब्रवीमि योऽहं तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्याभिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि नापरो, यदिवा सेशब्दस्तच्छब्दार्थे यच्छ्रद्धाने सम्यकत्वं भवति तदहं तत्वं ब्रवीमीति, येऽतीताः-अतिक्रान्तायेचप्रत्युत्पन्नाः-वर्तमानकालभाविनो ये चागामिनःतएवंप्ररूपयन्तीति सम्बन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ता अनागता अप्यनन्ता आगामिकालस्यानन्तत्वात्तेषां च सर्वदैव भावादिति, वर्तमानतीर्थकृतां च प्रज्ञापकापेक्षितया अनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः समयक्षेत्रसम्मविनः सप्तत्युत्तरशतं, तच्चैवं-- पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् द्वात्रिंशत् पञ्चस्वपिभरतेषुपञ्चैवमैरावतेष्वपीति, तत्रद्वात्रिशत्पञ्चभिर्गुणिताःषष्टयुत्तरशतं (१६०) भरतैरावतदशप्रक्षेपेण सप्तत्यधिकंशतमिति, जघन्यतस्तुविंशतिः, साचैवं-पञ्चस्वपिमहाविदेहेषु महाविदेहान्तर्महानधुभयतटसद्मावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिभरतैरावतयोस्त्वेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते-मेरोः पूर्वापरविदेहयोरेकैकसद्मावान्महाविदेहे द्वावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः-- ॥१॥ “सत्तरसयमुक्कोसं इअरे दस समयखेत्तजिणमाणं। चोत्तीस पढमदीदे अनंतरऽद्ध य ते दुगुणा" के इमे ? -'अर्हन्तो' अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याधुपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते यदुत्तरत्र वक्ष्यते, वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम्-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवंसामान्यतः सदेवमनुजायां परिषदिअर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपनोदायान्तेवासिनो जीवाजीवासवबन्धसंवरनिर्जरामोक्षपदार्थान् ज्ञापयन्तिप्रज्ञापयन्ति, एवंसम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः स्वपरभावेन सदसती तत्त्वं सामान्यविशेषात्मकमित्यादिना प्रकारेण प्ररूपयन्ति, एकार्थिकानि वैतानीति, किंतदेवमाचक्षते इति दर्शयति___ यथा 'सर्वे प्राणाः' सर्व एव पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छासनिश्वासायुष्कलक्षणप्राणधारणात् प्राणाः, तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति Page #189 -------------------------------------------------------------------------- ________________ १८६ आचाराङ्ग सूत्रम् 9/-/४/१/१३९ च भूतानि चतुर्दशभूतनामान्तःपातीनि, एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः-नारकतिर्यग्नरामरलक्षणाश्चतुर्गतिकाः,तथासर्वएवस्वकृतसातासातोदयसुखदुःखभाजः सत्त्वाः, एकार्थावते शब्दाः तत्त्वभेदपर्यायः प्रतिपादन मितिकृत्वेति,एतेचसर्वेऽपिप्राणिनपर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसह्याभियोगदानतो न परिग्राह्या मृत्यदासदास्यादिममत्वपरिग्रहतोनपरितापयितव्याःशारीरमानसपीडोत्पादनतोनापद्रावयितव्याः प्राणव्यपरोपणतः एषः' अनन्तरोक्तो 'धर्मो' दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरुषार्थत्वाद्विशेषणं दर्शयति 'शुद्धः' पापानुबन्धरहितः न शाक्यधिग्जातीनामिवैकेन्द्रियपञ्चेन्द्रियवधानुमतिकलङ्कमाङ्कितः, तथा 'नित्यः' अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदाभवनात्, तथा 'शाश्वतः' शाश्वतगतिहेतुत्वात् यदिवा नित्यत्वाच्छाश्वतो, नतुनित्यं भूत्वानभवति, भव्यत्ववत्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुच लोकं जन्तुलोकं दुःखसागरावगाढं समेत्य' ज्ञात्वा तदुत्तरणाय खेदज्ञैः' जन्तुदुःखपरिच्छेत्तृभिः 'प्रवेदितः' प्रतिपादित इति, एतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैर्यार्थं वभाषे ।। एनमेव सूत्रोक्तमर्थं नियुक्तिकारः सूत्रसंस्पर्शकेन गाथाद्वयेन दर्शयतिनि. [२२६] जे जिनवरा अईया जे संपइ जे अनागए काले । सव्वेविते अहिंसं वर्दिसुवदिहिंति विवदिति ।। नि. [२२७] छप्पिय जीवनिकाए नोवि हणे नोऽविअ हणाविजा । नोऽविअअणुमनिज्जा सम्मत्तस्सेस निजुत्ती ।। १. तीर्थकरोपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्तते (ततोतद्यथेत्यादिना दर्शयति-तंजहा-उट्ठिएसवा' इत्यादि, धर्माचरणायोद्यताउत्थिता-ज्ञानदर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेणानुस्थिताः तेषुनिमित्तभूतेषु तानुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्मः प्रवेदितः, एवं सर्वत्र लगयितव्यं, यदिवा उत्थितानुत्थितेषुद्रव्यतोनिषण्णानिषण्णेषु तत्रैकादशसु गणधरेषूस्थितेष्वेव वीरवर्द्धमानस्वामिना धर्मः प्रवेदितः, तत उपस्थिता धर्म शुश्रूषवो जिघृक्षवो वा तद्विपर्ययेणानुपस्थितास्तेष्विति, निमित्तसप्तमी चेयं, यथा चर्मणिद्वीपीनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपुत्रादिष्विव धर्मकथा युक्तिमती अनुपस्थितेषु तु कं गुणं पुष्णाति ?, अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात्कर्मपरिणतेः क्षयोपशमापादनाद्गुणवत्येवेति यत्किञ्चिदेतत्, प्राणिन आत्मानं वा दण्डयतीति दण्डः,सचमनोवाकायलक्षणः,उपरतोदण्डोयेषांतेतथा, तद्विपर्ययेणानुपरतदण्डाः, तेषूभयरूपेष्वपि, तत्रोपरतदण्डेषुतत्स्थैर्यगुणान्तराधानार्थ देशना, इतरेषुतूपरतदण्डत्वार्थमिति, उपधीयते-सङ्ग ह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः भावतो माया, सह उपधिना वतन्त इति सोपधिकास्तद्विपर्ययेणानुपधिकास्तेष्विति, संयोगः-सम्बन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताः संयोगरतास्तद्विपर्ययेणैकत्वभावनामाविता असंयोगरतास्तेष्वति, तेवमुभयरूपेष्वपि यद्भगवता धर्मदेशनाऽकारितत् 'तथ्यं सत्यमेतदिति, चशब्दोनियमार्थः, तथ्यमेवैतद्भगवद्वचनं, यथाप्ररूपितवस्तुसद्भावात्तथ्यता वचसौ भवतीत्यतो वाच्यमपि तथैवेतिदर्शयति-तथा चैतद्वस्तु Page #190 -------------------------------------------------------------------------- ________________ १८७ श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशक: यथा भगवान् जगाद्, यथा-सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम्, एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्भप्रबन्धोपरते प्रकर्षणोच्यते प्रोच्यते इति, नतुयथाअन्यत्र नहिंस्यात्सर्वभूतानी' त्यभिधायान्यत्रवाक्येयज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ॥तदेवं सम्यकत्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तद्दर्शयितुमाह मू. (१४०)तं आइतुन निहे न निक्खिवे जाणितु धम्मं जहा तहा, दिठेहिं निव्वेयं गच्छिज्जा, नो लोगस्सेसणं चरे। वृ. 'ततू' तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो 'ननिहे'ति नगोपयेत्, तथाविधसंसर्गा दिनिमित्तोत्थपितमिथ्यात्वोऽपिजीवसामर्थ्यगुणात्र त्यजेदपि, यथा वाशैवशाक्यादीनांगृहीत्वा व्रतानिपुनरपिव्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योप्रव्रजनं, एवं गुवदिः सकाशादवाप्य सम्यग्दर्शनं 'न निक्षिपेत् न त्यजेत, किं कृत्वा ?___यथा तथाऽवस्थितं धर्म ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तुनां वा धर्मस्वभावमवबुध्येति तदवगमे तुकिंचापरं कुर्यादत्याह-'दिटेहि' इत्यादि, रिष्टानिष्टरूपैर्निर्वेद गच्छेद्, विरागंकुर्यादित्यर्थः, तथाहि शब्दैः श्रुतैः रसैरास्वादितैर्गन्धैराघ्रातःस्पर्शः स्पृष्टैः सद्भिरेवं भावयेत्यथा शुभेतरतापरिणामवशाद्भवतीत्यतः कस्तेषुरागो द्वेषोवेति। किंच-'नो लोयस्स' इत्यादि, 'लोकस्य' प्राणिगणस्यैषणा-अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिस्तां 'नचरेत् न विदध्यात्।यस्य चैषा लोकैषणा नास्तितस्यान्याप्यप्रशस्ता मतिनास्तीति दर्शयति मू. (१४१) जस्स नस्थिइमा जाई अण्णा तस्स कओ सिया?, दिळं सुयं मयंविण्णायं जंएवं परिकहिजइ, समेमाणा पलेमाणा पुणो पुणो जाइंपकप्पंति। वृ.यस्यमुमुक्षोरेषाज्ञातिः-लोकैषणाबुद्धिः 'नास्ति' नविद्यते, तस्यान्यासावद्यारम्भप्रवृत्तिः कुतः स्यात् ?, इदमुक्तं भवति-भोगेच्छारूपां लोकैषणां परिजिहीर्षोर्नव सावद्यानुष्ठान प्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा 'इमा' अनन्तरोक्तत्वात् प्रत्यक्षा सम्यकत्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या अविवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठानपरिहारद्वारेण कुतः स्यात् ? ।शिष्यमतिस्थैर्यार्थमाह ____ "दिट्टमित्यादि, यदेतन्मयापरिकथ्यते तत्सर्वज्ञैः केवलज्ञानावलोकेनदृष्टं, ततःशुश्रूषुभिः श्रुतं,लघुकर्मणां भव्यानां मतं, ज्ञानावरणीयश्रयोपशमाद्विशेषेण ज्ञातं विज्ञातम्,अतो भवताऽपि सम्यकत्वादिके मत्कथिते यत्नवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते कथम्भूता भवेयुरित्याह-'समेमाणा' इत्यादि तस्मिन्नेव मनुष्यादिजन्मनि 'शाम्यन्तो' गायनात्यर्थमासेवां कुर्वन्तः तथा प्रलीयमानाः' मनोज्ञेन्द्रियार्थेषु पौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिकांजातिंप्रकल्पयन्ति, संसाराविच्छित्तिविदघतीत्यर्थः ।यद्येवमविदितवेद्याः साम्प्रतेक्षिणोयथाजन्मकृतरतयइन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन जन्मादिकृतसन्धाना जन्तवस्ततः किं कर्त्तव्यमित्याह मू. (१४२) अहो अ राओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्ते सया परिमिजासि-त्तिबेमि ।। वृ. अहश्च रात्रिं च यतमान एव यत्नवानेव मोक्षाध्वनि 'धीरः' परीषहोपसर्गाक्षोभ्यः 'सदा सर्वकालम् 'आगतं' स्वीकृतं प्रज्ञानं सदसद्विवेको यस्य स तथा, 'प्रमत्तान्' असंयतान् Page #191 -------------------------------------------------------------------------- ________________ १८८ आचारागसूत्रम् 91-1४/१/१४२ परतीथिकान्वा धर्माद्दहिय॑स्थितान्पश्य, तांश्च तथा भूतान् दृष्ट्वा किंकुर्यादित्याह-'अप्पमत्ते इत्यादि, अप्रमत्तः सन्निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपिसदोपयुक्तः पराक्रमेथाः कमरिपून मोक्षाध्वनि वा। इतिरधिकारसमाप्ती, ब्रवीमीति पूर्ववत् । अध्ययनं-४-उद्देशकः १ -समाप्तः अध्ययनं-४- उद्देशकः २:वृ.उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयव्याख्याप्रतन्यते, अस्य चायमभिसम्बन्धः-इह अनन्तरोद्देशके सम्यग्वादःप्रतिपादितः,सचप्रत्यनीकमिथ्यावादव्युदासेनात्मलाभलभते, व्युदासश्च न परिज्ञानमन्तरेण, परिज्ञानं च न विचारमृते, अतो मिथ्यावादभूततीर्थिकमतविचारणायइदमुपक्रम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रं-'जेआसवा' इत्यादि, यदिवेह सम्यकत्वमधिकृतं, तच्चसप्तपदार्थश्रद्धानात्मकं, तत्रमुमुक्षुणाऽवगतशस्त्रपरिज्ञाजीवाजीवपदार्थेनसंसारमोक्षकारणे निर्णेतव्ये, तत्रसंसारकारणमाम्नवस्तद्गहणाच्च बन्धग्रहणं, मोक्षकारणंतुनिर्जरा तद्रहणाच्च संवरस्तत्कार्यभूतश्च मोक्षः सूचितो भवतीत्यत आश्रवनिर्जर संसारमोक्षकारणभूते सम्यकत्वविचारायाते दर्शयितुमाह मू. (१४३)जे आसवातेपरिस्सवाजे परिस्सवाते आसवा,जे अणासवाते अपरिस्सवा जे अपरिस्सवा ते अणासवा, एएपए संबुज्झमाणे लोयं च आणाए अभिसमिच्या पुढो पवेइयं । वृ. 'य' इति सामान्यनिर्देशः, आश्रवत्यष्टप्रकारं कर्म यैरारम्भैस्ते आम्रवाः, परिःसमन्तात्वति-गलति यैरनुष्ठानविशेषैस्ते परिस्रवाः, य एवानवाः-कर्मबन्धस्थानानि त एव परिवासः-कर्मनिर्जरास्पदानि, इदमुक्तं भवति-यानि इतरजनाचरितानि सगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वादानवाः, पुनस्तान्येव तत्त्वविदां विषयसुखपराङ्मुखानां निःसारतया संसारसरणिदेश्यानीतिक्रत्वा वैराग्यजनकानि अतः परिवान:-निर्जरास्थानानि । सर्ववस्तूना मनैकान्तिकतां दर्शयितुमेतदेव विपर्ययेणाह 'जे परिस्सवा' इत्यादि, य एव परिश्रवाः-निर्जरास्थानानि-अर्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि, तान्येव कर्ममोदयावष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातद्धिरसागरवप्रवणस्यानवा भवन्तिपापोपादानकारणानि जायन्ते, इदमुक्तं भवति-यावन्ति कर्मनिर्जरार्थं संयमस्थानानि तबन्धनायासंयमस्थानन्यपि तावन्त्येव, उक्तंच॥१॥ “यथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासानिर्वाणसुखहेतवः" ___ तथाहि-रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुकत्वाप्तिवदिति, सम्यग्दृटेस्तु विदितसंसारोदन्वतः न्यक्क तविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सआतसंवेगस्येतरजनसंसारकारणमपि मोक्षायेतिभावार्थः । पुनरेतदेवगतप्रत्यागतसूत्रसप्रतिषेधमाह-'जे अणासवा' इत्यादि, प्रसज्यप्रतिषेधस्य क्रियाप्रतिषेधपर्यवसानतया परिस्रवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम्, अनावेभ्योऽन्येऽनानवाः-व्रतविशेषाः, तेऽपिकर्मोदयातशुभाध्यवसायिनोऽपरिवानः कर्मणः, कोकणार्यप्रभृतीनामिवेति, Page #192 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशकार १८९ तथाऽपरिस्रवाः-पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानाम्रवाः-कर्मबन्धनानि न भवन्ति, यदिवा आवन्तीत्यावाः, पचाद्यच्, एवं परिस्रवन्तीति परिस्रवाः,अत्र चतुर्भङ्गिका-तत्र मिथ्यात्वविरतिप्रमादकषाययोगैर्य एव कर्मणामावाः-बन्धकाःतएवापरेषांपरिवान:-निर्जरकाः, एतेचप्रथमभङ्गपतिताः सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषांप्रतिक्षणमुभयसमावात्, तथायेआम्रवास्तेऽपरिवाइतिशून्योऽयं द्वितीयमङ्गको, बन्धस्य शाटाविनाभावित्वाद, एवं येऽनासवास्ते परिस्रवाः, एते चायोगिकेवलिनस्तृतीयभङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः, तेषामनासवत्वादपरिस्रवत्वाच्चेति, अत्र चाद्यन्तभङ्गको सूत्रोपात्तौ, तदुपादाने च मध्योपादानस्यावश्यंभावित्वात् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति । यद्येवं ततः किमित्याह ___ “एएपए' इत्यादि, एतानि-अनन्तरोक्तानिपद्यते-गम्यते येभ्योऽर्थस्तानिपदानि, तद्यथायेआसवाइत्यादीनि, परस्यचार्थावगत्यर्थंशब्दप्रयोगादेतत्पदवाच्यानांश्चसम्यग्-अविपर्यासेन बुध्यमानस्तथा 'लोक' जन्तुगणमानवद्वारायातेन कर्णा बध्यमानं तपश्चरणादिना च मुच्यमानमाज्ञया-तीर्थंकरप्रणीतागमानुसारेणाभिसमेत्य-आभिमुख्येनसम्यकपरिच्छिद्यचशब्दो भिन्नक्रमः पृथक् प्रवेदितं चाभिसमेत्य पृथगाम्रवोपादानं निर्जरोपादानं चेत्येतज्ञ ज्ञात्वा को नाम धर्माचरणंप्रति नोद्यच्छेदिति?, कथंप्रवेदितमितिचेत्?, तदुच्यते, आम्रवस्तावज्ज्ञानप्रत्यनीकतया ज्ञाननिहवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म बध्यते, एवं दर्शनप्रत्यनीकतया यावद्दर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते, तथा प्राणिनामनुकम्पनतया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनत्वेन बहूनां प्राणिनामदुःखोत्पादनतयाअशोचनतयाअजूरणतयाअपीडनतयाअपरितापनतयासातावेदनीयं कर्म बध्यते, एतद्विपर्ययाच्चासातावेदनीयमिति, ___ तथाऽनन्तानुबन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयंकर्मबध्यते, महारम्भतया महापरिग्रहतयापञ्चेन्द्रियवधात्कुणिमाहारेण नरकायुष्कं बध्यते, मायावितयाअनृतवादेन कूटतुलाकूटमानव्यवहारात्तिर्यगायुर्बध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्यान्मुष्यायुष्कं, सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायुष्कमिति, कायर्जुतया भावर्जुतया भाषर्जुतयाअविसंवादनयोगेनशुभनामवध्यते, विपर्ययाच्च विपर्यय इति, जातिकुलबलरूपतपःश्रुतलामैश्वर्यमदाभावादुच्चैर्गोत्रं, जात्यादिमदात्परपरिवादाच्च नीचेर्गोत्रं, दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म बध्यते, एते ह्यानवाः, साम्प्रतं परिस्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यन्तरं तप इत्यादि, एवमानवकनिर्जरकाः सप्रभेदा जन्तवो वाच्याः, सर्वेऽपि च जीवादयः पदार्था मोक्षावसाना वाच्याः । एतानिचपदानि सम्बुध्यमानस्ती-र्थकरगणधरैर्लोकमभिसमेत्यपृथक्पृथक्प्रवेदितम्, अन्योऽपि तदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतदर्शयितुमाह-- मू.(१४४)आघाइनाणीइहमाणवाणंसंसारपडिवण्णाणंसंबुज्झमाणाणवित्राणपत्ताणं, अट्टाविसंता अदुवा पमत्ता अहा सच्चमिणं तिबेमि, नाणागमो मच्चुमुहस्स अस्थि, इच्छा पणीया वंकानिकेया कालगहिया निचयनिवट्ठा पुढो पुढो जाई पकप्पयंति। Page #193 -------------------------------------------------------------------------- ________________ १९० आचाराङ्ग सूत्रम् 9/-1४/२/१४४ वृ. ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी स 'आख्याति' आचष्टे 'इहे'ति प्रवचने केषां? -मानवानां, सर्वसंवरचारित्रार्हत्वात्तेषाम्, अथवोपलक्षणंचैतद्देवादीनां, तत्रापि केवल्यादिव्युदासाय विशेषणमाह-'संसार' इत्यादि, संसार-चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः, तत्रापि ये धर्म भोत्स्यन्ते ग्रहीष्यन्तेचमुनिसुव्रतस्वामिघोट-कदृष्टान्तेनतेषामेवाख्यातीत्येतद्दर्शयति- “सम्बुध्यमानानां' यथोपदिष्टं धर्म सम्यगवबुध्यमानानां, छद्मस्थेन त्वज्ञातबुध्यमानेतर-विशेषेणयादग्भूतानांकथयितव्यं तान् सूत्रेणैव दर्शयति-विज्ञानप्राप्तानां' हिताहितप्राप्तिपरिहाराध्यवसायो विज्ञानंतप्राप्ता विज्ञानप्राप्ताः,समस्तपर्याप्तिभिः पर्याप्ताः, संज्ञिन इत्यर्थः, ___ नागार्जुनीयास्तु पठन्ति-"आघाइ धम्म खलु से जीवाणं, तंजहा-संसारपडिवन्नाणं माणुसभवस्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणंविण्णाणपत्ताणं" एतच्च प्रायोगतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयःआरम्भाभावः सविद्यते येषामितिमत्वर्थीयस्तेषामिति यथा चज्ञानीधर्मामाचष्टे तथा दर्शयति 'अट्टावि' इत्यादि, विज्ञानां प्राप्ता धर्म कथ्यमानं कुतश्चिनिमित्तादात् अपि सन्तः चिलातिपुत्रादय इव अथवा प्रमत्तविषयाभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे-यदिवाऽऽर्ताः-दुःखिनः प्रमत्ताः- सुखिनः, तेऽपि प्रतिपद्यन्ते धर्म, किं पुनरपरे?, अथवाआत्तः- रागद्वेषोदयेन प्रमत्ता विषयैः, तेच तीथिका गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयानां करुणास्पदानांरागद्वेषविषयाभिलाषोन्मूलनाय न प्रभवन्ति एतच्चान्यथा मा मंस्था इति दर्शयितुमाह-'अहा सच्च मित्यादि, इदं यन्मया कथितंकय्यमानंच तद्यथासत्यं, याथातथ्यमित्यर्थः, इत्येतदहं ब्रवीमि, यथा दुर्लभमवाप्यसम्यकत्वं चारित्रपरिणाम वाप्रमादोन कार्यः, स्यात् किमालम्ब्य प्रमादोन कार्यस्तदाह- 'नाणागमो' इत्यादि, न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्त्तिनोऽस्तीति उक्तंच॥१॥ “वदत यदीह कश्चिदनुसंततसुखपरिभोगलालितः। __ प्रयत्नशतपरोऽपि विगतव्यथमा युरवाप्तवान्नरः ॥२॥ न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि यः। सोऽपि कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति" -तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तंच॥१॥ "नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते" ये पुनर्विषयकषायाभिष्वङ्गात्प्रमत्ता धर्मनावबुध्यन्तेते किम्भूता भवन्तीत्याह-'इच्छा' इत्यादि, इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा तया विषयाभिमुखमभिकर्मबन्धं संसाराभि मुखं वा प्रकर्षण नीता इच्छाप्रणीताः. ये चैवम्भूतास्ते 'वंकानिकेता' वङ्कस्य-असंयमस्य आ Page #194 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ४, उद्देशक : २ १९१ मर्यादया संयमावधिभूतया निकेतभूताः - आश्रया वङ्कानिकेताः, वङ्को वा निकेतो येषां ते वङ्कानिकेताः, पूर्वपदस्य दीर्घत्वं, ये चैवम्भूतास्ते 'कालगृहीताः' कालेन-मृत्युना गृहीताः कालगृहीताः, पौनःपुन्यमरणभाज इत्यर्थः, धर्मचरणाय वा गृहीतः अभिसन्धितः काल यैस्ते कालगृहीताः, आहिताग्निदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः, तथाहि पाश्चात्ये वयसि परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्म्म करिष्याम इत्येवं गृहीतकालाः, ये चैवम्भूतास्ते निचये निविष्टा-निचये कम्पनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टाः - अध्युपपन्नाः, ये चेच्छाप्रणीता वङ्कानिकेताः कालगृहीता निचये निविष्टास्ते तद्धर्माणः किमपरं कुर्वन्तीति दर्शयितुमाह- 'पुढो पुढो' इत्यादि, पृथक्पृथगेकेन्द्रियद्वीन्द्रियादिकां जातिमनेकशः 'प्रकल्पयन्ति' प्रकुर्वन्ति, पाठान्तरं वा 'एत्थ' मोहे पुणो पुणो' 'अत्र' अस्मिन्निच्छाप्रणीतादिके हृषीकानुकूले मोहे कर्म्मरूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात् ॥ तदप्रच्युतौ च किं स्यादित्याह मू. (१४५) इहमेगेसिं तत्थ तत्थ संथवी भवइ अहोववाइए फासे पडिसंवेयंति, चिट्ठ कम्मेहिं करेहिं चिडं परिचिट्ठइ, अचिट्टं करूरेहिं कम्मेहिं नो चिट्टं परिचिट्इ, एगे वयंति अदुवावि नाणी नाणी वयंति अदुवावि एगे वृ. 'इह' अस्मिंश्चतुर्द्दशरज्वात्मके लोके 'एकेषां' मिथ्यात्वाविरतिप्रमादकषायवतां 'तत्र तत्र' नरकतिर्यग्गत्यादिषु यातनास्थानकेषु 'संस्तवः' परिचय भूयोभूयोगमनाद्मवति, ततः किमित्याह- 'अहोववाइए' इत्यादि, त एवमिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वशित्वात्तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवास्तीर्थिका अप्यौद्देशिकादि निर्दोषमाचक्षाणा 'अधऔपपातिकान्' नरकादिभवान् 'स्पर्शान्' दुःखानुभवान् 'प्रतिसंवेदयन्ति' अनुभवन्ति, तथाहिलोकायतिका ब्रुवते 119 11 "पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम्" वैशेषिका अपि सावद्ययोगारम्भिणः, तथाहि ते भाषन्ते 'अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानमो क्षणदिग्नक्षत्रमन्त्रकालनियमाः' इत्यादि, अन्येऽपि सावद्ययोगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीतादिर्यावत्तत्र तत्र कृतसंस्तवोऽधऔपपातिकान् स्पर्शान् प्रतिसंवेदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्म्मकार्येवानुभ वति ?, सर्व इति दर्शयति- 'चिट्ठं' इत्यादि, चिट्ठ-भृशमत्यर्थं 'क्रूरैः' वधबन्धादिभिः 'कर्म्मभिः ' क्रियाभिः 'चिट्ठ' मिति भृशमत्यर्थमेव विरूपां दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षालिङ्गनादिजनितामनुभवंस्तमस्तमादिस्थानेषु परितिष्ठति, यस्तु नात्यर्थं हिंसादिभिः कर्म्मभिर्वर्त्तते सोऽत्यन्तवेदनानिचितेष्वपि नरकेषु नोत्पद्यते, स्यात् क एवं वदतीत्याह न 'एगे वयंती' त्यादि, 'एके' चतुर्द्दशपूर्वविदादयो 'वदन्ति' ब्रुवतेऽथवाऽपि ज्ञानी वदति, ज्ञानं-सकलपदार्थाविर्भावकम् अस्यास्तीति ज्ञानी, स चैतद् ब्रवीति, यद्दिव्यज्ञानी केवली भाषते श्रुतकेवलिनोऽपि तदेव भाषन्ते यच्च श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति- 'नाणी' इत्यादि, 'ज्ञानिनः' केवलिनो यद्वदन्त्यथवाऽप्येके Page #195 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/४/२/१४५ श्रुतकेवलिनोयद्वदन्ति तद्यथार्थभाषित्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषांतदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येकवाक्यतेति । तदाह मू. (१४६) आवंति केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिट्ठ चणे सुयं च णे मयं च णे विण्णायं च णे उडूढं अहं तिरियं दिसासु सव्यओ सुपडिलेहियं च णेसव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्वा अज्जावेयव्वा परियावेयव्वा परिघेत्तव्वा उद्दवेयव्वा, इत्थवि जाणह नत्थित्य दोसो अनारिवयणमेयं, तत्थ जे आरिआ ते एवं वयासी से दुद्दिनं च मे दुस्सुयं च भे दुम्मयं च भे दुव्विण्णायं च भे उडूढं अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जं णं तुब्भे एवं आइक्खह एवं भासह एवं परूवेह एवं पन्नवेह-सवे पाणा ४ हंतव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अनारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामी एवं परुवेमो एवं पण्णवेमो-सव्वे पाणा ४ न हंतव्वा ? न अज्जावेयव्वा २ न परिधित्तव्वा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पवाइया ! किं भे सायं दुक्खं असायं ? समिया पडिवण्णे यावि एवं बूयासव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महब्भयं दुक्खं- तिबेमि ॥ १९२ वृ. 'आवन्ती 'ति यावन्तः 'के आवन्ती' ति केचन 'लोके' मनुष्यलोके 'श्रमणापाषण्डिकाः 'ब्राह्मणा' द्विजातयः पृथक्पृथग् विरुद्धो वादो विवादस्तं वदन्ति, एतदुक्तं भवति यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि भागवता ब्रुवते-“पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षण, निर्विशेषं सामान्यं तत्त्व' मिति, वैशेषिकास्तु भाषन्ते "द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषात्मकं तत्त्व' मिति शाक्यास्तु वदन्ति- “यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं चे 'ति, मीमांसकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति, तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति, अपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि मिन्नवाक्यता, तदुक्तम् 11911 प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा || इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्युह्यः । यदि वा ब्राह्मणाः श्रमणा धर्म्मविरुद्धं वादं यद्वदन्ति तत्सूत्रे मणैव दर्शयति- 'से दिट्टं च णे' इत्यादि यावत् 'नत्थित्थ दोसो'त्ति, 'से'त्ति तच्छब्दार्थे यदहं वक्ष्ये तत् 'दृष्टम्' उपलब्ध दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणायकेन चशब्द उत्तरापेक्षया समुच्चयार्थः, श्रुतं चास्माभिर्गुवदिः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतम्-अभिमतं युक्तियुक्तत्वादस्माकमस्म तीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैस्माभिरस्मत्तीर्थकरेण वा, स्वतो न परोपदेशदानेन, एतच्चोर्ध्वाधस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैः प्रत्यक्षानुमानो Page #196 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-४, उद्देशकः२ १९३ पमानागमार्थापत्त्यादिभिः प्रकारैः सुष्टु प्रत्युप्रेक्षितं च - पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, किं तदित्याह - सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्याअपद्रापयितव्याः, अत्रापि' धर्मचिन्तायामप्येवंजानीथ, यथा नास्त्यत्र यागार्थं देवतोपयाचितकतया वा प्राणिहननादौ दोषः' पापानुबन्ध इति, एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनोब्राह्मणा वाधर्मविरुद्धंपरलोकविरुद्धंवावादभाषन्ते। अयंचजीवोपमर्दकत्वात् पापानुबन्धीअनार्यप्रणीतइति,आहच-आराद्याताः सर्वहयधर्मेभ्यः इत्यार्यास्तद्विपर्यासादनार्याःक्रूरकणिस्तेषां प्राण्युपधातकारीदं वचनं, ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह - 'तत्थ' इत्यादि, 'तत्रे'ति वाक्योपन्यासार्थे निर्धारणे वा, ये ते आर्या देशभाषाचारित्रार्यास्त एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुर्दृष्टमेतद्दुष्टं दृष्टं दुर्दृष्टं 'भे' युस्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुष्प्रत्युपेक्षितमिति । तदेवं दुईष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह_ 'जंण मित्यादि, णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाणंयूयमेवमाचध्वमित्यादियावदत्रापि यागोपहारादौजानीथ यूयंयथानास्त्येवात्र-प्राण्युपमर्दानुष्ठाने दोषः-पापानुबन्ध इति, तदेवंपरवादे दोषाविर्भावनेन धर्माविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति- 'वय' मित्यादि, पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथ । धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति, तान्येव पदानि सप्रतिषेघानिहन्तव्यादीनियावन केवलमत्र-अस्मदीयेवचने नास्ति दोषोऽत्रापिअधिकारे जानीथ यूयं यथा 'अत्र' हननादिप्रतिषेधविधौ नास्ति दोषः-पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपघातप्रतिषेधाच्चार्यवचनमेतत्, एवमुक्ते सति ते पाषण्डिका ऊचुः भवदीयमार्यवचनमस्मदीयंत्वनार्यमित्येतन्निरन्तराः सुहृदःप्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यों यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न विचलयिष्यन्तीतिकृत्वा प्रत्येकमतप्रच्छनार्थमाह - 'पुव्व' मित्यादि, पूर्वम्' आदावेव 'समयम्' आगमं यद्यदीयागमेऽभिहितं तत 'निकाच्य' व्यवस्थाप्य पुनस्ताद्विरूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेवपरमतंप्रश्नयति, यदिवापूर्वप्राश्निकात्रिकाच्यततः पाषण्डिकान्प्रश्नयितुमाह ____पत्तेय' मित्यादि, एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः ! भवतः प्रश्नयिष्यामि, किं भे' युष्माकं सातं' मनआह्लादकारिदुःखमुतासात-मनःप्रतिकूलं?, एवंपृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकबाधास्याद्, अथ चासातमित्येवंब्रूयुः ततः ‘समिया' सम्यक्प्रतिपन्नांस्तान् प्रावादुकान्स्ववाग्यन्त्रितानप्येवं ब्रूयात्-'अपिः' सम्भावने, सम्भाव्यतेएतद्भणनं-यथा न केवलं भवतांदुःखमसातं, सर्वेषामपिप्राणिनांदुःखमसातंमनसोऽनभिप्रेतम्अपरिनिर्वाणम्-अनिवृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं, तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेनतीर्थिकपरीक्षाद्वारेण यथानिराकरणंचक्रे तथा नियुक्तिकारोगाथाभिराचष्टे [13 Page #197 -------------------------------------------------------------------------- ________________ १९४ आचाराङ्ग सूत्रम् १/-/४/२/१४६ [नि. २२७] नि. [२२७] खुड्डग पायसमासं धम्मकहंपि य अजंपमाणेणं । छत्रेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ॥ वृ. अनया गाथया सङ्क्षेपतः सर्वं कथानकमावेदितं क्षुल्लकस्य, 'पादसमासो' गाथापादसङ्क्षेपस्तमजल्पता धर्म्मकथांच 'छन्नेन' प्रकटेन अन्यलिङ्गिनः' प्रावादुकाः 'परीक्षिताः ' निरूपिताः 'रोहगुप्तेन' रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः । भावार्थस्तु कथानकादवसेयः तच्चेदम्चम्पायां नगर्यां सिंहसेनस्य राज्ञो रोहगुप्तो नाम महामन्त्री, स चार्हद्-दर्शभावितान्तःकरणो विज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽ स्थानस्थो धम्र्म्मविचारं प्रस्तावयति, तत्र यो यस्याभिमतः स तं शोभनमुवाच स च तूष्णीभावं भजमानो राज्ञोक्तः धर्म्मविचारं प्रति किमपि न ब्रूते भवान् ?, स त्याह- किमेभिः पक्षपातवचोभिः ?, विमर्शामः स्वत एव धर्म्म परीक्षामहे तीर्थिकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा वदनं नव 'त्ति, अयंगाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता, नगर्यां घोघुष्टं यथा - य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति, तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जुग्मुः, पुनश्च सप्तमेऽहनि राजानमास्थानस्थमुपस्थिताः, तत्रादावेव परिव्राड् ब्रवीति - नि. [२२८] भिक्खं पविट्टेण मएज दिट्टं, पमयामुहं कमलविसालनेत्तं । वक्खित्तचित्तेण न सुटु नायं, सकुंडलं वा वयणं न वत्ति ॥ वृ. सुगमं, नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तन पुनर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्द्धाटितः । पुनस्तापसः पठति नि. [२२९ ] फलोदएणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिट्ठा । वक्खित्तचित्तेण न सुटु नायं, सकुंडलं वा वयणं न वत्ति ।। वृ. सुगमं पूर्ववत् । तदनन्तरं शौद्धोदनिशिष्यक आह — " नि. [२३०] मालाविहारंमि मएज दिड्डा, उवासिया कंचणभूसियंगी । वक्खत्तचित्तेण न सु नायं, सकुंडलं वा वयणं न वत्ति ॥ बृ. पूर्ववद्, एवमनया दिशा सर्वेऽपि तीर्थिका वाच्याः, आर्हतस्तु पुनर्न कश्चिदागत इति राज्ञाऽभाणि, मन्त्रिणा त्वार्हतक्षुल्लकोऽप्येवम्भूतपरिणाम् इत्येवं संप्रत्यय एषां स्यादित्यतो भिक्षार्थं प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः, तेनापि गाथापादं गृहीत्वा गाथा बभाषे तद्यथानि. [२३१] खंतस्स दंतस्स जिइंदियस्स, अज्झप्पजोगे गयमाणसस्स । किं मज्झ एएण विचिंतणं ?, सकुंडलं वा वयणं न वत्ति ।। वृ. सुगमा, अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तंन पुनर्व्याक्षेप इत्यतो गाथासंवादात् क्षान्तिदमजितेन्द्रियत्वाध्यात्मयोगाधिगतेश्च कारणाद्राज्ञो धर्म्यं प्रति भावोल्लासोऽभूत्, क्षुल्लकेन चधर्म्मप्रश्नोत्तरकालं पूर्वगृहीतशुप्केतरकर्द्दमगोलकद्वयं भित्तौ निक्षिप्य गमनमारेभे, पुनर्गच्छन् राज्ञोक्तं किमिति भवान् धर्म्म पृष्टोऽपि न कथयति ? स चावोचत् - हे मुग्ध ! ननु कथित एव धर्म्मो भवतः शुष्केतरगोलकदृष्टान्तेन । एतदेव गाथाद्वयेनाह - नि. [२३२] उल्लो सुक्को य दो छूढा, गोलया मट्टियामया । दोवि आवडिया कुड्डे, जो उल्लो तत्थ लग्गइ ॥ Page #198 -------------------------------------------------------------------------- ________________ १९५ श्रुतस्कन्धः- १, अध्ययनं - ४, उद्देशकार नि. (२३३] एवं लग्गति दुम्मेहा, जे नरा कामलालसा । विरत्ता उन लग्गति, जहा से सुक्कगोलए। घृ.अयमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनांमुखं न पश्यन्तितदभावे तु पश्यन्ति ते कामगृघ्नु तया सार्द्राः, सार्द्रतया च संसारपङ्के कर्मकर्दमे वा लगन्ति, ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः काष्ठमुनयस्ते शुष्कगोलकसन्निभान क्वचिल्लगन्तीति गाथाद्वयार्थः । सम्यक्त्वाध्ययने द्वितीयोद्देशकनियुक्तिः। अध्ययनं-४-उद्देशकः-२ समाप्त -:अध्ययन-४- उद्देशकः-३:वृ. उक्तो द्वितीयोद्देशक;, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके परमतव्युदासद्वारेणसम्यक्त्वमविचलंप्रतिपादयतातत्सहचरितंज्ञानंतत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि । मू. (१४७) उवेहि णं बहिया य लोग, से सव्वलोगंमि जे केइ विष्णू, अणुवीइ पास निखित्तंदंडा, जे केइ सत्ता पलियंचयंति, नरामुयचा धम्मविउत्तिअंजू, आरंभजंदुक्खमिणति नच्चा, एवमाहुसंमत्तदसिणो, तेसब्वैपावाइयादुक्खस्सकुसला परिन्नमुदाहरतिइय कम्मंपरिन्नाय सब्बसो। वृ. योऽयमनन्तरं प्रतिपादितः पाषण्डिलोकः एनंधद्विहिर्व्यवस्थितमुपेक्षस्व-तदनुष्ठानं मा अनुमंस्थाः, चशब्दोऽनुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकं च मा कृथा इति । यः पाषण्डिलोकोपेक्षकः स कं गुणमवाप्नुयादित्याह • से सव्वलोए' इत्यादि, यः पाषण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वमिंल्लोके-मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीर्विद्वत्तमइति स्यात्, लोकेकेचन विद्वांसः सन्ति? येभ्योऽधिकः स्यादित्यत आह 'अणुवीई' इत्यादि, ये केचन लोके "निक्षिप्तदण्डाः' निश्चयेन क्षिप्तो निक्षिप्तः-परित्यक्तः कायमनोवाङ्मयः प्राण्युपघातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्तय-पर्यालोच्य पश्य-अवगच्छ। केचोपरतदण्डा इत्यत आह-'जे केइ' इत्यादि, ये केचनावगतधर्माणः सत्त्वाःप्राणिनः पलित'मिति कर्म तत्त्यजन्ति, येचोपरतदण्डाभूत्वाऽष्टप्रकारं कर्मा जन्ति ते विद्वांस इत्येतदनुविचिन्त्य-अक्षिनिमीलनेन पर्यालोच्य 'पश्य' विवेकिन्या मत्याऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आह 'नरे' इत्यादि, नराः-मनुष्यास्तएवाशेषकर्मक्षयायालं नान्ये,तेऽपिनसर्वेअपितुमृता - मृतेव मृता संस्काराभावाद; शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्धातेजः, सचक्रोधः, सच कषायोपलक्षणार्थः, ततश्चायमर्थो-मृता-विनष्टय अर्चा कषायरूपा येषां ते मृतार्ताः, अकषायिण इत्यर्थः, किं च - 'धर्म' श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतौ, यतएव धर्मविदोऽतएव ऋजवः-कौटिल्यरहिताः स्यादेतत्-किमालम्ब्यैतद्विधेयमित्यत आह-'आरंभज' मित्यादि, सावद्यक्रियानुष्ठानमारम्भस्तस्माजातमारम्भजं, किंतद्? -दुःखमिदमिति Page #199 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/४/३/१४७ सकलप्राणिप्रत्यक्षं, तथाहि -कृषिसेवावाणिज्याद्यारम्भप्रवृत्तो यच्छा आरीरमानसं दुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदभोक्तम्, 'इति : ' उपप्रदर्शन, इत्येतदनुभवसिद्धं दुःखं ज्ञात्वा भृतार्द्धा धर्म्मविद ऋजुवश्च भवन्तीति । एतञ्च समस्तवेदिनो भाषन्त इति दर्शयति - 'एव 'मित्यादि, एवं' पूर्वोक्तप्रकारेण 'आहुः उक्तवन्तः, के एवमाहुः ? -समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा, यदुद्देशकादेराभ्योक्तं तदेवमूचुरित्यर्थः, कस्मात्त ऊचुरित्याह 'ते सव्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिकाः' प्रकर्षेण मर्यादया वदितुं शीलं येषां ते प्रावादिनः, तएव प्रावादिकाः- यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, 'दुःखस्य' शारीरमानसलक्षणस्य तदुपादानस्य वा कर्म्मणः 'कुशला' निपुणास्तदपनोदोपायवेदिनः सन्तः ते सर्वेऽपि ज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यानपरिज्ञामुदाहरन्ति, 'इतिः' उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या कर्म्मबन्धोदयसत्कर्म्मताविधानतः परिज्ञाय 'सर्वशः' सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति, यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिप्रकारा अष्टपञ्चाशदुत्तरं शतम्, अथवा प्रकृतिस्थित्यनुभावप्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्धसत्कर्म्मताकार्यभूतैरागामिबन्धसत्कर्म्मताकारणैश्च कर्म्म परिज्ञायेति, ते चामी १९६ उदयप्रकाराः, तद्यथा - मूलप्रकृतीनां त्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्रापि कर्म्मप्रकृतीर्यौगपद्येन वेदयतोऽष्टविधं तच्च कालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति, मोहनीयोपशमे क्षयेवा सप्तविधं, घातिक्षये चतुर्विधमिति साम्प्रतमुत्तरप्रकृतीनामुदयस्थाना न्युज्यन्ते, तत्रज्ञानावरणीयान्तराययोः पञ्चप्रकारं एकमुदयस्थानं, दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि अन्यतरनिद्रया सह पञ्च, वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद्यौगपद्योदयाभावः, मोहनीयस्य सामान्येन नवोदय स्थानानि, तद्यथा- दश नव अष्टौ सप्त षट् पञ्च चत्वारि द्वे एकं चेति, तत्र दश मिथ्यात्वं १ अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः सज्जवलनश्चेत्येतत्क्रोधचतुष्टयम् ५ एवं मानादि चतुष्टयमपि योज्यं अन्यतरो वेदः ६ हास्यरतियुग्मम् अरतिशोकयुग्मं वा ८ भयं ९ जुगुप्सा १० चेति, भयजुगुप्सयोरन्यतराभावे नव, द्वयाभावेऽष्टौ - अनन्तानुबन्ध्यभावे सप्त मिथ्यात्वाभावे षट् अप्रत्याख्यानोदयाभावे पञ्च, प्रत्याख्यानावरणाभावे चत्वारि, परिवर्तमानयुगलाभावे सजवलनान्यतरवेदोदये सति द्वे, वेदभावे एकमिति, आयुषोऽप्येकमेवोदयस्थानं चतुर्णामायुषामन्यतरदिति, नाम्नो द्वादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड् विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् एकत्रिंशत् नव अथैचेति, तत्र संसारस्थानांसयोगिनां जीवानां दशोदयस्थानानि नाम्नो भवन्ति, अयोगिनां तु चरमद्वयमिति, अत्र च द्वादशध्रुवोदयाः कर्म्मप्रकृतयः, तद्यथातैजसकार्पणे शरीरे २ वर्णगन्धसस्पर्शचतुष्टय ६ अगुरुलघु ७ स्थिरं ८ अस्थिरं ९ शुभं १० अशुभं ११ निर्माण १२ मिति, तत्र विंशतिस्तीर्थकरकेवलिनः समुद्घातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा - मनुष्यगतिः १ पञ्चेन्द्रियजातिः २ त्रसं ३ बादरं ४ पर्याप्तकं ५ सुभगं ६ आदेयं ७ यशः कीर्त्तिरिति ८ ध्रुवोदय १२ सहिता विंशतिः २०, एकविंशत्यादीनि Page #200 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-४, उद्देशकः३ १९७ तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीवगुणस्थानभेदादनेकभेदानि भवन्ति, तानि चेह ग्रन्थगौरवमयात् प्रत्येकं नोच्यन्त इत्यत एकैकभेदावेदनं क्रियते- । तकविंशतिः गतिः १ जातिः २ आनुपूर्वी ३ त्रसं ४ बादरं ५ पर्याप्तापर्याप्तयोरन्यतरत् ६ सुभगदुर्भगयोरन्यतरत् ७ आदेयानादेययोरन्यतरत् ८ यशःकीत्ययश कीत्त्योरन्यतरत् ९, एताश्च नवध्रुवोदय १२ सहिताएकविंशतिः २१, चतुर्विंशतिस्तु तिर्यग्गतिः १ एकेन्द्रियजातिः २ औदारिकं ३ हुण्डसंस्थानं ८ उपघातं ५ प्रत्ये कसाधारणयोरन्यतरत् ६ स्थावरं ७ सूक्ष्मबादरयोरन्यतरत् ८ दुर्भगं९ अनादेयं १० अपर्याप्तकं ११ यशःकीत्ययशःकीत्योरन्यतर १२ दिति,तत्रैवापर्याप्तकापनयनेपर्याप्तकपराघाताभ्यांप्रक्षिप्ताभ्यांपञ्चविंशतिः२५, षड्विंशतिस्तु याऽसौ केवलिनो विंशतिरभिहिता सैवौदारिकशरीराङ्गोपाङ्गद्वयान्यतरसंस्थानाधसंहननोपघातप्रत्येकसहिता वेदितव्या मिश्रकाययोगे वर्तमानस्य २६, सैव तीर्थकरनामसहिता केवलिसमुद्धातवतो मिश्रकाययोगिन एव सप्तविंशतिः २७, सैव प्रशस्तविहायोगतिसमन्विताऽष्टाविंशतिः २८, तत्र तीर्थकरनामापनयने उच्छ्वास १ सुस्वर २ पराघात ३ प्रक्षेपे सति त्रिंशद्भवति३०,तत्रसुस्वरेनिरुद्ध एकोनत्रिंशत् २९,सैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् नवोदयस्तुमनुष्यगतिः१ पञ्चेन्द्रियजातिः२त्रसं३बादरं४ पर्याप्तकं ५ सुभगं६ आदेयं ७यशःकीर्ति ८स्तीर्थकरमिति९, एताअयोगितीर्थकरकेवलिनः, एता एवतीर्थकरनामरहिता अधाविति ८, गोत्रस्यैकमेव सामान्येनोदयस्थानं, उच्चनीचयोरन्यतरद्, यौगपद्येनोदयाभावो विरोधादिति, तदेवमुदयभेदैरनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यानपरिज्ञामुदाहरन्तीति ।। यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यमित्याह - मू. (१४८)इहआणाकंखी पंडिए अनिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं जरेहि अप्पाणं, - जहा जुनाई कट्ठाई हव्ववाहो पमत्थइ । एवं अत्तसमाहिए अनिहे, विगिंच कोहं अविकंपमाणे। वृ.'इह अस्मिन्प्रवचनेआज्ञामाकाजितुंशीलमस्येतिआज्ञाकाङ्क्ष-सर्वज्ञोपदेशानुष्ठायी, यश्चैवम्भूतः स पण्डितो' विदितवेद्यः अस्निहो भवति, स्निह्यते-श्लिष्यतेऽष्टप्रकारेण कर्मणेति स्निहो न स्लिहोऽस्लिहः, यदिवा स्निह्यतीति स्निहो-रागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्तवाच्चास्य रागद्वेषरहित इत्यर्थः, अथवा निश्चयेन हन्यत इति निहतः भावरिपुभिरिन्द्रियकषायकर्मभिः यो न तथा सोऽनिहतः, इह प्रवचने आज्ञाकाङ्क्षीपण्डितो भावरिपुभिरनिहतो, नान्यत्र, यश्चनिहतः सपरमार्थतः कर्मणः परिज्ञाता । यश्चैवम्भूतः स किं कुर्यादित्याह - 'एगमप्पाण' मित्यादि, सोऽनिहतोऽस्निहो वा आत्मानमेकं धनधान्यहिरण्यपुत्रकलत्रशरीरादिव्यतिरिक्तं 'संप्रेक्ष्य पालोच्य धुनीयाच्छरीरकं, सम्भावनायां लिङ्, सर्वस्मादात्मानं व्यतिरिक्तं पश्यतः सम्भाव्यत एतच्छरीरविधूननमिति, तच्च कुर्वता संसारस्वभावैकत्वमावनैवं-रूपा भावयितव्येति॥॥ "संसार एवायमनर्थसारः, कः कस्य कोऽत्र स्वजनः परोवा?। सर्वेभ्रमन्तः स्वजनाः परेच, भवन्ति भूत्वान भवन्ति भूयः॥ ॥२॥ विचिन्त्यमेतद्भवताऽहमेको, न मेऽस्ति कश्चित्पुरतो न पश्चात् । स्वकर्मभिन्तिरियं ममैव, अहं पुरस्तादहमेव पश्चात् ॥ Page #201 -------------------------------------------------------------------------- ________________ १९८ आचारागसूत्रम् 9/-/४/३/१४८ ॥३॥ सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । नतं पश्यामि यस्याहं, नासौ भावीति यो मम ।। ॥४॥ (तथा) - एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम्।। इत्यादि, 'किं च-'कसेहि अप्पाणं जरेहि अप्पाणं' परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिना कृशं कुरु, यदिवा 'कष' कस्मै कर्मणेऽलमित्येवं पर्यालोच्य यच्छक्नोषि तत्रनियोजयेदित्यर्थः, तथा जर' शरीरकंजरीकुरु,तपसातथाकुरुयथाजराजीणमिवप्रतिभासते, विकृतिपरित्यागद्वारेणात्मानंनिःसारतामापादयेदित्यर्थः, किमर्यमित्येतदितिचेदाह-'जहा' इत्यादि, यथा जीर्णानि निःसाराणि काष्ठानि 'हव्यवाही हुतभुक्खप्रमग्नाति-शीघ्रं भस्मसात् करोति, दृष्टान्तं प्रदर्श्य दान्तिकमाह - ‘एवं अत्तसमाहिए' 'एवम् अनन्तरोक्तदृष्टान्तप्रकरणात्मना समाहितः आत्मसमाहितः, ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः, आत्मा वा समाहितोऽस्येत्यात्मसमाहितः, सदा शुभव्यापारवानित्यर्थः, आहिताग्न्यादिदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः, यदिवा प्राकृते पूर्वोत्तरनिपातोऽतन्त्रः, समाहितात्मेत्यर्थः, 'अस्निह;' स्नेहरहितः संस्तपोऽग्निना कर्मकाष्ठं दहतीति भावार्थः ॥ एतदेव दृष्टान्तदान्तिकगतमर्थं नियुक्तिकारो गाथयोपसजिधृक्षुराहनि. [२३४] जह खलु झुसिरं करुं सुचिरंसुक्कं लहुंडहइ अग्गी । तह खलुखवंति कम्म सम्भचरणे ठिया साहू । वृ. गतार्था । अत्र चास्निहपदेन रागनिवृत्तिं विधाय द्वेषनिवृत्तिं विधित्सुराह - विगिंच कोह'मित्यादि, कारणेऽकारणे वाऽतिराध्यवसायः क्रोधः तं परित्यज, तस्य च कार्यं कम्पनं तप्रतिषेधं दर्शयति-अविकम्पमानः॥किं विगणय्यैतत्कुर्यादित्याह मू. (१४९) इमं निरुद्धाउयं संपेहाए, दुक्खं च जाण अदु आगमेस्सं, पुढो फासाइंच फासे, लोयं च पास विफंदमाणं, जे निव्वुडा पावेहिं कम्मेहि अणियाणा ते वियाहिया, तम्हा अतिविजो नो पडिसंजलिजासि-तिबेमि॥ वृ. 'इदं' मनुष्यत्वं निरुद्धायुष्कं निरुद्धं-परिगलितमायुष्कं 'सम्प्रेक्ष्य' पर्यालोच्य क्रोधादिपरित्यागं विदध्यात्, किं च - "दुक्ख' मित्यादि, क्रोधादिना दन्दह्यमानस्य यन्मानसं दुःखमुत्पद्यते तज्जानीहि, तज्जनितकर्मविपाकपादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञयाजानीहि, परित्यजेरित्यर्थः,आगामिदुःखस्वरूपमाह - 'पुढो' इत्यादि, पृथक् सप्त नरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु स्पर्शान्' दुःखानि, चः समुच्चये, न केवलंक्रोधाध्मातस्तस्मिन्नेव क्षणेदुःखमनुभवतीत्यागामीनिपृथगदुःखानिचस्पृशेद्-अनुभवेत्, तेन चातिदुःखेनापरोऽपिलोको दुःखित इत्येतदाह - ___ 'लोयं च' इत्यादि, न केवलं क्रोधादिविपाकदात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापन्नं विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतीकाराय धावन्तं पश्य' विवेकचक्षुषाऽवलोकय । येत्येवं न ते किम्भूता भवन्तीत्यत आह - 'जे निब्बुडा' इत्यादि, ये तीर्थकरोपदेशवासितान्तःकरणा विषयकषायाग्न्युपशमानिवृताः-शीतीभूताः पापेषु कर्मसु Page #202 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं - ४, उद्देशक:३ १९९ 'अनिदानाः' निदानरहितास्ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह -- 'तम्हा' इत्यादि, यस्माद्रागद्वेषाभिभूतो दुःखभाग्भवति तस्मादतिविद्वान - विदितागमसद्भावः सन्न प्रतिसञ्जवले:-क्रोधाग्निनाऽऽत्मानं नोद्दीपयेः, कषायोपशमं कुर्वित्यर्थः । इतिरधिकारपरिसमाप्ती, ब्रवीमीति, पूर्ववत् । अध्ययनं-४ - उद्देशकः-३ समाप्तः अध्ययनं-४ - उद्देशकः-४ वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरम्भयते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके निरवद्यं तपोऽभिहितं, तच्च विकलं सत्संयमव्यवस्थितस्य भवतीत्यतः संयमप्रतिपादनाय चतुर्थोद्देशक इत्यनेन सम्बन्धेनायातस्यास्योद्देशस्यादि सूत्रम् - मू. (१५०) आवीलएपवीलएनिप्पीलएजहित्ता पुव्वसंजोगं हिचा उवसमं, तम्हाअविमणे वीरे, सारएसमिएसहिए सयाजए, दुरनुचरोमग्गो वीराणं अनियट्टगामीणं, विगिंच मंससोणियं, एस पुरिसे दविए वीरे, आयाणिजे वियाहिए, जे धुणाइ समुस्सयं वसित्ता बंभचेरंसि। वृ. आङईषदर्थे, ईषत्पीडयेद्, अविकृष्टेन तपसा शरीरकमीपीडयेद्, एतच्च प्रथमप्रव्रज्याऽवसरे, तत उर्द्धवधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत्प्रपीडयेत्, पुनरध्यापितान्तेवासिवर्गः सङक्रामितार्थसारः शरीरं तित्यक्षुर्मासार्द्धमासक्षपणादिभिः शरीरं निश्चेयन पीडयेन्निष्पीडयेत्, स्यात्-कर्मक्षयार्थं तपोऽनुष्ठीयते, स चपूजालाभख्यात्यर्थेन तपसानभवत्यतोनिर्रथकएव शरीरपीडनोपदेशइत्यतोऽन्यथा व्याख्यायतेकर्मैव कार्मणशरीरं वा आपीडयेप्रपीडयेन्निष्पीडयेत्, अत्रापीषदर्थादिका प्रकर्षगतिरवसेया, यदिवा आपीडयेत्कर्म अपूर्वकरणादिकेषु सम्यग्दृष्टयादिषुगुणस्थानकेषु, ततोऽपूर्वकरणानिवृत्तिबादरयोः प्रपीडयेत्, सूक्ष्मसम्परायावस्थायांतुनिष्पीडयेत्, अथवाआपीडनमुपीशमश्रेण्यां प्रपीडनं क्षपकश्रेण्यां निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैतत्कुर्यादित्याह_ 'जहित्ता' इत्यादि, पूर्वः संयोगः पूर्वसंयोगो-धनधान्यहिरण्यपुत्रकलत्रादिकृतस्तं त्यक्त्वा, यदिवा पूर्वः-असंयमोऽनादिभवाभ्यासात्तेन संयोगः पूर्वसंयोगस्तं त्यक्त्वा 'आवीलये'दित्यादिसम्बन्धः, किं च - 'हिच्चा' इत्यादि, 'हि गता वित्यस्मात् पूर्वकाले क्त्वा हित्वा गत्वा, किंतत्?-उपशमं-इन्द्रियनोइन्द्रियजयरूपंसंयमंवा 'गत्वा' प्रतिपद्यापीडयेदितिवर्तते, इदमुक्तं भवति-असंयमं त्यक्त्वा संयम प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत्, प्रपीडयेनिष्पीडयेदिति, यतः कापीडनार्थमुपशमप्रतिपत्तिस्तप्रतिपत्तौ चाविमनस्कतेत्याह - 'तम्हा इत्यादि, यस्मात्कर्मक्षयायासंयमपरित्यागस्तत् परित्यागेचावश्यंभावी संयमस्तत्र च न चित्तवैमनस्यमिति, तस्मादविमना विगतं भोगकषायादिष्वरतौ वा मनो यस्य स विमनायो न तथा सोऽविमनाः, कोऽसौ?, वीरः-कर्मविदारणसमर्थः, अविमनस्कत्वाच्च यस्यात्तदाह - 'सारए' इत्यादि, सुष्ट्या-जीवनमर्यादयासंयमानुष्ठाने रतःस्वारतः, पञ्चभिः समितिभिः समितः, सह हितेन सहितोज्ञानादिसमन्वितो वा सहितः, 'सदा' सर्वकालंसकृदारोपितसंयमभारः संस्तत्र 'यतेत' यलवान् भवेदिति किमर्थं पुनः पौन-पुन्येन संयमानुष्ठानं प्रत्युपदेशो दीयते? इत्याह - 'दुरनुचरो' इत्यादि, दुःखेनानुचर्यत इति दुरनुचरः, कोऽसौ ? - Page #203 -------------------------------------------------------------------------- ________________ २०० आचाराङ्ग सूत्रम् 9/-/४/४/१५० मार्गः-संयमानुष्ठानविधिः, केषां ?- 'वीराणाम्' अप्रमत्तयतीनां, किम्भूतानामित्याह . 'अमियदृ' इत्यादि, अनिवर्तो-मोक्षस्तत्र गन्तुंशीलं येषांतेतथा तेषामिति, यथा चतन्मार्गानुचरणं कृतं भवति तदर्शयति - विगिंच' इत्यादि, 'मांस' शोणित दर्पकारि विकृष्टतपोऽनुष्ठानादिना 'विवेचय' पृथक्कुरु, तद्भासं विधेहीतियावत्, एवं वीराणां मार्गानुचरणं कृतं भवतीति भावः । यश्चैवम्मूतःसकंगुणमवाप्नुयादित्याह- 'एस' इत्यादि, “एष मांसशोणितयोरपनेतापुरिशयनात् पुरुषः द्रवः-संयमः स विद्यते यस्यासौ द्रविकः, मत्वर्थीयष्ठन्, द्रव्यभूतोवामुक्तिगमनयोग्यत्वात्, कर्मरिपुविदारणसहिष्णुत्वाद्वीर इति, मांसशोणितापचयप्रतिपादनाच्च तदुत्तरेषामपि मेदआदीनामपचय उक्त एव द्रष्टव्यः, तद्भावभावित्वात्तेषामिति । किं च 'आयाणिज्जे' इत्यादि, सवीराणांमार्गप्रतिपन्नःमांसशोणितयोरपनेतामुमुक्षूणामादानीयोग्राह्य आदेयवचनश्च व्याख्यात् इति । कश्चैवम्भूत इत्याह- 'जे धुणाइ' इत्यादि, 'ब्रह्मचर्ये' संयमे मदनपरित्यागेवोषित्वा यः समुच्छ्रय' शरीरकंकर्मोपचयंवातपश्चरणादिना धुनाति' कृशीकरोति स आदानीय इति विवधमाख्यातो व्याख्यात इति सम्बन्धः ।। उक्ता अप्रमत्ताः, तद्विधर्मणस्तु प्रमत्ताभिधित्सुराह -- मू. (१५१) नित्तेहिं पलिच्छिन्नेहिं आयाणप्तोयगढिए बाले, अव्वोच्छिन्नबंधणे अनभिक्तसंजोए तमंसि अवियाणओ आणाए लंभो नत्थि-तिबेमि ।। वृ.नयत्यर्थदेशम्-अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि - चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः- यथास्वं विषयग्रहणं प्रति निरुद्धैः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानोतोगृद्धः-आदीयते-सावद्यानुष्ठानेन स्वीकियतइत्यादानं-कर्म संसारबीजभूतं तस्यास्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगावातेषुगृद्धः-अध्युपपन्नःस्यात्, कोऽसौ ? -बालः' अज्ञः रागद्वेषमहामोहाभिभूतान्तःकरणः । यश्चादानस्रोतोगृद्धः स किम्भूतः स्यादित्याह – 'अव्वोच्छिन्नबंधणे' इत्यादि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम्-अष्टप्रकार कर्म यस्य स तथा, किंच ___ 'अनमिक्वंतं इत्यादि, अनभिक्रान्तः-अनतिलचितः संयोगो धनधान्यहिरण्यपुत्रकलत्रादिकृतोऽसंयमसंयोगो वा येनासावनभिक्रान्तसंयोगः तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षोपायं वाऽविजानत आज्ञायाः-तीर्थकरोपदेशस्य लाभो नास्तीत्येतदहं ब्रवीमितीर्थकरवचनोपलब्धसद्भाव इति, यदिवाऽऽज्ञाबोधिः सम्यक्त्वम्, अस्तिशब्दश्चायं निपातस्त्रिकालविषयी, तेनायमर्थ; तस्यानभिक्रान्तसंयोगस्य भावतमसि वर्तमानस्य बोधिलाभो नासीन्नास्ति न भावीति । एतदेवाह - मू. (१५२) जस्स नत्थि पुरा पच्छा मन्झे तस्स कुओ सिया?, से हु पन्नाणमंते बुद्धे आरंभोवरए, संममेयंति पासह, जेण बंधं वहं घोरं परियावं च दारुणं पलिछिंदिय बाहिरगं च सोयं, निक्कादंसी इह मच्चिएहिं, कम्माणं सफलं दठूण तओ निज्जाइ वेयवी।। १. यस्य कस्यचिदविशेषितस्य कर्मादानोतोगृद्धस्य बालस्याव्यवच्छिन्नबन्धस्यानभिक्रान्तसंयोगस्याज्ञानतमसि वर्तमानस्य पुरा पूर्वजन्मनि बोधिलाभो नास्ति-सम्यक्त्वं नासीत् 'पश्चादपि एष्येऽपि जन्मनि न भावि ‘मध्ये' मध्यजन्मनि तस्य कुतः स्यात् इति ?, एतदुक्तं Page #204 -------------------------------------------------------------------------- ________________ २०१ श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशक:४ भवति-यस्यैवपूर्वबोधिलाभः संवृत्तोभविष्यतिवातत्यैव वर्तमानकाले भवति, येन हिसम्यक्त्वमास्वादितंपुनर्मिथ्यात्वोदयात्तप्रच्यवतेतस्यापार्द्धपुद्गलपरावर्तेनापिकालेनावश्यंतत्सद्भावात, न ह्ययं सम्भवोऽस्ति प्रच्युतस्य सम्यक्तवस्य पुनरसम्भव एवेति, अथवा निरुद्धेन्द्रियोऽपि आदिनस्रोतोगृद्ध इत्युक्तः, तद्विपर्ययभूतस्य त्वतिक्रान्तसुखस्मरणमकुर्वतः आगामि च दिव्याङ्गनाभोगमनभिकायतो वर्तमानसुखाभिष्वङ्गोऽपि नैव स्यादित्येतद्दर्शयितुमाह -- ___ 'जस्स नत्थि' इत्यादि, यस्य भोगविपाकवेदिनः पूर्वभुक्तानुस्मृतिनास्ति नापि पाश्चात्यकालभोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् भोगान् भावयतो 'मध्ये वर्तमानकाले कुतो भोगेच्छा स्यात् ?,मोहनीयोपशमान्नैव स्यादित्यर्थः । यस्य तु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह – 'से हु' इत्यादि, 'हुः' यस्मादर्थे यस्मानिवृत्तभोगाभिलाषस्तस्मात्स प्रज्ञानवान्-प्रकृष्टं ज्ञानं प्रज्ञानं-जीवाजीवादिपरिच्छेत्त तद्विद्यते यस्यासौ प्रज्ञानवान्, यत एव प्रज्ञानवानत एव बुद्धः-अवगततत्त्वो, यत एवम्भूतोऽत एवाह ___'आरंभोवरए' सावद्यानुष्ठानमारम्भस्तस्मादुपरत आरम्भोपरतः । एतच्चारममोपरमणं शोभनमिति दर्शयन्नाह –'सम्म'मित्यादि, यदिदं सावधारम्भोपरमणं सम्यगेतत्-शोभनमेतत् सम्यक्त्वकार्यत्वाद्वा सम्यक्त्वमेतदित्येवं पश्यत-एवं गृह्णीत यूयमिति । किमित्यारम्मोपरमणं सम्यगिति चेदाह –'जेण' इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः बन्धं कशादिभिः 'घोरं' प्राणसंशयरूपं परिताप शारीरमानसं दारुणं असह्यमवाप्नोत्यतआरम्भोपरमणं सम्यग् भूतं कुर्यात्, किं कृत्वेत्याह - 'पलिच्छिन्दि' इत्यादि, परिच्छिन्द्य' अपनीय, किंत? - 'स्रोतः पापोपादानं,तबबाह्य धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपंवेति, किंच-निकम्मदंसी'त्यादि, निष्क्रान्तः कर्मणो निष्का-मोक्षःसंवरो वा तं द्रष्टुं शीलमस्येति निष्कर्मदर्शी, 'इहे'त्ति संसारे मत्र्येषु मध्ये य एव निष्कर्मदर्शी स एव बाह्याभ्यन्तरस्रोतसछेत्तेति स्यात् । किमभिसन्ध्य स बाह्याभ्यन्तरसंयोगस्य छेत्ता निष्कर्मदर्शी वा भवेत् इत्यत आह -'कम्माणं इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते-बध्यन्त इति कर्माणि-ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्मदर्शी वेदविद्वा कर्मणां फलं दृष्टवा, तेषां च फलं __ ज्ञानावरणीयस्यज्ञानावृत्तिःदर्शनावरणस्यदर्शनाच्छादनं वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि, ननुचन सर्वेषां कर्मणां विपाकोदयमिच्छन्ति, प्रदेशानुभवस्यापि सद्भावात् तपसा चक्षयोपपत्तेरित्यतः कथं कर्मणां सफलत्वं?, नैष दोषो, नाच प्रकारकात्स्न्यमभिप्रेतम्, अपितु द्रव्यकास्नर्य, तच्चास्त्येव, तथाहि-यद्यपिप्रतिबन्धव्यक्तिनविपाकोदयस्तथाप्यष्टानामपिकर्मणां सामान्येन सोऽस्त्येवेत्यतः कर्मणां सफलत्वमुपलभ्यते, तस्मात्-कर्मणस्तदुपादानादास्रवाद्वा निश्चयेन याति निर्याति-निर्गच्छति, तन्न विधत्त इतियावत् कोऽसौ ?- 'वेदविद्' वेद्यते सकलं चराचरमनेनेति वेद:- आगमस्तं वेत्तीति वेदवित्, सर्वज्ञोपदेशवर्तीत्यर्थः ।। न केवलस्य ममैवायमभिप्रायः, सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह -- Page #205 -------------------------------------------------------------------------- ________________ २०२ आचाराङ्ग सूत्रम् १/-/४/४/१५३ मू. (१५३) जे खलु भो! वीरा ते समिया सहिया सयाजया संघडदंसिणो आओवरया अहातहलोयंउवेहमाणा पाईणंपडिणंदाहिणंउईणंइय सर्चसि परि (चिए) चिडिंसु, साहिस्सामो नाणं वीराणं समियाणं सहियाणं सयाजयाणं संघडदंसीणं आओवरयाणं अहातहं लोयं समुवेहमाणाणं किमथि उवाही?, पासगस्सन विजइ नस्थि-तिबेमि ।। १. यदिवा उक्तः सम्यग्वादो निरवातपश्चारित्रं च, अधुना तत्फलमुच्यते -'जे खलु' त्यादि, खलुशब्दो वाक्यालङ्कारे, ये केचनातीतानागतवर्तमानाः 'भो' इत्यामन्त्रणे 'वीराः' कर्मविदारणसहिष्णवः समिताः समितिभिः सहिता ज्ञानादिभिः सदा यताः सत्संयमेन "त्तिनिरन्तरदर्शिनः शुभाशुभस्य आत्मोपरताः पापकर्मभ्यो यथा तथा अवस्थितं 'लोक' चतुर्दसरज्ज्वात्मकंकर्मलोकंवोपेक्षमाणाः-पश्यन्तः सर्वासुप्रच्यादिषुदिक्षुव्यवस्थिताइत्येवंप्रकाराः 'सत्य'मिति ऋतं तपः संयमो वा तत्र परिचिते-स्थिरे तस्थुः-स्थितवन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या, तत्रातीतेकाले अनन्ता अपिसत्ये तस्थुः वर्तमाने पञ्चदशसु कर्मभूमिषु सवयेयास्तिष्ठन्ति अनागते अनन्ता अपि स्थास्यन्ति, तेषां चातीतानगतवर्तमानानां सत्यवतां यज्ज्ञानं योऽभिप्रायःतदहं कथयिष्मामि भवतां श्रृणुत यूयं, किम्भूतानां तेषां? 'वीराणा'मित्यादीनि विशेषणानिगतार्थानि, किम्भूतंज्ञानामितिचेदाह-किंप्रश्ने अस्ति' विद्यते?, कोऽसौ ? - 'उपाधिः' कर्मजनितं विशेषणं, तद्यथा-नारकस्तिर्यग्योनः सुखी दुःखी सुभगो दुर्भगः प्रयाप्तकोऽपर्याप्तक इत्यादि, आहोस्विन्न विद्यत इति परमतमाशय त ऊचुः'पश्यकस्य' सम्यग्वादिकमर्थंपूर्वोपात्तं पश्यतीति पश्यः स एव पश्यकस्तस्य कर्मजनितोपाधिर्न विद्यते, इत्येतदनुसारेणहमपि ब्रवीमि न स्वमनीषिकयेति गतः सूत्रानुगमः, ॥ अध्ययनं-४ उद्देशक-४ समाप्त अध्ययनं-४ समाप्तम् मुनि दीपरल सागरेण संशोधिता सम्पादिता शिलाहाचार्यविरचित्ता प्रथम श्रुतस्कन्धे चतुर्थ अध्ययनटीका परिसमात ॥ (अध्ययनं-५-लोकसारं) वृ.उक्तंचतुर्थमध्ययनं, साम्प्रतंपञ्चममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सम्यकत्वंप्रतिपादितं तदन्तर्गतंचज्ञान, तदुभयस्यचचारित्रफलत्वात्तस्यैव चप्रधानमोक्षागतया लोकसारत्वात् तत्प्रतिपादनार्थमिदमुपक्रम्यतइत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणिभवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्यनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारंतु नियुक्तिकारः प्रतिपिपादयिसुराहनि. [२३६] हिंसगविसयारंभग एगचरुत्तिन मुणी पढमगंमि। विरओ मुनिति बिइए अविरयवाई परिग्गहिओ ।। नि. [२३७] तइए एसो अपरिग्गहो य निम्विन्नकामभोगोय। अव्वत्तस्सेगचरस्स पञ्चवायाचउत्थंमि॥ Page #206 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उपोद्घातः २०३ नि. [२३८] हरओवमो यतवसंयमगुत्ती निस्संगया यपंचमए। उम्मग्गवज्जणा छटुंगंमितह रागदोसे य॥ वृ. हिनस्तीति हिंसकः आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः व्यधिकरणस्यापि गमतकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भकोविषयाभक इतिहिंसकञ्चविषयारम्भकश्चेतिविगृह्यसमाहारद्वन्द्वः, प्राकृतत्वात्पुंल्लिङ्गता, अयमों-हिंसकःप्राणिनांविषयारम्भकश्चविषयार्थं सावद्यारम्मप्रवृत्तश्चन मुनिः, तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमो देशके १, द्वितीये तु हिंसादिपापस्थानकेभ्यो विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान्भवतीत्येतचात्रोद्देशके प्रतिपादयिष्यत इति २, तृतीये त्वेषएव विरतो मुनिरपरिग्रहो भवतीति निर्विण्णकामभोगश्चेत्ययमर्थाधिकारः३, चतुर्थेत्वव्यक्तस्य-अगीतार्थस्य सूत्रापरिनिष्ठितस्य प्रत्यपाया भवन्तीत्ययमर्थाधिकारः ४, पञ्चमकेतु हृदोपमेन साधुना भाव्यं, यथा हिड्दोजलभृतोऽप्रतिवःप्रशस्यो भवति, एवं साधुरपि ज्ञानदर्शनचारित्रभृतो विनोतसिकारहित इति, तथा तपःसंयमगुप्तयो निःसङ्गता चेत्यमर्थाधिकारः ५, षष्ठे तून्मार्गवर्जना-कुष्टिपरित्यागः, तथा रागद्वेषौ च त्याज्यावित्ययमर्थाधिकारः ६, इति गाथात्रयार्थः । नामनिष्पन्ने तु निक्षेपेऽत्र द्विधा नाम-आदानपदेन गौणं घेति, एतत् द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाहनि. [२३९] आयणपएणावंति गोण्णनामेण लोगसारुत्ति । लोगस्स य सारस्स यचउक्कओ होइ निक्खेवो।। वृ.आदीयते-प्रथममेव गृह्यत इत्यादानं तच तत्पदं च आदानपदं तेन करणभूतेनावन्तीत्येतनाम,अध्ययनादावावन्तीशब्दस्योच्चारणाद्, गुणैर्निष्पन्नं गौणंतच तन्नामच गौणनाम तेन हेतुनालोकसारइति, लोकस्य-चतुर्दशरज्वात्मकस्यसारः-परमार्थोलोकसारः द्विपदंनामेत्यतः लोकस्य सारस्य च प्रत्येकं चतुष्कको निक्षेपो भवति, तद्यथा-नामलोको यस्य कस्यचिल्लोक इति नाम क्रियते, स्थापनालोकश्चतुर्दशरज्वात्मकस्य लोकस्य स्थापना गाथात्रयादवसेयातच्चैतत्॥१॥ तिरिअंचउरो दोसुंछद्दोसुंअह दस य एकेक्के । ___ बारस दोसुंसोलस दोसुंबीसा य चउसुंतु ॥२॥ पुनरवि सोलस दोसुबारस दोसुंतुं हुंति नायव्वा । तिसु दस तिसु अठ्ठच्छ य दोसु दोसुंतुचत्तारि ॥३॥ ओयरिअलोअमज्झा चउरो चउरोय सव्वहिं नेया। तिअतिअदुग दुग एक्वेक्कगंचजा सत्तमीए उ द्रव्यलोको जीवपुद्गलधधिकिाशकालात्मकः षड्विधः भावलोकस्त्वौदयिकादिषड्भावात्मकः सर्वद्रव्यपर्यात्मको वा । सारोऽपि नामादि चतुर्विधः, तत्र नामस्थापने सुगमत्वादनाध्त्य द्रव्यसारप्रतिपादनायाहनि. [२४०] सबस्स थूल गुरुए मझे देसप्पहाण सरिराई। धण एरंडे वइरे खइरंच जिनादुरालाई ।। Page #207 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् 9//५/-/- [ नि. २४० ] वृ. अत्र पूर्वार्द्धपश्चार्द्धयोर्यथासङ्ख्यं लगनीयं, सर्वस्वे धनं सारभूतं, तद्यथा-कोटिसारोऽयं पञ्चकपर्दकसारो वा, स्थूले एरण्डः सारः, सारशब्दोऽत्रप्रकर्षवाची, स्थूलानां मध्ये एरण्डो भिण्डो वाप्रकर्षभूतः, गुरुत्वे वज्रं, मध्ये खदिरः, देशे आम्रवृक्षो वेणुर्वा, प्रधाने यो यत्र प्रधानभावमनुभवति सचितोऽचित्तो मिश्रश्चेति, २०४ सचित्तो द्विपदश्चतुष्पदोऽपदश्चेति, द्विपदेषु जिनः चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तेषु वैडूर्यो मणिः, मिश्रेषु तीर्थकर एव विभूषितः, शरीरेष्वौदारिकं मुक्तिगमनयोग्यत्वाद्विशिष्टरूपापत्तेश्च आदिग्रहणात् स्वामित्वकरणाधिकरणेषु सारता योज्या, तद्यथा-स्वामित्वे गोरसस्य घृतं सारभूतं, करणत्वे मणिसारेण मुकुटेन शोभते राजा, अधिकरणे दध्नि घृतं जले पद्ममुत्थितमित्यादिगाथार्थः ॥ भावसारप्रतिपादनायाह नि. [२४१] भावे फलसाहणया फलओ सिद्धी सुहुत्तमवरिट्ठा । साहणय नाणदंसणसंजमतवसा तहिं पगयं ॥ वृ. 'भावे' भावविषये सारे चिन्त्यमाने फलसाधनता सारः फलम् - अर्थक्रियावाप्तिस्तस्य साधनता फलसाधनता-फलार्थमारम्भे प्रवर्तनं ततः फलावाप्तिः प्रधानं, फलतोऽप्यनैकान्तिकानात्यन्तिकरूपात् सांसारिकात्सकाशात्तद्विपर्यस्तं फलं सारः, किं तत् ? - सिद्धिः, किम्भूताऽसौ ? - 'उत्तमसुखवरिष्ठा' उत्तमं च तदात्यन्तिकैकान्तिकानाबाधत्वात् सुखं च उत्तमसुखं तेन वरिष्ठा - वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति - 'साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शनसंयमतपांसि तस्मिंश्च भावसारे सिध्ध्वाख्यफलसाधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति गाथार्थः ॥ तस्यैव ज्ञानादेः सिद्धयुपायस्य भावसारतां प्रतिपादयन्नाह नि. [२४२] लोगंमि कुसमएसु य कामपरिग्गहकुमग्गलग्गेसुं । सारो हु नाणदंसणतवचरणगुणा हियाए । वृ. 'लोके' गृहस्थलोके कुत्सिताः समयाः कुसमयाः तेषुच, किम्भूतेषु ? - कामपरिग्रहेण ये कुत्सिता मार्गास्तेषु लग्नेषु, हुर्हेतौ, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति'गृहाश्रमसमो धर्म्मो, न भूतो न भविष्यति । 119 11 पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः ' गृहाश्रमाधाराश्च सर्वेऽपि पाषण्डिनः इत्येवं महामोहमोहित इच्छामदनकामेषु प्रवर्त्तते, तथा तीर्थिका अप्यनिरुद्धेन्द्रियप्रसरा द्विरूपकामाभिष्वङ्गिणः इत्यतस्तेषु सारो ज्ञानदर्शनतपञ्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात्, हिता - सिद्धिस्तदर्थत्वादिति गाथार्थः ॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्त्तव्यमित्याहनि. [२४३] चइऊणं संकपयं सारपयमिणं दढेण धित्तव्वं । अस्थि जिओ परमपयं जयणा जा रागदोसेहिं ॥ वृ. 'त्यकत्वा' प्रोज्झ्य, कं तत् ? - 'शङ्कापदं' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवम्भूतो विकल्पः शङ्का तस्याः पदं निमित्तकारणं तच्चाईप्रोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राहेष्वर्थेषु या संशीतिः - सन्देह इत्येतद्रूपं तच्छङ्कापदं विहाय सारपदं - इदं ज्ञानादिकं Page #208 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उपोद्घातः २०५ प्रागुपन्यस्तं ध्ढेन अनन्यमनस्केनतीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्यं, तदेवशझापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः अस्य च पदार्थानामादावुपन्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहणं, अस्ति-विद्यते जीवितवान् जीवति जीविष्यतीति वाजीवः शुभाशुभफलभोक्तेति, स च प्रत्यकक्ष एवाहप्रत्यसाध्यः, इच्छाद्वेषप्रयलादिकार्यानुमानसाध्योवा, तथाअजीवाअपिधर्माधर्माकाशपुद्गला गतिस्थितित्यवगाहद्वयणुकादिस्कन्धहेतवः सन्ति, एवमानवसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वादाचं जीवपदार्थं साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति-परमं च तत्पदं च परमपदं, तचास्तीति सम्बन्ध इति, अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनामावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवाप्तावुपायो न स्यात्ततो जनाः किं कुर्युरित्यतस्तत्कारणास्तित्वं दर्शयति-'यतना'यलो रागद्वेषु, रागद्वेषोपशमाद्यः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं एंटेन ग्राहमिति गाथार्थः।। ततोऽप्यपरापरसारप्रकर्षगतिरस्तीति दर्शयनुपक्षेपमाहनि. [२४४] लोगस्स उ को सारो? तस्सयसारस्स को हवइ सारो? | तस्सयसारो सारंजइजाणसि पच्छिओ साह ।। वृ. 'लोकस्य चतुर्दशरज्वात्मकस्य कः सारः ?, तस्यापि सारस्य कोऽपरः सारः?, तस्यापिसारसारस्यसारंयदिजानासिततः पुष्टधेमया कथयेतिगाथार्थः ॥प्रश्नप्रतिवचनार्थमाहनि. [२४५] लोगस्स सार धम्मो धम्मपि य नाणसारियं बिति । नाणं संजमसारं संजमसारंच निव्वाणं॥ वृ.समस्तस्यापिलोकस्यतावद्धर्मःसारो,धर्ममपिज्ञानसारंब्रुवते, ज्ञानमपिसंयमसारं, संयमस्यापि सारभूतं निव्वाणमिति गाथार्थः । उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् -अध्ययन-५ उद्देशकः१:मू. (१५४) आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसुचेव विप्परामुसंति, गुरु से कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे वृ. 'आवन्ती त्तियावन्तो जीवामनुष्या असंयतावास्युः, केआवंति'त्तिकेचन लोके चतुर्दशरज्वात्मकेगृहस्थान्यतीर्थिकलोकेवाषड्जीवनिकायानआरम्भप्रकृत्ताविविधम् अनेकप्रकार विषयाभिलाषितया 'परामृशन्ति' उपतापयन्ति, दण्डकशताडनादिभिर्घातयन्तीत्यर्थः, किमर्थं विपरामृशन्तीति दर्शयति- अर्थाय' अर्थार्थ अर्थाद्वा अर्थः-प्रयोजनं धर्मार्थकामरूपं, कर्मणि ल्यब्लोपे पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुप्रेक्ष्य प्राणिनोघातयन्ति, तथाहि-धर्मानिमित्तं शौचा) पृथिवीकार्य समारभन्ते, अर्थार्थं कृष्यादि । करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगं वाच्यं, अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छीलतयैव मृगयाद्याः प्राण्युपघातकारिणीः क्रियाः "पवन Page #209 -------------------------------------------------------------------------- ________________ २०६ आचाराङ्ग सूत्रम् 9/14/9/१५४ कुर्वन्ति, तदेवमर्थादनाद्वाप्राणिनोहत्वा एतेष्वेव-षड्जीवनिकायस्थानेषुविविधम्-अनेकप्रकार सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रियादीन् प्राणिनस्तदुपधातकारिणः परामृशन्ति, तान् प्रपीड्य तेष्वेवानेकश उत्पद्यन्त इतियावत्, यदिवा तत्षड्जीवनिकायबाधाऽवाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीफ विपरामशन्ति-अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति कायबाधाऽवाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्णं विपरामशन्ति-अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति ___ “जावंतिकेइअलोएछक्कायवहंसमारभतिअहाए अणठाएवा" इत्यादि, गतार्थं, स्याद्असौ किमर्थमेवंविधानि कर्मणि कुरुते यान्यस्य कायगतस्य विपचन्ते?, तदुच्यते-'गुरू से कामा' 'से' तस्यापरमार्थविदः काम्यन्त इति कामाः-शब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसत्त्वैरनवाप्तपुण्योपचयैरुलझयितुं दुष्करमित्यतस्तदर्श कायेषु प्रवर्तते तत्प्रवृत्तौ च पापोपचयस्तदुपचयाच यत्स्यात्तदाह-'ततः षड्जीवनिकायविपरामर्शात्परमकामगुरुत्वाच्चासौ मरणं मार:- आयुषः क्षयस्तस्यान्तर्वर्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावि मृत्युरेवं जन्ममरणात् संसारोदन्वति मजनोन्मजनरूपान्न मुच्यते ॥ ततः किमपरमित्याह-- 'जओ से' इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ 'दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद्, यदिवा सुखार्थी कामान परित्यजति, तदपरित्यागे च मारान्तर्वर्ती, यतश्चमारान्तर्वर्ती ततो जातिजरामरणरोगशोकाभिभूतत्वादसौ सुखाहूरे । यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तवर्तीतदन्तर्वतित्वात्किम्भूतो भवतीत्यत आह-नेवसे इत्यादि, नैवासी विषयसुखस्यान्तर्वर्तते, तदभिलाषापरित्यागाच्च नैवासी दूरे, यदिवा यस्य गुरवः कामाः स किं कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह 'नेव से' इत्यादि, नैवासी कर्मणोऽन्तः-मध्ये भिन्नग्रन्थित्वात्सम्भावितावश्यंभाविकर्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोनकोटीकोटिकमस्थितिकत्वात, चारित्रावाप्तवपि नैवान्तर्नैव च दूरे इत्येतच्छक्यते वक्तुं, पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणायिकिमसा वन्तर्भूतः संसारस्याहोश्विद्बहिर्वर्तते इत्याशङ्कयाह-'नेव से'इत्यादि, नैवासी संसारान्तः घातिकर्मक्षयात् नापि दूरे अद्यापि भवोपग्राहिकर्मसद्मावादिति । यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यकत्वः संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह मू.(१५५) सो पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं, एवं बालस्स जीवियं मंदस्स अवियाणओ, कूराइंकमाईबाले पकुब्वमाणे तेन दुक्खेण मूढे विपरिआसमुवेइ, मोहेण गम्भमरणाइ एइ, एस्थ मोहे पुणो पुणो वृ. 'से पासई त्यादि, 'सः' अपगतमिथ्यात्वपटलः सम्यकत्वप्रभावावगतसंसारासारः 'पश्यति' शिरुपलब्धिक्रियइत्यत उपलभते-अवगच्छति, किं तत्? - ‘फुसियमिवत्ति कुशाग्र उदकबिन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूतमित्याह-'पणुन' मित्यादि, प्रणुनम्अनवरतापरापरोदकपरमाणूपचयात् प्रणुन्नं-प्रेरितं वातेनेरितं सन्निपतितं भाविनि भूतवदुपचारानिपतदेव वा निपतितं, दार्शन्तिकं दर्शयति-'एव मिति यथा कुशाग्रे बिन्दुः क्षणसम्भावितस्थतिकः एवं बालस्यापि जीवितम्, अवगततत्वो हि स्ययमेवागच्छति नाप्यसौ Page #210 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-५, उद्देशक: २०७ तदभिकाङ्क्षति अतो बालग्रहणं, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालोऽत एव मन्तः- सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थं न जानाति, अतः परमार्थमविजानत् एवम्भूतं जीवितमित्येवं पश्यति । परमार्थमजानंश्च यत्कुर्यात्तदाह-'कूराणि' इत्यादि, 'राणि' निर्दयानि निरनुक्रोशानि 'कर्माणि' अनुष्ठानानि हिंसानृतस्तेयादीनिसकललोकचमत्कृतिकारीणिअष्टादश वा पापस्थानानि 'बालः अज्ञः प्रकर्षेण कुर्वाण, कभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैवतक्रियाफलविपाकं दर्शयति-'तेन' क्रूरकर्मविपाकापादितेन दुःखेन 'मूढः' किंकर्तव्याताऽऽकुलः, केन कृतेन ममैतदुःखमुपशमं या यादिति मोहमोहितो विपर्यासमुपैति-यदेव प्राण्युपघातादि दुःखोत्पादने कारणं तदुपशमाय तदेव विदधातीति । किं च_ 'मोहेण'इत्यादि, मोहः अज्ञानंमोहनीयंवा मिथ्यात्वकषायविषयाभिलाषमयंतेन मोहेन मोहितः सन् कर्म बध्नाति, तेन च गर्भमवाप्नोति, ततोऽपि जन्म पुनर्बालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कर्मोपादायायुषः क्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते-‘एत्थ; इत्यादि, अत्र' अस्मिन्ननन्तरोक्ते 'मोहे' मोहकार्ये गर्भमरणादिके पौनः पुन्येनानादिकमपर्यन्तं चतुर्गतिक संसारकान्तारं पर्यटति, नास्मादपैतीतियावत्, कथंपुनः संसारेनवम्भ्रम्या?,तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्,असावेव कुतो?, विशिष्टज्ञानोत्पत्तेः?,सैवकुतो?, मोहाभावात्, यद्येवमितरेतराश्रयत्वं,तथाहि-मोहोऽज्ञानं मोहनीयं वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्तं, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्ता न तावत्कर्मशमनाय प्रवृत्तिः स्यात्, नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति । आह च मू. (१५६) संसयं परिआणओ संसारे परिनाए भवइ, संसयं अपरियाणओ संसारे अपरिन्नाए भवइ। वृ. 'संसय मित्यादि संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थो मोक्षो मोक्षोपायश्च, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात्, तदुपाये तुसंशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंशयस्य प्रवृत्त्यङ्गत्वात् । अनर्थस्तु संसारः संसारकारणंच, तत्सन्देहेऽपि निवृत्तिः स्यादेव,अनर्थसंशयस्य निवृत्त्यङ्गत्वात्' अतःसंशयमानर्थगतं परिजानतो हेयोपादेयप्रवृत्तिः स्यादित्येतदेव परमार्थतः संसारपरिज्ञानमिति दर्शयति तेन संशयंपरिजानतासंसारश्चतुर्गतिकः तदुपादानंवा मिथ्यात्वाविरत्यादिअनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु परिहतमिति, यस्तुपुनः संशयं नजानीते स संसारमपि न जानातीति दर्शयितुमाह-'संसयं' इत्यादि, 'संशय' सन्देहं द्विविधमप्यपरिजानतो हेयोपादेयप्रवृत्तिर्न स्यात्, तदप्रवृत्तौ च संसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलोनिःसारो न ज्ञातो भवति ॥ कुतः पुनरेतन्निश्चीयते? यथा तेन संशयवेदिना संसारः परिज्ञात इति ?, किमत्र निश्चेतव्यं?, संसारपरिज्ञानकार्येविरत्युपलब्धे, तत्र सर्वविरतिप्रष्ठांविरतिं निर्दिदिक्षुराह Page #211 -------------------------------------------------------------------------- ________________ २०८ आचारागसूत्रम् 9/14/9/१५७ मू. (१५७) जेछए से सागारियं न सेवइ, कटु एवमवियाणओ बिइया मंदस्स बालया, लद्धा हुरत्या पडिलेहाए आगमित्ता आणविजा अनासेवणय-त्ति बेमि। वृ.'जेईए' इत्यादियश्छेको-निपुण उपलब्धपुण्यपापः स 'सागारियंतिमैथुनंन सेवते मनोवाकायकर्मभिः,सएवयथावस्थितसंसारवेदी, यस्तुपुनर्मोहनीयोदयापार्श्वस्थादिः तसेवते, सेवित्वाचसातगौरवमयाकिं कुर्यादित्याह--'कटु इत्यादि,रहसिमैथुनप्रसङ्गंकृत्वापुनर्गुदिना पृष्टः सन्नपलपति, तस्यचैवमकार्यमपलपतोऽविज्ञापयतोवा किं स्यादित्याह-'बिइया' इत्यादि, 'मन्दस्य अबुद्धिमत एकमकार्यासेवनमियं बालता-अज्ञानता, द्वितीया तदपहवनं मृषावादः तदकरणतया वा पुनरनुत्थानमिति, नागार्जुनीयास्तु पठन्ति-"जे खलु विसए सेवई सेवित्ता वा नालोएइ, परेण वा पुट्ठो निन्हवइ, अहवा तं परंसएण वा दोसेण पाविठ्ठयरेण वा दोसेण उवलिंपिज्जत्ति" सुगमं । यद्येवं ततः किं कुर्यादित्याह-लद्धाहु' इत्यादि, लब्धानपिकामान् 'हुरत्येत्तिबहिश्चित्रक्षुल्लकादिवत्तद्विपाकं प्रत्युपेक्ष्य चित्ताबहिः कुर्यात्, यदिवा हुशब्दोऽपिशब्दार्थे, रेफागमः सुब्यत्ययेन द्वितीयार्थे प्रथमा, ततोऽयमों-लब्धानप्यर्थ्यन्ते-अभिलष्यन्त इत्यर्थाः-शब्दादयस्तानुपनतानपि तद्विपाकद्वारेण- 'प्रत्युपेक्ष्य' पर्यालोच्य ततः 'आगम्य' ज्ञात्वा दुरन्तं शब्दादिविषयानुषङ्ग, कत्वाप्रत्य-यस्योत्तरक्रियासव्यपेक्षत्वात्तां दर्शयति तदनासेवनतया परानाज्ञापयेत्, स्वतोऽपि परिहरेदिति, एतदहंब्रवीमियेनमया पूर्वार्थव्यावर्णनमकारिसएवाहमव्यवच्छिन्नसम्यग्ज्ञानप्रवाहः शब्दादिविषयस्वरूपो पलम्मात् समुपजनितजिनवचनसंमद इति। एतच वक्ष्यमाणं ब्रवीमिति मू. (१५८)पासह एगेरुवेसु गिद्धे परिनिजमाणे, इत्य फासे पुणो पुणो, आवंती केयावंती लोयंसि आरंभजीवी, एएसु चेव आरंभजीवी, इत्यवि बाले परिपञ्चमाणे रमई पावेहिं कम्मेहिं असरणे सरणंति मन्त्रमाणे, इहमेगेसिं एगचरिया भवइ, से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरएबहुनडे बहुसढे बहुसंकप्पेआसवसत्तीपलिउच्छन्ने उट्ठियवायंपवयमाणे, मामेकेइ अदक्खू अनायपमायदोसेणं, सययं मूढेधम्मनाभिजाणइ, अट्टापया माणव! कंमकोविया जे अनुवरया अविजाए पलिमुक्खमाहु आवट्टमेव अनुपरियति-तिबेमि॥ वृ. पासह इत्यादि, हे जनाः! पश्यत यूयमेकान्तपुष्टधर्माणो, बहुवचननिर्देशादाद्यर्थो गम्यते, 'रूपेषु' रूपादिष्विन्द्रियविषयेषु निःसारकटुफलेषु 'गृद्धान्' अध्युपपन्नान् सतः इन्द्रियैर्विषयाभिमुखं संसाराभिमुखं वा नरकादियातनास्थानकेषु वा परिणीयमानान् प्राणिन इति।तेचविषयगृध्नव इन्द्रियवशगाः संसाराणवे किमाप्नुयुरित्याह-एत्थफासे इत्यादि, अत्र' अस्मिन् संसारे हृषीकवशगःसन्कर्मपरिणतिरूपान् स्पर्शान् पौनःपुन्येन-आवृत्त्या तानेव तेषु तेष्वेव स्थानेषु प्राप्नुयादिति । पाठान्तरंवा एत्य मोहे पुणो पुणो' 'अत्र' अस्मिन् संसारे 'मोहे' अज्ञाने चारित्रमोहे वा पुनः पुनर्भवतीति । कोऽसावेवम्भूत; स्यादित्यत आह-'आवंती'त्यादि, यावन्तः केचन 'लोके गृहस्थलोके 'आरम्भजीविनः' सावधानुष्ठानस्थितिकाः, ते पौनःपुन्येन दुःखान्यनुभवेयुरिति । येऽपि गृहस्थाश्रिताः सारम्मास्तीर्थिकादयस्तेऽपि तहुःखमाजिन इति दर्शयति-'एएसु'इत्यादि, एतेषु' सावद्यारम्भप्रवृत्तेषु गृहस्थेषुशरीरयापनार्थं वर्तमानस्तीर्थिकः पार्श्वस्थादिर्वा 'आरम्मजीवी' सावधानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग भवति । आस्तां Page #212 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-५, उद्देशक:१ तावद्गृहस्थस्तीर्थिको, वायोऽपिसंसारार्णवतटदेशमवाप्यसम्यकत्वरतंलब्ध्वाऽपि मोक्षककारणं विरतिपरिणामं सफलतामनीत्वा कर्मोदयात् सोऽपि सावद्यानुष्ठायी स्यादित्याह___एत्थविबाले' इत्यादि, 'अत्र' अस्मिन्नप्यर्हप्रणीतसंयमाभ्युपगमे बालो' रागद्वेषाकुलितः परितप्यमानः परिपच्यमानो वा विषयपिपासयारमते, कै?-पापैः कर्मभिः, विषयार्थसावद्यानुष्ठाने धृतिं विधत्ते, किं कुर्वाण इत्याह - 'असरण'मित्यादि, कामाग्निना पापैर्वा कर्मभिः परिपच्यमानः सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भोगेच्छाऽज्ञानतमिस्राच्छादितदृष्टिविपर्ययः सन् भूयो भूयो नानारूपावेदना अनुभवेदिति । आस्तां तावदन्ये, प्रव्रज्यामप्यभ्युपेत्य केचिद्विषयपिपासार्त्तास्तांस्तान् कल्काधारानाचरन्तीतिदर्शयितुमाह-'इहमेगेसिमित्यादि, 'इह' मनुष्यलोके एकेषां न सर्वेषां, चरणंचर्यते वा चर्या एकस्य चर्या एकचर्या, सा च प्रशस्तेतरभेदेन द्विधा-साऽपि द्रव्यभावभेदात् प्रत्येकं द्विधा, तत्र द्रव्यतो गृहस्थपाषण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणं, भावतस्तु अप्रशस्तान विद्यते,साहिरागद्वेविरहाद्भवति, नचतद्रहितस्याप्रशस्ततेति प्रशस्तातुद्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पिकस्य चैकाकिनः सङ्घादिकार्यानिमित्तानिर्गतस्य, भावतस्तु पुना रागद्वेषविरहाद्मवति, तत्र द्रव्यतोभावतश्चैकचर्याअनुत्पन्नज्ञानानांतीर्थकृतांप्रतिपन्नसंयमानाम्, अन्ये तु चतुर्भङ्गपतिताः, तत्राप्रशस्तद्रव्यैकचर्योदाहरणं, तद्यथा पूर्वदेशे धान्यपूरकाभिधाने सन्निवेशे एकस्तापसः प्रथमवया देवकुमारसध्शविग्रहः षष्ठभक्तेन तद्ग्रामनिर्गमपथे तपस्तेपे, द्वितीयोऽप्युपग्राम गिरिगह्वरेऽष्टमभक्तेन तपःकर्मणाऽऽताप नां विधत्ते, तस्मै च ग्रामनिर्गमपथवर्त्तिने शीतोष्णसहिष्णवे गुणैराकृष्टो लोक आहारादिभिः सपर्ययोपतिष्ठते, स च तथा लोकेन पूज्यमानो वाग्भिरभिष्ट्रयमानः आहारादिनोपचर्यमाणोजनमूचे-मत्तोऽपि गिरिपरिसरातापी दुष्करकारकः, ततोऽसौ लोकस्तेन भूयो भूयः प्रोज्यानस्तमेकाकिनंतापसमद्रिकुहरवासिनंपर्यपूजयद्, दुष्करंच परगुणोत्कीर्तनमितिकृत्वा तस्यापि सपर्यादिकंव्यधात्, तदेवमाभ्यांपूजाख्यात्यर्थमेकचर्या विदधे, अतोऽप्रशस्ता, एवमनया दिशाऽन्येऽप्यप्रशस्तैकचर्याश्रिता दृष्टान्ता यथासम्भवमायोज्या इति । तदेवं सूत्रार्थे व्याख्याते सूत्रस्पर्शिकनियुक्त्या नियुक्तिकारो व्याचिख्यासुराहनि. [२४६] चारो चरिया चरणं एगढ़ वंजणं तर्हि छक्कं । दव्वं तु दारुसंकम जलथलचाराइयं बहुहा ।। कृ. 'चार' इति 'चरगतिभक्षणयोः' भावेघञ्, चर्येति गदमदचरयमश्चानुपसर्गे' इत्यनेन कर्मणि भावे वा यत्, चरणमिति, वा, भावे ल्युट्, एकः-अभिन्नोऽर्थोऽस्येत्येकार्थ, किं तत् ?. 'व्यञ्जनं' व्यज्यते-आविष्क्रियतेऽर्थोऽनेनेति व्यञ्जनं-शब्द इत्येतत्पूर्वोक्तं शब्दत्रयमेकार्थ, एकार्थत्वाच्च न पृथग निक्षेपः, 'तत्र' चारनिक्षेपेषट्, चारस्य षट्प्रकारो निक्षेप इत्यर्थः, तद्यथानामस्थापनेत्यादि, तत्र सुगमत्वान्नामस्थापने अनात्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यचारं गाथाशकलेन दर्शयति-'दव्वंतु'त्ति तुशब्दः पुनःशब्दार्थे द्रव्यं पुनरेवम्भूतं भवति, दारुसङ्कमश्च जलस्थलचारश्च दारुसमजलस्थलचारौतावादीयस्यतदारुसङक्रमजलस्थलचारादिकं बहुधा' Page #213 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/५/१/१५८ अनेकधा, तत्र दारुसङक्रमो जले सेत्वादिः क्रियते, स्थले वा गर्त्तलङ्घनादिकः, जलचारो नावादिना, स्थलचारो रथादिना, आदिग्रहणात् प्रासादादौ सोपानपङ्कत्यादिरिति यद्यद्देशाद्देशान्तरावाप्तये द्रव्यं स स द्रव्यचार इति गाथार्थः ॥ सामप्रतं क्षेत्रादिकमाह- नि. [२४७ ] खित्तं तु जंमि खित्ते कालो काले जर्हि भवे चारो । भावमंमि नाणदंसणचरणं तु पसत्यमपसत्थं ॥ बृ.क्षेत्रं पुनर्यस्मिन् क्षेत्रे चारः क्रियते यावद्वा क्षेत्रं चर्यते स क्षेत्रचारः, कालस्तु यस्मिन् काले चरति यावन्तं वा कालं स कालचारः, भावे तु द्विधा चरणं प्रशस्तमप्रशस्तं च, तत्र प्रशस्तं ज्ञानदर्शनचरणानि अतोऽन्यदप्रशस्तं गृहस्थान्यतीर्थिकाणामिति गाथार्थः । तदेवं सामान्यतो द्रव्यादिकं चारं प्रदश्य प्रकृतोपयोगितया यतेर्भावचारं प्रशस्तं प्रश्नद्वारेण दर्शयितुमाहनि. [२४८] लोगे चउव्विहंमी समणस्स चउव्विहो कहं चारो ? । होई धिई अहिगारो विसेसओ खित्तकालेसुं ॥ वृ. 'लोके' चतुर्विधे द्रव्यक्षेत्रकालभावरूपे 'श्रमणस्य' श्राम्यतीति श्रमणो - यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्याद् ?, इति प्रश्ने निर्वचनमाह-भवति धृतिरित्येषोऽधिकारः, द्रव्ये तावदरसविरसप्रान्तरूक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थकभाविते प्रकृत्यभद्रके वा नोद्वेगः कार्यः, कालेऽपि दुष्कालादौ यथालाभं सन्तोषिणा भाव्यं, भावेऽप्यक्रोशोपहसनादी नोद्दीपितव्यं, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्यभावयोरपि प्रायस्तन्निमित्तत्वात् पुनरपि द्रव्यादिकं विशेषतो यतेश्चारमाह नि. [२४९ ] २१० पावोवरए अपरिग्गहे अ गुरुकुलनिसेवए जुत्ते । उम्मग्गवञ्जए रागदोसविरए य से विहरे ।। वृ. 'पापोपरतः पापात् पापहेतोः सावद्यानुष्ठानाद्धिंसाऽनृतादत्तादानाब्रह्मरूपादुपरतः पापोपरतः, तथा न विद्यते परिग्रहोऽस्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः क्षेत्रचारमाह - गुरोः कुलं गुरुकुलं- गुरुसानिध्यं तत्सेवको युक्तः समन्वितो यावज्जीवं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शितः, सर्वकालं गुरूपदेशविधायित्वोपदेशाद्, भावचारमाह- उद्गतो मार्गादुन्मार्गः - अकार्याचरणं तद्वर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेत्संयमानुष्ठानं कुर्यादिति, गता निर्युक्तिः । साम्प्रतं सूत्रमनुश्रियते तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूतः स्यादित्याह 'से बहु कोहे' इत्यादि, 'स' विषयगृध्नुरिन्द्रियानुकूलवत्त्येकचर्यापरतिपन्नस्तीर्थिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति बहुक्रोधः, तथा वन्द्यमानो मानमुद्वहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारादिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजाः -- बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, तथा नटवद्भोगार्थं बहून् वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पाः - कर्त्तव्याध्यवसाया यस्य स बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचर्या वाच्येति, स एवम्भूतः किमवस्थः स्यादित्याह 'आसव' इत्यादि, आम्रवाः - हिंसादयस्तेषु सक्तं सङ्ग आश्रवसक्तं तद्विद्यते Page #214 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक२१ २११ यस्यासावाश्रवसक्ती-हिंसाद्यनुपङ्गवान् पलितं-कर्म्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत्, स चैवम्भूतोऽपि किं ब्रूयादित्याह - 'उड्डिय' इत्यादि, धर्म्मचरणायोद्युक्तः उत्थितस्तद्वाद उत्थितवादस्तं प्रवदन्, तीर्थिकोऽप्येवमाह-यथा अहमपि प्रव्रजितो धर्म्मचरणायोद्यत इत्येवं प्रवदन् कर्म्मणाऽवच्छाद्यत इति । स चोत्थितवादी आवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्त्तत इत्याह- 'मामे' इत्यादि, मामां 'केचन' अन्येऽद्राक्षुरवद्यकारिणमित्यतः प्रच्छन्नमकार्यं विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किंच ‘सयय’मित्यादि, ‘सततम्' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा 'धर्म्म' श्रुतचारित्राख्यं नाभिजानाति, न विवेचयतीत्यर्थः । यद्येवं ततः किमित्याह - 'अट्टा' इत्यादि, , आर्त्ता विषायकषायैः ‘प्रजायन्त' इति प्रजाः–जन्तवः हेमानव!, मनुजस्यैवोपदेशार्हत्वान्मानवग्रहणं, 'कर्म्मणि' अथप्रकारे विभंत्सते 'कोविदाः' कुशलाः, न धर्मानुष्ठान इति, के पुनः ते ये सततं धर्म्यं नाभिजानन्ति कर्म्मबन्धकोविदाश्चेति ?, अत आह— 'जे अनुवरया' इत्यादि, ये केचनानिर्दिष्टस्वरूपाः 'अनुपरताः’ पापानुष्ठानेभ्योऽ निवृत्ता ज्ञानदर्शनचारित्राणि मोक्षमार्ग इत्येषाविद्या अतो विपर्ययेणाविद्या तथा परि समन्तात् मोक्षमाहुः ते धर्म्म नाभिजानन्त इति सम्बन्धः, धर्म्ममजानानाश्च किमाप्नुयुरित्याह‘आवट्टं’ इत्यादि, भावावर्त्तः--संसारस्तमरयट्टघटीयन्त्रन्यायेनानुपरिवर्त्तन्ते, तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीतियावत् । इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् ॥ अध्ययनं - ५ - उद्देशक :- १ समाप्तः -: अध्ययनं - ५ - उद्देशकः २ : वृ. उक्तः प्रथमोद्देशकः, साम्प्रतंद्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः - इह प्रागुद्देशके एकचर्याप्रतिपन्नोऽपि सावद्यानुष्ठानाद्विरतेरभावाच्च न मुनिरित्युक्तम्, इह तु तद्विपर्ययेण यथा मुनिभावः स्यात्तथोच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् मू. (१५९) आवन्ती केयावन्ती लोए अनारंभजीविणो तेसु, एत्थोवरए तं झोसमाणे, अयं संधीति अदक्खू, जे इमस्स विग्गहस्स अयं खणेत्ति अन्नेसि एस मग्गे आरिएहिं पवेइए, उट्टिए नोपमायए, जाणित्तु दुक्खं पत्तेयं सायं, पुढोछंदा इह माणवा पुढो दुक्खं पवेइयं से अविहिंसमाणे अणवयमाणे, पुट्ठो फासे विपणुन्नए । वृ. 'यावन्तः' केचन 'लोके मनुष्यलोके 'अनारम्भजीविनः' आरम्भः - सावद्यानुष्ठानं प्रमत्तयोगो वा, उक्तं च 119 11 "आदाने निक्खेवे भासुरसग्गे अ ठाणगमणाई । ?? सव्वो पमत्तजोगो समणस्सवि होइ आरंभो B तद्विपर्ययेण त्वनारम्भस्तेन जीवितुं शीलंयेषां इत्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्ताः तेष्वेव - गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भप्रवृत्तेष्वनारम्भजीविनो भवन्ति, एतदुक्तं भवतिसावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवनिर्लेपा एव भवन्ति । यद्येवं ततः किमित्याह - 'अत्र' अस्मिन् सावद्यारम्भेकर्तव्ये 'उपरतः' सङ्कुचितगात्रः, अन्न वाऽऽर्हते धर्मे व्यवस्थित उपरतः पापारम्भात्, किं कुर्यात् स ? - 'तत्' सावद्यानुष्ठानायातं कर्म्म 'झोषयन् ' क्षपयन् मुनिभावं भजत इति । किमभिसन्धायात्रोपरतः स्यादित्याह Page #215 -------------------------------------------------------------------------- ________________ २१२ आचाराङ्गसूत्रम् 9/-1५/२/१५९ 'अयं संधी' इत्यादि, अविवक्षितकर्मका अप्यकर्मका धातवो, तथा पश्य मृगो धावति, एवमत्राप्यद्राक्षीदित्येतक्रियायोगेऽप्ययंसन्धिरितिप्रथमा कृतेति, 'अय'मिति प्रत्यक्षगोचरापन आर्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिवृत्तिश्रद्धासंवेगलक्षणः सन्धिः' अवसरोमिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्मविवरलक्षणः सन्धिः शुभाध्यवसायसन्धानभूतो वा सन्धिरित्येनं स्वात्मनि व्यवस्थापितमद्राक्षीद्भवान्तित्यतः क्षणमप्येकं न प्रमादयेत् न विषयादिप्रमादवशगो भूयात् । कश्च न प्रमत्तः स्यादित्याह 'जेइमस्स' इत्यादि, 'य' इत्युपलब्धतत्त्वः अस्य' अध्यक्षस्य विशेषेणगृह्यते अनेनाटप्रकार कर्म तद्वेतरशरीरविशिष्टं बाह्येन्द्रियेण गृह्यत इति विग्रहः-औदारिकं शरीरं तस्य 'अयं' वार्त्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपश्चगतः एवम्भूतश्चभावीत्येवंयःक्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । स्वमनीषिकापरिहारार्थमाह-'एस मग्गे' इत्यादि, 'एषः' अननन्तरोक्तो ‘मार्गो' मोक्षपथः 'आर्यैः' सर्वहयधारातीय(तीर)वर्तिभिस्तीर्थकरगणधरैः प्रकर्षेणादौ वा वेदितः-कथितःप्रवेदितइति।न केवलमनन्तरोक्तो वक्ष्यमाणश्चतीर्थकरैः प्रवेदित इति तदाह-'उट्टिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्मचरणाय क्षणमप्येकं न प्रमादयेत् । किं चापरमधिगम्येत्याह 'जाणित्तु' इत्यादि, ज्ञात्वा प्राणिनांप्रत्येकंदुःखं तदुपादानं वा कर्म तथा प्रत्येकं सातंचमनअह्लादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा प्रत्येकं, तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह- पुढो' इत्यादि, पृथग्-भिन्नः छन्दः-अभिप्रायो येषां ते पृथग्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे'ति संसारे संज्ञिलोके वा, केते? -'मानवाः' मनुष्याः,उपलक्षणार्थत्वादन्येऽपि, संज्ञिनां पृथक्सङ्कल्पत्वाच तत्कार्यमपि कर्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह-'पुढो' इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक्प्रवेदितं, सर्वस्य स्वकृतकर्मफलेश्वरत्वात्नान्यकृत्तमन्य उपभुङ्गेइति । एतन्मत्वा किं कुर्यादित्याह से इत्यादि, सः' अनारम्भजीवी प्रत्येकसुखदुःखाध्यवसायीप्राणिनोविविधैरुपायैरहिंसन् तथाऽनपवदन्-अन्यथैव व्यवस्थितं वस्त्वन्यथा वदन्नपवदन् नापवदन् अनपवदन्, मृषावादमब्रुवन्नित्यर्थः, पश्य च त्वं तस्यापि प्राकृतत्वादार्षत्वाद्वा लोपः, एवं परस्वमगृह्णनित्याद्यप्यायोज्यम् । एतद्विधायीच किमपरं कुर्यादित्याह-'पुट्ठो' इत्यादि, सपञ्चमहाव्रतव्यवस्थितः सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यतः स्पृष्टः परीषहोपसर्गस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान्वा तत्सहिष्णुतयाअनाकुलो विविधैरुपायैः-प्रकारैः संसारासारभावनादिभिःप्रेरयेत्, तोरणं च सम्यक्सहनं, न तत्कृतया दुःखासिकयाऽऽत्मानं भावयेदितियावत् ॥ यो हि सम्यकरणतया परीषहान् सहेत स किंगुणः स्यादित्याह मू.(१६०) एस समिया परियाएवियाहिए, जे असत्ता पावेहिं कम्मेहिं उदाहु ते आयंका फुसंति, इति उदाहुधीरेतेफासे पुट्ठोअहियासइ, सेपुदिपेयंपच्छापेयंभेउरधम्मं विद्धंसणधम्ममधुवं अनिइयं असासयं चयावचइयं विप्परिणामधम्म, पासह एवं स्वसंधि। For Private Page #216 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक: २ २१३ वृ. 'एषः' अनन्तरोक्तो यः परीषहाणां प्रणोदकः 'समिया' सम्यक् शमिता वा शमोऽ स्यास्तीति शमी तद्भावः शमिता 'पर्यायः' प्रव्रज्या सम्यक् शमितया वा पर्यायः - प्रव्रज्याऽस्येति विगृह्य बहुव्रीहिः स सम्यक्पर्यायः शमितापर्यायो वा व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुतां प्रतिपादयन्नाह - 'जे असत्ता' इत्यादि, येऽपाकृतमदनतया समतृणमणिलेष्टुकाञ्चनाः समतापन्नाः पापेषु कर्म्मस्वसक्ताः - पापोपादानानुष्ठानारताः 'उदाहु' कदाचित्तान्तथाभूतान् साधून् 'आतङ्का' आशुजीवितापहारिणः शूलादयोव्याधिविशेषाः 'स्पृशन्ति' अभिभवन्ति पीड्यन्ति । यदि नामैवं ततः किमित्याह- 'इति उदाहु' इत्यादि, 'इति' एतद्वक्ष्यमाणमुदाहतवान्-व्याकृतवान्, कोऽसौ ? - 'धीरो' धी:- बुद्धिस्तया राजते, स च तीर्थकृदूगणधरो वा, किं तदुदाहतवान् ? -- तैरातङ्गैः स्पृष्टः सन् तान् स्पर्शान्-दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत् सहेत । किमाकलय्येत्याह-- 'से पुव्व' मित्यादि, स स्पृष्टः पीडितः आशुकारिभिरातङ्करेतद्भावयेद् यथा पूर्वमप्येतद् असातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यं, पश्चादप्येतन्मयैव सहनीयं, यतः संसारोदरविचरवर्त्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादिता रोगातङ्का न भवेयुः तथाहि केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पत्रज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्बद्धस्पृष्टनिधत्तनिकाचनावस्थायातं कर्म्मावश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारध्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति 7 उक्तंच ॥ १ ॥ स्वकृतपरिणतानां दुर्नयानां विपाकः पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य । स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते" अपिच-एतदौदारिकं शरीरंसुचिरमप्यौषधरसायनाद्युपबृंहितं मृन्मयामघटादपि निःसारतरं सर्वथा सदा विशरार्त्विति दर्शयन्नाह - 'भिदुरधम्म' मित्यादि, यदिवा पूर्वं पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्म्मस्वभावमित्याह- 'भिदुरधम्म ' मित्यादि, स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरीरस्येति भिदुरधर्म्म, इदमौदारिकं शरीरं सुपोषितमपि वेदनोदयाच्छिरोदरचक्षुरुरः प्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरं, तथा विध्वसंनधर्म्यं पाणिपादाद्यवयवविध्वंसनात्, तथा अवश्यंभावसम्भावितं त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवं, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततोऽन्यदशाश्वतं तथेष्टाहारोपभोगतया धृत्युपष्टम्मादीदारिकशरीरवर्गणापरमाणूपचयाञ्चयः तदभावेन तद्विचटनादपचयः, चयापचयौ विद्येते यस्य तच्चयापचयिकम्, अत एव विविधः परिणामः अन्यथाभावात्मको धर्म्मः स्वभावो यस्य तद्विपरिणामध यतश्चैवम्भूतमिदं शरीरकमतोऽस्योपरि कोऽनुबन्धः का मूर्च्छा?, नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह-‘पासह' इत्यादि, पश्यतैनं पूर्वोक्तं रूपसन्धि, भिदुरधम्र्म्माद्याघ्रातीदारिकं पञ्चेन्द्रियनिर्वृत्तिलाभवसरात्मकं दृष्ट्वा च विविधातङ्कजनितान् स्पर्शानध्यासयेदिति ॥ एतत्पश्यतश्च यत्स्यात्तदाह , Page #217 -------------------------------------------------------------------------- ________________ २१४ आचाराङ्ग सूत्रम् १/-/५/२/१६१ मू. (१६१) समुप्पेहमाणस्स इक्कायणरयस्स इह विप्पमुक्कस नत्थि मग्गे विरयस्स त्तिबेमि घृ. सम्यगुप्रेक्षमाणस्य पश्यतोऽनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः, किं च-आअभिविधौ समस्तपापारम्भेभ्यः आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत् इत्यायतनं ज्ञानादित्रयम् एकम् - अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य किं च 'इह' शरीरे जन्मनि वा विविधं परमार्थभावनया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य 'नास्ति' न विद्यते, कोऽसौ ? ‘मार्गो' नरकतिर्यङ्गनुष्यगमनपद्धतिः, वर्त्तमानसामीप्ये वर्त्तमानदर्शनान्न भविष्यतीति नास्तीत्युक्तं, यदिवा तस्मिन्नेव जन्मनि समस्तकर्म्मक्षयोपपत्तेर्नास्ति नरकादिमार्गः, कस्येति दर्शयति'विरतस्य' हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत्, सुधर्म्मस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि न स्वमतिविरचनेनेति । विरत एव मुनिर्भवत्येतत्प्रतिपाद्य साम्प्रतम् 'अविरतवादी परिग्रहवानि'ति यदुक्तं तव्यतिपादयन्नाह मू. (१६२) आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चैव परिग्गहावंती, एतदेव एगेसिं महब्मयं भवइ, लोगवित्तंच णं उवेहाए, एए संगे अवियाणओ । वृ. यावन्तः केचन लोके 'परिग्रहवन्तः ' परिग्रहयुक्ताः स्युस्तत (त्र) एवम्भूतपरिग्रहसद्भावादित्याह - 'से अप्पं वा' इत्यादि, तद्रव्यंयपरिगृह्यते तदल्पं वा स्तोकं वा स्यात् कपर्दकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा स्यात् मूल्यतस्तृणकाष्ठादि प्रमाणतो वज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि, एतच्च चित्तवद्वा स्यादचित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वर्त्तिनो व्रतिनोऽपि स्युः, यदिवैतेष्वेव षट्सु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूच्छा कुर्व्वन्तः परिग्रहवन्तो भवन्ति, तथा चाविरतो विरतिवादं वदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेष्वायोज्यम्, एकदेशापराधादपि सर्वापराधितासम्भवः, अनिवारितानवत्वात् । यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सरजस्कबोटिकादयोऽपरिग्रहाः स्युः तेषां तदभावात्, नैतदस्ति, तदभावादित्यसिद्धो हेतु:, तथाहि सरजस्कानामस्थ्यादिपरिग्रहदूबोटिकानामपि पिच्छिकादिपरिग्रहाद् अन्त (न्तत ) श्च शरीराहारादिपरिग्रहसद्भावात्, धर्मोपष्टम्भकत्वाददोष इति चेद् तद् इतरत्रापि समानं, किं दिगम्बराग्रहग्रहेणेति एतच्चाल्पादिपरिग्रहेण परिग्रहवत्त्वमपरिग्रहाभिमानिनां चाहारशरीरादिकं महतेऽनथयति दर्शयन्नाह - 'एतदेवे' त्यादि, एतदेव - अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां परिग्रहवतां नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुततद्वान् सर्व्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धम्र्मोपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुञ्जनस्य कर्म्मबन्धजनितमहाभयहेतुत्वान्महाभयं तथैतद्धर्मशरीरं समस्ताच्छादनाभावाद्वी भत्संपरेषां महाभयं तन्निरवद्यविधिपालनाभावाच्च महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते Page #218 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक-२ २१५ "लोग' इत्यादि, 'लोकस्य' असंयतलोकस्य वित्तं' द्रव्यमल्पादिविशेषणविशिष्टं, चशब्दः पुनःशब्दार्थे, णमितिवाक्यालङ्कारे, लोकवित्तं लोकवृत्तंवाआहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयायपुनरुत्प्रेक्ष्य-ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरेततत्परिहर्तुश्च यत्स्यात्तदाह'एए संगे' इत्यादि, 'एतान्' अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिसङ्गान् वा 'अविजानतः' अकुर्वाणस्य वा तत्परिग्रहजनितं महाभयं न स्यात् ।। किंच मू. (१६३) से सुपडिबद्धं सूवणीयंति नचा पुरिसा परमचक्खू विपरिकमा, एएसु चेव बंभचेरं तिबेमि, से सुयं च मे अज्झत्थयं च मे-बंधपमुक्खो अज्झत्थेव, इत्थ विरए अनगारे दोहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिव्वए, एयं मोणं सम्मं अनुवासिञ्जासित्तिवेमि। वृ. से तस्य परिग्रहपरिहर्तुः सुष्टुप्रतिबद्धं सुप्रतिबद्धंसुष्ट्पनीतं सूपनीतंज्ञानादि इत्येतत् ज्ञात्वा 'हे पुरुष !' मानव ! परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोकदष्टि सन् विविधं तपोऽनुष्ठानविधिनासंयमे कर्मणि वापराक्रमस्वेति । अथ किमर्थं पराक्रमणोपदेश इत्यत आह'एएसु चेवे' त्यादि, य इमे परिग्रहविरताः परमचक्षुषश्चैतेष्वेव परमार्थतो ब्रह्मचर्यं नान्येषु, नवविधब्रह्मचर्यगुप्तभावाद्, यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्य तदेतेष्वेवापरिग्रहवत्सु, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं यदुक्तं वक्ष्यमाणंचसर्वज्ञोपदेशादित्याह ‘से सुअंच मे' इत्यादि, तद्यत् कथितं यच्च कथयिष्यामितच्छुतंच मया तीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्मं ममैतच्चेतसि व्यवस्थितं, किं तदध्यात्मनि स्थितमिति दर्शयतिबन्धात्सकाशाप्रमोक्षः बन्धप्रमोक्षस्तथा 'अध्यात्मन्येव' ब्रह्मचर्येव्यवस्थितस्यैवेति । किंच-'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिघृक्षिते विरतः, कोऽसौ ? नास्यागारं-गृहं विद्यत इत्यनगारः, स एवम्भूतो 'दीर्घरात्रं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् 'तितिक्षेत' सहेत ।पुनरप्युपदेशदानायाह-‘पमत्ते' इत्यादि, प्रमत्तान्विषयादिभिः प्रमादैर्वहिर्द्धव्यिवस्थितान् पश्य गृहस्थतीर्थिकादीन् । दृष्टा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किं च-'एय' मित्यादि, 'एतत्' पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं-सर्वज्ञोक्तं सम्यग् 'अनुवासयेः' प्रतिपालयेः 'इति’ अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । अध्ययनं-५ - उद्देशकः २ - समाप्तः अध्ययनं-५-उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते-अस्य चायमभिसम्बन्धःइहानन्तरोक्तोद्देशकेऽविरतवादी परिग्रहवानित्यभिहितम्, इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (१६४)आवंती केयावंती लोयंसिअपरिग्गहावंती एएसुचेवअपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्य मए संधी झोसिए एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहाणिज बीरियं ।। वृ. यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव-अल्पादिषु Page #219 -------------------------------------------------------------------------- ________________ २१६ आचाराङ्गसूत्रम् १/-/५/३/१६४ द्रव्येषुत्यक्तेषुसत्स्वपरिग्रहवन्तो भवन्ति, यदिवैतेष्वेवषट्सुजीवनिकायेषुममत्वाभावादपरिग्रहा भवन्ति। स्यात्-कथमपरिग्रहभावः स्यादित्याह-'सोच्चा' इत्यादि वईत्तिसुब्ब्यत्ययेन द्वितीयार्थे प्रथमाऽतोवाचं-तीर्थकराज्ञामागमरूपां श्रुत्वा आकर्ण्य मेधावी मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा पण्डितानां गणधराचार्यादीनांविधिनियमात्मकंवचनंनिशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते?, उच्यतेधर्मकथाऽवसरे, किम्भूतस्तैः पुनधर्मः प्रवेदित इत्यारेकापनोदार्थमाह-समिय'त्ति 'समता' समशत्रुमित्रता तयाऽऽर्यैर्द्धर्मः प्रवेदित इति, उक्तंच॥१॥ “जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति । संधुणइ जो अनिंदति महेसिणो तत्थ समभावा' यदिवाऽऽर्येषु-देशभाषाचरित्राऽऽर्येषुसमतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्"जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई"त्यादि, अथवा शमिनो भावः शमिता तया सर्वहेयधारातीयवर्तभिः आर्यैः प्रकर्षणादौ वाधर्मोवेदितः प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृ द्भिर्द्धर्मः प्रज्ञापित इतियावत् । स्याद्-अन्यैरपि स्वाभिप्रायेण धाः प्रवेदिता एवेत्यतस्तदव्युदासार्थं भगवानेवाह-'जहेत्थे त्यादि, सदेवमनुजायांपर्षदि भगवानेवमाह-यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा। ___ 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गेसमभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वत एव सन्धानं सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिः-अष्टप्रकारकर्मसन्ततिरूपः स झोषितः-क्षपितः अतोय एव तीर्थकृभिर्द्धर्मोऽभिहितः सए वमोक्षमार्गोनापर इत्येतदेवाह-यथाऽत्र मया सन्धिझेषितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गसन्धिः-कर्मसन्ततिरूपः दुझेष्योभवति-दुःक्षयो भवति, असमीचीनतया तदुपायाभावाद्, यदि नाम भगवताऽत्र कर्मसन्धिोषितस्ततः किमित्याह यस्मादस्मिन्नेव मार्गे व्यवस्थितेनमयाऽपि विकृष्टतरेणतपसा कर्म क्षपितंततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्यं 'नो निहन्यात्' नो निगूहयेद् अनिगूहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म ।। कश्चैवम्भूतः स्यादित्याह मू. (१६५) जे पुबुट्ठाई नो पच्छानिवाई, जे पुब्बुहाई पच्छानिवाई, जे नो पुवुट्ठायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति। वृ. यः कश्चिद्विदितसंसारस्वभावतया धर्मचरणैकप्रवणमनाः पूर्व-प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातुंशीलमस्येति पूर्वोत्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं वा निपातः सोऽस्यास्तीति निपाती, सिंहतया निष्कान्तः सिंहतयाविहारीच गणधरादिवत्प्रथमोभङ्गः। द्वितीयभङ्गसूत्रेणैवदर्शयन्नाहपूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथविधभवितव्यतानियोगात्पश्चानिपती स्यात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपिगोष्ठामाहिलवदिति ।तृतीयभङ्गस्य चाभावादनुपादानं, स चायम् Page #220 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५,उद्देशक:३ २१७ ___'जे नो पुबुट्ठायी पच्छानिवाती', तथाहि-उत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सति धर्मिणिधर्मचिन्ता, तदुत्थानप्रतिषेधेचदूरोत्सादितैवनिपातचिन्तेति।चतुर्थभङ्गदर्शनाय वाह-यो हि नो पूर्वोत्थायी न च पश्चान्निपाती सोऽविरत एव गृहस्थः सन्नोत्थायी भवति सम्यग्विरतेरभावात् नापि पश्चान्निपाती उत्थानाविनामावित्वान्निपातस्य, शाक्यादयो वा चतुर्थभङ्गपतिता द्रष्टव्याः, तेषामप्युभयासद्भावादिति । ननु च गृहस्था एव चतुर्थभङ्गपतिता युक्तावक्तुं, तथाहि-तेषांसावधयोगानुष्ठानेनानुत्थानतयाप्रतिज्ञामन्दरारोपाभावानिपाताभावः, शाक्यादिरपिचतुर्थभङ्गपतितइत्यत आह-'सोऽपि' शाक्यादिर्गणः पञ्चमहाव्रतभारारोपणाभावेन सावद्ययोगानुष्ठानतया नो पूर्वोत्थायी निपातस्य च तत्पूर्वकत्वान्नोपश्चानिपातीत्यतस्ताश एवगृहस्थतुल्य एव स्याद्, आम्रवद्वाराणामुभयेषाम्प्यसंवृतत्वात्, उदायिनृपमारकवत् । अन्येऽपि येसावद्यानुष्ठायिनस्तेऽपिताध्क्षा एवेतिदर्शयन्नाह-येऽपिस्वयूथ्याः पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थ तमेव लोकमन्वाश्रिता अन्वेषयन्ति वा तेऽपि गृहस्थतुल्या एव भवेयुः ।। स्वमनीषिकापरिहारार्थमाह मू. (१६६) एवं नियाय मुनिना पवेइयं, इह आणाकंखी पंडिए अनिहे, पुव्वावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि, किं ते जुन्झेन बुज्झओ? वृ. 'एतद्' यदुत्थाननिपातादिकंप्रागुपन्यस्तंतत्केवलज्ञानावलोकनेन नियाय'त्ति ज्ञात्वा 'मुनिना' तीर्थकृता 'प्रवेदितं कथितम् इदंचान्यत्प्रवेदितमित्याह-इह' अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितः सन् ‘आज्ञां तीर्थकरोपदेशमाकाश्रितुंशीलमस्येत्याज्ञाकाङक्षी-आगमानुसारप्रवृत्तिकः, कश्चैवम्भूतः? - 'पण्डितः' सदसद्विवेकज्ञः अस्निहः' स्नेहरहितः । रागद्वेषविप्रमुक्तोऽहर्निशं गुरुनिर्देशवर्ती यलवान् स्यादित्येतदाह-पूर्वरात्रं-रात्रेः प्रथमो यामोऽपररात्रं-रात्रेः पाश्चात्यः एतद्यामद्वयमपि यतमानः सदाचारमाचरेत, मध्यवर्तियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रादिकं विदध्यात्, रात्रियतनाप्रतिपादनेन चायपि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वात्। किंच-सदा सर्वकालं 'शीलम् अष्टादशभेदसहस्रसङ्घयं संयमवायदिवाचतुर्द्धाशीलमहाव्रतसमाधानंतिम्रोगुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्चेत्येतच्छीलंसम्प्रेक्ष्यमोक्षाङ्गतयाऽनुपालयेत् नाक्षिनिमेषमात्रमपि कालं प्रमादवशगो भूयात् । कश्च शीलसम्प्रेक्षकः स्यादित्याह-यो हि श्रुत्वा शीलसम्प्रेक्षणफलं निःशीलनिव्रतानांचनरकादिपातविपाकमाकागमात्, भवेत् स्यात् 'अकाम' इच्छामदनकामरहित इति, तथा नास्य 'झञ्झा' माया लोभेच्छा वा विद्यत इत्यझज्झः, कामझञ्झाप्रतिषेधाच्च मोहनीयोदयः प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं भवति-धर्माश्रुत्वा स्यात् अकामोऽसश्चेत्यनेनचोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः स्यात् अहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यं । ननु चान्यजीवाच्छरीरमित्येवंभावनायुक्तस्यानिगृहितबलवीर्यस्य पराक्रममाणस्या टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्वयेनाहमाश्वेवाशेषमलकलङ्करहितः स्याम्, अहंच Page #221 -------------------------------------------------------------------------- ________________ २१८ आचाराङ्ग सूत्रम् 9/14/३/१६६ भवदुपदेशाद् अपि सिंहेनापिसह युद्धये, नभे कर्मक्षयार्थ प्रवृत्तस्य किञ्चिदशक्यमस्तीत्यत्रोत्तरं सूत्रेणैवाह-अनेनैवौदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध युध्यस्व, इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण बाह्यतस्ते युद्धेन ?, अन्तरारिषङ्वर्गकर्मरिपुजयाद्वा सर्व सेत्स्यति भवतो, नातोऽपरं दुष्करमस्तीति ॥ किंत्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहेष्वपि दुष्प्रापेति दर्शयितुमाह मू. (१६७) जुद्धारिहं खलु दुल्लहं, जहित्य कुसलेहिं परित्राविवेगे भासिए, चुए हु बाले गब्माइसु रजइ, अस्सिं चेयं पवुच्चइ, रूवंसि वा छणसि वा, से हु एगे संविद्धपहे मुनी, अन्नहा लोगमुवेहमाणे, इय कम्म परिन्नाय सव्वसो से न हिंसइ, संजमई नो पगब्मइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचनं सव्वलोए एगप्पमुहे विदिसप्पइन्ने निविण्णचारी अरए पयासु वृ.एतदौदारिकंशरीरं भावयुद्धाह,खलुरवधारणे, सचभित्रक्रमो,दुर्लभमेव-दुष्प्रापमेव, उक्तंच॥१॥ “ननुपुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् " इत्यादि, पाठान्तरं वा-“जुद्धारियं च दुल्लहं" तत्रानायु सङग्रामयुद्धं परीषहादिरिपुयुद्धं त्वार्यं तद् दुर्लभमेव तेन युद्धयस्व, ततो भवतोऽशेषकर्मक्षयलक्षणो मोक्षोऽचिरादेव भावीति भावार्थः । तच्चभावयुद्धाहशरीरंलब्वाकश्चित्तेनैव भवोनाशेषकर्मक्षयंविधत्ते, मरुदेवीस्वामिनीव, कश्चित् सप्तभिरष्टभिर्वा भवैभरतवत्, कश्चिदपार्द्धपुद्गलपरावर्तेन, अपरोन सेत्स्यत्येव, किमित्येवं यत आह यथा येन प्रकारेण 'अत्र' अस्मिन् संसारे 'कुशलैः' तीर्थकृमिः ‘परिज्ञाविवेकः' परिज्ञानविशिष्टता, कस्यचित कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः ‘भाषितः' प्रज्ञापितः, सच मतिमतातथैवाभ्युपगन्तव्य इति । तदेव परिज्ञाननानावंदर्शयन्नाह लब्ध्वाऽपिदुर्लभ मनुजत्वं प्राप्य च मोक्षकगमनहेतुं धर्म पुनरपि कर्मोदयात्तस्मात् च्युतो बालः' अज्ञः 'गर्भादिषु रज्यते' गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां तेगर्मादयः तेष्वेव गार्द्धयमुपयाति, यथैभिः सार्द्ध ममवियोगोमाभूतइत्यध्यवसायीभवति, यदिवाघाच्युतस्तत्करोतियेनगर्भादिषुयातनास्थानेषु सङ्गमुपयाति, 'रिजईत्ति वा क्वचित्पाठः, रीयते-गच्छतीत्यर्थः। स्यात्-क्वोक्तमिदं? यत्प्राग्व्यावर्णितमित्याह-'अस्मिनितिआर्हतेप्रवचने एतत् पूर्वोक्तं प्रकर्षणोच्यते प्रोच्यते । एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह--'रूपे' चक्षुरिन्द्रियविषयेऽध्युपपन्नो, वाशब्दादन्यत्र वा स्पर्शरसादौ 'क्षणे' प्रवर्तते, 'क्षणु हिंसायां' क्षणनं क्षणो-हिंसा तस्यांप्रवर्तते, वाशब्दादन्यत्र चानृतस्तेयादाविति, रूपप्रधानत्वाद्विषयाणां रूपित्वाच्च रूपोपादानं, आम्रवद्वाराणां चहिंसाप्रधानत्वात्तदादित्वाच्चतदुपादानमिति।बालोरूपादिविषयनिमित्तं धर्माच्युतः सन्गर्भादिषु रज्यते, अनाहते मार्गे इदमुच्यते, यस्तु पुनर्गर्भादिगमनहेतुं ज्ञात्वा विषयसङ्गं धर्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्ततेस किंभूतः स्यादित्याह__'स' जितेन्द्रियो, हुरवधारणे, स एवैकः-अद्वितीयो ‘मुनिः' जगत्रयमन्ता ‘संविद्धपथः' सम्यग्विद्धः-ताडितः क्षुण्णः पन्थाः-मोक्षमार्गाज्ञानदर्शनचारित्राख्योयेन स तथा, संविद्धभयेत्ति Page #222 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं -५, उद्देशकः३ २१९ वा पाठः, संविद्धभयो दृष्टभय इत्यर्थः, यो ह्याम्रवद्वारेभ्यो हिंसादिभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्गइतिभावार्थः ।किंच-अन्येन प्रकारेणान्यथा-विषयकषायाभिभूतं हिंसादिकर्मसु प्रवृत्तं 'लोक' गृहस्थलोकं पाखण्डिलोकं वा पचनवपाचनौद्देशिकसनित्ताहारादिप्रवृत्तमुत्प्रेक्षमाणोऽन्यथा वाआत्मानं निवृत्ताशुभव्यापारमुप्रेक्षमाणः संविद्धपथोमुनिः स्यात् इति लोकं चान्यथोटोक्ष्य किं कुर्यादित्याह-'इति' पूर्वोक्तैर्हेतुभिर्यबद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह ___ ‘स कर्मपरिहर्ता कायवाङ्गनोभिर्न हिनस्ति जन्तून न घातयत्यपरै प्यनुमन्यते । किं च-पापोपादानप्रवृत्तमात्मानंसंयमयति, सप्तदशप्रकारंवासंयमंकरोति संयमयति,आचारक्विबन्तं वैतत् संयम इवाचरति संयमयति । किं च-'नो पगब्मइ' 'गल्भ धार्ये' असंयमकर्मसु प्रवृत्तः सन्नप्रगल्भत्वमायाति, रहस्यप्यकार्यप्रवृत्तो जिद्रेतिनधृष्टतांअवलम्बतइति, उपलक्षणार्थवादस्य क्षुण्णमोक्षपथो मुनिन क्रुध्यति, न जात्यादिमानमुद्वहति, न वञ्चनां विधत्ते, न लुभ्यति । किमाकलय्यैतत्कुर्यादित्याह-'उठोक्षमाणः' अवगच्छन् प्रत्येकं प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यतः प्राणिनो न हिंस्यादिति । प्राणिनां प्रत्येक सातमुप्रेक्षमाणश्च किं कुर्यादित्याह वर्ण्यते-प्रशस्यते येन स वर्णः-साधुकारस्तदादेशी वदिशी-वर्णाभिलाषी सन् नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा-तपः संयमादिकमप्यारम्भ यशः कीत्यर्थं नारभते, प्रवचनोद्मावनार्थं त्वारभते, तदुद्मावकाश्चामी॥१॥ “प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च । विद्यासिद्धः ख्यातः कविरपिचोदुमावकास्त्वष्टौ" यदिवा वर्णो-रूपं तदादेशी-तदभिलाषुकः नोद्वर्तनादिकाः क्रिया आरभेत, किम्भूतः सन्नेतत्कुर्यादित्याह-‘एको' मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा मोक्षे तदुपाये वा दत्तैकष्टिर्न कञ्चन पापारम्भमारभेत इति, किं चमोक्षसंयमाभिमुखा दिक्ततोऽन्या विदिक्तांप्रकर्षणतीर्णोविदिक्प्रतीर्णः, सचैवम्भूतःसन्नारम्भी स्यात्, कुमार्गपरित्यागेननपापारम्भान्वेषीभवतीत्यर्थः,किंच-चरणंचारः-अनुष्ठानं निर्विण्णस्य चारो निर्विण्णचारः सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत्, यतः 'प्रजास्वरतः प्रजायन्त इति प्रजाः-प्राणिनस्तत्रारतः-तदारम्भाप्रवृत्तो निमित्वो वा, यश्च शरीरादिष्वपि ममत्वरहितः सनिर्विण्णचार्येव भवति, यदिवा प्रजाः-स्त्रियस्तास्वरतः आरभ्भेऽपिनिर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति ।। यश्च प्रजास्वरक्तः आरम्भरहितः स किम्मूतः स्यादित्याह मू. (१६८) से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिशं पावकम्मं तं नो अनेसी, जं संमंति पासहा तं मोणंति पासहा.जं मोणंति पासहा तं संमंति पासहा, न इमं सक्क, सिढिलेहिं अबिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुनी मोनंसमायाए धुणे सरीरगं, पंतं लूहं सेवंति वीरा सम्मत्तदसिणो, एसओहन्ते मुणी, तिण्णे मुत्ते विरए वियाहिए तिबेमि।। वृ.वसु-द्रव्यं, सचाम्र संयमस्तद्विद्यतेयस्यसनिवृत्तारम्भो मुनिर्वसुमान् सर्वसम्यगन्वागतं Page #223 -------------------------------------------------------------------------- ________________ २२० आचाराङ्ग सूत्रम् १/-1५/३/१६८ प्रज्ञानंपदार्थाविर्भावकं यस्यात्मनस्तेनात्मनासर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्त्तव्यं पापकर्म तन्नो कदाचिदप्यन्वेषति, उपलब्धपरमार्थरूपेणात्मनान सावद्यानुष्ठानविधायी स्यादितिभावार्थः यदेव सम्यक् प्रज्ञानं तदेव पापकर्मवर्जनं, यदेव च पापकर्मवर्जनं तदेव च सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैवदर्शयितुमाह-सम्यगिति-सम्यग्ज्ञानं सम्यकत्वंवा तत्सहचरितं, अनयोः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यकत्वं वेत्येतत्पश्यत तन्मुनेर्भावो मौनं-संयमानुष्ठानमित्येतत्पश्यत, यच्च मौनमित्येतत् पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यकत्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यकत्वस्य चाभिव्यक्तिकारणत्वात् सम्यकत्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थः। एतच न येन केनचिच्छक्यमनुष्ठातुमित्याह-नैतत्सम्यकत्वादित्रयं सम्यगनुष्ठातुं शक्यं, कैः?-'शिथिलैः' अल्पपरिणामतयामन्दवीर्यैः संयमतपसोधृतिढिमरहितैरिति, किंच-आर्द्रः पुत्रकलत्राद्यनुषङ्गजनितस्नेहादानॊक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किं च-गुणाःशब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किं च-वक्रः समाचारो येषां ते तथा तैः, मायाविभिरित्यर्थः, तथा-विषयकषायादिप्रमादैः प्रमत्तैरिति, किं च-अगारं-गृहं तद् आद्यक्षरलोपाद्गारमित्युक्तं तदगारमा वसद्मिः- सेवमानैः, पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयं । कथं तर्हि शक्यमित्याह 'मुनिः' जगत्रयस्य मन्ता मौनं-मुनित्वमशेषसावधानुष्ठानवर्जनरूपं 'समादाय' गृहीत्वा धुनीयाच्छरीरकमौदारिकं कर्मशरीरं वेति। कथंच तद्भुननमित्याह-प्रान्तं-पर्युषितं वल्लचनकाद्यल्पं वा, तदपि रूक्षं विकृतेरभावात्, तत् सेवन्ते' तदभ्यवहरन्ति, के ते? - 'वीराः' कर्मविदारणसहिष्णवः, किंभूताः ?-सम्यकत्वदर्शिनः समत्वदर्शिनो वा । यश्च प्रान्तरूक्षसेवी स किंगुणः स्यादित्याह-एषः अनन्तरोक्तविशेषणविशिष्टः ओघो-भावौघः संसारस्तंतरतीति, कोऽसौ?. मुनिः, वर्तमानसामीप्येवा वर्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो?-यः सावद्यानुष्ठानाद्विरत् इत्येवं व्याख्यातः । इतिरधिकारपरिसमाप्तौ, ब्रवीमिति पूर्ववत् । अध्ययनं-५ उद्देशकः ३ - समाप्तः अध्ययनं-५-उद्देशकः४:वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतंचतुर्थआरभ्यते, अस्यचायमभिसम्बन्धः-इहायोद्देशके हिंसकस्य विषयारम्भकस्यैकचरस्य मुनित्वाभावः प्रदर्शितो, द्वितीयतृतीययोस्तु हिंसाविषयारम्भपरिग्रहव्युदासेन तद्वतो दोषं प्रदर्श्य विरत एव मुनिर्भवतीत्येतप्रतिपादितम्, अस्मिंश्च एकचरस्यामुनिभावेदोषोद्मावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (१६९) गामाणुगामं दूइजमाणस दुजाई दुप्परकंतं भवइ अवियत्तस्स भिक्खुणो वृ. ग्रसति बुद्धयादीन् गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्य अनेकार्थत्वाद्धातूनां विहरतःएकाकिनःसाधोर्यत्स्यात्तद्दर्शयति-दुष्ट यातंदुर्यातं, गमनक्रियाया गर्दा, गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहनकस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजसाच्छेदवत्, तथा दुष्टं पराक्रान्तम्-आक्रन्तं स्थानमेकाकिनो भवति, स्थूलभ Page #224 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, अध्ययनं-५, उद्देशक:४ २२१ द्राश्रितोपकोशागृहसाधोरिवेति, यदिवा-चतुष्प्रोषितभर्तृकागृहोषितसाधोरिव, तस्य महासत्त्वतया अक्षोमेऽपिदुष्पराक्रान्तमेवेति, एतच नसर्वस्यैवदुतिंदुष्पराक्रान्तंच भवतीत्यतो विशिनष्टि-अव्यक्तस्य भिक्षोरिति, भिक्षणशीलो भिक्षुस्तस्य, किम्भूतस्य ? -अव्यक्तस्य, स चाव्यक्तः श्रुतवयोभ्यांस्यात्, तत्रश्रुताव्यक्तोयेनाचारप्रकल्पोऽर्थतोनाधिगतो भवतिगच्छगतानां तन्निर्गतानांतुनवमपूर्वतृतीयवस्तित्वति, वयसाचाव्यक्तआषोडशवर्षाद्गच्छगतानांतनिर्गतानां चत्रिंशत इति, अत्र चतुर्भङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनातः इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, अस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्मभावादति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापिन कल्पते, बालतयासर्वपरिभवास्पदत्वाविशेषतःस्तेनकुलिङ्गादीनामिति तृतीयः, यस्तूभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम्, अस्यापि कारणाभावे एकचर्या नानुमता, यतस्तस्यां गुप्तीर्याभाषेषणादिविषया बहवो दोषाः प्रादुष्पन्ति, तथाहि एकाकी पर्यटन् यदीर्यापथं शोधयति ततः श्वाधुपयोगाद्मश्यति तदुपयुक्तश्चेन्नेर्यापथं शोधयेदित्यादिकाः शेषाअपि समितयोवाच्याः, अन्यच्च-अजीर्णेन वातादिक्षोभेणवाव्याध्युद्भवे संयमात्मविराधनाप्रवचनहीलनाच, तत्रयदिकरुणापन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तह्मज्ञानतया षट्कायोपमर्दनं कुर्वाणाः संयमबाधामापादयेयुः, अथ न कश्चित्तत्रतथाभूतः कर्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारदौ मूत्रपुरीषजम्बालान्तर्वर्तित्वात् प्रवचनहीलना, अपि चग्रामादिव्यवस्थितः सन् धिग्जात्यादिना केशलुञ्चिताद्यधिक्षेपेणाधिक्षिप्तः सन परस्परोपमर्दकारि दण्डादण्डि भण्डनं विदध्यात्, तच्च गच्छगतस्य न सम्भवति, गुर्वाधुपदेशसम्भवात्, तदुक्तं च॥१॥ "अक्कोसहणणमारणधम्मष्भंसाण बालसुलभाणं। लाभं मन्नइ धीरो जहुत्तराणं अभावंमि" इत्येवमादिनोपदेशेन गच्छान्तर्गतोगुरुणाऽनुशास्यते, गच्छनिर्गतस्यपुनर्दोषा एव केवला इति, उक्तंच॥१॥ “साहमिएहिं संमुजएहिं एगागिओ अजो विहरे। ___ आयंकपउरयाए छक्कायवहमि आवडइ ॥२॥ एगागिअस्स दोसा इत्थी साणे तहेव पडिणीए। भिक्खऽविसोहि महव्वय तम्हा सबिइज्जए गमणं" इत्यादि, गच्छान्तवर्तिनस्तु बहवो गुणाः, तन्निश्रया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात्, यथाहि उदके समर्थस्तरन्नपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान् वीक्ष्य गच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्तेनेतिस्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, कोहि नाम बालिशः सहायान् विहाय समस्तापायास्पदमेकाकिविहारितामभ्युपेयादिति, अत्रोच्यते, न किञ्चिदपि कर्मपरिणतेरशक्यमस्ति, तथाहि स्वातन्त्रयगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्याशेषकल्याणनिकेनस्य शुभाचाराधारस्यगच्छस्यान्तर्वर्तिनःक्कचिप्रमादस्खलितेचोदिताः अवगणय्य Page #225 -------------------------------------------------------------------------- ________________ २२२ आचाराङ्गसूत्रम् १/-14/४/१६९ सदुपदेशमपालोच्य सद्धर्ममविचार्य कषायविपाककटुकतामनवधार्य परमार्थपृष्ठतः कृत्वा कुलपुत्रतां वाङ्मात्रादपि केचित्कोपनिघ्नाः सुखैषिणोऽगणितापदो गच्छानिर्गच्छन्ति, तत्र चैहिकामुष्मिकापायानवाप्नुवन्तीति, उक्तंच “जह सायरंमि मीणा संखोहं सायरस्सअसहंता। निति तओ सुहकामी निग्गयमित्ता विणस्संति ॥२॥ एवं गच्छसमुद्दे सारणवीईहिं चोईया संता। नितितओ सुहकामी मीना व जहा विणस्संति ॥३॥ गच्छंमि केइ पुरिसा सउणी जह पंजरंतरनिरुद्धा । सारणवारणचोइय पासस्थगया परिहरंति ॥४॥ जहा दियापोयमपक्खजायं, सवासया पविउमणं मणाग। तमचाइया तरुणमपत्तजायं, ढंकादि अव्वत्तगम हरेज्जा" एवमजातसूत्रवयःपक्षस्तीर्थिकध्वाङक्षादिभिर्विलुप्यते गच्छालयानिर्गतीवाङ्मात्रेणापि चोदितः सन् इति । एतद्दर्शयितुमाह मू. (१७०) वयसाविएगे बुइया कुप्पंति माणवा, उन्नयमाणे यनरे महयामोहेण मुन्झइ, संबाहा बहवे मुजो २ दुरइक्वम्मा अजाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिवीए तम्मुत्तीएतप्पुरकारे तस्सन्नीतनिवेसणे, जयंविहारी चित्तनिवाई पंथनिज्झाई पलिबाहिरे, पासिय पाणे गच्छिज्जा वृ. क्वचित्तपःसंयमानुष्ठानादाववसीदन्तःप्रमादस्खलितावा गुदिनाधर्मेण वचसाऽपि “एके' अपुष्टधर्माणःअनवगतपरमार्थाः 'उक्ताः' चोदिताः कुप्यन्ति, केते?-'मानवा' मनुजाः क्रोधवशगा भवन्ति, ब्रुवते च कथमहमनेनेयतां साधूनां मध्ये तिरस्कृतः, किं मया कृतम् ?, अथवाऽन्येऽप्येतत्कारिणः सन्त्येव, ममाप्येवम्भूतोऽधिकारोऽभूत, धिग्मे जीवितमित्यादि, महामोहोदयेनक्रोधतमिनाच्छादितदृष्टयः उज्झितमसुचिताचारा उभयान्यतराव्यक्ता मीना इव गच्छसमुद्रार्जिगत्यविनाशमानुवन्ति, यदिवावचसाऽपियथाकइमेलुञ्चिताःमलोपहतगात्रयष्टयः प्रगतनावसर एवास्माभिर्द्रष्टव्या इत्यादिनोक्ता एके क्रोधान्धाः कुप्यन्ति मानवाः, अपिशब्दात् त्कायेनापि स्पृष्टाः कुप्यन्ति, कुपिताश्चाधिकरणादि कुर्वन्तीत्येवमादयो दोषा अव्यक्तैकचर्यायां गुर्वादिनियामकाभावात्यादुष्प्युरिति, गुरुसानिध्यै चैवम्भूत उपदेशः सम्भवेत्, तद्यथा॥१॥ "आक्रुष्टेन मतिमता तत्त्वार्थान्वेषणे मतिः कार्या। यदि सत्यं कः कोपः? स्यादनृतं किं नु कोपेन?" ॥२॥ (तथा)- "अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते? | धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि" इत्यादि, किंपुनः कारणंवचसाऽप्यभिहिताऐहिकामुष्मिकापकारकारिणःस्वपरबाधकस्य क्रोधस्यावकाशं ददतीत्याह-उन्नतो मानोऽस्येत्युन्नतमानः, उन्नतं वाऽऽत्मानं मन्यत इति, स चैवम्भूतो 'नरो' मनुष्यो महता मोहेन-प्रबलमोहनीयोदयेन अज्ञानोदयेन वा 'मुह्यति' कार्याकार्यविचार-विवेकविकलो भवति, स च मोहमोहितः केनचिच्छिक्षणार्थमभिहितो Page #226 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ५, उद्देशक : ४ २२३ मिथ्याष्टिना वा वाचा तिरस्कृ तो जात्यादिमदस्थानान्यतरसमावेनोन्नतमानमन्दरारूढः कुप्यति, मामप्येवमयं तिरस्करोति, धिग्मे जातिं पौरुषं विज्ञानं चेत्येवमभिमानग्रहगृहीतो वाङ्मात्रादपि गच्छान्निर्गच्छति, तन्निर्गतो वाऽधिकरणादिविडम्बनयाऽऽत्मानं विडम्बयति, अथवोन्नम्यमानेः केनचित् दुर्विदग्धेनाहोऽयं महाकुलप्रसूत आकृतिनामन् पटुप्रज्ञो मृष्टवाक् समस्तशास्त्रवेत्ता सुभगः सुखसेव्यो वेत्यादिना वचसा तथ्येनातथ्येन वोत्प्रास्यमान उन्नतमानो गर्वाध्मातो महता चारित्रमोहेन मुह्यति संसारमोहेन वोह्यत इति । तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाच वाङ्मात्रेणापि कुप्यतः कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिक्षोर्ग्रामानुग्राममेकाकिनः पर्यटतो यत्स्यात्तदाह-तस्याव्यक्तस्यैकचरस्य पर्यटतः सम्बाधयन्तीति सम्बाधाः- पीडाः उपसर्गजनिता नानाप्रकारातङ्कजनिता वा भूयो भूयो बह्वयः स्युः, ताश्चैकाकिनाऽव्यक्तेन निरवद्यविधिना 'दुरतिक्रमा' दुरतिलङ्घनीयाः, किम्भूतस्य दुरतिक्रमा इत्याहतासां नानाप्रकारनिमित्तोत्थापितानां बाधानामतिसहनोपायमजानानस्य सम्यक्क रणसहनफलं चापश्यतो दुरतिक्रमणीयाः पीडा भवन्ति, ततश्चातङ्कपीडाकूलीभूतः सत्रेषणामपि लङ्घयेत्, प्राण्युपमर्दमप्यनुमन्येत्, वाक्कण्टकनुदितः सन्नव्यक्ततया प्रज्वलेत, नैतद्भावयेद् यथा मत्कर्म्मविपाकापादिता एताः पीडाः परोऽत्र केवलं निमित्तभूतः, किंच119 11 “आत्मद्रोहममर्यादं, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् " इत्यादिका भावना आगमापरिमलितमतेर्न भवेदिति । एतादर्श्य भगवान् विनेयमाह'एतद्' एकचर्याप्रतिपन्नस्य बाधादुरतिक्रमणीयत्वमजानानस्यापश्यतश्च 'ते' तव मदुपदेशवर्त्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तर्वर्त्ती भवेत्यर्थः । सुधर्मस्वाम्याह- 'एतत्' पूर्वोक्तं तत् 'कुशलस्य' श्रीवर्द्धमानस्वामिनो 'दर्शनम्' अभिप्रायो यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्त्तिनश्च गुणा इति । आचार्यसमीपवर्त्तिनाच किं विधेयमित्याह तस्य- आचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्त्तितव्यंहेयोपादेयार्थेषु, यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्त्तव्यम्, तथा तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यम्, तथा पुरस्करणं पुरस्कारः सर्वकार्येष्वग्रतः स्थापनं, तस्य- आचार्यस्य पुरस्कारस्तत्पुरस्कारस्तस्मिन्-तद्विषये यतितव्यम्, तथा तस्य संज्ञा तत्संज्ञा-तज्ज्ञानं तद्वांस्तत्संज्ञी सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्यं विदध्यात्, तथा तस्य - गुरोर्निवेशनं स्थानं यस्यासौ तन्निवेशनः सदागुरुकुलवासी स्यादिति भावः । तत्र गुरुकुले निवसन् किम्भूतः स्यादित्याह यतमानो-यतनया विहरणशीलो विहारी स्यात्, यतमानः प्राण्युपमर्दनमकुर्वन् प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति, किं च-चित्तम्- आचार्याभिप्रायस्तेन निपतितुं क्रियायां प्रवर्त्तितुं शीलमस्येति चित्तनिपाती सदा स्यादिति, तथा गुरोः क्वचिद्गतस्य पन्थानं निद्धर्यातुं प्रलोकितुं शीलमस्येति पथनिद्धर्यायी उपलक्षणं चैतत् तेन सुषुप्सोः संस्तारकप्रलोकी बुभुक्षोराहारन्वेषीत्यादिना गुरोराराधकः सदा स्यात् किं च परि:समन्तात्गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात्सदा कार्यमृते बाह्यः स्याद्, एतस्माच्च सूत्रात्रयः ईर्योद्देशका निर्गता इति । किं च क्वचित्कार्यादौ गुर्वादिना प्रेषितः सन् दृष्ट्वाप्राणिनो Page #227 -------------------------------------------------------------------------- ________________ २२४ आचाराङ्ग सूत्रम् १/-/५/४/१७० युगमात्र ष्टिस्तदुपघातं परिहरन् गच्छेत् । किं च मू. (१७१) से अभिक्कममाणे पडिक्कममाणे संकुचमाणे पसारेमाणे विनिवट्टमाणे संपलिज्रमाणे, एगया गुणसमियस्स रीयओ कायसंफासं समणुचित्रा एगतिया पाणा उद्दायंति, इहलोगवेयणविज्जावडियं, जं आउट्टिकयं कंमं तं परित्राय विवेगमेइ, एवं से अप्पमाएण विवेगं किट्टइ वेयवी । वृ. 'स' भिक्षुः सदा गुवदिशविधायी एतद्व्यापारवान् भवति, तद्यथा-अभिक्रामन्- गच्छन् प्रतिक्रामन्- निवर्त्तमानः सङकुचन् हस्तपादादिसङ्कोचनतः प्रसारयन् हस्तादीनवयवान् विनिवर्त्तमानः समस्ताशुभव्यापारात्, सम्यक् परिः समन्ताद्धस्तपादादीनवयवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना मृजन् परिमृजन् गुरुकुलवासे वसेदिति सर्वत्र सम्बन्धनीयं तत्र निविष्टस्य विधिः- भूम्यामेकमूरुं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुतया भूमीं प्रत्युपेक्ष्य प्रमाज्य च कुक्कुटीविजृम्भितध्टान्तेन सङ्कोचयेत् प्रसारयेद्वा, स्वपन्नपि मयूरवत्स्वपिति, स किलान्यसत्त्व- भयादेकपार्श्वशायी सचेतनश्च स्वपिति, निरीक्ष्य च परिवर्त्तनादिकाः क्रिया विधत्ते, इत्येवमादि संपरिमृजन् सर्वाः क्रियाः करोति । एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदव- श्यंभावितया यत्स्यात्तदाह 'एकदा कदाचित्, 'गुणसमितस्य' गुणयुक्तस्याप्रमत्ततया यतेः 'रीयमाणस्य' सम्यगनुष्ठानवतोऽभिक्रामतः परिक्रामतः सङ्कुचतः प्रसारयतो विनिवर्त्तमानस्य संपरिमृजतः कस्याञ्चिदवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः- कायसङ्गमागताः सम्पातिमादयः प्राणिनः एके परितापमाप्नुवन्ति एके ग्लानतामुपयान्ति एकेऽवयवविध्वंसमापद्यन्ते, अपश्चिमावस्थां तु सूत्रैणेव दर्शयति- एके 'प्राणाः प्राणिनः 'अपद्रान्ति' प्राणैर्विमुच्यन्ते, अत्र च कर्म्मबन्धं प्रति विचित्रता, तथाहि शैलेश्यवस्थाया मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिना स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतश्चान्तः कोटीकोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य क्वचत्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौजघन्यतः कर्म्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततरः । स च तेनैव भवेन क्षिप्यत इति सूत्रेणैव दर्शयितुमाह- इह-अस्मिन् लोके-जन्मनि वेदनम्अनु- भवनमिहलोकवेदनं तेन वेद्यम् - अनुभवनीयमिहलोकवेदनवेद्यं तत्रापतितमिहलोकवेदनवेद्यापतितं, इदमुक्तं भवति-प्रमत्तयतिनाऽपि यदकामतः कृतं कर्म्म कायसङ्घट्टनादिना तदैहिकभवानुबन्धि, तेनैव भवेन क्षप्यमाणत्वाद्, आकुट्टीकृतकर्मणि तु यद्विधेयं तदाह-यतु पुनः कर्म्माकुट्टया कृतम् - आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्देन विहितं तत्परिज्ञाय ज्ञपरिज्ञया 'विवेकमेति' विविच्यतेऽनेनेति विवेक:- प्रायश्चित्तं दशविधं तस्यान्यतरं भेदमुपैति तद्विवेकं वा अभावाख्यमुपैति तत्करोति येन कर्म्मणोऽभावो भवति । यथा च कर्म्मणो विवेको भवति तथा दर्शयितुमाह-'एव' मिति वक्ष्यमाणेन प्रकाण 'से' तस्य कर्म्मणः साम्परायिकस्य सदा वेदविद् 'अप्रमादेन' प्रमादाभावेन दशविधप्रायश्चित्तान्यतरभेदसम्यगनुष्ठानेन 'विवेकम्' अभावं कीर्त्तयति 'वेदवित्' तीर्थकरो वेदविद्वा-आगमविद्गाणधरश्चतुर्द्दशपूर्वविद्वेति ।। किम्भूतः पुनरप्रमादवान् भवतीत्याह Page #228 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं - ५, उद्देशक:४ २२५ मू. (१७२) सेपभूयदंसीपभूयपरिन्नाणेउवसंतेसमिएसहिए सयाजए, दुटुंविप्पडिजिवेएइ अप्पाणं किमेस जणो करिस्सइ?, एस से परमारामो जाओ लोगमि इत्थीओ, मुनिना हु एवं पवेइयं, उब्बाहिजमाणे गामधम्मेहिं अवि निब्बलासए अवि ओमोयरियं कुजा अवि उड्ढं ठाणं ठाइजा अवि गामाणुगामं दूइजिजा अवि आहारं वुच्छिदिज्जा अविचए इत्थीसु मणं, पुव्वं दंडा पच्छा फासा पुव्वं फासा पच्छा दंडा, इच्चेए कलहासंगकरा भवंति,पडिलेहाए आगमित्ता आणविजा अणासेवणाए तिबेमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामए नो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवञ्जइ सयापावंएवं मोनंसमनुवासिज्जासित्तिबेमि वृ. 'स' साधुः प्रभूतं प्रमादविपाकादिकमतीतानागतवर्तमानं वा कर्मविपाकं द्रष्टुं शीलमस्येतिप्रभूतदर्शी, साम्प्रतेक्षितयान यत्किञ्चनकारीत्यर्थः, तथाप्रभूतसत्त्वरक्षणोपायपरिज्ञानं संसारमोक्षकारणपरिज्ञानं वा यस्य स प्रभूतपरिज्ञानः, यथावस्थितसंसारस्वरूपदर्शीत्यर्थः, किं च-उपशान्तः कषायानुदयादिन्द्रियनोइन्द्रियोपशमाद्वा, तथा पञ्चभिः समितिभिः समितःसम्यग्वा मोक्षमार्गमितःसमितः, तथा ज्ञानादिभिःसहितः-समन्वितः सह हितेन वासहितः, ‘सदा' सर्वकालं यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्मणोऽन्तं विधत्ते। स च स्त्र्याद्यनुकूलपरीषहोपपत्ती किं विदध्यादित्याह-दृष्ट्वा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं विप्रतिवेदयति' पर्यालोचयति, तद्यथा सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तमहाव्रतभारः शरच्छशाङ्कनिर्मलकुललबब्धजन्मा अकार्याकरणतयोस्थित इत्येवमात्मानं पर्यालोचयति, तं च स्त्रीजनं किमेष स्त्रीजनो मम त्यक्तजीविता. शस्योज्झितैहिकसुखाभिलाषस्योपसर्गादिकं कुर्यात्?,अथवा वैषयिकसुखस्यदुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनः सुखं विदध्याद्? अन्योवापुत्रकलत्रादिकोजनोमम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किंतप्रतीकारादिकं कुर्यादिति? ।यदिवैवंस्त्रीजनस्वभावंचिन्तयेदिति सूत्रेणैव दर्शयति-सएषस्त्रीजनआरमयतीत्यारामःपरमश्वासावारामश्चपरमारामः ज्ञाततत्त्वमपि जनं हासविलासोपाङ्गनिरीक्षणादिभिर्विब्बोकैर्मोहयतीत्यर्थः,याः काश्चनास्मिन् लोके स्त्रियः ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावस्वत एव परित्यजेत् । एतन्त्र तीर्थकरेण प्रवेदितमिति दर्शयितुमाह 'मुनिना' श्रीवर्द्धमानस्वामिनोत्पन्नज्ञानेनैव एतत् पूर्वोक्तं, यथास्त्रियो भावबन्धनरूपाः, 'प्रवेदितं प्रकर्षणादौ वा व्याख्यातमिति। एतच्च वक्ष्यमाणंप्रवेदितमित्याह-उत्-प्राबल्येनमोहोदयाद् बाध्यमानः-पीड्यमानः उद्बाध्यमानः कैः?-ग्रामधÉः ग्रामाः-इन्द्रियग्रामास्तेषांधाः-स्वभावा यथास्वं विषयेषुप्रवर्तनं तैरुद्बाध्यमानोगच्छान्तर्गतःसन्गुदिनाऽनुशास्यते, कथमनुशास्यत इत्यतआह-अपिः सम्भावनायां, निर्बल-निःसारमन्तप्रान्तादिकं यद्रव्यं तदाशकः-तोजीस्पात, यदिवा निर्गतंबलं-सामर्थ्यस्येति निर्बलः एवम्भूतः सन्नाशीत, बलाभावेच ग्रामधर्मोपशमदर्शनाद, बलाभावश्चाहारहान्या स्यादिति दर्शयति अप्यवमौदर्यं कुर्याद्, यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशमः स्यात् ततस्तदपि वल्लचनकादिना द्वात्रिंशत्कवलमात्रं गृह्णीयात्, तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेश कुर्यादित्येतद्दर्शयति-अप्यूर्वंस्थानं तिष्ठेत्, शीतोष्णादौकायोत्सर्गेणातापनांकुर्यात्, तेनाप्यनुपशमे [115 Page #229 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/५/४/१७२ ग्रामानुग्राममपि विहरेत्, निष्कारणे विहारो निषिद्धो मोहोपशमनार्थं तु कुर्यात्, किं बहुना ?, येन येनोपायेन विषयेच्छा निवर्त्तते तत्तत्कुर्यात्, पर्यन्ते आहारमपि व्यवच्छिन्द्याद्, अपि पा विदध्यात् अप्युद्बन्धनं कुर्यात् न च स्त्रीषु मनः कुर्यादित्याह च - अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् परित्यजेत् तत्परित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्तं 119 11 “काम ! जानामि ते रूपं, संकल्पात्किल जायसे । न त्वां संकल्पयिष्यामि ततो मे न भविष्यसि। " किं पुनः कारणं स्त्रीषु मनोन विधेयमित्याह-स्त्रीसङ्गप्रवृत्तानामपरमार्थध्शां 'पूर्वं' प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषहस्यैहिकदुःखरूपा दण्डाः, तेच स्त्रीसम्भोगात्प्रथममेव क्रियन्त इति पूर्वमित्युक्तं, पश्चाच्च विषयनिमित्तजनितकम्र्म्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा स्त्र्याद्यकार्यप्रवृत्तस्य पूर्वं दण्डपाताः पश्चाद्धस्तपादच्छेदादिकाः स्पर्शा भवन्ति, यदिवा पूर्वं स्पर्शाः पश्चाद्दण्डपाता इति, अथवा पूर्वं दण्डाः-ताडनादिकाः पश्चात्स्पर्शाः सम्बाधनालिङ्गनचुम्बनादिकाः, तद्यथा-बन्द्यानीतावरुद्धराजकुमारीगवाक्षक्षिप्तपतदावीलग्रहणाद्राजपुरुषावलोकनताडनेन मूर्च्छितराजकुमारीतद्दर्शनतो वणिगिन्द्रदत्तस्याग्रतो दण्डाः पश्चात्स्पर्शा इति, पूर्वं वा सुखादिस्पर्शाः पश्चादण्डा ललिताङ्गकस्येवान्येषां चोपपतीनामिति । किं च इत्येते स्त्रीसम्बन्धाः कलहः - सङग्रामस्तत्रासङ्गः संबन्धस्तत्करा भवन्ति, यदिवा कलह: क्रोध आसङ्गो - राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं कुर्यादित्याह ऐहिकामुष्पिकापा-यत; स्त्रीसङ्गप्रत्युपेक्षया 'आगमेत्त' त्ति ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति, इतिरधिकारपरिसमाप्तौ ब्रवीम्यहं तीर्थकरवचनानुसारेण दुःखं च ताः परिहर्त्तुमिति । पुनरपि तत्परिहरणोपायमाह - 'स' स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां श्रृङ्गारकथां वा नो कुर्यात्, एवं च तास्त्यक्ता भवन्ति, तथा-तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत् यतस्तन्निरीक्ष्यमाणं महतेऽनर्थाय भवतीति, उक्तं च 11911 २२६ “सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति " तथा - ताभिर्नरकविस्रम्भभूमिभिः सार्द्धंन सम्प्रसारणं पर्यालोचनमेकान्ते निजस्वादिभिरपि कुर्यादिति, उक्तं च 119 11 'मात्रा स्वास्ना दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति" इत्येवमादि, तथा-न तासु स्वार्थपरासु ममत्वं कुर्यात्, तथा - कृता - अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं कुर्यात्, काययोगनिरोध इति भावः, तथा तथैताः शुभानुष्ठानपरिपन्धिनीर्न वाङमात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधि अध्यात्मं- मनस्तेन संवृत्तोऽध्यात्मसंवृत्तः - स्त्रीभोगादत्तमनाः Page #230 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:५ २२७ सूत्रार्थोपयुक्तनिरुद्धम-नोयोगः, एवम्भूतश्चकिमपरंकुर्यादित्याह-परिःसमन्तात्वर्जयेत्-परिहरेत् 'सदा' सर्वकालं 'पाप' किल्बिषं तदुपादानं वा कर्म, उपसंहरणार्थमाह-'एतद्' यदुद्देशकादेरारभ्योक्तं, मुनेरिदं मौनमुनिमावो वातदात्मनि समनुवासयेः-आत्मनि विदध्याः॥ इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्॥ अध्ययनं-५ उद्देशकः-४ समाप्तः ___ -अध्ययनं-५-उद्देशकः-५:वृ. उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेऽव्यक्तस्यैकचरस्य प्रत्यपायाः प्रदर्शिताः, अतस्तान्परिजिहीर्षुणा सदाऽऽचार्यसेविना भवितव्यम्, आचार्येण च द्रहोपमेन भाव्यं, तदन्तेवासिना च तपःसंयमगुप्तेन निःसङ्गेन च विहर्तव्यमिति, एतप्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (१७३) से बेमितंजहा-अविहरएपडिपन्नेसमंसिभोमेचिट्ठइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति-तिबेमि। वृ.सेशब्दस्तच्छब्दार्थे, यद्गुण आचार्योभवतितदहंतीर्थकरोपदेशानुसारेणब्रवीमीति, तद्यथेति वाक्योपन्यासार्थे, अपिशब्दो भङगसमुच्चयार्थः, ते चामी भङ्गाः-एको द्रहो-जलशयः परिगलनेताः पर्यागलतोताश्चसीतासीतोदाप्रवाहद्दवत्, अपरस्तुपरिगलतोताःनो पर्यागलतोताः, पद्बहदवत्, तथापरोनोपरिगलनेताः पर्यागलवेताश्च, लवणोदधिवत्, अपरस्तु नो परिगलवेता नो पर्यागलवेताश्च, मनुष्यलोकाबहिः समुद्रवत् । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणभावात्, साम्परायिककम्मपिक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनायाअप्रतिश्रावित्वात, कुमार्गप्रतिचतुर्थभङ्गपतितः, कुमार्गस्यहिप्रवेशनिर्गमाभावात्, यदिवा धर्मिभेदेन भङ्गायोज्यन्ते तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत्, तृतीयभङ्गस्थस्त्वहालन्दिकः, स च क्वचिदर्थापरिसमाप्तावाचायदिनिर्णयसद्मावात्, प्रत्येकबुद्धास्तूमयाभावाच्च- तुर्यभङ्गस्था इति, इह पुनः प्रथमभङ्गपतितेनोभयसमाविनाऽधिकारः, तथाभूतस्यैवायं इददष्टान्तः, सच ह्रदो निर्मलजलस्य प्रतिपूर्णो' जलजैः सर्वर्तुजैरुपशोभितः समे भूभागे विद्यमा- नोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तम्-उपगतं रजः कालुष्यापादकं यस्यसतथा, नानाविधांश्च यादसांगणान्संरक्षन्सह वायादोगणैरात्मानमारक्षन्-प्रतिपालयन्सारक्षन् तिष्ठतीत्येषा क्रिया प्रकृतैव। यथा चासौ इदस्तथाऽऽचार्योऽपीति दर्शयति- “सः' आचार्यः प्रथममङ्गपतितः पञ्चविधाचारसमन्वितोऽधविधाचार्यसम्पदुपेतः तद्यथा॥१॥ "आयार सुअ सरीरे वयणे वायण मई पओगमई। एए सुसंपया खलुअमिआ सङ्ग्रहपरिना" Page #231 -------------------------------------------------------------------------- ________________ २२८ आचाराङ्ग सूत्रम् १/-/५/५/१७३ षट्त्रिंशद्गुणगणाधारो हृदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रे समो वा ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति -समध्यास्ते, किंभूतः ? - 'उपशान्तरजा' उपशान्तमोहनीय इति, किं कुर्वन् ? -जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वेति, 'स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम्, स च किम्भूतः स्यादित्याह-'सः' आचार्योऽक्षोभ्यह्रदकल्पः 'सर्वतः ' सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुप्त्या गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्तीत्येतन्निर्दिदिक्षुराहइह मनुष्यलोके पूर्वव्यावर्णितस्वरूपाः 'महर्षयो' महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्ते महर्षय इत्यत आह-न केवलमाचार्या ह्रदकल्पा ये चान्ये साधवस्तेऽपि हृदकल्पाः किम्भूताः ? - प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं स्वपरावभासकत्वादागमस्तद्वन्तः प्रज्ञावन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् क्वचिद्धेतूदाहरणासम्भवे ज्ञेयमहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि 'प्रबुद्धोः' प्रकर्षेण यथैव तीर्थकृदाह तथैवावगततत्त्वाः प्रबुद्धाः, तथाभूता अपि कर्म्मगुरुत्वान्न सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयति-‘'आरम्भोपरताः' आरम्भः-सावद्यो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपि तु स्वत एव कुशाग्रीयया बुद्धया विचार्यमित्याह - एतद्यन्मया प्रोक्तं तत्सम्यग् मध्यस्था भूत्वा समर्यादं यूयमपि पश्यत । अपि चैतत्पश्यत ‘कालः’समाधिमरणकालस्तदभिकाङ्क्षया साधवो मोक्षाध्वनि संयमे परिः समन्ताद्रजन्ति परिव्रजन्ति-उद्यच्छन्ति, इतिरधिकारपरिसमाप्तौ ब्रवीमीत्येतत्प्रकरणोद्देशकाध्ययनश्रुतस्कन्धाङ्गपरिसमाप्तौ प्रयुज्यते, तदिहाधिकारपरिसमाप्तौ द्रष्टव्यमिति ॥ आचार्याधिकारं परिसमापय्य विनेयवक्तव्यतामाह मू. (१७४) वितिगिच्छसमावन्त्रेणं अप्पाणेणं नो लहइ समाहिं, सिया वेगे अनुगच्छति असिता वेगे अनुगच्छंति, अनुगच्छ्रमाणेहिं अन्नुगच्छमाणे कहं न निव्विजे ? वृ. विचिकित्सा या चित्ताविप्लुतिः यथा इदमप्यस्तीत्येवमाकारा युक्तया समुपपन्नेऽ पर्थे मतिविभ्रमो मोहोदयाद्मवति, तथाहि अस्य महतस्तपः क्लेशस्य सिकताकणकवलनिःस्वादस्य स्थात् सफलता न वेति ? कृषीबलादिक्रियाया उभयथाऽप्युपलब्धेरिति, इयं च मतिर्मिध्यात्वांशानुवेधाद्भवति ज्ञेयगहनत्वाच्च, तथाहि अर्थस्त्रिविध:सुखाधिगमो दुरधिगमोऽनधिगमश्च श्रोतारं प्रति भिद्यते, तत्र सुखाधिगमो यथा चक्षुष्मतश्चित्रकर्म्मनिपुणस्य रूपसिद्धिः दुरधिगमस्त्वनिपुणस्य अनधिगमस्त्वन्धस्य तत्रानधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साया विषय एव न भवति, देशकालस्वभावविप्रकृष्टस्तु विचिकित्सागोचरीभवति, तस्मिन् धर्म्माधर्म्माकाशादी या विचिकित्सेति, यदिवा 'विइगिच्छति विद्वज्जुगुप्सा, विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तङ्गास्तेषां जुगुप्सा - निन्दा अस्नानात् प्रस्वेदजलक्लिन्न मलत्वाद्दुर्गन्धिवपुषस्तान्निन्दति - को दोषः स्याद्यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन्नित्यादि जुगुप्सा तां विचिकित्सां विद्वज्जुगुप्सां वा सम्यगापन्नः प्राप्तः आत्मा यस्य स तथा तेन विचिकित्सासमापन्ननात्मना नोपलभते Page #232 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक: ५ 'समाधि' चित्तस्वास्थ्यं ज्ञानदर्शनचारित्रात्मको वा समाधिस्तं न लभते, विचिकित्साकलुषिन्तान्तःकरणे हि कथयतोऽप्याचार्यस्य सम्यकत्वाख्यां बोधिं नावाप्नोति । यश्चावाप्नोति स गृहस्थो वास्याद्यतिर्वेति दर्शयितुमाह- 'सिताः' पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, 'एके' लघुकर्माणः सम्यकत्वं प्रतिपादनयन्तमाचार्यमनुगच्छन्ति - आचार्योक्तं प्रतिपद्यन्ते, तथा 'असिता वा' गृहवासविमुक्ता वा 'एके' विचिकित्सादिरहिता आचार्यमार्गमनुगच्छन्ति । तेषां च मध्ये यदि कश्चित् कङ्कटुकदेश्यः स्यात् स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्म्मविवरतः प्रतिपद्येतापीति दर्शयितुमाह- आचार्योक्तं सम्यकत्वमनुगच्छद्भिर्विरताविरतैः सह संवसंस्तैर्वा चोद्यमानोऽननुगच्छन्- अप्रतिपद्यमानः कथं न निर्वेदं गच्छेद् ? - - असदनुष्ठानस्य, मिथ्यात्वादिरूपां विचिकित्सां परित्यज्याचार्योक्तं सम्यकत्वमेव प्रतिपद्येतेत्यर्थः, यदिवा सितासितैराचार्योक्तमनुगच्छद्भिः अवगच्छद्भिः बुध्यमानैः सद्भिः कश्चि- दज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन् -- अनवधारयन् कथं न निर्विद्येत ? न निर्वेदं तपः संयमयोर्गच्छेत्, निर्विण्णश्चेदमपि भावयेत्, यथा-नाहं भव्यः स्यां नचमे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि, एवंच निर्विण्णस्याचार्याः समाधिमाहुः - यथा - भोः साधो ! मा विषादमवलम्बिष्ठाः, भव्यो भवान्, यतो भवता सम्यकत्वमभ्युपगतं तच न ग्रन्थिभेदमृते, तद्भेदश्च न भव्यत्वमृते, अभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः ॥ २२९ किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्ताः, तदेवं दर्शनचारित्रमोहनीये भवतः क्षयोपशमं समागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानावरणीयविजृम्भितं, तत्र च श्रद्धानरूपं सम्यकत्वामालम्बनमित्याह मू. (१७५) तमेव सचं नीसंकं जं जिणेहिं पवेइयं । वृ. यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थेषूभयसिद्धष्टातसम्यग्हेत्वभावाच्च ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्काविचिकित्सादिरहित इदं भावयेत्, यथा-तदेवैकं सत्यम् - अवितथं, 'निःशङ्क' मिति अर्हदुक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्का निर्गता शङ्का यस्मिन् प्रवेदने तन्निःशङ्क, यत्किमपि धर्म्माधर्म्माकाशपुद्गलादिप्रवेदितं, कैः ? - 'जिनैः' तीर्थकरै रागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि न पुनर्विचिकित्सा कार्येति किं यतेरपि विचिकित्सा स्याद्येनेदमभिधीयते ?, संसारान्तर्वर्त्तिनो मोहोदयात्तकत्किं ? यन्त्र स्यादिति, तथा चागमः "अत्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्पं वेदेति ?, हंता अत्थि, कहन्नं समणावि निग्गंथा कंखामोहणिजं कम्मं वेयंति ?, गोअमा ! तेसु तेसु नाणन्तरेसु चरितंतरेसु संकिया कंखिया विइगिच्छासमावन्ना भेयसभावन्ना कलुससमावन्ना, एवं खलु गोयमा ! समणावि निग्गंथा कंखामोहणिज्जं कम्पं वेदंति, तत्थालंबणं 'तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं,' सनूनं भंते! एवं मणं धारेमाणे आणाए आराहए भवति ?, हंता गोअमा ! एवं मणं धारेमाणे आणाए Page #233 -------------------------------------------------------------------------- ________________ २३० आचारागसूत्रम् 9/14/५/१७५ आराहए भवति" किं चान्यत् ? ॥१॥ “वीतरागा हि सर्वज्ञा, मिथ्यानब्रुवते क्वचित् । यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् " इत्यादि।सा पुनर्विचिकित्साप्रविव्रजिषोर्भवत्यागमापरिकर्मितमतेः, तत्राप्येतत्पूर्वोक्तं भावयितव्यमित्याह म.(१७३)सड्ढिस्सणंसमणुनस्ससंपव्वयमाणस्स समियंतिमन्त्रमाणस्सएगयासमिया होइ १, समियंति मन्त्रमाणस्स एगया असमिया होइ २, असमियंति मन्त्रमाणस्स एगया समिया होइ ३, असमियंति मन्नमाणस्स एगया असमिया होइ ४, समियंति मन्त्रमाणस्स समिया वा असमिया वा समिआ होइ उवेहाए ५ असमियंतिमन्नमाणस्स समिया वाअसमिया वा असमिया होइ उवेहाए ६, उवेहमाणो अनुवेहमाणं बूया-उवेहाहि समियाए, इच्छेवंतस्थ संधी झोसिओ भवइ, से उठ्ठियस्स ठियस्स गई समणुपासह, इत्थवि बालभाव अप्पाणं नो उवदंसिज्जा वृ. श्रद्धा-धर्मेच्छा सा विद्यते यस्यासौ श्रद्धावांस्तस्य ‘समनुज्ञस्य' संविग्नविहारिभिभावितस्यसंविग्नादिभिर्वागुणैःप्रव्रज्यार्हस्य संप्रव्रजतः सम्यक्प्रव्रज्यामभ्युपगच्छतोविचिकित्साशङ्का भवेत् तत्रतस्य सम्यग्जीवादिपदार्थावधारणाशक्तस्येदमुपदेष्टव्यम्, यथा-तदेव सत्यंनिःशङ्क यज्जिनैः प्रवेदितमिति, तदेवं प्रव्रज्यावसरे तदेव निःशङ्कं यज्जिनः प्रवेदितमित्येवं यथोपदेशं प्रवर्त्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्यूनता तदभावो वा स्यादित्येवंरूपां विधित्रपरिणामतांदयितुमाह-तस्य श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव निःशङ्क यज्जिनैः प्रवेदितमित्येतत्सम्यगित्येवं मन्यमानस्य ‘एकदा' इत्युत्तरकालमपि शङ्काकाऋविचिकित्सादिरहिततया सम्यगेव भवति-न तीर्थकरभाषिते शशाधुत्पद्यत इति? -कस्यचित्तुप्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुभ्रष्टान्तलेशस्य ज्ञेयगहनताव्याकुलितमतेः “एकदेति मिथ्यात्वांशोदयेऽसम्यगिति भवति, तथाहि-असौ सर्वनयसमूहाभिप्रायतयाअनन्तधर्माध्यासितवस्तुप्रसाधने सतिमोहादेकनयाभिप्रायेणैकांशसाधनायप्रक्रमते, यदिनित्यं कथमनित्यमनित्यं चेत्कयंनित्यमिति, परस्परिहारलक्षणतयाऽनयोरवस्थानात्, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं हि नित्यम् अतोऽन्यप्रतिक्षणविशरारुरूपमनित्यमित्येव-मादिकमसम्यग्भावमुपयाति, नपुनर्विवेचयति, यथा अनन्तधर्माध्यासितं वस्तु सर्वनयसमूहात्मकंच दर्शनमतिगहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति, उक्तंच॥१॥ "सर्वैर्नयैर्नियतनगमसङ्ग्रहाधैरेकैकशी विहिततीर्थिकशासनैर्यत् । निष्ठां गतं बहुविधैर्गमपर्ययैस्तेः, श्रद्धेयमेव वचनं न तु हेतुगम्यम्" इत्यादि, यतो हेतुः प्रवर्तमानः एकनयाभिप्रायेण प्रवर्तते, एकं च धर्म साधयेत्, सर्वधर्मप्रसाधकस्य हेतोरसम्भवादितिशपुनरपि विचित्रभावनामाह-कस्यचिमिथ्यात्वलेशानुविद्धस्य कथंपौद्गलिकःशब्दइत्यादिकमसम्यगितिमन्यामानस्य एकदे तिमिथ्यात्वपरमाणूपशमतया शङ्काविचिकित्साघमावे गुर्वाधुपदेशतः सम्यगिति भवति, यदि हि पौद्गलिकः शब्दोन Page #234 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-५, उद्देशकः५ २३१ स्यात् ततस्तत्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्यनस्याताम्, अमूर्त्तत्वादाकाशवदित्यादिकं सम्यग् भवति३ । कस्यचित्त्वागमापरिमिलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगितिमन्यमानस्यैकदेति-कुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति, तथाहि-चतुर्दशरज्ज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणोः स्यात्, प्रदेशयर्लोकान्तद्वयगतयोर्वेक्यमित्यादिकमसम्पगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा-विरसापरिणामने शीघ्रगतित्वात् परमाणोरेकसमयेनासङ्घयेय-प्रदेशातिक्रमणं, यथाहि अङ्गुलिद्रव्यमेकसमयेनासङ्ख्येयान-याकाशप्रदेशानतिलक्यति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेनुमानमन्वेष्टव्यं, तथाहि-यद्यनेकप्रदेशातिक्रमणंसामयिकं न भवेत्ततोऽङ्गुलमात्रमपि क्षेत्रमसङ्घयेयसमयातिक्रमणीयं स्यात्, तथा च सति दृष्टेटबाधाऽऽपद्येतेति यत्किञ्चिदेतत् ४ । साम्प्रतं भङ्गकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह-सम्यगित्येवं मन्यमानस्य शङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तुयलेन तथारूपतयैव भावितंतत्सम्यग्वा स्यादसम्यग्वा, तथापितस्य तत्र सम्यगुप्रेक्षया-पर्यालोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचिप्राण्युपमर्दवत् ५। -साम्प्रतमेतद्विपर्ययमाह-असम्यगिति किञ्चिद्वस्तुमन्यमानस्य शङ्का स्यादग्दिर्शितया छद्मस्थस्य सतस्तद्वस्तु सम्यग्वा स्यादसम्यग्वा, तस्य तदसम्यगेवोत्प्रेक्षया, असम्यग्पालोचनतयाऽशुद्धाध्यवसायतयेतियावत्, 'यद्यथा शङ्कयेत्तत्तथैव समापद्यते'ति वचनादिति ६ ॥ यदिवा - “समियंति मन्नमाणस्स" इत्याद्यन्यथा व्याख्यायते-शमिनो भावः शमिताः 'इतिः' उपप्रदर्शने तामेतांशमितांमन्यमानस्य शुभाध्यवसायिनः ‘एकदे'त्युत्तरकालमपिशमितैव भवति-उपशमपत्तैवोपजायते, अन्यस्य तुशमितामपि मन्यमानस्य कषायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति । तदेवं सम्यगसम्यगित्येवं पर्यालोचयनपरस्याप्युपदेशदानायालमिति, आह च-आगमपरिकर्मितमतित्वाद्यथावस्थित- पदार्थस्वभावदर्शितया सम्यगसम्यगिति चोटप्रेक्षमाणः-पर्यालोचयत्रपरमनुप्रेक्षमाणं गडरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणंशङ्कयावाऽपधावन्तंब्रूयाद्, यथा-'उप्रेक्षस्व'पर्यालोचय सम्यग्भावेन माध्यस्थमवलम्ब्य किमेतदर्हदुक्तंजीवादितत्त्वंघटामियतत्याहोश्चिनेत्यक्षिणी निमील्यचिन्तयेति भावः। -यदिवा उत्प्रेक्षमाणः संयममुत्-प्राबल्येनेक्षमाणः- संयमे उद्यच्छन्ननुप्रेक्षमाणं ब्रूयात्, यथा-सम्यग्भावापन्नः सन् संयममुप्रेक्षस्व-संयमे उद्योगं कुरु । किमवलम्ब्येत्हा-'इत्येवं पूर्वोक्तेन प्रकारेण 'तत्र' तस्मिन् संयमे 'सन्धिः कर्मसन्ततिरूप 'झोषितः' क्षपितो भवति, यदि संयमे सम्यग्भावे वोटप्रेक्षणं स्यात्, नान्यथेति । सम्यगुठोक्षमाणस्य च यत्स्यात्तदाह-'से' तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायां वा या गतिर्भवति-या पदवी भवति तां सम्यगनुपश्यत यूयं, तद्यथा-सकललोकश्लाध्यता ज्ञानदर्शनस्थैर्यं चारित्रे निष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात, तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य-संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेर्गति-सकलजनोपहास्य-रूपामधमस्थागतिं वा पश्यतेति। Page #235 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/५/५/१७६ तदेवमुद्युक्तेसरयोर्गतिमुपलभ्य पञ्चविद्याचारसारे प्रक्रमितव्यं, यदि नामानुपस्थितस्य विरूपा गतिर्भवति ततः किमित्याह-- 'अत्रापि' असंयमे बालभावरूपे इतरजनाचरिते आत्मानं सकलकल्याणास्पदं नोपदर्शयेत्, बालानुष्ठानविधायी मा भूदिति यावत्, तथाहि - बालाः शाक्यकापिलादयस्तद्भावितो बालभावमाचरति, वक्तिच - नित्यत्वादमूर्त्तत्वाञ्चात्मनः प्राणातिपात एव नास्त्याकाशस्यैव, न हि वृक्षादिच्छेदे दाहे वाऽऽकाशस्य भिदा प्लोषो वा स्यात्, एवमात्मनोऽपि शरीरविकारेऽविकारित्वम्, उक्तं च 119 11 २३२ “न जायते न म्रियते कदाचिन्नायं भूत्वा भवितेति ॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः अच्छेद्यो ऽयमभेद्योऽयमविकारी स उच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः " इत्यादि अध्यवसायात्तद्धननादौ प्रवृत्तस्य तत्प्रतिषेधार्थमाह मू. (१७७) तुमंसि नाम सच्चैव जं हंतव्वंति मन्नसि तुमंसि नाम सच्चैव जं अज्जावेयव्वंति मन्नसि तुमंसि नाम सच्चैव जं परियावेयव्वंति मन्नसि, एवं जं परिधित्तव्वंति मन्नसि, जंउद्दवेयंति मन्नसि, अंजूचेयपडिबुद्धजीवी, तम्हा न हंता नवि धायए, अनुसंवेयणमप्पाणेणं जंहंतव्वं नाभिपत्थए वृ. योऽयं हन्तव्यत्वेन भवताऽध्यवसितः स त्वमेव, नामशब्दः सम्भावनायां, यथा भवान् शिरः पाणिपादपार्श्वपृष्ठोरूदरवान् एवमसावपि यं हन्तव्यमिति मन्यसे, यथा य भवतो हननोद्यतं ट्वाचा दुःखमुत्पद्यते एवमन्वेषामपि तद्दुःखापादनाच्च किल्बिषानुषङ्गः, इदमुक्तं भवतिनात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपि तु शरीरात्मनः, तस्य हि यत्र क्वचित्स्वाधारं शरीरं नितरां दयितं तद्वियोजीकरणमेव हिंसेति, उक्तं च - 11911 ॥२॥ " “पञ्चेन्द्रियापि त्रिविधं वलं च, उच्छ्वासनिः श्वासमथान्यदायुः । प्राणादशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥" न च संसारस्थस्य सर्वथा अमूर्त्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्येतदुत्तरसुत्रैर्दर्शयितुमाह-त्वमपि नाम स एव यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं वं परिगृहीतव्यमिति मन्यसे, यमपद्रावयितव्यमिति मन्यसे क्रमौ त्वमेव, यथा भवतोऽनिष्टापादनेन दुःखमुत्पद्यते एवमस्यापीत्यर्थः, यदिवा यं कायं हन्तव्यादितयाऽध्यवस्यसि स्वानेकशो भवतोऽपि भावात्त्वमेवासौ, एवं मृषावादादावप्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं ततः किमित्याह- 'अञ्जु'रिति ऋजुः प्रगुणः साधुरितियावत्, चशब्दोऽवधारणे, एतस्य हन्तव्यघातकैकत्वस्य प्रतिबोधः प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुं शीलमस्येत्येव्यतिबुद्धजीवी साधुरेव तत्परिज्ञानेन जीवति नापर इत्युक्तं भवति । यदि नामैवं ततः किमित्याह - -'तस्माद्' हन्यमानस्यात्मन इव महद्दुःखमुत्पद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात् नाप्यपरैर्घातयेत् न च घ्नतोऽनुमन्येत, किंच-संवेदनम् - अनुभवनं अनु-पश्चात्संवेदनं केन ? – आत्मना, यत्परेषा मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना Page #236 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक १५ २३३ संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्त्रभिप्रार्थयेत् - नाभिलषेत् । ननु चात्मनाऽनुसंवेदनमित्युक्तं, संवेदनं च सातासातरूपं, तच्च यथा नैयायिकवैशेषिकाणमात्मनो भिन्नेन गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाह - मू. (१७८) जे आया से विन्नाया जे विन्नाया से आया जेण वियाणइ से आया तं पडुच्च पडिसंखाए, एस आयावाई समियाए परियाए वियाहिए - तिबेमि ।। वृ. य आत्मा नित्य उपयोगलक्षणः विज्ञाताऽप्यसावेव, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदकं, यश्च विज्ञाता-पदार्थानां परिच्छेदक उपयोगः आत्माऽप्यसावेव, उपयोगलक्षणत्वाज्जीवस्य उपयोगस्य च ज्ञानत्मकत्वादिति । ज्ञानात्मनोरभेदाभिधानाद्वौद्धाभिमतं ज्ञानमेवैकं स्यादिति चेत्, तन्त्र, भेदाभावोऽत्र केवलं चिकीर्षित नैक्यं, एतदेवैक्यं यो भेदाभाव इति चेद्, वार्त्तमेतत् तथाहि-पटशुक्लत्वयोर्भेदेनावस्थानाभावेऽपि नैकत्वापत्तिः, अत्रापि शुक्लत्वव्यतिरेकेण नापरः पटः कश्चिदप्यस्तीति चेद्, अशिक्षितस्योल्लापो, यतः शुक्लगुणविनाशे सर्वथा पटाभावापरि स्यात्, तदात्मना विनष्ट एवेति चेत्, भवतु का नो हानिः ?, अनन्तधर्म्मात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्म्मसद्भावे तद्धर्मविनाशेऽप्यविनष्ट एव, इत्येवमात्मनोऽपि प्रत्युत्पन्नज्ञानात्मनकतया विनाशेऽप्यपरामूर्त्तत्वासङ्घयेयप्रदेशताऽगुरुल-ध्वादिधर्भसद्भावादविनास एवेत्यलं प्रसङ्गेन । ननु च य आत्मा स विज्ञातेत्यत्र तृजन्तेन कर्तुरभिधानादात्मनश्च कतृत्वात्ततश्च य एवात्मा स एव विज्ञातेत्यत्र विप्रतिपत्त्यभावो, येन चासौ जानाति तद्भिन्नमपि स्यात्, 'तथाहि - तत्करणं क्रिया वा भवेद् ?, यदि करणं तद्दात्रादिवद्भिन्नं स्यात्, अथ क्रिया सा यथा कर्तृस्था सम्भवत्येवं कर्म्मस्थाऽपीत्येवं भेदसम्भवे कुत एक्यमिति यश्चोदयेत्तं प्रति स्पष्टतरमाह-'येन' मत्यादिना ज्ञानेन करणभूतेन क्रियारूपेण वा विविधं सामान्यविशेषाकारतया वस्तु जानाति विजानाति आत्मा, नतस्मादात्मनो भिन्नं ज्ञानं, तथाहि न करणतया भेदः, एकस्यापि कर्तृकर्म्मकरणभेदेनोपलब्धेः, तद्यथा-देवदत्त आत्मानमात्मना परिच्छिनत्ति, क्रियापक्षे पाक्षिको भेदो भवताऽप्यभ्युपगत एव, अपिच 'भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यत' इत्यादिनैकत्वमेवेति । ज्ञानात्मनोश्चैकत्वे यद्भवति तद्दर्शयितुमाह- 'तं' ज्ञानपरिणामं 'प्रतीत्य' आश्रित्यात्मा तेनैव 'प्रतिसङ्ख्यायते' व्यपदिश्यते, - तद्यथा-इन्द्रोपयुक्त इन्द्र इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरेकत्वमभ्युपगच्छति स किंगुणः स्यादित्याह - 'एषः' अनन्तरोक्तया नीत्या यथावस्थितात्मवादी स्यात्, तस्य च सम्यग्भावेन शमितया वा 'पर्यायः' संयमानुष्ठानरूपो व्याख्यातः इत्यधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ अध्ययनं - ५ - उद्देशकः - ५ - समाप्तः -: अध्ययनं - ५ - उद्देशकः-६ : वृ. उक्तः पञ्चमोद्देशकः साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्ध - इहानन्तरोद्देशके इदोपमेनाचार्येण भाव्यमित्येतदुक्तं, तथाभूताचार्यसंपक्कच्चि कुमार्गपरित्यागो रागद्वेषहानिश्चावश्यंभाविनीत्यतस्तव्प्रतिपादनसम्बन्धेनागतस्यास्योद्देशकस्यादिसूत्रम् - Page #237 -------------------------------------------------------------------------- ________________ २३४ आचाराङ्ग सूत्रम् १/-/५/६/१७९ भू. (१७९) अणाणाए एगे सोवद्वाणा आणाए एगे निरुवद्वाणा एयं ते मा होउ, एवं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे । वृ. इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्य सामान्यतोऽभिधानम्, अनाज्ञा - अनुपदेशः स्वमनीषिकाचरितोऽ नाचारस्तयाऽनाज्ञया तस्यांचा 'एके' इन्द्रियवशगा दुर्गतिं जिगमिषवः स्वाभिमानग्रहग्रस्ताः सह उपस्थानेनधर्मचरणाभासोद्यमेन वर्त्तन्त इति सोपस्थानाः, किल वयमपि प्रव्रजिताः सदसद्धर्मविशेषविवेकविकलाः सावद्यारम्भतया प्रवर्त्तन्ते, एके तुन कुमार्गवासितान्तःकरणाः, किन्तु आलस्यावर्णस्तम्भाद्युपबृंहितबुद्धयः, 'आज्ञायां' तीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानम् उद्यमो येषां ते निरुपस्थाना:- सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः । एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनं च द्वयमपि 'ते' तव गुरुविनयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति । सुधर्म्मस्वामी स्वमनीषिकापरिहारार्थमाह www 'एतद्' यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपस्थानत्वमाज्ञायां च सोप स्थानत्वमित्येत् 'कुशलस्य' तीर्थकृतो दर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणं कुशलस्य दर्शनमित्याह- कुमार्गं परित्यज्य सदाऽऽचार्यान्तेवासिना एवंभूतेन भाव्यं, तस्य - आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्त्तितव्यं, सा वा तीर्थकरप्रणीतागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य- आचार्यस्य तीर्थकृतो वा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्यं सर्वकार्येषु पुर; करोतीति तत्पुरस्कारः - आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, तथा तत्संज्ञी - तज्ज्ञानोपयुक्तः, तथा तन्निवेशनः सदा गुरुकुलनिवासी।। स एवंभूतः किंगुणः स्यादित्याह मू. (१८०) अभिभूय अक्खू अनभिभूए पभूनिरालंबणयाए जे महं अबहिमने, पवाएण पवार्थ जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा । वृ. 'अभिभूय' पराजित्य परीषहोपसर्गान् घातिचतुष्टयं वा तत्त्वमद्राक्षीत् किं चनाभिभूतोऽनभिमूतः अनुकूलप्रतिकूलोपसर्गैः परतीर्थिकैर्वा स एवम्भूतः प्रभुः' समर्थो निरालम्बनतायाः - नात्र संसारे मातापितृकलत्रादिकमालम्बनमस्तीति तीर्थकृद्धचनमन्तरेण नरकादी पततामित्येवम्भूतभावनायाः समर्थो भवति, कः पुनः परीषहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाः प्रभुर्भवति ? इत्येवं पृष्टे तीर्थकृत् सुधर्म्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाहयः पुरस्कृतमोक्षो 'महान् ' महापुरुषो लघुकर्म्मा ममाभिप्रायान्न विद्यतेबहिर्मनो यस्यासावबहिर्म्मनाः, सर्वज्ञोपदेशवर्त्तीिति यावत्, कुतः पुनस्तदुपदेशनिश्चय इति चेदाह - प्रकृष्टये वादः प्रवादःआचार्यपारम्पर्योपदेशः प्रवादस्तेन प्रवादेन प्रवादं सर्वज्ञोपदेशं 'जानीयात्' परिच्छिन्द्यादिति । यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थकृद्धचनाद्बहिर्मनो विधत्ते, तीर्थिकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह -- पवाएण पवायं जाणिज्जा' प्रकृष्टथे वादः प्रवादः - सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थिकप्रवादं 'जानीयात्' परीक्षयेत्, तद्यथा-वैशेषिकाः तनुभुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तम्“अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितोगच्छेत्स्वर्गं वा श्वभ्रमेव च ।।" 11911 इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत्, तद्यथा - अनेन्द्रधनुरादीनां विनसा Page #238 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः ६ परिणामलब्धात्मलाभानां २३५ तदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गः स्यात्, तथा घटपटादीनांदण्डचक्रचीवरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानां तदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनायां रासभादेरपि किं न स्यात् ?, तनुकरणादीनामप्यवन्ध्यस्वकृतकर्म्मापादितं वैचित्र्यं, कर्म्मणोऽनुपलब्धेः कुत एतदिति चेत्, समानः पर्यनुयोगः, अपि च- तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन भाव्यं, तबेश्वराभ्युपगमेऽप्यध्टमेवेष्टव्यं नान्यथासुखदुःखसुभगदुर्भगादि जगद्वैचित्र्यं स्यादिति । तथा साङ्ख्या एवमाहुः यथा 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पञ्च तन्मात्राणि, तन्मात्रेभ्यः पञ्चभूतानि, बुद्धयध्यवसितमर्थं पुरुषश्चेतयते, स चाकर्ता निर्गुणश्चेति, तथा प्रकृतिः करोति पुरुष उपभुङ्कते ततः कैवल्यावस्थायां हृष्टाऽस्मीति निवर्त्तते' इत्यादिकं युक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि प्रकृतेरचेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात् ?, कुतो वा टेत्यात्मोपकाराय प्रवृत्तिर्न स्यात् ?, अचेतनायास्तद्विकल्पा- सम्भवात्, नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात्, पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृ - वाद्यभावः स्यादिति, उक्तं च 11911 "न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात् । न मोक्षसुखकाङ्क्षीवा, पुरुषो निष्क्रियात्मकः ॥ कः प्रव्रजति साङ्ख्यानां, निष्क्रिये क्षेत्रभोक्तरि । निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते ? ॥” इति । तथा शौद्धोदनिशिष्यका यत्सत्तत्सर्वं क्षणिकमित्येवं व्यवस्थिताः तत्रोत्तरम्, यदि निरन्वयो विनाशः स्यात् ततः प्रतिनियतः कार्यकारणभाव एव न स्यात्, एकसन्तानान्तर्गतत्वात्स्यादिति चेत्, अशिक्षितस्योल्लापः, तथाहि-न सन्तानिव्यतिरेकेण कश्चित्सन्तानोऽस्ति, तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्वं सर्वस्य कारणं स्यात्, सर्वस्य पूर्वकालक्षणावस्थायित्वाद्यात्किञ्चिदेतदिति, किंच ॥२॥ 11911 ॥२॥ कर्त्तरि जातविनष्टे धर्माधर्म्मक्रिया न सम्भवति । तदभावे बन्धः को बन्धाभावे च को मोक्षः ? ॥" - इत्यादि । बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिनां निर्म्मर्यादतया जनतातिगानां न्यक्कारपदव्याघानमनुत्तरमेवोत्तरमिति । अपि च "अब्रह्मचर्यरक्तैर्मूढैः परदारर्षणाभिरतैः । मायेन्द्रजालविषवत्प्रर्त्तिवतमसत्किमप्येतत् ॥” (तथा) - 11911 “यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे ? | नोत्पन्नमात्रभग्ने क्षिप्तं सन्तिष्ठते वारि ॥ ॥२॥ "मिथ्या च दृष्टिर्भवदुः खधात्री, मिथ्यामतिश्चापि विवेकशून्या । धर्म्माय येषां पुरुषाधमानां, तेषामधर्मो भुवि कीद्दशोन्यः ? ॥" इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुश्रित्य निराकार्या इति स्थितं । Page #239 -------------------------------------------------------------------------- ________________ २३६ आचाराङ्ग सूत्रम् १/-/५/६/१८० तन्निराकरणंच सर्वज्ञप्रवादं निराकार्यं च तीर्थिकप्रवादमेभिस्त्रिभिः प्रकारैर्जानीयादित्याह - मननं मतिः-ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा --तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सहवा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्वकलङ्काङ्करहितया मत्याऽवगच्छेत्, स्वपरावभासकत्वान्मतेरिति, कदाचित्परव्याकरणेनाप्यवगच्छेत् परः - तीर्थकृतस्य तेन वा व्याकरणं यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वा जानीयात्, तथाऽप्यनवगमेऽन्येषामाचार्यादीनां अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ।। अवधार्य च किं कुर्यादित्याह - मू. (१८१) निद्देसं नाइवट्टेखा मेहावी सुपडिलेहिया सव्वओ सव्वष्पणा सम्मं समभिण्णाय, इह आरामो परिव्वए निट्ठियट्ठी वीरे आगमेण सया परक्क मेज्जासि-त्तिबेमि । बृ. निर्दिश्यत इति निर्देशः तीर्थकराद्युपदेशस्तं नातिवर्तेत 'मेघावी' मर्यादावानिति । किं कृत्वा निर्देशं नातिवर्तेतेत्यत आह-सुष्ठु प्रत्युपेक्ष्य हेयोपदेयतया तीर्थिकवादान् सर्वज्ञवादं च 'सर्वतः सर्वैः प्रकारैर्द्रव्यक्षेत्रकालभावरूपैः सर्वात्मनासामान्यविशेषात्मकतया पदार्थान् पर्यालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्य सदाऽऽचार्यनिर्देशवर्ती तीर्थिकप्रवादनिराकरणं कुर्यात्, किंच कृत्वेत्यत आह-सम्यगेव स्वपरतीर्थिकवादान् 'समभिज्ञाय' बुद्धवा ततो निराकरण कुर्यात् । किं च - 'इह' अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपः संयमः तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च 'परिव्रजेत् संयमानुष्ठाने विहरेत्, किंभूत इत्याह-निष्ठितो- मोक्षस्तेनार्थी यदिवा निष्ठितः परिसमाप्तः अर्थ, प्रयोजनं यस्य स निष्ठितार्थः 'वीरः' कर्मविदारणसहिष्णुः सन् 'आगमेन' सर्वज्ञप्रणीताचारादिना 'सदा' सर्वकालं 'पराक्रमेथाः' कभरिपून् प्रति मोक्षाध्वनि वा गच्छेः । इत्यधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् । किमर्थं पुनः पौनःपुन्येनोपदेशदानमित्याह मू. (१८२) उड्ढ सोया अहे सोया, तिरियं सोया वियाहिया । एए सोया विअक्खाया, जेहिं संगति पासह ॥ वृ. श्रोतांसि-कर्म्मानवद्वाराणि तानि च प्रतिभवाभ्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत ऊध्र्वं श्रोतांसि वैमानिकाङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधो भवनपतिसुखाभिलाषिता, तिर्यग्व्यन्तरमनुष्तिर्यग्विषयेच्छा, यदिवा प्रज्ञापकापेक्षयोध्वं गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि अधोऽपि श्वभ्रनदीकूलगुहालयनादीनि तिर्यगप्यारामसभाऽऽवसथादीनि प्राणिनां विषयोपभोगस्थानानि विविधमाहितानि प्रयोगविनाभ्यां स्वकर्म्मपरिणत्या वा जनितानि व्याहितानि । एतानि च कर्म्मानवद्वाराणीतिकृत्वा श्रोतांसव स्रोतांसि, एभिश्च त्रिभिः प्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैर्यैः 'सङ्गं' प्राणिनामासक्ति कम्र्मानुषङ्गं वा पश्यत, इतिर्हेती, तस्मात्कर्मानुषङ्गात् कारणादेतानि स्रोतांसीत्यतोऽपदिश्यते, आगमेन सदा पराक्रमेथा इति ॥ किंच - मू. (१८३) आवट्टं तु पेहाए इत्थ विरामिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्पा जाणइ पासइ पडिलेहाए नावकखइ इह आगई गई परित्राय । वृ. रागद्वेषकषाविषयावर्त्त कर्म्मबन्धावर्त्त वा तुशब्दः पुनः शब्दार्थे भावावर्त्त पुनरुठप्रेक्ष्य Page #240 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ५, उद्देशकः ६ २३७ 'अत्र' अस्मिन् भावावर्ते विषयरूपे 'वेदविद्' आगमविद् 'विरमेद्' आनवद्वारनिरोधं विदध्यात्, पाठान्तरं वा 'विवेगं किट्टइ वेदवी" आनवद्वारनिरोधेन तज्जनितकर्म्मविवेकम् - अभावं 'कीर्त्तयति' प्रतिपादयति वेदविदिति । आम्रवद्वारनिरोधेन च यत्स्यात्तदाहस्रोतः- आम्रवद्वारं तद्विनेतुम् अपनेतुं 'निष्क्रम्य' प्रव्रज्य 'एष' इति प्रत्यक्षः प्रस्तुतार्थस्य चावश्यभावित्वादेष इति प्रत्यक्षवाचिना सर्वनाम्नोक्तो यः कश्चिदित्यर्थः 'महान्' महापुरुषः अतिशयिकम्र्म्मविधायी, एवम्भूतश्च किंविशिष्टः स्यादिति दर्शयति - - 'अकर्म्मा' नास्य कर्म्मविद्यतइत्यकर्म्मा, कर्म्मशब्देन चात्र घातिकर्म्मविवक्षितं, तदभावाच जानाति विशेषतः पश्यति च सामान्यतः सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्वं जानाति पश्चाच्च पश्यति, अनेन च क्रमोपयोग आविष्कृतः, स चोत्पन्नदिव्यज्ञानस्त्रैलोक्यललामचूडामणिः सुरासुरनरेन्द्रैकपूज्यः संसारार्णवपारवत्र्त्तीविदितवेद्यः सन् किं कुर्यादित्याह स हि ज्ञातज्ञेयः सुरासुरनरोपहितां पूजामुपलभ्य कृत्रिमामनित्यामसारां सोपाधिकां च 'प्रत्युपेक्ष्य' प्रयालीच्य हृषीकविजयजनितसुखनिःस्पृहतया तां नाकाङ्क्षति - नाभिलषतीति । किंच - 'इह' अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिं च संसारभ्रमणं तत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति ॥ तन्निराकरणे च यत्स्यात्तदाह मू. (१८४) अच्चेइ जाईमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियट्टंति, तक्का जत्थ न विज्जइ, मई तत्थ न गाहिया, ओए, अप्पइट्टाणस्स खेयन्ने, से न दीहे न हस्से न वट्टे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिद्दे न सुक्किल्ले न सुरभिगंधे न दुरभिगंधे । -न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उहे न निद्धे न लुक्खे न काऊ न रुहे न संगे न इत्थी न पुरिसे न अन्नहा परिने सन्ने उवमा न विजए, अरूवी सत्ता, अपयस्स पयं नत्थि । A वृ. 'अत्येति' अतिक्रामति जातिश्च मरणं च जातिमरणं तस्य 'वट्टमग्गं' ति पन्यानं मार्गं उपादानं कर्मेतियावत्, तदत्येति - अशेषकर्म्मक्षयंविधत्ते, तत्क्षयाच्च किंगुणः स्यादित्याह-विविधम्अनेकप्रकारं प्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतया तपःसंयमानुष्ठानार्थत्वेन व्याख्यातो मोक्षःअशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्र रतो व्याख्यातरतः, आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपि कालं संतिष्ठते । -किम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिः, नच साकाचिदवस्थाऽस्ति या शब्दैरभिधीयेत इत्येतत्प्रतिपादयितुमाह- 'सर्वे' निरवशेषाः 'स्वरा' ध्वनयस्तस्मान्निवर्त्तन्ते, तद्वाच्यवाचकसम्बन्धे न प्रवर्त्तन्ते, तथाहि शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवर्तेरन्, न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति । न केवलं शब्दानभिधेया, उत्प्रेक्षणीयाऽपि न सम्भवतीत्याह -सम्भवत्पदार्थविशेषास्तित्वाध्यवसायऊहस्तर्क:- एवमेवं चैतत्स्यात्, सच यत्र न विद्यते ततः शब्दानां कुतः प्रवृत्तिः स्यात् ? । किमिति तत्र तक्कभाव इति चेदाह - मननं मतिः- मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात्, तत्र च मोक्षे कम्र्मांशसमन्वितस्य गमनमाहोश्चिन्निष्कर्मणः ?, न तत्र कर्भसमन्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह Page #241 -------------------------------------------------------------------------- ________________ २३८ आचाराङ्ग सूत्रम् 9-1५/६/१८४ 'ओजः' एकोऽशेषमलकलारहितः, किंच-न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य 'खेदज्ञो' निपुणो, यदिवा अप्रतिष्ठानो-नरकस्तत्र स्थित्यादिपरिज्ञानतयाखेदज्ञो, लोकनाडिपर्यन्तपरिज्ञानावेदनेनचसमस्तलोकखेदज्ञताआवेदिता भवति।सर्वस्वरनिवर्तनंच येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविष्कुर्वनाह-'स' परमपदाध्यासी लोकान्तक्रोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दीर्घो न ह्रस्वो नवृत्तो न त्र्यम्रोन चतुरस्रोन परिमडण्लो वर्णमाश्रित्य न कृष्णो न नीलो नलोहितोन हारिद्रोन शुक्लो गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो। -रसमाश्रित्यन तिक्तो न कटुको न कषायो नाम्लो न मधुरः स्पर्शमाश्रित्य न कर्कशोन मृदुर्न लघुर्न गुरुर्न शीतो नोष्णो न स्निग्धो न रुक्षो 'न काऊ इत्यनेन लेश्या गृहीता, यदिवा न कायवान् यथा वेदान्तवादिनाम्-“एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति आदित्यरश्मय इवांशुभन्तमिति, तथा न रुहः 'रुह बीजजन्मनि प्रादुर्भावेच' रोहतीति रुहः, न रुहोऽरुहः, कर्मवीजाभावादनपुनर्भावीत्यर्थः,नपुनर्यथाशाक्यानांदर्शननिकारतोमुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्तं च॥१॥ "दग्धेन्धनः पुनरुपैति भवंप्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तिः स्वयंकृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम्॥" तथाचन विद्यतेसङ्गोऽमूर्तत्वाद्यस्य स तथा, तथानस्त्रीनपुरुषो नान्यथेति-न नपुंसकः, केवलं सर्वैरात्मप्रदेशैः परिः-समन्ताद्विशेषतोजानातीतिपरिज्ञः, तथा सामान्यतः सम्यग्जानातिपश्यतीतिसंज्ञः,ज्ञानदर्शनयुक्तइत्यर्थः,यदिनामस्वरूपतोनज्ञायतेमुक्तात्मा तथाऽप्युमपाद्वारेणादित्यगतिरिवज्ञायत एवेतिचेत्, तन्न, यतआह-उपमीयतेसाश्यात् परिच्छिद्यतेययासोपमातुल्यता सा मुक्तात्मनस्तज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषा, कुत एतदिति चेदाह - -तेषां मुक्तात्मनांया सत्तासाअरूपिणी, अरूपित्वंच दीर्घादिप्रतिषेधेन प्रतिपादितमेव किंच-न विद्यतेपदम् अवस्थाविशेषोयस्यसोऽपदः, तस्य पद्यते-गम्यतेयेनार्थस्तत्पदम्-अभिधानं तच 'नास्ति' न विद्यते, वाच्यविशेषाभावात्, तथाहि-योऽभिधीयतेसशब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतद्दर्शयितुमाह, यदिवा दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतं, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह मू. (१८५) से न सद्दे न रुवे न गंधे न रसे न फासे, इच्छेव-तिबेमि।। वृ.'स' मुक्तात्मानशब्दरूपः नरूपात्मान गन्धः नरसः नस्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तप्रतिषेधाच नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः । इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववत् । गतः सूत्रानुगमः तद्गतौ चापवर्गमाप्त उद्देशकः तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं । अध्ययनं-५-उद्देशकः-६ समाप्त ः अध्ययनं-५-समाप्तम् मुनि दीपरल सागरेण सम्पादिता-संशोधिता शीलाचार्येणविरधिता प्रथमश्रुतस्कन्ये पंचमअध्ययनटीका परिसमाप्ताः Page #242 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ६, उद्देशक १ २३९ अध्ययनं -६ धूतं वृ. उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने लोकसारभूतः संयमो मोक्षश्च प्रतिपादितः, स च निःसङ्गताव्यतिरेकेण कर्म्मधुननमन्तरेण च न भवतीत्यस्तव्प्रतिपादनार्थमिदमुप्रक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा - अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः प्रागभाणि, उद्देशार्थाधिकारं तु निर्युक्तिकारी बिभणिषुराह - नि. [२५० ] पढमे नियगविहुणणा कम्माणं बितियए तइयगंमि । उवगरणसरीराणं चउत्थए गारवतिगस्स ॥ वृ. प्रथमोद्देशके निजकाः स्वजनास्तेषां विधूननेत्ययमर्थाधिकारः, द्वितीये कर्म्मणां, तृतीये उपकरणशरीराणां, चतुर्थे गौरवत्रिकस्य, विधूननेति सर्वत्र सम्बन्धनीयम्, उपसर्गाः सन्माननानि च, यथा साधुभिर्विधूतानि तथा पञ्चमोद्देशके प्रतिपाद्यत इत्यर्थाधिकारं परिसमापय्य निक्षेपमाह-स चत्रिधा, तत्रौघनिष्ठपन्नेऽध्ययनं, नामनिष्पत्रे तु धूतं तच्च चतुर्द्धा, तत्रापि नामस्थापने सुगमत्वादनाध्त्य द्रव्यभावधूतप्रतिपादनाय गाथाशकलम् - नि. [२५१] उवसग्गा सम्माणयविहू आणि पश्ञ्चमंमि उद्देसे । दव्वधुयं क्त्याई भावधुयं कम्म अड्डविहं ।। वृ. द्रव्यधूतं द्विधा - आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यधूतं द्रव्यं च तद्वस्त्रादि धूतं च रजोऽपनयनार्थं द्रव्यधूतं, आदिग्रहणावृ क्षादि फलार्थं, भावधूतं कर्म्माष्टविधं तद्विमोक्षार्थं धूयत इति गाथाशकलार्थः ॥ पुनरप्येनमेवार्थं विशेषतः प्रतिपादयितुमाहनि. [२५२] अहियासित्वसग्गे दिव्वे माणुस्सए तिरिच्छे य । जो विहुणइ कम्माई भावधुयं तं वियाणाहि ।। वृ. अधिकमास ह्यात्यर्थं सोवा, कानतिसह्य ? –उपसर्गान् किंभूतान् ? - दिव्यान्मानुषांस्तैरश्चांश्च यः कर्माणि संसारतरुबीजानि विधुनाति अपनयति तद्भावधुतमित्येवं जानीहि, क्रियाकारकयोरभेदाद्वा कर्म्मधूननं भावधूतं जानीहीति भावार्थः ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् -: अध्ययनं -६- उद्देशकः-१ : मू. (१८६) ओबुज्झमाणे इह माणवेसु आघाइ स नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किट्ठइ तेसिं समुट्ठियाणं निक्खित्तदण्डाणं समाहियाणं पत्राणमंताणं इह मुत्तिमग्गं, एवं (अवि) एगे महावीरा विष्परिक्क मंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, -- से जहावि कुंमे हरए विणिविट्ठचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं एगे अनेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कलुणं थणंति नियाणओ ते न लभंति मुक्ख, अह पाप तेहि कुलेहिं आयत्ताए जाया, Page #243 -------------------------------------------------------------------------- ________________ २४० आचाराङ्ग सूत्रम् 9/16//१८६ वृ. स्वर्गापवर्गौ तत्कारणानि च तथा संसारं तत्कारणानि चवबुध्यमानोऽनावारकज्ञानसभावाद् इह ति मर्त्यलोके मानवेषुविषयभूतेषुधाख्याति स नरोभवोपग्राहिकर्मस द्भावात्मनुष्यभावव्यवस्थितःसन्धर्ममाचष्टे, नपुनर्यथा शाक्यानांकुड्यादिभ्योऽपिधर्मदेशनाः प्रादुष्यन्ति, यथा वा वैशेषिकाणामुलूकमावेन पदार्थाविर्भावनम्, एवमस्माकंन, कथं ?धातिकर्मक्षयेतूत्पन्ननिरावरणज्ञानोमनुष्यभावापन्नएव कृतार्थोऽपिसत्त्वहिताय सदेवमनुजायां पर्षदि कथयतीति। किं तीर्थकर एव धर्ममाचष्टे उतान्योऽपि ?, अन्योऽपि यो विशिष्टज्ञानः सम्यक्पदार्थपरिच्छेदी स धर्माविर्भावनं करोतीति दर्शयितुमाह-यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा 'इमाः' शस्त्रपरिज्ञायां साधितत्वात् प्रत्यक्षवाचिनेदमाऽभिहिताः 'जातयः' एकेन्द्रियादयः 'सर्वतः सर्वैःप्रकारैः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपै सुष्ठु-शङ्कादिव्युदासेन 'प्रत्युपेक्षिताः' प्रति उप-सामीप्येन ईक्षिताः-ज्ञाता भवन्तिसधर्ममाचष्टेनापरइति । इदमेवाह-'आख्याति कथयति तीर्थकृत्सामा-न्यकेवली अपरो वाऽतिशयज्ञानी श्रुतकेवली वा, किमाख्याति? 'ज्ञान' ज्ञायन्ते परिच्छिद्यन्ते जीवादयः पदार्थाः येन तज्ञान-मत्यादि पञ्चधा, किम्भूतं ज्ञानमाख्याति ?- 'अनीशं' नान्यत्रेमस्तीत्यनी शं, यदिशव सकलसंशयापनयनेन धर्ममाचक्षाण एवस आत्मनो ज्ञानमनन्यसध्शमाख्याति । केषांपुनःसधर्ममाचष्ट इत्यत आह - 'स' तीर्थकृद्गणधरादिः कीर्तियति' यथावस्थितान् भावान्प्रतिपादयति 'तेषां धर्माचरणाय सम्यगुत्थितानां, यदिवा उत्थिताद्रव्यतोमावतश्च, तत्रद्रव्यतः शरीरेण भावतो ज्ञानादिभिः, तत्र स्त्रियः समवसरणस्था उभयथाऽप्युत्थिताः शृण्वन्ति, पुरुषास्तुद्रव्यतो भाज्याः, भावोस्थितानां तुधर्ममावेदयति उत्तिष्ठासूनांचदेवानां तिरश्चांच, येऽपिकौतुकादिना श्रृण्वन्ति तेभ्योऽप्याचष्टे, भावसमुत्थितान् विशिशेषयिषुराह - निक्षिप्ताः संयमिताः मनोवाक्कायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्ते तथा तेषां निक्षिप्तदण्डाना, तथा समाहिताणं सम्यगाहिताः तपःसंयमउद्युक्ताः समाहिताअनन्यमनस्कास्तेषां, तथा प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानाम् ‘इह' अस्मिन्मनुष्यलोके 'मुक्तिमार्ग ज्ञानदर्शनचारित्रात्मकंकीर्तयतीतिसम्बन्धः। तस्यचतीर्थकृत साक्षाद्धर्ममावेदयतः केचन लघुकणिस्तथैव प्रतिपद्य धर्मचरणायोद्यच्छन्त्यपरे त्वन्यथेत्येततिपादयितुमाहअपिशब्दश्चार्थे, चशब्दश्चवाक्योपन्यासार्थे, एवंचतीर्थकृताऽऽवेदिते सत्येके-लब्धकर्मविवरा विविधंसंयमसङग्रामशिरसिपराक्रमन्ते, परान्वाइन्द्रियकमरिपून आक्रमन्ते पराक्रमन्तइति एतद्विपर्ययमाह-साक्षात्तीर्थकरे सकलसंशयच्छेत्तरि धर्ममावेदयति सत्येकान् प्रबलमोहोदयावृतान् संयमेऽवसीदतः पश्यत यूयं, किम्भूतानित्याह-नात्यने हिता प्रज्ञा येषां ते अनात्मप्रज्ञास्तानिति, कुतः पुनः संयमानुष्ठानेऽवसीदन्ति इत्यारेकायां सोऽहं ब्रवीमि । अत्र दृष्टान्तद्वारेण सोपपत्ति किं कारणमित्याह - सेशब्दस्तच्छब्दार्थे, अपिशब्दश्चार्थे, स च वाक्योपन्यासार्थः, तद्यथाच कूर्मोमहादेविनिविष्टंचित्तंयस्यासौ विनिविष्टचित्तो-गार्द्धयमुपगतः पलाशैः-पत्रैःप्रच्छनःपलाशप्रच्छनः,सूत्रेतुप्राकृतत्वात्ययः, उम्मगतिविवरंउन्मज्यतेऽनेनेति वोन्मज्यम, उद्धर्वं वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः, तदसौ न लभतः इत्यक्षरार्थः । Page #244 -------------------------------------------------------------------------- ________________ २४१ श्रुतस्कन्धः - १, अध्ययनं -६, उद्देशकः। भावार्थस्तवयम्-कश्चिद्दोयोजनशतसहसविस्तीर्णःप्रबलशेवालघनकठिनवितानाच्छादितो नानारूपकरिमकरमत्स्यकच्छपादिजलचराश्रयः तन्मध्ये चैकं विनसापरिणामापादितं कच्छपग्रीवामात्रप्रमाणविवरमभूत, तत्र चैकेन कूर्मेण निजयूथात्प्रभ्रष्टेन वियोगाकुलतयेतस्ततश्च शिरोधरां प्रक्षिपता कुतश्चित्तथाविधभवितव्यतानियोगेन तद्रन्ध्रे ग्रीवानिर्गमनमाप्तं, तत्र चासौ शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभितं विकचकुमुदनिकरकृतोपचारमिव तारकाकीर्णं नमस्तलमीक्षाञ्चके, दृष्ट्वा चातीव मुमुदे, आसीन्चास्यमनसि-यदि तानि मद्वर्याण्येतत्स्वर्गदेश्यमष्टपूर्वं मनोरथानामप्यविषयभूतं पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य तूर्णमन्वेषणाय बन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थं सर्वतः पर्यटति, न च तद्विवरं विस्तीर्णतया हृदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनाशमुपयात इति-- अस्यायमर्थोपनयंः-संसारहदेजीवकूर्मःकर्मशेवालविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थं विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतःपुनः संसारहदान्तर्वर्तिनस्तदवाप्तिः?, तस्मादवाप्य भवशतदुरापं कर्मविवरभूतंसम्यक्त्वंक्षणमप्येकंतत्रनप्रमादवताभाव्यमितितात्पर्यार्थः । पुनरपि संसारानुषङ्गिणां दृष्टान्तान्तरमाह – “भञ्जगा' वृक्षास्त इव शीतोष्णप्रकम्पनच्छेदनशाखाकर्षणक्षोभामोटनमञ्जनरूपानुपद्रवान् सहमानाअपि सन्निवेश' स्थानं कर्मपरतयानत्यजन्ति, एवमित्यादिनादान्तिकमर्थ दर्शयति _ 'एव'मिति वृक्षोपमया 'अपिः' सम्भावने, 'एके कर्मगुरुवोऽनेकरूपेषुकुलेषूच्चावचेषु जाताधर्माचरणयोग्याअपि रूपेषुचक्षुरिन्द्रियानुकूलेषूपलक्षणार्थत्वाच्छब्दादिषुचविषयेषु सक्ताः' अध्युपपन्नाः शारीरमानसदुःखदुःखिता राजोपद्रवोपद्रुताःअग्निदाहदग्धसर्वस्वानानानिमित्ताहिताधयोऽपिनसकलदुःखावासंगृहवासं कर्मनिघ्नास्त्यक्तुमलम्, अपितुतत्स्थाएव तेषु तेषु व्यसनोपनिपातेषु सत्सु 'करुणं स्तन्ति' दीनमाक्रोशन्ति, तद्यथा-हा तात! हा मातः हा दैव! न युज्यते भवत एवंविधेऽवसरे एवम्भूतं व्यसनमापादयितुं तदुक्तम् -- ॥१॥ "किमिदमचिन्तितमसहशमनिष्टमतिकष्टमनुपमं दुःखम् । सहसैवोपनतं मे नैरयिकस्येव सत्वस्य? ॥" इत्यादि, यदिवा रूपादिविषयासक्ता उपचितकणिो नरकादिवेदनामनुभवन्तःकरुणं स्तनन्तीति, नच करुणं स्तनन्तोऽप्येतस्मात्दुःखान्मुष्यन्ते इत्येतद्दर्शयितुमाहदुःखस्यनिदानम् - उपादानं कर्म ततस्ते विलपन्तोऽपि न लभन्ते 'मोक्षं दुःखापगमं मोक्षकारणं वा संयमानुष्ठा नामिति ।दुःखविमोक्षाभावच यथा नानाव्याध्युपसृष्टाः संसारोदरेप्राणिनो विर्त्तन्तेतथादर्शयितुमाह 'अर्थ' इति वाक्योपन्यासार्थे पश्य त्वं तेपुच्चावचेषू कुलेषु, आत्मात्वाय-आत्मीयकर्मानुभवाय जाताः, तदुदयान्चेमा अवस्थामनुभवन्त त्याह-षोडशरोगवक्तव्यानुगतं श्लोकत्रयं, मू. (१८७) गंडी अहवा कोढी, रायसी अवमारियं । काणियं झिमियं चेव, कुणियं खुञ्जियंतहा ।। [16] Page #245 -------------------------------------------------------------------------- ________________ २४२ आचाराङ्ग सूत्रम् १/-/६/१/१८७ वृ. वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं, तदस्यास्तीति गण्डी- गण्डमालावानित्यादि, अथवेत्येतव्यतिरोगमभिसम्बध्यते, अथवा राजांसी अपस्मारीत्यादि, अथवा तथा 'कुष्ठी' कुष्ठमाष्टादशभेदं तदस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा अरुणोदुम्बरनिशयजिह्नकपालकाकनादपौण्डरीकदद्रुकुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि तद्यथा-स्थूलारुष्क १ महाकुष्ठै २ ककुष्ठ ३ चर्मदल ४ परिसर्प ५ विसर्प ६ सिध्म ७ विचर्चिका ८ किटिभ ९ पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्वं सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्यभवतीति । तथा-राजांसो - राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्भ्यः कारणेभ्यो भवति इति, उक्तं च • 119 11 तथा - अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाञ्चतुर्द्धा, तद्वानपगतसदसद्विवेकः भ्रममूर्च्छादिकामवस्थामनुभवति प्राणीति, उक्तं च 119 11 'त्रिदोषो जायते यक्ष्मा, गदोहेतुचतुष्टयात् । वेगरोधात् क्षयश्चैव, साहसाद्विषमाशनात् 11 "भ्रमावेशः ससंरम्भो, द्वेषोद्रेको हतस्मृतिः । अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः " तथा 'काणियं 'ति अक्षिरोगः, स च द्विधा - गर्भतस्योत्पएते जातस्य च तत्र गर्भस्थस्य ६ष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति, तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रक्तार्क्ष पित्तातनुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षं, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च सर्वे रोगाः प्रादुष्वन्तीति, उक्तं च“वातात्पित्तात्कफाद्रक्तादभिष्यन्दश्चतुर्विधः । 119 11 प्रायेण जायते घोरः, सर्वेनेत्रामयाकरः इति, तथा झिमियंति जास्यता सर्वशरीरावयवानामवशित्वमिति, तथा कुणियंति गर्भाधानदोषाद् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः, तथा 'खुज्जियं' ति कुब्जं पृष्ठादावस्यास्तीति कुष्ठ मातापितृशोषितशुक्रदोषेण स्थदोषोद्मवाः कुब्जवामनकादयो दोषा भवन्तीति, उक्तं च"गर्भे वातप्रकोपेन, दौहृदे वाऽपमानिते । भवेत् कुब्जः कुणिः पङ्गुर्मुको मन्मन एव वा 119 11 ?? -मूको मन्मन एवेत्येतदेकान्तरिते मुखदोषे लगनीयमिति । तथाउदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवई पीढसप्पिं च, सिलिवयं महुमेहणिं ॥ मू. (१८८) FP वृ. 'उदरिं च 'त्ति चः समुचये वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः शेषास्त्वचिरोत्थिताः साध्या इति, ते चामी भेदा: 119 11 “पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं सप्तममष्टमं तु, जलोदरं चेति भवन्ति तानि " Page #246 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक २४३ इति, तथा पास भूयं च'त्ति पश्य-अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषदेव जातं तदुत्तरकालंच, पञ्चषष्टिर्मुखे रोगाः सप्तस्वातयतनेषु जायन्ते, तत्रायतनानि ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालु कण्ठः सर्वाणिचेति, तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेष्टष्टौ दन्तेषु पञ्च जिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेवायतनेष्विति, 'सूणियं च त्ति शूनत्वं-श्वयथुर्वातपित्तश्लोष्णसन्निपातरक्ताभिघातजोऽयं षेढेति, उक्तंच॥१॥ "शोफः स्यात् षड्विधो धोरो, दोषैरुत्सेधलक्षणः। व्यस्तैः समस्तैश्चापीह, तथा रक्ताभिधातजः" इति,तथा गिलासणि तिभस्मकोव्याधिः,सचवातपित्तोत्कटतया श्लेष्मन्यनतयोपजायत इति, तथा वेवइंति वातसमुत्थः शरीरावयवानांकम्प इति, उक्तंच॥१॥ “प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति। कलापखअंतं विद्यान्मुक्तसन्धिनिबन्धनम्" इति, तथा 'पीढेसप्पिं च'त्ति जन्तुर्गर्भदोषात् पीढसर्पित्वेनोत्पद्यते, जातो वा कर्मदोषाद्भवति, स किलपाणिगृहीतकाष्ठः प्रसर्पतीति, तथा 'सिलिक्य'ति श्लीपदं-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपत्रावसणारुजकास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छलीपमित्याचक्षते "पुराणोदकमूमिष्ठाः, सर्वर्तुषु च शीतलाः। __ ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ॥२॥ पादयोर्हस्तयोश्चापि,श्लीपदंजायते नृणाम् । कर्णोष्ठनाशास्वपिच, केछिदिच्छन्ति तद्विदः" तथा महुमेहणि ति मधुमेहो बस्तिरोगः स विद्यते यस्यासौ मधुमेही, मधुतुल्यप्रनाव वानित्यर्थ :, तत्र प्रमेहाणां विंशतिर्भेदाः, स्तत्रास्यासाध्यत्वेनोपन्यासः, तत्र सर्व एव प्रमेहाः प्रायशः सर्वदोषोत्थास्तथापि वाताधुत्कटभेदाविंशतिर्मंदा भवन्ति, तत्र कफाश षट् पित्तात् वातजाश्चत्वार इति, सर्वेऽपि चैतेऽसाध्यावस्थायां मधुमेहत्वमुपयान्तीति, उक्तंच॥१॥ सर्वएव प्रमेहास्तुकालेनाप्रतिकारिणः। मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते" (इति)। मू. (१८९) सोलस एए रोगा अक्खाया अणुपुब्बसो। अहणं फुसंति आयंका, फास य असमंजसा ।। वृतदेवंषोडशाप्येते-अनन्तरोक्ताः 'रोगा व्याधयोव्याख्याताः 'अनुपूर्वशो' अनुक्रमेण 'अथ अनन्तरं 'ण' इतिवाक्यालङ्कारे 'स्पृशन्ति' अभिभवन्ति 'आता' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः “स्पश्चि' गाढप्रहारादिजनिता दुःखविशेषाः 'असमञ्जसाः' क्रमयोगपद्यनिमित्तानिमित्तोत्पन्नाः स्पृशन्तीतिसम्बन्धः ।नरोगातडैरेव केवलैर्मुच्यते, अन्यदपि यत् संसारिणोऽधिकंस्यात्तदाह-रोषांकमगुरूणां गृहवासासक्तमनसामसमञ्जसरोगैःक्लेशितानां 'मरणं प्राणत्यागलक्षणं-- 'संप्रेक्ष्य' पर्यालोच्य पुनरुपपातं च्यवनं च देवानां कर्मोदयात् सञ्चितं ज्ञात्वा तद्विधेयं Page #247 -------------------------------------------------------------------------- ________________ २४४ आचाराङ्ग सूत्रम् १/-/६/१/१८९ येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिकोऽभावो भवति, किं च कर्मणां मिथ्यात्वाविरतिप्रमादकषाययोगाहितानामबाधोत्तरकालमुदयावस्थायं परिपाकं च 'सम्यप्रेक्ष्य' शारीरमानसदुःखोत्पादकं पर्यालोच्य तदुच्छित्तये यतितव्यं ॥ स च करुणं स्तनन्तीत्यादिना ग्रन्थेनोपपातच्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह मू. (१९०) मरणं तेसिंसंपेहाए उववायं चवणं नच्चा परियागं च संपेहाए तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सई असई अइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयं पवेइयं - संति पाणा वासगा रसगा उदए उदएचरा आगासगामिणो पाणा पाणे किलेसंति, पास लोए महब्भयं । ॥३॥ बृ. 'तं' कर्म्मविपाकं यथावस्थितं तथैव ममावेदयतः श्रृणुत यूयं तद्यथा-नारकतिर्यङ्नरामरलक्षणाश्चतस्रो गतयः, तत्र नरकगती चत्वारो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः, यद्यपि लेशतश्चिकथयिषोरभिधेयविषयं न वागवतरति तथाऽपि कर्म्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थं श्लोकैरव किश्चिदभिधीयते॥१॥“ श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलविभेदनं, दहनवदनैः करैः समन्तविभक्षणम् ॥ २ ॥ तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्वक्रः । परशुत्रिशूलमुद्गरतोमरवासीमुषण्ढीभिः सम्भिन्नतालुशिरस श्छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोररान्त्रा भिन्नाक्षिपुटाः सुदुःखार्त्ताः निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्म्मपटलान्धाः छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि (वच्छ्व) भिः परिवृताः संभक्षणव्यापृतैः । पाट्यन्तेक्रकचेन दारुवदसितिप्रच्छिन्नबाहुद्वयाः, कुम्भीषु त्रपुपानदग्धतनवो मूषासु चान्तर्गताः भृज्यन्ते ज्वलदम्बरीषहुतभुग्ज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषूत्थिताः । दह्यन्ते विकृतोध्वबाहुवदनाः क्रन्दन्त आर्त्तस्वनाः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् ? इत्यादि । तथा तिर्यग्गतौ पृथिवीकायजन्तूनां सप्त योनिलक्षा द्वादश कुलकोटिलक्षाः स्वकायपरकायशस्त्राणि शीतोष्णादिका वेदनाः, तथाऽकायस्यापि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षाः वेदना अपि नानारूपा एव, तथा तेजस्कायस्य सप्त योनिलक्षाः त्रयः कुलकोटीलक्षाः पूर्ववद्वेदनादिकं, वायोरपि सप्त योनिलक्षाः सप्त च कुलकोटीलक्षाः वेदना अपि शीतोष्णादिजनिता .. ॥ ४ ॥ ॥ ५॥ ॥६॥ Page #248 -------------------------------------------------------------------------- ________________ २४५ श्रुतस्कन्धः-१, अध्ययन-६, उद्देशक नानारूपाएव, प्रत्येकवनस्पतेर्दशयोनिलक्षाःसाधारणवनस्पतेश्चतुर्दशउभयरूपस्याप्यष्टाविंशतिः कुलकोटीलक्षाः, तत्रचगतोऽसुमनानन्तमपिकालं छेदनभेदनमोटनादिजनितानानारूपावेदना अनुभक्त्रास्ते, विकलेन्द्रियाणामपिद्वौद्वौयोनिलक्षौ कुलकोट्यस्तुद्वीन्द्रियाणांसप्तत्रीन्द्रियाणामष्टी चतुरिन्द्रियाणां नव, दुःखं तु क्षुत्पिपासाशीतोष्णादिजनितमनेकधाऽध्यक्षमेव तेषामिति, पञ्चेन्द्रियतिरश्चामपिचत्वारोयोनिलक्षाः कुलकोटीलक्षास्तुजलचराणामर्द्धत्रयोदशा पक्षिणांद्वादश चतुष्पदानांदशउरःपरिसप्पाणांदश भुजपरिसणांनववेदनाश्चनानारूपायास्तिश्चां रसम्भवन्ति ताः प्रत्यक्षा एवेति, उक्तंच॥१॥ "क्षुत्तृहिमात्युष्णभयार्दिताना, पराभियोगव्यसनातुराणाम्। अहो ! तिरश्चामतिदुः-खितानां, सुखानुषङ्गः किल वार्तमेतद्" इत्यादि। मनुष्यगतावपि चतुर्दश योनिलक्षा द्वादश कुलकोटीलक्षाः, वेदनास्त्वेवम्भूता इति “दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥२॥ बाल्यात्यमृति च रोगैर्दष्टोऽभिभवश्च यावदिह मृत्युः । शोकवियोगायोगैर्दुगतदोषैश्च नैकविधैः ॥३॥ क्षुहिमोष्णानिलशीतदाहदारिद्मशोकप्रियविप्रयोगैः । दौर्भाग्यमौख्यानभिजात्यदारयवैरुप्यरोगादिभिरस्वतन्त्रः" इत्यादि । देवगतावपिचत्वारोयोनिलक्षाः षड्विंशतिः कुलकोटीलक्षाः तेषामपीष्याविषादमत्सरच्यवनभयशल्यवितुधमानमनसा दुःखानुषङ्ग एव, सुखाभासाभिमानस्तु केवलमिति, उक्तंच॥१॥ "देवेषुच्यवनवियोगदुःखितेषु, क्रोधेष्यामदमदनातितापितेषु। आर्या! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति" इत्यादि । तदेवंचतुर्गतिपतिताः संसारिणोनानारूप कर्मविपाकमनुभवन्तीत्येतदेव सूत्रेण दयितुमाह-सन्ति विद्यन्ते प्राणाः'प्राणिनः 'अन्धा' चक्षुरिन्द्रियविकला भावान्धाअपिसद्विवेकविकलाः 'तमुसि' अन्धकारे नरकगत्यादौ भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादषायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः किं च-तामेवावस्थां कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कर्मोदयात्तामेव असकृद्-अनेकशोऽतिगत्योच्चवचान्-तीव्रमन्दान् स्पर्शन-दुःखविशेषान् 'प्रतिसंवेदयत्ति' अनुभवति । एतच तीर्थकृभिरावेदितमित्याह-'बुद्धैः' तीर्थकृभिः 'एतद्' अनन्तरोक्तं प्रकर्षणादौ वा वेदितं प्रवेदितम् । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-'सन्ति' विद्यन्ते 'प्राणाः'प्राणिनो वासकाः' 'वासूशब्दकुत्सायां वासन्तीतिवासकाः-भाषालब्धिसम्पन्ना द्वीन्द्रियादयः,तथारसमनुगच्छन्तीतिरसगाः-कटुतिक्तकषायादिरसवेदिनः संज्ञिनइत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणांसम्प्रेक्ष्य इति सम्बन्धः, तथा-'उदके' उदकरुपाएवैकेन्द्रिया जन्तवः पर्याप्तकापर्याप्तकभेदेन व्यवस्थिताः, तथा उदकेचरन्तीत्युदकचराः-पूतरकच्छेदनकलोडणकत्रसा Page #249 -------------------------------------------------------------------------- ________________ २४६ आचाराङ्गसूत्रम् 9/14/9/१९० मत्स्यकच्छपादयः, तथास्थलजाअपिकेचनजलाश्रितामहोरगादयः पक्षिणश्च केचनतद्मतवृत्तयो द्रष्टव्याः, अपरे तु आकाशगामिनः पक्षिणः, इत्येवं सर्वेऽपि प्राणाः' प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थंमत्सरादिना वाक्लेशयानिउपतापयन्तिायद्येवंततः किमित्यतआह-पश्य' अवधारय 'लोके' चतुर्दशरज्वात्मके, कर्मविपाकासकाशात् ‘महद्भयं' नानागतिदुःखक्लेशविपाकात्मकमिति ॥ किमिति कर्मविपाकान्महद्भयमित्याह मू. (१९१) बहुदुक्खा हुजन्तवो, सत्ता कामेसु माणवा, अवलेण वहं गच्छन्ति सरीरेण पभंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुब्बइ एए रोगा बहू नचा आउरा परियावए नालं पास, अलं तवेएहि, एयं पास मुनी ! महब्मयं नाइवाइज कंचनं। वृ. बहूनि दुःखानि कर्मविपाकापादितानि येषां जन्तूनां ते तथा, हुर्यस्मादेवं तस्मात्तत्राप्रमादवता भाव्याकिमित्येवं भूयो भूयोऽपदिश्यतइत्यतआह-यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः 'सक्ताः' गृद्धाः 'कामेषु' इच्छामदनरूपेषु 'मानवाः' पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः । कामासक्ताश्च यदवाप्नुवन्ति तदाह-बलरहितेन निःसारेण तुषमुष्टिकल्पेनौदारिकेणशरीरेण प्रभङ्गुरेण स्वतएव भङ्गशीलेन तत्सुखाधानाय कर्मोपचित्याऽनेकशो वधं गच्छन्ति, कः पुनरसौ विपाककटुकेषु कामेषु यो रतिं विदध्यादित्याह-मोहोदयादातः अगणितकार्याकार्यविवेकः सोऽसुमान्बहुदुःखप्राप्तव्यमनेनेति बहुदुःखइत्येनंकामानुषपंप्राणिनां क्लेशंवा 'बालो' रागद्वेषाकुलितः प्रकर्षेण करोति प्रकरोति, तज्जनितकर्मविपाकाच अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाहएतान्गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहुमूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्तः चिकित्साय प्राणिनः परितापयेयुः, “लावकादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादि' त्यादिवाक्याकर्णनाञ्जीविताशयागरीयस्यपिप्राण्युपमर्देप्रक्र्तेरन्, नैतदबधारयेयुः यथा-स्वकृताबन्ध्यकर्मविपा. कोदयादेतत्, तदुपशमाचोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एवेति, एतदेवाहपश्यैतद्विमलविवेकावलोकनेन यथा 'नालं नसमर्थाः चिकित्साविधयः कर्मोदयोपशमं विधातुं, यद्येवं ततः किं कर्वयमिति दर्शयति___ 'अलं' पर्याप्तं तव' सदसद्विवेकिनः ‘एभिः' पापोपादानभूतैश्चिकित्साविधिभिरिति । किं च-'एतत् प्राण्युपमर्दादिकं पश्य' अवधारय हे 'मुने' ! जगत्त्रयस्वभाववेदिन, महद्बृहद्भयहेतुत्वाद्भय, यद्येवंततः किंकुर्यादितिदर्शयति-नातिपातयेत् नहन्यातकञ्चन ग्राणेनं, यत एकस्मिन्नपि प्राणिनि-हन्यमानेऽष्प्रकारमपि कर्म बध्यते, तच्चानुत्तारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए रोगे बहू नच्चेत्यादिको ग्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् बहून् ज्ञात्वा आसेवनाप्रज्ञयेति आतुरा:-कामेच्छान्धा अपरान् प्राणिनः परितापयेयुः इत्यादिनापरक्रमेणेति। तदेवंरोगकामातुरतयासावधानुष्ठानप्रकृतानामुपदेशदानपुरस्सरं महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्ता दिदर्शयिषुः प्रस्तावमारचयन्नाह मू. (१९२) आयाण भोसुस्सूस! भोधूयवायंपवेयइस्सामि इह खलु अत्तताए तेहिं तेहिं कुलेहि अभिसेएणअभिसंभूया अभिसंजायाअभिनिबुडाअभिसंवुड्ढाअभिसंबुद्धाअभिनिता अनुपुब्वेण महामुनी। Page #250 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं-६, उद्देशक: २४७ पृ. भोः' इतिशिष्यामन्त्रणं, यदहमुत्तरत्रावेदयिष्यामिभवतस्तद्'आजानीहि'-अवधारय, 'शुश्रूषस्व' श्रवणेच्छां विधेहि 'भोः' इति पुनरप्यामन्त्रणमगरीयस्त्वख्यापनाय, नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहं, धूतम्अष्टप्रकारकर्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि, अवहितेन च भवेता भाव्यमिति । नागार्जुनीयास्तु पठन्ति - "धुतोवायं पवेयंति" अष्टप्रकारकर्मधूननोपायं निजधूननोपायं वा प्रवेदयन्ति तीर्थकरादयः । कोऽसावुपाय इत्यत आह 'इह' अस्मिन् संसारे 'खलुः' वाक्यालङ्कारे आत्मनो भाव आत्मता-जीवास्तिता स्वकृतकर्मपरिणतिर्वातयाऽभिसम्भूताः-साताः,नपुनः पृथिव्यादिभूतानां कायाकारपरिणामतयाईश्वरप्रजापतिनियोगेन वेति, तेषुतेषूच्चावचेषुकुलेषुयथास्वं कर्मोदयापादितेषु अभिषेकेण' शुक्रशोणितनिषेकादिक्रमेणेति, तत्रायंक्रमः॥१॥ “सप्ताहं कललं विन्द्यात्ततः सप्ताहमर्बुदम् । अर्बुदाज्जायते पेशी, पेशीतोऽपि घनं भवेत् " इति, तत्र यावत्कललं तावदभिसम्भूताः, पेशी यावदभिसाताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवर्त्तनादभिनित्ताः, ततःप्रसूताःसन्तोऽभिसंवृद्धाः, धर्मश्रवण-योग्यावस्थायां वर्तमानाधर्मकथादिकंनिमित्तमासाद्योपलब्धपुण्यपापतयाऽभिसम्बुद्धाः,ततःसदसद्विवेकं जानानाः अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्शभावनोपवृहितचरणपरिणामाअनुपूर्वेण शिक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवन्निति ।। अभिसम्बुद्धं च प्रविजिषुमुपलभ्य यनिजाः कुर्युस्तद्दर्शयितुमाह मू.(१९३) तंपरिक्कमंतं परिदेवमाणा मा चयाहि इयतेवयंति-छंदोवणीया अज्झोववन्ना अक्कंदकारी जणगा रुयंति, अतारिसे मुनी नो ओहंतरए जणगाजेण विप्पजढा, सरणं तत्थ नो समेइ, कहं नु नाम से तत्थ रमइ?, एयं नाणं सया समनुवासिज्जासि-त्तिबेमि ।। वृ. ‘तम्' अवगततत्त्वं गृहवासपराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितुपुत्रकलत्रादयः परिदेवमानामाऽस्मान्परित्यज इति' एतत्तेकृपामापादयन्तोवदन्ति, किं चापरं वदन्तीत्याह-छन्देनोपनीताः छन्दोपनीताः-तवाभिप्रायानुवर्तिनस्त्वयि चाभ्युपपन्नाः, तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो 'जनका' रुवन्ति । एवं च यदेयुरित्याह-न ताशो मुनिर्भवति, न चौघं संसारं तरति, येन पाखण्ड विप्रलब्धेन ‘जनका' मातापित्रादयः 'अपोढाः' त्यक्ता इति । सचावगतसंसारस्वभावोयत्करोतितदाह-नह्यसावनुरक्तमपिबन्धुवर्ग 'तत्र तस्मिन्नवसरे शरणं समेति, न तदभ्युपवगमं करोतीत्यर्थः । किमित्यसौ शरणं नैतीत्याहकथं नु नामासौ 'तत्र' तस्मिन् गृहवासे सर्वनिकारास्पदे नरकप्रतिनिधौ शुभद्वारपरिधे रमते ?, कथं गृहवासे द्वन्द्वी कहेतो विघटितमोहकपाटः सन् रतिं कुर्यादिति ? 1 उपसंहारमाह-“एतत्' पूर्वोक्तं ज्ञानं सदा आत्मनि 'सम्यगनुवासयेः' व्यवस्थापयेः, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । अध्ययनं -६ - उद्देशक : १ -समाप्तः Page #251 -------------------------------------------------------------------------- ________________ २४८ आचाराङ्ग सूत्रम् 9/-/६/२/१९४ अध्ययन-६ उद्देशकः२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरम्भयते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके निजकविधूनाना प्रतिपादिता, सा चैवं फलवति स्याद्यदि कर्मविधूननं स्याद्, अतः कर्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्थास्योद्देशकस्यादि सूत्रम् मू. (१९४) आउरं लोगमायाए चइत्ता पुव्वसंजोगंहिचाउवसमं वसित्ता बंभचेरंसि वसु वा अनुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला । . वृ. 'लोकं मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषङ्गतया वियोगात् कार्यावसादेन वायदिवाजन्तुलोकंकामरागातुरम् आदाय ज्ञानेन 'गृहीत्वा परिच्छिद्यतथा त्यक्त्वाच पूर्वसंयोग' मातापित्रादिसम्बन्धं, तथा हित्वा' गत्वोपशमं उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयतिवसुद्रव्यं तद्भूतः कषायकालिकादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुवसुसरागइत्यर्थः, यदिवा वसुः-साधुः अनुवसुः-श्रावकः, तदुक्तम्॥१॥ “वीतरागो वसुज्ञेयो, जिनो वा संचयोऽथवा । सरागो ह्यऽनुवसुः प्रोक्तः, स्थाविरः श्रावकोऽपिवा" तथा ज्ञात्वा 'धर्म श्रुतचारित्राख्यं यथातथावस्थितं धर्मं प्रतिपद्याप्यथैके मोहोदयात्तधविद्यभवितव्यतानियोगेन 'त' धर्म प्रति पालयितुं न शक्नुवन्ति, किंभूताः । कुत्सितं शीलं येषां ते कुशीला इति यत एव धर्मपालनाशक्ता अत एव कुशीलाः एवम्भूताश्च सन्तः किं कुर्युरित्याह-- म. (१९५) वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिजा, अनुपुव्वेण अनहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणि वा मुहुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहिं कामेहिं आकेवलिएहिं अवइन्नः चेए। वृ. केचिद्भवशतकोटिदुरापमवाप्यमानुषंजन्मसमासाद्यलब्धपूर्वोसंसारार्णवोत्तरणप्रत्यलां बोधिद्रोणीमङ्गीकृत्य मोक्षतरुबीजंसर्वविरतिलक्षणंचरणंपुनर्दुर्निवारतयामन्मथस्यपारिप्लवतया मनसो लोलुपतयेन्द्रियग्रामस्यानेकभवाभ्यासापादितविषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयोदयासन्नप्रादुर्भावदयशःकीर्तुत्कटतया अवगणय्याऽऽयतिमविचार्य कार्याकार्य उररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितयाऽधःकृतकुलक्रमाचारास्तत्त्यजेयुः, तत्त्यागश्च धर्मोपकरणपरित्यागाद्मवतीत्यतस्तदर्शयति-- वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, तथा 'पतद्ग्रहः' पात्रं कम्बलं' और्णिकं कल्पं पात्रनिर्योग वा 'पादपुञ्छनकं' रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिद्देशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्ततोऽपि भ्रश्यति । कथं पुनर्दुर्लभं चारित्रमवाप्य पुनस्तत्त्यजेदित्याह-परीषहान् दुरधिसहनीयान् 'अनुक्रमेण' परिपाट्या यौगपद्येन वोदीर्णाननधिसहमानाः-परीषहैर्भग्नामोहपरवशयतया पुरस्कृतदुर्गतयोमोक्षमार्ग परित्यजन्ति । मोगार्थ त्यक्तवतामपि पापोदयाद्यत्स्यात्तदाह 'कामान् विरूपानपि ममायमाणस्स'त्ति स्वीकुर्वतो भोगाध्यवसायिनोऽन्तरायोदयातु 'इदानीं तत्क्षणमेव प्रव्रज्यापरित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव वा अन्तर्मुहूर्तेन वा Page #252 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशकार २४९ कण्डरीकस्येवाहोरात्रेण वा ततोऽप्यूचं शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्माना सार्द्ध विवक्षितशरीरभेदो भवति येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं न प्राप्नोति । एतदेवोपसझिहीर्षुराह ‘एवं पूर्वोक्तप्रकारेण 'स' भोगाभिलाषीआन्तरायिकैः कामैः-बहुप्रत्यपायैः न केवलमकेवलंतत्रभवाआकेवलिकाः-सद्वन्द्वाःसप्रतिपक्षाइतियावत् असम्पूर्णावा, तैः सद्भिरवतीर्णाः संसारं तान् वा द्वितीयार्थे तृतीया, 'चः' समुच्चये, 'एत' इति भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीति तात्पर्यार्थः ।।अपरे त्वासन्नतया मोक्षस्य कथञ्चित्कुतश्चित् कदाचिदवाप्य चरणपरिणामं प्रतिक्षणं लघुकर्मतया प्रवर्द्धमानाध्यवसायिनो भवन्तीतिदर्शयितुमाह मू (१९६) अहेगे धम्ममायाय आयाणप्पभिइसु पणिहिए चरे, अप्पलीयमाणे दढे सव्वं गिद्धिं परिचाय, एस पणए महामुनी, अइअच सव्वओ संगनमहं अस्थिति इय एगो अहं, अस्सि जयमाणे इत्थ विरएअनगारे सव्वओ मुंडे रीयंते, जे अचेले परिवुसिएसंचिक्खइओमोयरियाए, से आकुट्टे वा हए वा लुंचिए वा पलियं पकत्व अदुवा पकत्थ अतहेहिं सद्दफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खमाणे परिव्वए जे य हिरी जे य अहिरीमाणा। वृ. 'अथ' अनन्तरमेके विशुद्धपरिणामतया आसन्नापवर्गतया 'धर्मं श्रुतचारित्राख्यं 'आदाय' गृहीत्वावस्त्रपतद्ग्रहादिधर्मोपकरणसमन्विताधर्मकरणेषुप्रणिहिताःपरीषहसहिष्णवः सर्वज्ञोपदिष्टं धर्म चरेयुरिति । अत्र च पूर्वाणि प्रमादसूत्राण्यप्रमादाभिप्रायेण पठितव्यानीति, उक्तंच॥१॥ “यत्र प्रमादेन तिरोऽप्रमादः, स्याद्वाऽपि यलेन पुनः प्रमादः । विपर्ययेणापि पठन्ति तत्र, सूत्राण्यधीकारवशाद्विधिज्ञाः" किम्भूताः पुनर्धम चरेयुरित्याह-कामेषु मातापित्रादिके वा लोके न प्रलीयमाना अप्रलीयमानाः-अनभिषक्ताधर्मचरणे ढाः'तपःसंयमादौद्रढिमानमालम्बमानाधर्माचरन्तीति, किंच-सर्वां गृद्धिं' भोगकाङ्क्षा दुःखरूपतयाज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञयापरित्यजेत् तत्परित्यागे गुणमाह-एष' इति कामपिपासापरित्यागी प्रकर्षेण नतः-प्रतः संयमे कर्मधुननायां वा महामुनिर्भवति नापर इति । किंच-'अतिगत्य अत्येत्यातिक्रम्य 'सर्वतः सर्वैः प्रकारैः सङ्गं सम्बन्धं पुत्रकलत्रादिजनितं कामानुषङ्गं वा, किं भावयेदित्याह-न मम किमप्यस्तीति यत्संसारे पततआलम्बनाय स्यादिति, तदभावाच्च इति उक्तक्रमेणैकोऽहमस्मिन्-संसारोदरे, नचाहमन्यस्य कस्यचिदिति । एतद्भावनाभावितश्च यत्कुर्यात्तदाह-'अत्र' अस्मिन् मौनीन्द्रे प्रवचने विरतः सन् सावधानुष्ठानाद्दशविधचक्रवालसामाचार्यां यतमानः, कोऽसौ? – 'अनगारः प्रद्रजितः, एकत्वभावना भावयन्नवमौदर्ये संतिष्ठत इत्युत्तरसूत्रेण सम्बन्धः, इयमेव क्रिया अनन्तरसूत्रेष्वपि लगयितव्येति, किंच_ 'सर्वतः' द्रव्यतो भावतश्च मुण्डो 'रीयमाणः' संयमानुष्ठाने गच्छन्, किम्भूत इत्याह-यः 'अचेलः' अल्पचेलो जिनकल्पिको वा 'पर्युषितः' संयमे उद्युक्तविहारी अन्तप्रान्तभोजी, तदपि नप्रकामतयेत्याह-संचिक्खइ संतिष्ठतेअवमौदर्ये । न्यूनोदरतायांवर्तमानःसन्कदाचिप्रत्यनीकतयाग्रामकण्टकैस्तुद्यतेत्येतदयितुमाह-'स' मुनिम्भिराक्रुष्टोवादण्डादिमिर्हतोवालुञ्चितो Page #253 -------------------------------------------------------------------------- ________________ २५० आचाराङ्ग सूत्रम् १/-/६/२/१९६ वा केशोत्पाटनतः पूर्वकृतकर्म्मपरिणत्युदयादेतदवगच्छन् सम्यक्तितिक्षमाणः परिव्रजेदिति, एतच्च भावयेत्, तद्यथा "पावाणं च खलु भो कडाणं कम्माणं पुव्विदुच्चिन्नाणं दुप्पडिक्कंताणंवेदयित्ता मुक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता" इत्यादि । कथं पुनर्वाग्भिराक्रुश्यत इत्याह- 'पलिअं 'ति कर्म्म जुगुप्सितमनुष्ठानं तेन पूर्वाचरितेन कुविन्दादिना प्रकथ्य जुगुप्स्यते, तद्यथा-भो कोलिक ! प्रव्रजित ! त्वमपि मया सार्द्धमेवं जल्पसीति, अथवा जकारचकारादिभिरपरैः प्रकारैः प्रकथ्य निन्दां विद्यते एभिर्वा वक्ष्यमाणैः प्रकारैरित्याह-'अतध्यैः' वितथैरसद्मूतैः शब्देश्चीरस्त्वं पारदारिक इत्येवमादिकैः स्पर्शैश्च असद्भूतैः साधोः कर्त्तुमयुक्तैः करचरणच्छेदाभिः स्वकृतादृष्टफलमित्येतत् 'सङ्ख्याय' ज्ञात्वा तितिक्षमाणः प्रव्रजेदिति, यदिवा एतत् सङ्ख्याय, तद्यथा "पंचहि ठाणेहिं छउमत्थे उप्पन्ने उवसग्गे सहइ खमइ तितिक्खइ अहियासेइ, तंजहाजक्खाट्ठे अयं पुरिसे १, उम्मायपत्ते अयं पुरिसे २, दित्तचित्ते अयं पुरिसे ३, ममं च णं तब्भववेअणीयाणि कम्पाणि उदिन्नाणि भवंति-जन्नं एस पुरिसे आउसइ बंधइ तिप्पइ पिट्टइ परितावेइ ४, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स एगंतसो कम्मनिज्जरा हवइ ५ । - पंचहि ठाणेहिं केवली उदिने परीसहे उवसग्गे जाव अहियासेज्जा, जाव ममं च णं अहियासेमाणस्स बहवे छउमत्था समणा निग्गंथा उदिन्ने परीसहोवसग्गे सम्मं सहिस्संति जाव अहियासिस्संति” इत्यादि, परीषहाश्चानुकूलप्रतिकूलतया भिन्ना इत्येतद्दर्शयितुमाह-एकतरान्अनुकूलान् अन्यतरान्-प्रतिकूलान् परीषहानुदीर्णानभिज्ञाय सम्यक्तितिक्षमाणः परिव्रजेत् यदिवाऽन्यथा परीषहाणां द्वैविध्यमित्याह-ये च परीषहाः सत्कारपुरस्कारादयः साधोहरिणोमन आह्लादकारिणो ये तु प्रतिकूलतया अहारिणो-मनसोऽनिष्टा, यदिवा ह्रीरूपाः- याचनाऽचेलादयः, अड्रीमनसश्च - अलज्जाकारिणः शीतोष्णादयः इत्येतान् द्विरूपानपि परीषहान् सम्यक् तितिक्षमाणः परिव्रजेदिति ॥ किंच मू. (१९७) चिच्चा सव्वं विसुत्तियं फासे समियदंसणे, एए भो नगिना वुत्ता जे लोगंसि अनागमणधम्मिणो आणाए मामगं धम्मं एस उत्तरवाए इह माणवाणं वियाहिए, इत्थोवरए तं झोसमाणे आयाणिज्जं परिन्नाय परियाएण विगिंचइ, इह एगेसिं एगचरिया होइ तत्थियरा इयरेहिं कुलेहिं सुद्धेसणाए सव्वेसणाए से मेहावी परिव्वए सुब्मि अदुवा दुब्मि अदुवा तत्थ भेरवा पाणा पाणे किलेसंति, ते फासे पुट्ठो धीरे अहियासिज्जासि - तिबेमि ।। वृ. त्यक्त्वा सर्व्वा परीषहकृतां विनोतसिकां परीषहापादितान् स्पर्शान्-दुःखानुभवान् 'स्पृशेत्' अनुभवेत् सम्यगधिसहेत, स किम्भूतः ? - सम्यग् इतं गतं दर्शनं यस्य स समितदर्शनः, सम्यग्धष्टिरित्यर्थः । तत्सहिष्णवश्च किम्भूताः स्युरित्याह-'भोः' इत्यामन्त्रणे 'एते परीषहसहिष्णवो निष्कि ञ्चना निर्ग्रन्था भावनग्ना 'उक्ताः' अभिहिताः, यस्मिन्मनुष्यलोके अनागमनं धर्म्मो येषां तेऽनागमनधर्माण:, यथाऽऽरोपितप्रतिज्ञाभारवाहित्वान्न पुनर्गृहं प्रत्यागमनेप्सव इति, किं चआज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्म्म सम्यगनुपालयेत् तीर्थकर एवमाहेति, यदिवा धर्मानुष्ठाय्येवमाह-धर्म एवैको मामकः अन्यत्तु सर्वं पारक्यमित्यतस्तमहमाज्ञयाः तीर्थकरोपदेशेन सम्यक्करोमीति, किमित्याज्ञया धर्मोऽनुपाल्यत इत्यत आह Page #254 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, अध्ययन-६, उद्देशकःर २५१ 'एषः' अनन्तरोक्तः उत्तरवाद' उत्कृष्टवाद इहमानवानांव्याख्यतइति । किंच--'अत्र' अस्मिन् कर्मधुननोपाये संयमे उप-सामीप्येनरतउपरतःतद्-अर्थप्रकारं कर्म 'झोषयन्' क्षपयन् धर्मचरेदिति, किंचापरंकुर्यादित्याह-आदीयत इत्यादानीयं-कर्मतत्परिज्ञायमूलोत्तरप्रकृतिभेदतो ज्ञात्वा 'पर्यायेण' श्रामण्येन विवेचयति, क्षपयतीत्यर्थः । अत्र चाशेषकर्मधुननासमर्थं तपस्तद्बाह्यमधिकृत्योच्यते-'इह' अस्मिन् प्रवचने 'एकेषां' शिथिलकर्मणामेकचर्या भवतिएकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशेषास्तपश्चरणविशेषाश्च भवन्तीत्यस्तावनामृतिकामधिकृत्याह 'तत्र' तस्मिन्नेकाकिविहारे 'इतरे सामान्यसाधुभ्यो विशिष्टतरा 'इतरेषु' अन्तप्रान्तेषु कुलेषुशुढेषणयादशैषणादोषरहितेनाहारादिना सर्वेषणये तिसर्वायाऽऽहाराधुद्गमोत्पादनग्रासैषणारूपातया सुपरिशुद्धेन विधिना संयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतामाह-स मेधावी मर्यादाव्यवस्थितःसंयमेपरिव्रजेदिति, किंच-सआहारस्तेष्वितरेषुकुलेषु सुरभि स्यात् अथवा दुर्गन्धः, न तत्र रागद्वेषौ विदध्यात्, किंच-अथवातत्रैकाकिविहारित्वेपितृवनप्रतिमाप्रतिपन्नस्य सतो 'भैरवा' यानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः, यदिवा 'भैरवा' बीभत्साप्राणाः' प्राणिनो दीप्तजिह्वादयोऽपरान् प्राणिनः 'क्लेशयन्ति' उपतापयन्ति, त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शानदुःखविशषान् धीरः' अक्षोभ्यःसन्नतिसहस्वाइतिरधिकारपरिसमाप्तौ, ब्रवीमीतिपूर्ववत्। अध्ययनं-६-उद्देशकः-२ समाप्तः अध्ययनं-६-उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मधूननाऽभिहिता, साचनोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेनसम्बन्धेनायातस्यास्योद्देशकस्य सूत्रमुच्चारयितव्यम्, तच्चेदम् मू. (१९८) एवं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निझोसइत्ता, जे अचेलेपरिवुसिएतस्सणंभिक्खुस्स नोएवं भवइ-परिजुण्णे मेवस्थेवत्थंजाइस्सामिसुत्तंजाइस्सामि सूइंजाइस्सामि संधिस्सामिसीविस्सामिउक्कासिस्सामिवुक्कसिस्समिपरिहिस्सामिपाउणिस्सामि, अदुवा तत्थ परिकमंतं मुजो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे अन्नयो विरुवरुवे फासे अहियासेइ अचेले लाघवं आगममाणे, तवेसेअभिसमन्त्रागए भवइ,जहेयं भगवयापवेइयंतमेव अभिसमिचा सव्वओसव्वत्ताएसंमत्तमेव समभिजाणिजा, एवं तेसिं महावीराणं चिररायं पुव्वाइं वासाणि रीयमाणाणं दवियाणं पास अहियासियं। वृ. एतत् यत्पूर्वोक्तं वक्ष्यमाणंवा 'खुः' वाक्यालङ्कारे,आदीयतेइत्यादानं-कर्मआदीयते वाऽनेन कर्मेत्यादानकर्मोपादानं, तब धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिः निर्दोषयितेति सम्बन्धः, किम्भूतः?-'सदासर्वकालं सुष्ठवाख्यातोधर्मोऽस्येतिस्वाख्यातधर्मासंसारभीरुत्वाद्ययारोपितभारवाहीत्यर्थः, तथा विधूतः-क्षुण्णः सम्यग्स्पृष्टः कल्पः-आचारो येन सतथा, सएवम्भूतोमुनिरादानंझोषयित्वा आदानमपनेष्यति, कथंपुनस्तदादानं वस्त्रादिस्यायेन तत् झोषयितव्यं भवेदित्याह Page #255 -------------------------------------------------------------------------- ________________ રધર आचाराम सूत्रम् 9/1८/३/१९८ अल्पार्थेनञ्, यथाऽयंपुमानज्ञः, स्वल्पज्ञानइत्यर्थः, यःसाधुनास्यचेलं वस्त्रमस्तीत्यचेलः, अल्पचेल इत्यर्थः, संयमे पर्युषितो व्यवस्थित इति, तस्य भिक्षोः नैतद्भवति' नैतत्कल्पते यथा परिजीर्णं मे वस्त्रमचेलकोऽहं भविष्यामि न मे त्वक्राणं भविष्यति, ततश्च शीताद्यर्दितस्य किं शरणंमे स्यादितिवस्त्रं विनेत्यतोऽहं कञ्चन श्रावकादिकं प्रत्यग्रं वस्त्रंयाचिष्ये, तस्य वा जीर्णस्य वस्त्रस्य सन्धानाय सूत्रं याचिष्ये, सूचिंच याचिष्ये, अवाप्तभ्यां च सूचिसूत्राभ्यां जीर्णवस्त्ररन्ध्र सन्धास्यामि-पाटितं सेविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, दीर्घ वा सत् खण्डापनयनतो व्युत्कर्षयिष्यामि, एवं च कृतं सत्परिधास्यामि तथा प्रावरिष्यामीत्याद्यार्तध्यानोपहता असत्यपि जीर्णादिवसमावे यद्मविष्यत्ताऽध्यवसायिनो धमकप्रवणस्य न भवत्यन्तःकरणवृत्तिरिति, यदिवा जिनकल्पिकाभिप्रायेणैवैतत्सूत्रं व्याख्येयं, तद्यथा जे अचेले' इत्यादि, नास्य चेलं-वस्त्रमस्तीत्य चेल:- अच्छिद्रपाणित्वात् पाणिपात्रः, पाणिपात्रत्वात् पात्रादिसप्तविधतन्निर्योगरहितोऽभिग्रहविशेषात् त्यक्तकल्पत्रयः केवलं रजोहरणमुखवस्त्रिकासमन्वितस्तस्याचेलस्य भिक्षो तद्भवति, यथा-परिजीर्णमेवस्त्रंछिद्रं पाटितं चेत्येवमादिवस्त्रगतमपध्यानंन भवति, धर्मिणोऽभावाद्धाभावः, सतितुधम्मिणिधमन्वेिषणं न्याय्यमिति सत्पथः,तथेदमपि तस्य न भवत्येव यथा-अपरंवस्त्रमहंयाचिष्ये इत्यादिपूर्ववत्रेयं, योऽपिछिद्रपाणित्वात्पात्रनिर्योगसमन्वितःकल्पत्रयान्यतरयुक्तोऽसावपिपरिजीर्णादिसद्भावे तद्गतमपध्यानं न विधत्ते, यथाकृतस्याल्पपरिकर्मणो ग्रहणात्सूचिसूत्रान्वेषणं न करोति। तस्य चाचेलस्याल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद्विधेयं तदाह तस्य ह्यचेलतयापरिवसतोजीर्णवस्त्रादिकृतमपध्यानंनभवति,अथवैतत्स्यात्-तत्राचेलवे पराक्रममाणंपुनस्तंसाधुमचेलंक्वचिद्रागमादौ त्वत्राणाभावात्तृणशय्याशायिनं तृणानांस्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शाः-दुःखविशेषास्तुणस्पर्शास्ते कदाचित्स्पृशन्ति, तांश्च सम्यग् अदीनमनस्कोऽतिसहत इति सम्बन्धः,तथाशीतस्पर्साः स्पृशन्ति, तथादंशमशकस्पर्शाः स्पृशन्ति, एतेषांतुपरीषहाणामेकतरेऽविरुद्धादंशमशकतृणस्पर्शादयःप्रादुर्भवेयुः,शीतोष्णादिपरीषहाणां वापरस्परविरुद्धानामन्यतरेप्रादुष्प्युः,प्रत्येकंबहुवचननिर्देशश्चतीव्रमन्दमध्यमावस्थासंसूचकः, इत्येतदेव दर्शयति-विरूप-बीभत्सं मनोऽनलादि विविधं वा मन्दादिभेदादूपं-स्वरूपं येषां ते विरूपरूपाः, के ते? “स्पर्शाः'दुःखविशेषाः,तदापादकास्तृणादिस्पर्शावा, तान्सम्यक्षणेनापध्यानरहितोऽधिसहते, कोऽसौ ?- 'अचेलः' अपगतचेलोऽल्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते, किमभिसन्ध्य परीषहानधिसहत इत्यत आह-लघो वो लाघवं, द्रव्यतो भावतश्च, द्रव्यतो घुपकरणलाघवं भावतः कर्मालाघवं 'आगमयन्' अवगमयन् बुध्यमान इतियावद् अधिसहते परीषहोपसम्मानिति, नागार्जुनीयास्तु पठन्ति एवं खलु से उवगरण लाघवियं तवं कम्मक्खय कारंण करेह एवं-- उक्तकोण भावलाघवार्थमुपकरणलाधवं तपश्च करोति इति भावार्थः । किं च __से तस्योपकरणलाघवेनकर्मलाघवमागमयतः कर्मालाघवेनचोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य 'तपः' कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति-सम्यग् Page #256 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं ६, उद्देशका३ २५३ आमिमुख्येन सोढं भवति । एतच्चनमयोच्यते इत्येतद्दयितुमाह- यथा' येन प्रकारेण ‘इदमिति यदुक्तं वक्ष्यमाणंचैतद्भगवता-वीरवर्द्धमानस्वामिना प्रकर्षणादौ वा वेदितं प्रवेदितमिति, यदि नाम भगवता प्रवेदितंततः किमित्याह-तद्-उपकरणलाघवमाहारलाघवं वा 'भिसमेत्य' ज्ञात्वा एवकारोऽवधारणे,तदेवलाघवंज्ञात्वेत्यर्थः, कथमितिचेत्तदुच्यते-'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः आहारोपकरणादौ क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्री वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिमकल्काद्यभावेन, तथा 'सम्यकत्व मिति प्रशस्तं शोभनं एकं सङ्गतं वा तत्त्वं सम्यकत्वं, यदुक्तम्॥१॥ “प्रशस्तःशोभनश्चैव, एकः सङ्गत एव च। इत्येतैरुपसृष्टस्तु, भावः सम्यकत्वमुच्यते" तदेवम्भूतं सम्यकत्वमेव समत्वमेव वा 'समभिजानीयात्' सम्यगाभिमुख्येन जानीयात्परिच्छिन्द्यात, तथाहि-अचेलोऽप्येकचेलादिकं नावमन्यते, यत उक्तम्॥१॥ “जोऽविदुवत्थतिवत्यो एगेण अचेलगो व संथरइ । नहु ते हीलंति परंसव्वेऽविय ते जिणाणाए" ॥२॥ (तथा)- "जे खलु विसरिसकप्पा संघयणधियादिकारणं पण। नऽवमन्नइण यहीणं अप्पाणं मन्नई तेहिं" ॥३॥ सव्वेऽविजिणाणाए जहाविहिं कम्पखवणअट्ठाए। विहरति उज्जया खलु सम्मं अभिजाणई एवं" यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मना नामादिनसम्यकत्वमेव सम्यगभिजानीयात्, तीर्थकरगणधरोपदेशात् सम्यकुर्यादिति तात्पर्यार्थः । एतच्च नाशक्यानुष्ठानं ज्वरहरतक्षकचूडालङ्काररलोपदेशवद्भवतः केवलमुपन्यस्यते, अपित्वन्यैर्बहुभिश्चिरकालमासेवितमित्येतद्दर्शयितुमाह-एवम् इत्यचेलतयापर्युषितानांतृणादिस्पर्शानधिसहमानानांतेषांमहावीराणां सकललोकचमत्कृतिकारिणां 'चिररात्रं प्रभूतकालं यावजीवमित्यर्थः, तदेव विशेषतो दर्शयति 'पूर्वाणि' प्रभूतानि वर्षाणि रीयमाणानां' संयमानुष्ठानेन गच्छता, पूर्वस्य तु परिमाणं वर्षाणां सप्ततिः कोटिलक्षाः षट्पञ्चाशच्च कोटिसहाः, तथा प्रभूतानि वर्षाणि रीयमाणानां, तत्र नाभेयादारभ्य शीतलं दशमतीर्थकरं यावत्पूर्वसङ्ख्यासद्भावत् पूर्वाणीत्युक्तं, ततः आरतः श्रेयांसादारभ्यवर्षसङ्ख्याप्रवृत्तेर्वषाणीत्युक्तमिति,तथा 'द्रव्याणां भव्यानांमुक्तिगमनयोग्यानां 'पश्य' अवधारय यत्तृणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यवाणेन स्पतिसहनं कृतमेतदवगच्छेति । एतच्चाधिसहमानानां यत्स्यात्तदाह मू. (१९९) आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कट्ट परित्राय, एस तिण्णे मुत्ते विरए वियाहिए-तिबेमि-॥ आगतंप्रज्ञानंपदार्थाविर्भावकंयेषांतेतथातेषामागतप्रज्ञानानांतपसापरीषहातिसहनेन चकृशा बाहवः भुजा भवन्ति, यदिवा सत्यपि महोपसर्गपरीषहादावागतप्रज्ञानत्वाद् 'बाधाः' पीडाः कृशाभवन्ति, कर्मक्षपणायोस्थितस्य शरीरमात्रपीडाकारिणःपरीषहोपसर्गान्सहायानिति मन्यमानस्य नमनःपीडोत्पद्यत इति, तदुक्तम् ww Page #257 -------------------------------------------------------------------------- ________________ २५४ आचाराङ्ग सूत्रम् १/-/६/३/१९९ ॥१॥ "निम्माणेइ परो चिय अप्पाण उ ण वेयणं सरीराणं । अप्पाणी चिअ हिअयस्स न उण दुक्खं परो देइ' 12 इत्यादि, शरीररस्य तु पीडा भवत्येवेति दर्शयितुमाह-प्रतनुके च मांसं च शोणितं च मांसशोणिते द्वे अपि, तस्य हि रूक्षाहारत्वादल्पाहारत्वाच्च प्रायशः खलत्वेनैवाहारः परिणमति, नरसत्वेन, कारणाभावाच प्रतन्वेव शोणितं तत्तनुत्वान्मांसमपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोः, अचेलतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत इति सम्बन्धः, 'संसार श्रेणी' संसारावतरणी रागद्वेषकषायसंततिस्तां क्षान्त्यादिना विश्रेणीं कृत्वा, तथा 'परिज्ञाय' ज्ञात्वा च समत्वभावनया, तद्यथा जिनकल्पिकः कश्चिदेककल्पधारी द्वौ त्रीन् वा बिभर्त्ति स्थविरकल्पिको वा मासार्द्धमासक्षपकः तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परानिन्दया समत्वदर्शिन इति, उक्तं च 7 11901 "जोवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ । न हु ते हीर्लेति परं सव्वेवि हु ते जिणाणाए " तथा जिनकल्पिकः प्रतिमाप्रतिपन्नो वा कश्चित्कदाचित् षडपि मासानात्मकल्पेन भिक्षां नलभेत तथाऽप्यसौ कूरगडुकमपि यथौदनमुण्डस्त्वमित्येवं न हीलयति । तदेवं समत्वदृष्टिप्रज्ञया विश्रेणीकृत्य 'एषः उक्तलक्षणो मुनिः तीर्णः संसारसागरं एष एव मुक्तः सर्वसङ्गेभ्यो विरतः सर्वसावद्यानुष्ठानेभ्यो व्याख्यातो नापर इति । ब्रवीमीतिशब्दी पूर्ववत् ॥ तदेवं संसार श्रेणी विश्लेषयित्वा यः संसारसागरतीर्णवत्तीर्णो मुक्तवन्मुक्तो विरतो व्याख्यातः, तं च तथाभूतं किमरतिरभिभवेदुत नेति, अचिन्त्यसामर्थ्यात् कर्म्मणोऽभिभवेदित्येतदेवाह यू. (२००) विरयं भिक्खु रीयंतं चिरराओसियं अरई तत्थ किं विधारए ?, संघेमाणे समुट्ठिए, जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए, ते अनवकंखमाणा पाणे अनइवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अनुट्ठाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अनुपुव्वेण वाइय- तिबेमि- ॥ बृ. विरतमसंयमा भिक्षणशीलं भिक्षु 'रीयमाणं' निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्त्तमानं चिररात्रं- प्रभूतं कालं संयमे उषितश्चिररात्रोषितस्तमेवंगुणयुक्तम् 'अरतिः' संयमोद्विग्नता 'तत्र' तस्मिन् संयमे प्रवर्त्तमानं 'किं विधारयेत्' किं प्रतिस्खलयेत् ?, किंशब्दः प्रश्ने, किं तथाभूतमपि मोक्षप्रस्थितं प्रणाय्य विषयमरतिर्विधारयेत्, ओमित्युच्यते, तथाहि - दुर्बलान्यविनयवन्ति चेन्द्रियाण्यचिन्या मोहशक्तिर्विचित्रा कर्म्मपरिणतिः किं न कुर्यादिति, उक्तं च ॥१॥ "कर्माणि नूनं घणचिक्क णाई गरुयाई वइरसाराई । नाणअपि पुरिसं पंथाओ उप्पहं निंति " " दिवा किंक्षेपे, किं तथाभूतं विधारयेदरतिः ?, नैव विधायरयेदित्यर्थः तथाहि असी क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्पितमोहनीयोदयत्वाल्लघुकर्म्मा भवतीति, Page #258 -------------------------------------------------------------------------- ________________ २५५ श्रुतस्कन्धः- १, अध्ययन-६, उद्देशकः३ कुतस्तमरतिर्विन विधारयेदित्याह-क्षणे क्षणेऽव्यवच्छेदेनोत्तरोत्तरं संयमस्थानकण्डकं संदधानः सम्यगुत्थितः समुत्थितःउत्तरोत्तरंगुणस्थानकंवा संदधानोयथाख्यातचारित्राभिमुखःसमुत्थितोऽसावतस्तमरतिःक विधारयेदिति? सचैवम्भूतोन केवलमात्मनातापरेषामप्यरतिविधारकत्वात् आणायेत्येतद्दर्शयितुमाह-द्विर्गता आपोऽस्मिन्निति द्वीपः, स च द्रव्यभावभेदात् द्वेधा तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वास्यतेऽस्मिन्नित्याश्वासः आश्वासश्चासौ द्वीपश्वाश्वासद्वीपो, यदिवाआश्वसनमाश्वासः,आश्वासाय द्वीपआश्वासद्वीपः, तत्रनदीसमुद्रबहुमध्यप्रदेशे भित्रबोहित्थादयस्तमवाप्याश्वसन्ति, असावपि द्वेधा-सन्दीनोऽसन्दीनश्चेति, यो हि पक्षमासादावुदकेन प्लाव्यतेससन्दीनो, विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, यथा हि सांयात्रिकास्तंद्वीपमसन्दीनमुदन्वदादेरुत्तितीर्षवः समवाप्याश्वसन्ति एवं तं भावसंधानायोत्थितं साधुमवाप्यापरे प्राणिनःसमाश्वस्युः, यदिवादीपइति प्रकाशदीपः, प्रकाशायदीपः प्रकाशदीपः, स चादित्यचन्द्रमण्यादिरसन्दीनोऽपरस्तु विद्युदुल्कादिः सन्दीनो, यदिवा प्रचुरेन्धनतया विवक्षितकालावस्थाय्यसन्दीनोविपरीतस्तुसन्दीनइति, यथाह्यसौस्थवपुटाद्यावेदनतोहेयोपादेयहानोपादानवतां निमित्तभावमुपयाति तथा क्वचत्समुद्राधन्तर्वर्तिनामाश्वासकारीच भवति एवं ज्ञानसंधानायोस्थितः परीषहोपसर्गाक्षोभ्यतयाऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकारायेति, अपरे भावद्वीपं भावदीपं वा अन्यथा व्याचक्षते-तद्यथा भावद्वीपः सम्यकत्वं, तच्च प्रतिपातित्वादौपशमिकं क्षायोपशमिकंचसंदीनो भावद्वीपः, क्षायिकं त्वसन्दीनं इति, तं द्विविधमवाप्य परीतसंसारत्वात् प्राणिन आश्वसन्ति, भावदीपस्तु सन्दीनः श्रुतज्ञानम् असंदीनस्तु केवलमिति, तच्चावाप्य प्राणिनोऽवश्यमाश्वसन्त्येवेति, अथवा धर्मसंदधानः समुत्थितः सन्नरतेर्दुष्प्रधृष्यो भवतीत्युक्ते कश्चिच्चोदयेत्-किम्भूतोऽसौ धर्मो ? यत्सन्धानायसमुत्थित इति, अत्रोच्यते, यथाऽसौ द्वीपोऽसन्दीनः-असलिलप्लुतोऽवरुग्णवाहनानामितरेषां च बहूनां जन्तूनां शरण्यतयाऽऽश्वासहेतुर्भवत्येवमसावपि धर्मः ‘आर्यप्रदेशितः' तीर्थकरप्रणीतः कषतापच्छेदनिटतोऽसन्दीनः, यदिवाकुताप्रघृष्यतयाऽसन्दीन:-अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिर्भवति । तस्य चार्यदेशितस्य धर्मस्य किं सम्यगनुष्ठायिनः केचन सन्ति?,ओमित्युच्यते, यदि सन्ति किम्भूतास्त इत्यत आह 'ते' साधवोभावसन्धानोद्यताःसंयमारतेः प्रणेदकामोक्षनेदिष्ठाभोगाननवकान्तो धर्मे सम्यगुस्थानवन्तःस्युरिति, एतदुत्तरत्रापियोज्यम्, तथाप्राणिनोऽनतिपातयन्तः, उपलक्षणार्थत्वात् शेषमहाव्रतग्रहणमायोज्यं, तथा कुशलानुष्ठानप्रवृत्तत्वाद्दयिताः सर्वलोकानां, तथा मेधाविनो' मर्यादाव्यवस्थिताः पण्डिताः' पापोपादानपरिहारितया सम्यक्पदार्थज्ञाधर्माचरणायसमुत्थिता भवन्तीति। ये पुनस्तथाभूतज्ञानाभावात् सम्यग्विवेकविकलतया नाद्यापिपूर्वोक्तसमुत्थनवन्तः स्युः ते तथाभूता आचार्यादिभिः सम्यगनुपाल्या यावद्विवेकिनोऽभूवन्नित्येतद्दर्शयितुमाह "एवम् उक्तविधिना तेषाम्' अपरिकर्मितमतीनां भगवतो वीरवर्द्धमानस्वामिनोधर्मे सम्यगनुत्थाने सति तत्परिपालनतस्तथा सदुपदेशदानेन परिकर्मितमतित्वं विधेयमिति, अत्रैव दृष्टान्तमाह-द्विजः-पक्षी तस्यपोतः-शिशुः द्विजपोतःसयथा तेन द्विजेनगर्भप्रसवात्प्रभृत्यण्डकोच्छ्नोच्छूनतरभेदादिकास्ववस्थासु यावन्निष्पन्नपक्षस्तावत्पाल्यते एवमाचार्येणापि शिक्षकः Page #259 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/६/३/२०० प्रव्रज्यादानादारभ्य सामाचार्युपदेशदानेनाध्यापनेन च तावदनुपाल्यते यावद्गीतार्थोऽभूत्, यः पुनराचार्योपदेशमुल्य स्वैरित्वाद्यथा कथञ्चिक्रियासु प्रवर्तते स उज्जयिनीराजपुत्रवद्विनश्येदिति, तद्यथा-उज्जयिन्यां जितशत्रो राज्ञो द्वौ पुत्रौ, तत्र ज्येष्ठो धर्म्मधोषाचार्यसमीपे संसारासारतामवगम्य प्रवद्राज, क्रमेण चाधीताचारादिशास्त्रोऽवगततदर्थश्च जिनकल्पं प्रतिपित्सुः द्वितीयां सत्त्वभावनां भावयति, सा च पञ्चधा तत्र प्रथमोपाश्रये द्वीताय तद्बहिः तृतीया चतुष्के चतुर्थी शून्यगृहे पञ्चमी श्मशाने, तत्र पञ्चमी भावनां भावयतः स कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच- मम ज्यायान् भ्राता क्वास्ते ?, साधुभिरमणि - किं तेन ? स आह-प्रव्रजाम्यहं, आचार्येणोक्तो - गृहाण तावत् प्रव्रज्यां पुनर्द्रक्ष्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः- किं तेन दृष्टेन ?, नासी कस्यचिदुल्लापमपि ददाति, जिनकल्पं प्रतिपत्तुकाम इति, आसावाह तथाऽपि पश्यामि तावदिति, निर्बन्धे दर्शितः, तूष्णीभावस्थित एव वन्दितः, तदनुरागाच्च निषिद्धोऽ प्याचार्येण निचार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपि साधुभिरसाम्प्रतमेतद्भवतो दुष्करं दुरध्यवसेयमित्येवं कथ्यमानेऽप्यहमपि तेनैव पित्रा जात इत्यवष्टम्भेन मोहात्तयैव तस्यै यथा ज्येष्ठो भ्रातेति, इतरो देवतयाऽऽगत्य वन्दितः, शिक्षकस्तु न वन्दितः, ततोऽसावपरिकर्मितमतित्वात्कुपितः, अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलकी बहिर्निश्चिक्षेप, ततस्तञ्ज्यायान् हृदयेनैव देवतामाह किमित्ययमज्ञस्त्वया कदर्थितः, तदस्याक्षिणी पुनर्नवीकुरु, सा त्ववादीत् - जीवप्रदेशैर्मुक्ताविमौ गोलकौ न शक्यो पुनर्नवीकर्तु इत्युकत्वा ऋषिवचनमलङ्घनीयमित्यवधार्य तत्क्षणश्वापाकव्यापादितैलाक्षिगोलकी गृहीत्वा तदक्ष्णोश्चकार । इत्येवमनुपदेशप्रवर्त्तनं सापाय- मित्यवधार्य शिष्येण सदाऽऽचार्योपदेशवर्तिना भाव्यम्, आचार्येणापि सदा स्वपरोपकारवृत्तिना सम्यक् स्वशिष्या यथोक्तविधिना प्रतिपालनीया इति स्थितम् । इत्येतदेवोपसंहरन्नाह-यथा द्विजपोतो मातपितृभ्यामनुपालयते एवमाचार्येणापि शिष्या अहर्निशम् 'अनुपूर्वेण' क्रमेण 'वाचितैः' पाठिताः शिक्षां ग्राहिताः समस्तकार्य सहिष्णवः संसारोत्तरणसमर्थाश्च भवन्ति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । २५६ अध्ययनं - ६ - उद्देशक:- ३ समाप्तः -: अध्ययनं -६ - उद्देशकः - ४ : वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके शरीरोपकरणधूननाऽभिहिता, सा च परिपूर्णा न गौरवत्रिकसमन्वितस्येत्यतस्यद्धूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् मू. (२०१) एवं ते सिस्सा दिया य राओ य अनुपुव्वेण वाइया तेहिं महावीरेहिं पन्नाणमन्तेर्हि तेसिमंतिए पन्त्राणमुवलब्भ हिचा उवसमं फारुसियं समाइयंति, वासित्ता बंभचेरंसि आणं तं नोत्ति मन्त्रमाणा आधायं तु सुधा निसम्म, समणुन्ना जीविस्सामो एगे निक्खमंते असंभवंत विडज्झमाणा कामेहिं गिद्धा अज्झोववन्ना समाहिमाधायमजोसयंता सत्थारमेव फरुसं वयंति। यू. 'एवम्' इति द्विजपोतसंवर्द्धनक्रमेणैव 'ते शिष्याः' स्वहस्तप्रव्राजिता उपसम्पदागतः Page #260 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ६, उद्देशकः४ २५७ प्रातीच्छकाश्च दिवा च रात्रौ च 'अनुपूर्वेण' क्रमेण 'वाचितः पाठिताः, तत्र कालिकमह्नः प्रथमचतुर्थपौरुष्योरध्याप्यते उत्कालिकं तु कालवेललावर्जं सकलमप्यहोरात्रमिति, तच्चाध्यापनमाचारादिक्रमेण क्रियते, आचारश्च त्रिवर्षपर्यायोऽध्याप्यत इत्यादिक्रमेणाध्यापिताः शिष्याश्चारित्रं च ग्राहिताः, तद्यथा " युगमात्र दृष्टिना गन्तव्यम् कर्म्मवत्सङ्कुचिताङ्गेन भाव्यमित्याद्येवं शिक्षां ग्राहिता वाचिताःअध्यापिताः, कैरिति दर्शयति- तैर्महावीरे:- तीर्थकरैर्गणधराचार्यादिभिः किम्भूतैः ? - प्रज्ञानवदिभः, ज्ञानिभिरेवोपदेशादि दत्तं लगतीत्यतो विशेषणं, ते तु शिष्याः द्विप्रकारा अपि प्रेक्षापूर्वकारिणस्तेषाम्आचार्यादीनाम् अन्तिके' समीपे प्रकर्षेण ज्ञायते अनेनेति प्रज्ञानं श्रुतज्ञानं, तस्यैवापरस्मादाप्तिसभावादित्यतस्तद्, ‘उपलभ्य' लब्ध्वा बहुश्रुतीभूताः प्रबलमोहोदयापनीत्तसदुपदेशोत्कटमदत्वात् त्यक्तवोपशमं - स च द्वेधा द्रव्यभावभेदात्, तत्र द्रव्योपशमः कतकफलाद्यापादितः कलुषजलादेः भावोपशमस्तु ज्ञानादित्रयात्, तत्र यो येन ज्ञानेनोपशाम्यति स ज्ञानोपशमः, तद्यथा- आक्षेपण्याधन्यतरया धर्म्मकथया कश्चिद् उपशाम्यतीत्यादि, दर्शनोपशमस्तु यो हि शुद्धेन सम्यग्दर्शनेनापरमुशपशमयति, यथा श्रेणिकेनाश्रद्दधानो देवः प्रतिबोधित इति, दर्शनप्रभावकैर्वा सम्मत्यादिभिः कश्चिदुपशाम्यति, चारित्रोपशमस्तु क्रोधाद्युपशमो विनयनम्रतेति, तत्र केचन क्षुद्र का ज्ञानोदन्वतोऽद्याप्युपर्येव प्लवमानास्तमेवंभूतमुपशमं त्यक्त्वा ज्ञानलचोत्तम्भितगर्वाध्माताः 'पारुष्यं' परुषतां 'समाददति' गृह्णन्ति, तद्यथा परस्परगुणनिकायां मीमांसायां वा एकोऽपरमाह-त्वं न जानीषे न चैषां शब्दानामयमर्थो यो भवताऽभाणि अपि च-कश्चिदेव माध्शः शब्दार्थनिर्णयायालं, न सर्व इति, उक्तं च॥१॥ “पृष्टा गुरवः स्वयमपि परीक्षितं निश्चितं पुनरिदम् नः । वादिनि च मल्लमुख्ये च माध्गेवान्तरं गच्छेत्' द्वितीयस्वाह - नन्वस्मदाचार्या एवमाज्ञापयन्तीत्युक्ते पुनराह सोऽपि वाचिकुण्ठो बुद्धिविकलः किं जानीते ?, त्वमपि च शुकवत्पाठितो निरूहापोह इत्यादीन्यन्यान्यपि दुर्गृहीतकतिचिदक्षरो महोपशमकारणं ज्ञानं विपरीततामापादयन् स्वौद्धत्यमाविर्भावयन् भाषते, उक्तं च "अन्यैः स्वेच्छारचितानर्धविशेषान् श्रमेण विज्ञाय । कृत्स्नं वाङ्गयमित इति खादत्यङ्गानि दर्पेण || 9 || ॥२॥ क्रीडनकमीश्वराणां कुक्कुटलावकसमानवाल्लभ्यः । शास्त्राण्यपि हास्यकथां लुतां वा क्षुल्लको नयति' " इत्यादित पाठान्तरं वा "हेचा उवसमं अहेगे पारुसियं समारुहंति" त्यक्त्वोपशमम् 'अथ' अनन्तरं बहुश्रुतीभूताः एकेन सर्वे परुषतामालम्बन्ते, ततश्चालप्ताः शब्दिता वा तूष्णीभावं भजन्ते हुङ्कारशिरः- कम्पनादिना वा प्रतिवचनं ददति । किंच एके पुनर्ब्रह्मचर्यं - संयमस्तत्रोषित्वा आचारो वा ब्रह्मचर्यं तदर्थोऽपि ब्रह्मचर्यमेव तत्रोषित्वा आचारार्थानुष्ठायिनोऽपि तद्भर्त्सितास्तामाज्ञांतीर्थकरोपदेशरूपां 'नो इति मन्यमानाः' नोशब्दोदेशप्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः सातागौरवबाहुल्याच्छरीबाकुशिकतामालम्बन्ते यदिवा अपवादमालम्ब्य वर्त्तमाना 117 , 31 Page #261 -------------------------------------------------------------------------- ________________ २५८ आचाराङ्ग सूत्रम् १/-/६/४/२०१ उत्सर्गचोदाचोदिताः सन्तः नैषा तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि "कुजा भिक्खू गिलाणस्स, अगिलाए समाहियं" इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकम्र्म्माद्यपि कार्यं, स्यादेतत् किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः यथाऽऽशातनाबहुलानां दीर्घः संसार इति ?, तदुच्यते- 'तुः ' अवधारणे, आख्यातमेवैतत्कुशीलविपाकादिकं श्रुत्वा 'निशम्य' अवबुध्य च शास्तारमेव परुषं वदन्तीति सम्बन्धः । किमर्थं तर्हिश्रृण्वन्तीति चेत्तदाह - 'समनोज्ञा' लोकसम्मता जीविष्याम इतिकृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनि शास्त्राण्यधीयते, यदिवा अनेनोपायेन लोकसम्मता जीविष्याम इतिकृत्वैके निष्क्राम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तो जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयाद् असम्भवन्तः ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तो-नोपदेशे वर्त्तमाना विविधं दह्यमानाः कामैर्गृद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु 'समाधि' इन्द्रियप्रणिधानमाख्यातं तीर्थकृदाद्भिः यमा वेदितं तं 'अजोषयन्तः' असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुषं वदन्ति नास्मिन्विषये भवान् किञ्चिज्जानाति, यथाऽहं सूत्रार्थं शब्दं गणितं निमित्तं वा जाने तथा कोऽन्यो जानीते ?, इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्तातीर्थकृदादिस्तमपि परुषं वदन्ति, तथाहि क्क चित्स्खलिते चोदिता जगदुः- किमन्यदधिकं तीर्थकृद्वक्ष्यत्यस्मद्गलकर्त्तनादपीति, इत्यादिभिरपाचीनैरालापैरलीकविद्यामगदावलेपाच्छास्त्रकृतामपि दूषणानि यदेयुः ।। न केवलं शास्तारं परुषं वदन्त्यपरानपि साधूनपवदेयुरित्येतदाहमू. (२०२) सीलमंता उवसंता संखाए रीयमाणा असीला अनुवयमाणस्स बिइया मंदस्स बालया । ? वृ. शीलम् - अष्टादशशीलाङ्गसहस्रसङ्घयं यदिवा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्तिगुप्तता चेत्येतच्छीलं विद्यते येषां ते शीलवन्तः, तथा उपशान्ताः कषायोपशमात्, अत्र शीलवद्गहणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थं, सम्यक् ख्यायते प्रकाश्यतेऽनयेति संख्या प्रज्ञा तया 'रीयमाणाः ' संयमानुष्ठाने पराक्रममाणाः सन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एतइत्येवमनुवदतोऽतु-पश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्याध्ष्टयादिना कुशीला इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेः द्वितीयैषा 'मन्दस्य' अज्ञस्य 'बालता' मूर्खता, एकं तावत्स्वतश्चारित्रापगमः पुनरपरानुद्युक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता वेत्येवमन्येनाभिहिते क्वैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति । अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारमावेदयेयुः इत्येतद्दर्शयितुमाह मू. (२०३) नियट्टमाणा वेगे आयारगोवरमाइक्खंति, नाणभट्टा दंसणलूसिणो । वृ. एके - कम्र्म्मोदयात् संयमान्निवर्त्तमाना लिङ्गाद्वा, वाशब्दादनिवर्त्तमाना वास यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां Page #262 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः १, अध्ययन-६, उद्देशक:४ २५९ द्वितीया बालता न भवत्येव, न पुनर्वदन्ति-एवंभूत एवाचारो योऽस्माभिरनुष्टीयते, साम्प्रतं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि॥१॥ “नात्ययतन शिथिलं, यथा युजीत सारथिः। तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः" ॥२॥ (अपिच)-जो जत्थ होइ भग्गो, ओवासं सो परं अविंदंतो। गंतुंतत्यऽचयंतो, इमं पहाणंति घोसेति" इत्यादि । किम्भूताःपुनरेतदेवंसमर्थयेयुरित्याह-सदसद्विवेको ज्ञानंतस्माद्मष्टा ज्ञानम्रष्टाः, तथा दसणलूसिणो' तिसम्यग्दर्शनविध्वंसिनोऽसदनुष्ठानेन स्वतोविनष्टा अपरानपिशङ्कोत्पादनेन सन्मार्गाचायवयन्ति ।।अपरे पुनर्बाह्यक्रियोपपेता अप्यात्मानं नाशयन्तीत्याह मू. (२०४) नममाणा वेगेजीवियं विपरिणामंति पुट्ठा वेगेनियटृति जीवियस्सेवकारणा, निक्खंतपितेसिंदुत्रिक्खंतंभवइ, बालवयणिजाहुतेनरा, पुणोपुणोजाइंपकम्पिति अहे संभवंता विद्दायमाणा अहमंसीति विउक्कसे उदासीणे फरुसंवयंति, पलियंपकये अदुवा पकथे अतहेहिं, तंवा मेहावी जाणिजा धम्म। वृ.नमन्तोऽप्याचार्यादेव्यतः श्रुतज्ञानार्थं ज्ञानादिभावविनयाभावात् कर्मोदयाद् एके नसर्वेसंयमजीवितं 'विपरिणामयन्ति' अपनयन्ति, सच्चरितादात्मानंध्वंसयन्तीत्यर्थः । किंचापरमित्याह-एके अपरिकर्मितमतयो गौरवत्रिक प्रतिबद्धाः स्पृष्टाः परीषहैर्निवर्तन्तेसंयमालिङ्गाद्वेति, किमर्थं ? -जीवितस्यैव-असंयमाख्यस्य कारणात्-निमित्तात् सुखेन वयंजीविष्याम इतिकृत्वा सावद्यानुष्ठानतया संयमान्निवर्तन्ते । तथाभूतानां च यत्स्यात्तदाह-तेषा गृहवासान्निष्क्रान्तमपि ज्ञानदर्शनचारित्रमूलोत्तरगुणान्यतरोपघातामुनिष्क्रान्तं भवति ।तद्धर्मणां च यत्स्यात्तदाह-हुर्हेती यस्मादसम्यगनुष्ठानात् दुनिष्क्रान्तस्तस्माद्बालानां प्राकृतपुरुषाणामपि वचनीयाः-गाबालवचनीयास्ते नरा इति । किं च पौनःपुन्येनारहट्टघटीयन्त्रन्यायेन जातिः-उत्पत्तिस्तांकल्पयन्ति, किम्भूतास्ते इत्याह-अधःसंयमस्थानेषु सम्भवन्तोवर्तमाना अविद्यया वर्तमानाः सन्तो विद्वांसो वयमित्येवं मन्यमाना लघुतयाऽऽत्मानं व्युत्कर्षयेयुरिति-आत्मनः श्लाघां कुर्वते, यत्किञ्चिजानानोऽपि मानोन्नतत्वाद्रससातागौरवबहुलोऽहमेवानबहुश्रुतो यदाचार्योजानाति तन्मयाऽल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्शयेदिति ।नात्मश्लाघतयैवासते, अपरानप्यपवदेयुरित्याह-- ___ 'उदासीनाः' रागद्वेषरहितामध्यस्था बहुश्रुतत्वेसत्युपशान्तास्तान् स्खलितचोदनोधतान् परुषं वदन्ति, तद्यथा-स्वयमेव तावत्कृत्यमकृत्यं वाजानीहिततोऽन्येषामुपदेक्ष्यसीति । यथाच परुषंवदन्ति तथा सूत्रेणैवदर्शयितुमाह-पलिय'तिअनुष्ठानतेन पूर्वाचरितेनानुष्ठानेन तृणहारादिना प्रकथयेद्-एवम्भूतस्त्वमिति, अन्यथा वा कुण्टमण्टादिभिर्गुणैर्मुखविकारादिमिर्वा प्रकथयेदिति किम्भूतैः ? - ‘अतथ्यैः' अविद्यमानैरिति । उपसंहरन्नाह-तद्' वाच्यमवाच्यं वा 'तं' वा धर्म श्रुतचारित्राख्यं मेधावी' मर्यादाव्यवस्थितो 'जानीयात् सम्यक् परिच्छिन्द्यादिति ।। सोऽसभ्यवादप्रवृत्तो वालो गुदिना यथाऽनुशास्यते तथा दर्शयितुमाह मू. (२०५) अहम्मट्टी तुमंसी नाम बाले आरंभट्टीअनुवयमाणे हण पाणे घायमाणे हणओ याविसमणुजाणमाणे, धौरे धम्मे, उदीरिए उवेहइणं अणाणाए, एस विसन्ने वियद्दे वियाहिएत्तिबेमि।। Page #263 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/३/४/२०५ वृ. अर्थोऽस्यास्तीत्यर्थी, अधर्मोणार्थी अधर्म्मार्थी, यतो नाम त्वमेवम्भूतोऽतोऽनुशास्यसे, कुतोऽधम्र्म्मार्थी ? यतो 'बालः' अज्ञः, कुतो बालो ?, यत 'आरम्भार्थी' सावद्यारम्भप्रवृत्तः, कुतः आरम्भार्थी ?, यतः प्राण्युपमर्दवादाननुवदनैतद् ब्रूषे, तद्यथा जहि प्राणिनोऽपरैरेवं घातयन् घ्नतश्चापि समनुजानासि गौरवत्रिकानुबद्धः पचनापाचनादिक्रियाप्रवृत्तांस्तत्पिण्डत तत्समक्षं ताननुवदसि - कोऽत्र दोषो ? न ह्यशरीरैर्द्धर्म्मः कर्तु पार्य्यते, अतो धर्माधारं शरीरं यलतः पालनीयमिति, उक्तं च $ 119 11 २६० “शरीरं धर्म्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराज्जायते धर्म्मो, यथा बीजात्सदङ्कुरः " इति, किं चैवं ब्रवीषि त्वं, तद्यथा- 'घोरः' भयानको धर्म्मः सर्वास्रवनिरोधात् दुरनुचरः उत्-प्राबल्येनेरितः-- कथितः प्रतिपादितस्तीर्थकरणगणधरातिभिरित्येवमध्यवसायी भवांस्तमनुष्ठानत् 'उपेक्षते' उपेक्षां विधत्ते, 'णम्' इति वाक्यालङ्कारे, 'अनाज्ञया' तीर्थकरगणधरानुपदेशेन स्वेच्छया प्रवृत्त इति, क एवम्भूत इति दर्शयति 'एष' इत्यनन्तरोक्तोऽधर्म्मार्थी बाल आरम्भार्थी प्राणिनां हन्ता घातयिता घ्नतोऽनुमन्ता धम्मपिक्षक इति, विषण्णः कामभोगेषु, विविधंत्तर्दतीति वितर्दो - हिंसकः 'तर्दहिंसाया' मित्यस्मात् कर्त्तरि पचाद्यच्, संयमे वा प्रतिकूलो वितर्दः इत्येवरूपस्त्वमेष व्याख्यात इत्यतोऽहं ब्रवीमि त्वं मेधावी धर्म जानीया इता ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्यत आह मू. (२०६) किमनेन भो ! जनेन करिस्सामित्ति मन्त्रमाणे एवं एगे वइत्ता मायरं पियरं हिचा नायओ य परिग्गहं वीरायमाणा समुट्ठाए अविहिंसा सुव्वया दंता पस्स दीणे उप्पइए पडिवयमाणे वसट्टा कायरा जणा लूसगा भवंति, अहगमेगेसिं सिलोए पावए भवइ, से समणी भवित्ता विब्यंते २ पासहेगे समन्नागएहिं सह असमन्नागए नममाणेहिं अनममाणे विरएहिं अविरए दविएहिं अदविए अभिसमिच्चा पंडिए मेहावी निट्टियट्टे वीरे आगमेणं सया परक्क मिज्जासि-त्तिवेमि । यू. केचन - विदितवेद्या वीरायमाणाः सम्यगुत्थानेनोत्थाय पुनः प्राण्युपमर्दका भवन्तीति, कथमुत्थाय ? किमहमनेन 'भोः' इत्यामन्त्रणे 'जनेन' मातापितृपुत्रकलत्रादिना स्वार्थपरेण परमार्थतोऽनर्थरूपेण करिष्यामीति, न ममायं कस्यचिदपि कार्यस्य रोगापनयनादेरलमित्यतोऽनेन किमहं करिष्ये?, यदिवा प्रविव्रजिषुः केनचिदभिहितः किमनया सिकताकवलसन्निभया प्रवज्यया करिष्यति भवान्? अध्ष्टवशायातं तावद्भोजनादिकं भुङ्खवेत्यभिहितो विरागतामापन्नो ब्रवीति - किमहमनेन भोजनादिना करिष्ये?, भुक्तं मयाऽनेकशः संसारे पर्यटतातथापि तृप्तिर्नाभूत्, तत्किमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके विदितसंसारस्वभावा उदित्वाऽप्येवं ततो 'मातरं' जननीं 'पितरं जनयितारं 'हित्वा' त्यकत्वा 'ज्ञातयः' पूर्वापरसम्बन्धिनः स्वजनास्तान् परिगृह्यत इति परिग्रहः- धनधान्यहिरण्यद्विपदचतुष्पदादिः तं किम्भूताः ? - वीरमिवात्मानमाचरन्तो वीरायमाणाः, सम्यक् संयमानुष्ठानेनोत्थाय समुत्थाय विविधैरुपायैर्हिसा विहिंसा न विद्यते विहिंसा येषां तेऽविहिंसाः, तथा शोभनं व्रतं येषां ते सुव्रताः, तथेन्द्रियदमाद्दान्ताः इत्येवं समुत्थाय, नागार्जुनीयास्तु पठन्ति "समणा भविस्सामो अनगारा अकिंचना अपुत्ता अपसूया अविहिंसगा सुव्वया दंता Page #264 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ६, उद्देशक:४ २६१ परदत्तभोइणो पावं कम्पं न करेस्सामो समुट्ठाए" सुगमत्वान्न विव्रयते, इत्येवं समुत्थाय पूर्वं पश्चात् 'पश्य' निभालय 'दीनान्' श्रृगालत्वविहारिणो वान्तं जिघृक्षून् पूर्वमुत्पतितान् संयमारोहणात् पश्चात्पापोदयात् प्रतिपतत इति, किमिति दीना भवन्तीति दर्शयति-यतो 'वशार्त्ता' वशा इन्द्रियविषयकषायाणां तत आर्त्ता दशार्त्ताः तथाभूतानां च कर्म्मानुषङ्गः, तदुक्तम्- 'सोइंदियवसट्टेणं भंते! कइ कम्मपगडीओ बंधइ ?, गोयमा ! आउअवज्जाओ सत्त कम्मपगडीओ जाव अनुपरिअट्टइ। कोहवसट्टेणं भंते! जीवे एवं तं चैव" एवं मानादिष्वपीति, तथा 'कातराः ' परीषहोपसर्गोपनिपाते सति विषयलोलुपा वा कातराः । केते ? – जनाः, किं कुर्वन्ति ? - ते प्रतिभग्नाः सन्तः 'लूषका भवन्ति' व्रतानां विध्वंसका भवन्ति, को ह्यष्टादशशीलाङ्गसहस्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्ग भावलिङ्ग वा परित्यज्य प्राणिनां विराधका भवन्ति । तेषां च पश्चात्कृतलिङ्गानां यत्स्यात्तदाह- 'अथ' आनन्तर्ये 'एकेषां' भग्नप्रतिज्ञानामुप्रव्रजितानां तत्समनन्तरमेवान्तर्मुहूर्तेन वा पञ्चत्वापत्तिः स्याद्, एकेषां तु 'श्लोको' श्लाघूरूपः पापको भवेत्, स्वपक्षात्परपक्षाद्वा महत्ययशः - कीर्तिर्भवति, तद्यथा-स एष पितृवनकाष्ठस मानो भोगाभिलाशी व्रजति तिष्ठति वा, नास्य विश्वसनीयं यतो नास्याकर्त्तव्यमस्तीति, उक्तं च . ॥१॥ "परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं हितः ? 27 इत्यादि, यदिवा सूत्रेणैवाश्लाघ्यतां दर्शयितुमाह-सोऽयं श्रमणो भूत्वा विविधं भ्रान्तोभग्नः श्रमणविभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह, किं च पश्यत यूयं कर्म्मसामर्थ्यम् 'एके' विश्रान्तभागधेयाः समन्वागतैरुद्युक्तविहारिभिः सह वसन्तोऽप्यसमन्वागताः- शीतलविहारिणः, तथा 'नममानैः' संयमानुष्ठानेन विनयवद्भिः 'अनममानान्' निर्घृणतया सावद्यानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपि साधुभिः सह वसन्तोऽपि, एवम्भूतान् 'अभिसमेत्य' ज्ञात्वा किं कर्त्तव्यमिति दर्शयति- 'पण्डितः ' त्वं ज्ञातज्ञेयो 'मेधावी' मर्यादाव्यवस्थितो 'निष्ठितार्थः' विषयसुखनिष्पिपासो 'वीरः' कम्र्म्मविदारणसहिष्णुर्भूत्वा 'आगमेन' सर्वज्ञप्रणीतोपदेशानुसारेण 'सदा' सर्वकालं परिक्रामयेरिति । इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववद् ।। अध्ययनं -६ उद्देशकः-४ समाप्तः -: अध्ययनं -६ - उद्देशकः ५ : बृ. उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्म्मविधूननार्थं गौरवत्रयविधूननाऽभिहिता, सा च कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्ण भावमनुभवति, नापि सत्कारपुरस्कारात्मकसन्मानविधूननामन्तरेण गौरवत्रयविधूनना सम्पूर्णतामियादित्यत उपसर्गसन्मानविधूननार्थमिदमुपक्रम्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम् , मू. (२०७) से गिहेसु वा गिहंतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जण वयेसु वा जणवयंतरेसु वा गामनयरंतरे वा गामजणवयंतरे वा नगरजणवयंतरे वा संतेगइया जणा लूगा भवंति अदुवा फासा फुसंति ते फासे पुढे वीरो अहियासए, ओह समियदंसणे, दयं Page #265 -------------------------------------------------------------------------- ________________ २६२ आचाराङ्ग सूत्रम् 9/-/६/५/२०७ लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवी, से उडिएसु वा अनुट्ठिएसुवासुस्सूसमाणेसुपवेयए संतिविरइंउवसमंनिव्वाणं सोयंअजवियं मद्दवियंलाघवियं अणइवत्तियंसबेसिं पाणाणं सव्वेसि भूयाणं सब्वेसिं सत्ताणं सब्वेसिं जीवाणं अनुवीय भिक्खू धम्ममाइक्खिजा। वृ. 'स' पण्डितो मेधावी निष्ठितार्थो वीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किचनो निराश एकाकिविहारितया ग्रामानुग्रामं रीयमाणः क्षुद्रतिर्यग्नरामरकृतोपसर्गपरीषहापादितान् दुःखस्पर्शान निर्जरार्थी सम्यगधिसहेत, क्व पुनव्यवस्थितस्य ते परीषहोपसर्गा अभिपतेयुरिति दर्शयति-आहाराद्यर्थं प्रविष्टस्य गृहेषु वा, उच्चनीचमध्यमावस्थासंसूचकंबहुवचनं,तथागृहान्तरेषुवा, ग्रसन्तिबुद्धयादीन् गुणानिति ग्रामाः तेषु वा तदन्तरालेषुवा, नैतेषु करोऽस्तीति नकराणितेषुवा तदन्तरालेषुवा, -जनानां लोकानां पदानि-अवस्थानानि येषु ते जनपदाः-अवन्त्यादयः साधुविहरणयोग्याः अर्धषड्विंशतिर्देशास्तेषु तदन्तरालेषुवा, तथा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपदान्तरे वा उद्याने वा तदन्तरे वा विहारभूमिगतस्य वा गच्छतो वा, तदेवं तस्य मिक्षोमादीनधिशयानस्य कायोत्सर्गादिवाकुर्वत एके कालुष्योपहतात्मानोयेजनालूषयन्तीति लूषका भवन्ति, लूष हिंसाया मित्यस्मातल्युङ्,ते सन्ति विद्यन्ते, तत्रनारकास्तावदुपसर्गकरणं प्रत्यवस्तु, तिर्यगमरयोरपिकादाचित्कत्वान्मानुष्याणामेवानुकूलप्रतिकूलसद्मावाजनग्रहणं, यदिवा जायन्त इति जनाः, ते च तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरोभयोप-सम्पादानेनोपसर्गयेयुरिति, तत्र दिव्याश्चतुर्विधाः, तद्यथा ___ हास्यात् १ प्रद्वेषाद् २ विमर्शात् ३ पृथग्विमात्रातो४वा, तत्रकेलीकिलः कश्चिद्वयन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात्, यथा भिक्षार्थं प्रविष्टैः क्षुल्लकैमिक्षालाभार्थं पललविकटतर्पणादिनोपयाचितकंव्यन्तरस्यप्रपेदे, भिक्षावाप्तीचतधाचमानस्य कुतश्चिदुपलभ्यविकयदिकं तैर्युटौके, तेनापिकेल्यैवतेक्षुल्लकाःक्षीबा इवव्यधायिषत १,प्रद्वेषणयथाभगवतोमाघमासरजन्यन्ते तापसीरूपधारिण्याव्यन्तर्योदकजटाभारवल्कलविद्युभिस्सेचनमकारि२, विमर्शाकिमयं दृढधर्मा न वेत्यनुकूलप्रतिकूलोपसर्गः परीक्षयेत्, यथा संविग्नसाधुभावितया कयाचिद्वयन्तर्या स्त्रीवेषधारिण्या शून्यदेवकुलिकावासितः साधुरनुकूलोपसर्गरुपसर्गितो दृढधर्मेति च कृत्वा वन्दित इति३, तथा पृथगविविधामात्रायेषूपसर्गेषुतेपृथग्विमात्रा:-हास्यादित्रयान्यतरारब्धा अन्यतरावसायिनो भवन्ति, तद्यथा। भगवति सङ्गमकेनेव विमारब्धाः प्रद्वेषेण पर्यवसिता इति, मानुषा अपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनाभेदाच्चतुद्धा,तत्र हास्याद्देवसेनागणिका क्षुल्लकमुपसर्गयन्ती दण्डेन ताडिता राजानमुपस्थिता, क्षुल्लकेन तदाहूतेन श्रीगृहोदाहरणेन राजा प्रतिबोधित इति १, प्रद्वेषाद्गजसुकुमारस्यैव श्वशुरसोमभूतिनेति २, विमर्शाचन्द्रगुप्तो राजा चाणाक्यचोदितो धर्मपरीक्षार्थमन्तःपुरिकाभिर्धर्ममावेदयन्तं साधुमुपसर्णयति, साधुना च प्रताड्य ताः श्रीगृहोदाहरणंराजेनिवेदितमिति ३, तत्रकुत्सितं शीलंकुशीलंतस्य प्रतिसेवनकुशीलप्रतिसेवनं तदर्श कश्चिदुपसर्ग कुर्यात्, तद्यथा-ईष्यालुगृहपर्युषितः साधुश्चतसृभिः सीमन्तिनीभिः Page #266 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-६, उद्देशक:५ २६३ प्रोषितभर्तृकाभिः सकलां रजनीमेकैकया प्रतियाममुपसर्गितो न चासौ तासु लुलुभे मन्दरवनिष्पकम्पोऽभूदिति ४। __-तैर्यग्योनाअपिभयप्रद्वेषाहारापत्यसंरक्षणभेदाच्चतुर्दैव, तत्रभयात्सादिभ्यः,प्रद्वेषाद्यथा भगवतश्चण्डकौशिकात, आहारात् सिंहव्याघ्रादिभ्यः, अपत्यसंरक्षणात् काक्यादिभ्य इति । तदेवमुक्तविधिनोपसर्गापादकत्वाजना लूषका भवन्ति, अथवा तेषु ग्रामादिषु स्थानेषु तिष्ठतो गच्छतोवास्पर्शाः-दुःखविशेषाआत्मसंवेदनीयाःस्पृशन्ति-अभिभवन्ति, तेचतुर्विधाः-तद्यथाघट्टनताऽक्षिकणुकादेः पतनता भ्रमिमूच्र्छादिना स्तम्भनता वातादिना श्लेषणता तालुनः पातादगुल्यादेवस्यिात्, यदिवा वातपित्तश्लेष्मादिक्षोभात् स्पर्शाः स्पृशन्ति, अथवा निष्क्रिश्चनतया तृणस्पर्शदंशमशकशीतोष्णाद्यापादिताःस्पर्शा:-दुःखविशेषाः कदाचित्स्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहैस्तान् स्पर्शान-दुःखविशेषान् ‘धीरः' अक्षोभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्यध्यकर्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक् तितिक्षेतेति। __-कीक्षोऽधिसहेतेत्यत आह, यदिवास एवम्भूतो न केवलमात्मनाता सदुपदेशदानतः परेषामपीति दर्शयितुमाह-'ओजः' एको रागादिविरहात् सम्यग् इतं-गतं दर्शनमस्येति समितदर्शनः, सम्यग्दृष्टिरित्यर्थः, यदिवा 'शमितम्' उपशमं नीतं 'दर्शन' पृष्टिनिमस्येति शमितदर्शनः, उपशान्ताध्यवसाय इत्यर्थः, अथवासमतामितंगतंदर्शन-दृष्टिरस्येति समितदर्शनः, समष्टिरित्यर्थः, एवम्भूतः स्पर्शानधिसहेत, यदिवा धर्ममाचक्षीतेत्युत्तरक्रियया सह सम्बन्धः, किमभिसन्धायधर्ममाचक्षीतेति दर्शयति-'दयां कृपां लोकस्य जन्तुलोकस्योपरिद्रव्यतो ज्ञात्वा क्षेत्रतः प्राचीनं प्रतीचीनं दक्षीणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतोयावजीवं, भावतोऽरक्तोऽद्विष्टः, कथमाचक्षीत? -तद्यथा-सर्वेजन्तवो दुःखद्विषः सुखलिप्सवः आत्मोपमया सदा द्रष्टव्या इति, उक्तंच “न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः । एष सङ्गाहिको धर्मः, कामादन्यः प्रवर्तते" इत्यादि,तथाधर्मामाचक्षाणो 'विभजेत्' द्रव्यक्षेत्रकालभावभेदैराक्षेपण्यादिकथाविशेषैर्वा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रीभोजनविरतिविशेषैर्वा धर्मविभजेत्, यदिवा कोऽयं पुरुषःकंनतो देवता विशेषमभिगृहीतोऽनभिगृहितोवा? एवं विभजेत्, तथाक्रीत्तयेव्रतानुष्ठान फलं, कोऽसौ कीर्तर्यद् ? वेदविद् आगमवदिति । नागार्जुनीयास्तु पठन्ति- “जे खलु समणे बहुस्सुए बज्झागमे आहरणहेउकुसले धर्मकहालद्धिसम्पन्ने खेत्तं कालं पुरिसं समासज्ज केऽयं पुरिसे कं वा दरिसणमभिसम्पन्नो? एवंगुणजाइए पभू धम्मस्स आघवत्तए" इति, कण्ठ्यं । स पुनः निमित्तभूतेषु कीर्तयेदित्याह 'स' आगमवित् स्वसमयपरसमयज्ञः ‘उत्थितेषु वा' भावोत्थानेन यतिषु, वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पाश्र्वानाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पञ्चयामंधर्मप्रवेदयेदिति, स्वशिष्येषु वा सदोस्थितेष्वज्ञातज्ञापनायधर्मप्रवेदयेदिति, अनुत्थितेषु वा' श्रावकादिषु 'शुश्रूषमाणेषु' धर्मश्रोतुमिच्छत्सु गुदिः पर्युपास्ति कुर्वत्सु वा संसारोत्तारणाय धर्मांप्रवेदयेत् । किम्भूतं प्रवेदयेदित्याह-शमनं शान्तिः, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्, Page #267 -------------------------------------------------------------------------- ________________ २६४ आचाराङ्ग सूत्रम् १/-/६/५/२०७ अनेन च मृषावादादिशेषव्रतसङ्ग्रहः, तथा 'उपशमं ' क्रोधजयाद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निर्वृतिः निर्वाणं मूलगुणोत्तरगुणयौरेहिकामुष्मिकफलभूतमाचक्षीत, तथा 'शौचं ' सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धता - परित्यागात्, तथा लाघवं स बाह्याभ्यन्तरग्रन्थपरित्यागात्, कथमाचक्षीतेति दर्शयति'अनतिपत्य' यथावस्थितं वस्त्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः केषां कथयति ?'सर्वेषां प्राणिनां दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपञ्चेन्द्रियाणां, तथा 'सर्वेषां भूतानां' मुक्तिगमनयोग्येन भव्यत्वेन भूतानां व्यवस्थितानां, तथा 'सर्वेषां जीवानां' संयमजीवितेन जीवतां जिजीविषूणां च, तथा 'सर्वेषां सत्त्वानां' तिर्यङ्गनरामराणां संसारे क्लिश्यमानतया करुणास्पदानामेकार्थिकानि वैतानि प्राणादीनि वचनानि इत्यतस्तेषां क्षान्त्यादिकं दशविधं धर्मं यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय भिक्षणशीलो भिक्षुर्धर्म्मकथालब्धिमान् 'आचक्षीत' प्रतिपादयेदिति । यथा च धर्म्मकथयेत्तथाऽऽहमू. (२०८) अणुवीइ भिक्खू धम्माइक्खमाणे नो अत्ताणं आसाइज्जा नो परं आसाइज्जा नो अन्नाई पाणाई भूयाइं जीवाई सत्ताइं आसाइज्जा से अणासायए अणासायमाणे वज्झमाणाणं पाणाणं भूयाणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवइ सरणं महामुनी, एवं से उट्ठिए ठियप्पा अनि अचले चले अबहिल्लेसे परिव्वए संक्खाय पेसलं धम्मं दिट्ठिमं परिनिव्वुडे, तम्हा संगति पासह गंथेहिं गढिया नरा विसन्ना कामकता तम्हा लूहाओ नो परिवित्तसिज्जा, जस्सिमे आरंभा सव्वओ सव्वप्ययाए सुपरिन्नाया भवंति जेसिमे लूसिणो नो परिवित्तसंति, सेवंता कोहं च माणं य मायं च लोभं च एस तुट्टे वियाहिए- त्तिबेमि ॥ बृ. स भिक्षुर्मुमुक्षुरनुविचिन्त्य-पूर्वापरेण धर्म्यं पुरुषं वाऽऽ लोच्य यो यस्य कथनयोग्यस्तं धर्म्ममाचक्षाणः आङिति मर्यादया यथाऽनुष्ठानं सम्यग्दर्शनादेः शातना आशातना तथा आत्मानं नो आशातयेत्, तथा धर्म्ममाचक्षीत यथाऽऽत्मन आशातना न भवेत्, यदिवाऽऽत्मन आशातना द्विधा द्रव्यतो भावतञ्च, द्रव्यतो यथाऽऽहारोपकरणादेर्द्रव्यस्य कालातिपातादिकृताऽऽशातनाबाधा न भवति तथा कथयेद्, आहारादिद्रव्यबाधया च शरीरस्यापि पीडा भावाशातनारूपा स्यात्, कथयतो वा यथा गात्रभङ्गरूपा भावाशातना न स्यात् तथा कथयेदिति, तथा नो परं शुश्रूषं आशातयेद्-हीलयेद्, य; परो हीलनया कुपितः सन्नाहारोपकरणशरीरान्यतरपीडायै प्रवर्त्तेतेति, अतस्तदाशातनां वर्जयन् धर्म्म ब्रूयादिति, तथाऽन्यान् वा सामान्येन प्राणिनो भूतान् जीवान् सत्त्वान्नो आशातयेद्-बाधयेत्, तदेवं स मुनिः स्वतोऽनाशातकः परैरनाशातयन् तथाऽपरानाशातयतोऽ- ननुमन्यमानो परेषां वध्यमानानां प्राणिनां भूतानां जीवानां सत्त्वानां यथा पीडा नोत्पद्यते तथा धर्म्म कथयेदिति, तद्यथा-यदि लौकिककुप्रावचनिकपार्श्वस्थादिदानानि प्रशंसति अवटतटागादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुः, अथ दूषयति ततोऽपरेषां अन्तरायापादनेन तत्कृतो बन्धपिताकानुभवः स्यात्, उक्तं च 119 11 "जे उदानं पसंसंति, वहमिच्छंति पाणिणं । जे उ णं पडिसेहिंति, वित्तिच्छेअं करिंति ते " तस्मात्तद्दानावटतडागादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेत् Page #268 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ६, उद्देशकन्५ २६५ सावद्यानुष्ठानंचेति, एवं च ब्रुवन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीति, एतध्टान्तद्वारेण दर्शयति-यथाऽसौद्वीपोऽसन्दीनः शरणं भवत्येवमसावपि महामुनिः तद्रक्षणोपायोपदेशतः वध्यमानानां वधकानां च तदध्यवसायविनिवर्त्तनेन विशिष्टगुणस्थानापादनाच्छरण्यो भवति, तथाहियथोद्दिष्टेन कथाविधानेन धर्म्मकथां कथयन् कांश्चन प्रव्राजयति कांश्चन श्रावकान् विधत्ते कांश्चन सम्यग्दर्शनयुजः करोति केषाञ्चित्प्रकृतिभद्रकतमापादयति । किंगुणश्चासौ द्वीप इव शरण्यो भवतीत्याह 'एव' मिति वक्ष्यमाणप्रकारेण 'स' शरण्यो महामुनिर्भावोत्थानेन संयमानुष्ठानरूपेण उत्प्राबल्येन स्थित उत्थितः, तथा स्थितो ज्ञानादिके मोक्षाध्वन्यात्मा यस्य स स्थितात्मा, तथा स्निह्यतीति स्निहो न स्निहोऽस्निह:- रागद्वेषरहितत्वात् अप्रतिबद्ध:, तथा न चलतीत्यचलः परीषहोपसर्गवातेरितोऽपीति, तथा चलः अनियतविहारित्वात्, तथासंयमाद्वहिर्निर्तगा लेश्या अध्यवसायो यस्य स बहिर्लेश्यः यो न तथा सोऽबहिर्लेश्यः, स एवम्भूतः परि-समन्तात् संयमानुष्ठाने व्रजेत् परिव्रजेत्, न क्वचित्प्रतिबध्यमान इतियावत्, स च किमिति संयमानुष्ठाने परिव्रजेदित्याह 'संख्याय' अवधार्य 'पेशलं' शोभनं 'धर्म्म' अविपरीतार्थं दर्शनं दृष्टिः सदनुष्ठानं वा सा यस्यास्त्यसौ ६ष्टिमान्, स च कषायोपशमात् क्षयाद्वा, परिः समन्तान्निर्वृतः - ीतीभूतो । यस्त्वसङ्ख्यातवान् पेशलं धर्म्ममिथ्यादृष्टिरसौन निर्वातीति दर्शयितुमाह-इतिर्हेतौ यस्माद्विपरीतदर्शनो मिथ्याष्टिः सङ्गवान्न निर्वाति तस्मात् 'सङ्ग' मातापितृपुत्रकलत्रादिजनितं धनधान्यहिरण्यादिजनितं वा सङ्गविपाकं वा पश्यत यूयं विवेकेनावधारयत, सूत्रेणैव सङ्गमाह -त एवं सङ्गिनो नराः सबाह्याभ्यन्तरैर्ग्रन्थैर्ग्रथिता अवबद्धा विषण्णा ग्रन्थसङ्गे निमग्नाः कामैः - इच्छामदनरूपैराक्रान्ता अवष्टब्धा न निर्वान्ति, यद्येवं ततः किं कर्त्तव्यमित्याह यस्मात्कामाद्यासक्तचेतसः स्वजनधनधान्यादिमूर्च्छिताः कामजैः शारीरमानसादिभिर्दुःखैरुपतापितास्तस्माद् रूक्षात् - संयमान्निःसङ्गात्मकात् 'नो परिवित्रसेत्' न संयमानुष्ठानाद्बिभीयात्, यतः प्रभूततरदुःखानुषङ्गिणो हि सङिन इति । कस्य पुनः संयमान परि वित्रसनं सम्भाव्यत इत्याह 'यस्य महामुनेरवगतसंसारमोक्षकारणस्येमे सङ्गाः - आरम्भा अनन्तरोक्ता अविगानतः सर्वजनाचरितत्वात्प्रत्यक्षासन्नावाचिनेदमाऽभिहिताः 'सर्वतः ' सर्वात्मकतया सुपरिज्ञाता भवन्ति, किम्भूता आरम्भाः ? - येष्विमे ग्रन्थग्रथिता विषण्णाः कामभराक्रान्ता जना 'लूषिणो' लूषणशीलाः हिंसका अज्ञानमोहोदयात् 'न परिवित्रसन्ति' न बिभ्यति, योह्येवम्भूतांश्चारम्भान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरति तस्यैते सुपरिज्ञाता भवन्ति । यश्चारम्भाणां परिज्ञाता स किमपरं कुर्यादित्याह t 'स' महामुनिः पूर्वव्यार्वर्णितस्वरूपो 'वान्त्वा' त्यक्त्वा क्रोधं च मानं च मायां च लोभं चेति, स्वगतभेदसंसूचनार्थो व्यस्तनिर्देशः, सर्वानुयायित्वात् क्रोधस्य प्रथमोपादानं तत्सम्बद्धत्वान्मानस्य लोभार्थं मायोपादीयत इत्यतस्तत्कारणत्वान्मायाया लोभस्यादावुपन्यासः ततः सर्वदोषाश्रयत्वात् सर्वगुरुत्वाच्च सर्वोपरि लोभस्य, क्षपणाक्रमं वाऽऽश्रित्यायमुपन्यास इति, चकारो हीतरेतरापेक्षया समुच्चयार्थः । स एवं क्रोधादीन् वान्त्वा मोहनीयं त्रोटयति, चैषोऽपगतमोहनीयः संसारसन्ततेस्तुट्टः- अपसृतो व्याख्यातस्तीर्थकृदादिभिरितिरधिकार स Page #269 -------------------------------------------------------------------------- ________________ २६६ आचाराङ्गसूत्रम् 9/-/६/५/२०८ परिसमाप्ती, ब्रवीमीत्येतत् पूर्वोक्तं यदि वैतद्वक्ष्यमाणमित्याह मू. (२०९)कायस्स वियाघाए एस संगामसीसेवियाहिए सेहुपारंगमेमुनी, अविहम्पमाणे फलगायवट्ठी कालोवणीए कंखिज कालं जाव सरीरभेउ-त्तिबेमि ।। पृ. 'कायः' औदारिकादित्रयं घातिचतुष्टयं वा तस्य 'व्याघातो' विनाशः,अथवा चीयत इति कायस्तस्य विशेषेणाङ्गमर्यादयाऽऽयुष्कक्षयावधिलक्षणयाघातो व्याघातः-शरीरविनाशः एषसङ्गङग्रामशीर्षरूपतयाव्याख्यातो,यथा हिसङ्गाम शिरसिपरानीकनिशिताकृष्टकृपाणनिर्यत्प्रभासंवलितोद्यकत्सूर्यत्विडुद्भूतविद्युन्नयनचमत्कृतिकारिणि कृतकरणोऽपि सुभटश्चित्तविकारं विधत्ते, एवं मरणकालेऽपि समुपस्थिते परिकर्मितमतेरप्यन्यथाभावः कदाचित्स्याद् अतो यो मरणकाले न मुह्यति स पारगामी मुनिः संसारस्य कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तयायीति। किं च-विविधं परीषहोपसर्गर्हन्यमानो विहन्यमानः न विहन्यमानोऽविहन्यमानः न निर्विण्णः सन् वैहानसं गार्द्धपृष्ठमन्यद्वा बालमरणं प्रतिपद्यत इति, यदिवा हन्यमानोऽपि सबाह्याभ्यन्तरतया तपः परीषहोपसर्गः,फलकवदवतिष्ठतेनकातरीभवति, तथा कालेनोपनीतः कालोपनीतो-मृत्युकालेनान्यवशतां प्रापितः सन् द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वरादिस्थण्डिलपादपोपगमनेङ्गितमरणभक्तपरिज्ञान्यतरावस्थोपगतः कालं मरणकालमायुष्कक्षयं यावच्छरीस्य जीवेन सार्द्ध भेदो भवति तावदाकाङ्क्षद्, अयमेव च मृत्युकालो यदुत शरीरभेदो, न पुनर्जीवस्यात्यन्तिको विनाशोऽस्तीति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीत्यादिकं पूर्ववदिति, अध्ययनं-६-उद्देशकः- ५ समाप्तः अध्ययन-६-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता-संपादिता शीलाझाचार्यविरचिता प्रथमश्रुत स्कन्धेषठंअध्ययनटीका परिसमाता सप्तम् अध्ययनम् व्युच्छिन्नम् (अध्ययन-८-विमोक्षं) बृ. उक्तं षष्ठमध्ययनं, अथ सप्तमाष्टमाध्ययनमारभ्यते, अधुना सप्तमाध्ययनस्य महापरिज्ञाख्यस्यावसरः, तब व्यवच्छिन्नमितिकृत्वाऽतिलङ्याष्टमस्य सम्बन्धोवाच्यः, सचायम्इहानन्तराध्ययने निजकर्पशरीरोपकरणगौरवत्रिकोपसर्गसन्मानविधूननेन निःसङ्गताऽभिता, सा चैवं साफल्यमनुभवति यद्यन्तकालेऽपि सम्यग्निर्याणं स्यादित्यतः सम्यग्निर्याणप्रतिपादनायेदमारभ्यते, यदिवा निःसङ्गविहारिणा नानाविधाः परीषहोपसर्गाःसोढव्याइत्येतप्रतिपादितं, तत्र मारणान्तिकोपसर्गनिपाते सति अदीनमनस्केन सम्यग्निर्याणमेव विधेयमित्यस्यार्थस्य प्रतिपादनायेदमारभ्यते इत्यनेनसम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनिचत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमद्वारायातोऽर्थाधिकारी द्वेधा, तत्राप्यध्ययनार्थाधिका; प्रागभिहितः, उद्देशार्थाधिकारंतु नियुक्तिकारो बिमणिपुराह Page #270 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, उपोद्घातः २६७ नि. [२५३] असमणुनस्स विमुक्खो पढमे बिइए अकप्पियवमिक्खो। पडिसेहणाय रुट्ठस्सचेव सब्भावकहणाय॥ नि. [२५४] तइयंमि अंगचिट्ठाभासिय आसंकिए य कहणाय। सेसेसु अहीगारो उवगरणसरीरमुखेसु ।। नि. २५५] उद्देसंमिचउत्ये वेहाणसगिद्धपिट्ठमरणंच। पंचमए गेलनं भत्तपरिन्नाय बोद्धव्वा ।। नि. [२५६] छटुंमि उ एगत्तं इंगिणिमरणंच होइ बोद्धव्वं । सत्तमए पडिमाओ पायवगमणंच नायव्वं ।। नि. [२५७] अणुपुब्विविहारीणं भत्तपरिना य इंगिणीमरणं। पायवगमणंचतहा अहिगारो होइ अट्ठमए। दृ.अत्राद्योद्देशकेऽयमर्थाधिकारः,तद्यथा-असमनुज्ञानामसमनोज्ञानांवा त्रयाणां त्रिषष्ठ्यधिकानांप्रावादुकशतानां विमोक्षः-परित्यागः कार्यः, तथातदाहारोपधिशय्यातर्धष्टिपरित्यागश्च, पार्श्वस्थादयःपुनश्चारित्रतपोविनयेष्वसमनोज्ञाः, यथाच्छन्दास्तुपञ्चस्वपिज्ञानाचारादिष्वसमनोज्ञास्तेषांयथायोगत्यागोविधेय इति ।द्वितीयेतुअकल्पिकस्य-आधाकम्मदिविमोक्षः-परित्यागः कार्यो, यदिवाऽऽधाकर्मणा कश्चिन्निमन्त्रयेत, ततः प्रतिषेधो विधेयः, तप्रतिषेधे घ रुष्टस्य सतः सिद्धान्तसद्मावः कयनीयो यथैवम्भूतं दानं तव मम च न गुणायेति । तृतीयेतूद्देशकेऽयमाधिकारः, तद्यथागोचरगतस्य यतेः शीतादिना कम्मपनादिकायामङ्गचेष्टायां सत्यांगृहस्थस्येयमारेका स्याद्यथा-ग्रामधर्मेरुद्वाध्यमानस्य श्रृंगारभावावेशादस्य वतेः कम्पनमित्येवं भाषिते आशङ्कितेवा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति ३शेषेषुतूद्देशकेषुपञ्चस्वयमर्थाधिकारः,तद्यथा-उपकरणशरीराणां विमोक्षः-परित्यागस्तद्विषयः समासतोव्यासतस्तूच्यतेचतुर्थोद्देशके त्वयमर्थाधिकारः, तद्यथा-वैहानसम्-उद्बन्धनंगार्द्धपृष्ठम्अपरमांसादिर्हदयन्यासाद्गृद्धादिनाऽऽत्मव्यापादनम्, एतत् प्रकारद्वयं मरणं वाच्यं ४ । -पञ्चमकेतुम्लानता भक्तपरिज्ञाचबोद्धव्यापाषष्ठेत्वेकत्वम्-एकत्वभावनातथेगित्तमरणं च बोद्धव्यं ६ । सप्तमकेषु प्रतिमाः-भिक्षुप्रतिमा मासादिका वाच्याः, तथा पादपोपगमनं च ज्ञातव्यमिति७।अष्टमकेत्वयमाधिकारः, स्तद्यथा-अनुपूर्वविहारिणां-प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुसर्गतः द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिजेङ्गित मरणं पापपोपगमनं वा यथा भवति यथोच्यत इति गाथापञ्चकसमासार्थो, व्यासार्थस्तु प्रत्युद्देशकं वक्ष्यते । निक्षेपस्तु त्रिया-ओघनिष्पन्नोनामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्नेनिक्षेपेऽध्ययनं, नामनिष्पन्ने तु विमोक्ष इति नाम, तत्र विमोक्षस्य निक्षेपं चिकीर्षुः नियुक्तिकार आहनि. [२५९] नामंठवणविमुक्खो दव्वे खित्तेय काल भावे य। एसो उविमुक्खस्सा निक्लेवोछविहो होइ॥ वृ. द्रव्यविमोक्षो द्वेघा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तुज्ञशरीरभव्यशरीरव्यतिरिक्तोनिगडादिकेषु विषयभूतेषुयोविमोक्षःसद्रव्यविमोक्षः, Page #271 -------------------------------------------------------------------------- ________________ २६८ आचारागसूत्रम् 9141-1-नि.२५९] सुब्यत्ययेन वा पञ्चम्यर्थे सप्तमी, निगडादिभ्यो द्रव्येभ्यः सकाशाद्विमोक्षो द्रव्यविमोक्षः, अपरकारकवचनसम्भवस्तु स्वयमभ्यह्यायोज्यः, तद्यथा द्रव्येणद्रव्यात्सचित्ताचित्तमिश्राद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तुयस्मिन्क्षेत्रेचारकादिके व्यवस्थितो विमुच्यते क्षेत्रदानाद्वा यस्मिन्वा क्षेत्रे व्यावर्ण्यते स क्षेत्रविमोक्षः, कालविमोक्षस्तु चैत्यमहिमादिकेषुकालेष्वनाघातादिघोषणापादितोयान्तंकालंमुच्यतेयस्मिन्वाकालेव्याख्यायते सोऽभिधीयते इति गाथार्थः ॥भावविमोक्षप्रतिपादनायाहनि. [२६०] दुविहो भावविमुक्खो देसविमुक्खोयसव्वमुक्खोय। देसविमुक्खा साहू सव्वविमुक्खा भवे सिद्धा। वृ. भावविमोक्षो द्विधा-आगमतो नोआगमतच, आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा-देशतः सर्वतश्च, तत्र देशतोऽविरतसम्यग्भ्रष्टिनामाधकषायच-तुष्कायोपशमाद्देशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनांच द्वादशकषायक्षयोपशमात्, क्षपकश्रेण्यां च यस्य यावन्मानं क्षीणं तस्य तत्क्षयाद्देशविमुक्ततेत्यतः साधवो देशविमुक्ता, भवस्थकेवलिनोऽपि भवोपनाहिसद्भावाद्देशविमुक्ता एव, सर्वविमुक्ताश्च सिद्धा भवेयुः इति गाथार्थः। ननुबन्धपूर्वकत्वान्मोक्षस्य निगडादिमोक्षवदित्याशङ्काव्यवच्छेदार्थबन्धाभिधानपूर्वक मोक्षमाहनि. [२६१] कम्मयदव्वेहि समं संजोगो होइ जो उ जीवस्स । सोबंधो नायब्वो तस्स विओगो भवेमुक्खो। वृ.कर्मेद्रव्यैः कर्मवर्गणाद्रव्यैः 'समंसार्द्ध यः संयोगो जीवस्य सबन्धः प्रकृतिस्थित्यनुमावप्रदेशरूपोबद्धस्पृष्टनिधत्तनिकाचनावस्थश्चज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तैः कर्मपुद्गलैर्बद्धः, बध्यमानाअप्यनन्तानन्ताएव,शेषाणामग्रहणयोग्यत्वात्, कयंपुनरष्टप्रकार कर्मबध्नातीतिचेद, उच्यते, मिथ्यात्वोदयादिति, उक्तंच-"कहणंभंते जीवाअट्ठकम्मपगडीओ बंधति ?, गोअमा! नाणावरणिजस्स कम्मस्स उदएणं दरिसणावरणिज्जं कम्मं नियच्छन्ति, दसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छन्ति, मिच्छत्तेणं उइन्नेणं एवं खलु जीवे अट्ठकम्मपगडीओ बंधइ" यदिवा॥१॥ "नेहतुप्पिअगत्तस्स रेणुओ लग्गई जहा अंगे। तह रागदोसनेहालियस्स कम्मपिजीवस्स" इत्यादि, तस्यैवम्भूतस्याष्टप्रकारस्यकर्मणःआस्रवनिरोधात्तपसाऽपूकरणक्षपकश्रेणिप्रक्रमेण शैलेश्यवस्थायांवायोऽसौ वियोग:-क्षयःसमोक्षो भवेदिति गाथार्थः॥अस्यच प्रधानपुरुषार्थत्वात् प्रारब्धासिधाराव्रतानुष्ठानफलत्वात् तीर्थिकैः सह विप्रतिपत्तिसद्मावाच यथावस्थितमव्यभिचारि मोक्षस्य स्वरूपं दर्शयितुमाह, यदिवा पूर्व कर्मवियोगोद्देशेन मोक्षस्वरूपमभिहितं, साम्प्रतं जीववियोगोद्देशन मोक्षस्वरूपं दर्शयितुमाहनि. [२६२] जीवस्स अत्तजणिएहि चैव कम्मेहिं पुवबद्धस्स । सव्वविवेगो जो तेण तस्स अह इत्तिओ मुक्खो। वृ.जीवस्यासङ्घयेप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्यात्मनैव-मिथ्यात्वाविरतिप्रमा Page #272 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ८, उपोद्घात : दकषाययोगपरिणतेन जनितानि - बद्धानि यानि कर्माणि तैः पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहापेक्षया तेन कर्मणा 'सर्वविवेक:' सर्वाभावरूपतया यो विश्लेषस्तस्य जन्तोः 'अथेत्युपप्रदर्शने एतावन्मात्र एव मोक्षो नापरः परपरिकल्पितो निर्वाणप्रदीपकल्पादिक इति गाथार्थः । उक्तो भावविमोक्षः, सच यस्य भवति तस्यावश्यं भक्तपरिज्ञादिमरणत्रयान्यतरेण मरणेन भाव्यं तत्र कार्ये कारणोपचारात् तन्मरणमेव भावविमोक्षो भवतीत्येतत्प्रतिपादयितुमाह-भत्तपरिन्ना इंगिणि पायवगमणं च होइ नायव्वं । जो र चरिममरणं भावविमुक्खं वियाणाहि ।। नि. [२६३] वृ. भक्तस्य परिज्ञा भक्तपरिज्ञाऽनशनमित्यर्थः, तत्र त्रिविधचतुर्विधाहारनिवृत्तिमान् सप्रतिकर्म्मशरीरो धृतिसंहननवान् यथा समाधिर्भवेत्तथाऽनशनं प्रतिपद्यते, तथेङ्गिते प्रदेशे मरणमिङ्गितमरणमिदं चतुर्विधाहारनिवृत्तिस्वरूपं विशिष्टसंहननवतः स्वत एवोद्वर्त्तनादिक्रियायुक्तस्यावगन्तव्यं, तथा परित्यक्तचतुर्विधाहारस्यैवाधिकृतचेद्यव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्म्मशरीरस्य पादपस्येवोप- सामीप्येन गमनं वर्त्तनं पादपोपगमनमेतच्च ज्ञातव्यं भवति, २६९ -यो हि भवसद्धिकश्चरमं - अन्तिमं मरणमाश्रित्य म्रियते स एतत्पूर्वोक्तत्रयान्यतरेण मरणेन म्रियते, नान्येन वैहानसादिना बालमरणनेत्येतच्चानन्तरोक्तं मरणं चेष्टाभेदोपाधिविशेषात् त्रैविध्यमनुभवद्भावमोक्षं विजानीहीति गाथार्थः । साम्प्रतमेतदेव मरणं सपराक्रमेतरभेदाद् द्विविधमिति दर्शयितुमाह नि. [२६४ ] सपरिक्क मे य अपरिक्क भए य वाधाय आणुपुव्वीए । सुत्तत्यजाणएणं समाहिमरणं तु कायव्वं ॥ वृ. 'पराक्रमः' सामर्थ्यसह पराक्रमेण वर्त्तत इति सपराक्रमस्तस्मिंश्च मरणं स्यात्, तद्विपर्यये चापराक्रमे - जङ्घाबलपरिक्षीणे तद्भक्तपरिज्ञेङ्गितमरणपादपोपगमनभेदात्रिविधमपि मरणं सपराक्रमेतरभेदात् प्रत्येकं द्वैविध्यमनुभवति, तदपि व्याघातिमेतरभेदात् द्विधा भवेत्, तत्र व्याघातः सिंहव्याघ्रादिकृतोऽव्याघातस्तुप्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूर्व्याविपक्किममायुष्कक्षयमनुभवतो यो भवति सोऽव्याघात इहानुपूर्वीत्युक्तं, तत्र परमार्थोपक्षेपेणोपसंहरति व्याघातेनानुपूर्व्या वा सपराक्रमस्यापराक्रमस्य वा मरणे समुपस्थिते सति सूत्रार्थज्ञेन कालज्ञतया समाधिमरणमेव कर्त्तव्यं, भक्तपरिज्ञेङ्गित्तमरणपादपोपगमनानामन्यतरद् यथासमाधि विधेयं, न वेहानसादिकं बालमरणं कर्त्तव्यमिति गाथार्थः ॥ तत्र सपराक्रममरणं दृष्टान्तद्वारेण दर्शयितुमाहनि. [२६५ ] सपरक्कममाएसो जह मरणं होइ अजवइराणं । पायवगमणं च तहा एयं सपरक्कमं मरणं ।। वृ. सह पराक्रमेण वर्त्तत इति सपराक्रमं किं तत् ? - मरणं आदिश्यते - इत्यादेशः आचार्यपारम्पर्यश्रुत्यायात्तो वृद्धवादो यमैतिह्यमाचक्षते, स आदेशो 'यथे' त्युदाहरणोपन्यासार्थः, यथैतत्तथाऽन्यदप्यनया दिशा द्रष्टव्यं, 'आर्यवैरा' वैरस्वामिनो यथा तेषां मरणमभूत् तथा पादपोपगमनं च, एतच्च सपराक्रमं मरणमन्यत्राप्यायोज्यमिति गाथार्थः भावार्थस्तु कथानकादवसेयः, तच्च प्रसिद्धमेव यथाऽऽर्यवैरैर्विस्मृतकर्णाहितश्रृङ्गबेरैः प्रमादादवगतासन्नमृत्युभिः Page #273 -------------------------------------------------------------------------- ________________ २७० आचारा सूत्रम् 9/1८1-1-[नि. २६५] सपराक्रमैरेव रथावतशिखरिणि पादपोपगमनकारीति । साम्प्रतपराक्रमं दर्शवितुमाहनि. [२६६] अपरक्कममाएसोजह मरण होइ उदहिनामाणं। पाओवगमेऽवितहा एवं अपरक्कम मरणं॥ वृ. न विद्यते पराक्रमः- सामर्थ्यमस्मिन्नित्यपराक्रम, किं तत् ?- मरणं, तच्च यथा जबाबलपरिक्षीणानामुदधिनाम्नाम्-आर्यसमुद्राणांमरणमभूद, अयमादेशो-६ष्टान्तोवृद्धवा-दायात इति, पादपोपगमनेऽपि तथैवादेशं जानीया यथा पादपोपगमनेन तेषां मरणमभूदिति, एतद्अपराक्रमं मरणं यदार्यसमुद्राणां सञ्जातमेवमन्यत्राप्यायोज्यमिति गायाऽक्षरार्थः॥ __ भावार्थस्तुकथानकादवसेयः, तच्चेदम्-आर्यसमुद्राआचार्याःप्रकृतिकृशा एवासन, पश्चाच्च तैर्जवाबलपरिक्षीणैः शरीराल्लाभमनपेक्ष्य तत्तित्यक्षुभिर्गच्छस्थैरेवानशनं विधाय प्रतिश्रयैकदेशे निर्हारिमं पादपोपगमनकारि ॥ साम्प्रतं व्याघातिममाहनि. [२६७] वाघाइयमाएसो अवरद्धो हुन्ज अन्नतरणं । तोसलि महिसीइ हओएयं वाघाइयं मरणं ।। वृ. विशेषेणेणाघातो व्याघातः-सिंहादिकृतः शरीरविनाशस्तेन निर्वृत्तं तत्र वा भवं व्याघातिमं, कश्चित्सिहाद्यन्यतरेणापराद्धो भवेद्-आरब्यो भवेत्तेन यन्मरणं तद्वयाघातिमं, तत्र वृद्धवादायातआदेशो-दृष्टान्तः, यथा-तोसलिनामाचार्योमहिष्याऽऽरब्धश्चतुर्विधाहारपरित्यागेन मरणमभ्युपग-तवान् एतद्व्याघातिमंमरणमितिगाथाऽक्षरार्थो, भावार्थस्तुकथानकादवसेयः, तच्छेदम्-तोसलिनामाचार्योऽरण्यमहिषीभिःप्रारब्धः, तोसलिदेशेवा बबयो महिष्यः सम्भवन्ति, ताभिश्चकदाचिदेक; साधुरटव्यन्तर्वत्यारब्धः, सचताभिः क्षुधमानोऽनिर्वाहमवगम्य चतुर्विधाहारं प्रत्याख्यातवानिति ॥ साम्प्रतमव्याघातिमप्रति-पादनेच्छयाऽऽहनि. [२६८] अनुपुब्बिगमाएसो पध्वजासुत्तअत्थकरणंच। वीसज्जिओ(योनिन्तो मुक्को तिविहस्स नीयस्स। दृ.आनुपूर्वी क्रमस्तंगच्छतीत्यानुपूर्वीगः, कोऽसौ?-आदेशो-वृद्धवादः, सचायं, तद्यथापूर्वमुस्थितस्य प्रव्रज्यादानं, ततः सूत्रकरणंपुनरर्थग्रहणं, ततस्तदुभयनिर्मातः सुपात्रनिक्षिप्तसूत्रार्थः गुदिनाऽनुज्ञातोभ्युद्यतोमरणत्रिकान्यतराय निर्यन्' निर्गच्छन् त्रिविधस्याहारोपधिशय्याख्यस्य नित्यपरिभोगानित्यस्य मुक्तो भवति, तत्र यद्याचार्यस्तदा शिष्यान्निष्पाद्याऽपरमाचार्य विधायोत्सर्गेण द्वादशसांवत्सरिक्या संलेखनया संलिख्य ततो गच्छविसर्जित गच्छानुज्ञया स्वस्थापिताचार्यविसर्जितो वा अभ्युधतमरणायापराचार्यान्तिकमियात्, एवमुपाध्यायः प्रवर्तिः स्थविरो गणावच्छेदक: सामान्यसाधुर्वाऽऽचार्यविसर्जितः कृतसंलेखनापरिकर्मा भक्तपरिज्ञादिकं मरणमभ्युपेयात्, तत्रापि भावसंलेखनां कुर्यात् ।। द्रव्यसंलेखनायांतु केवलायां दोषसम्भवादित्याहनि. [२६९] पडिचोइओ य कुविओ रणो जह तिक्क सीयला आणा। तंबोले य विवेगो घट्टणया जा पसाओय।। वृ. प्रतिचोदितः सन्नाचार्येण पुनरपिसंलिखेत्येवमभिहितः ‘कुपितः क्रुद्धोयथाचराज्ञः पूर्वतीक्ष्णाज्ञा पश्चाच्छीतलीभवतिएवमाचार्यस्यापि, तम्बोले नागवल्लीपत्रेचकुथिते शेषरक्षणाय Page #274 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ८, उपोद्घात ः २७१ 'विवेकः परित्यागः कार्यः, ततः 'घट्टना' कदर्थना कार्या, तत्सहिष्णोः पश्चाद्यावत् प्रसाद इति गाथाऽक्षरार्थ:, भावार्थस्तुकथानकादवसेयः, तच्चेदम्-एकेन साधुना द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य पुनरभ्युद्यतमरणायाचार्यो विज्ञप्तः, तेनाप्यभाणि-यथाऽद्यापिसंलिख, ततोऽ,कुपितः त्वगस्थिशेषामङ्गुलीं भङ्कत्वा दर्शयति, किमत्राशुद्धमिति?,आचार्योऽपियेनाभिप्रायेणोक्तवांस्तमाविष्करोति-अत एवाशुद्धो भवान्, -यतो वचनसमनन्तरमेवाङ्गुलीभङ्गद्वारेण भावाशुद्धतामाविष्कृतवानित्युक्त्वाऽऽचार्यस्तत्प्रतिबोधनाय दृष्टान्तं दर्शयति, यथा-कस्यचिद्राज्ञो नित्यं निष्पन्दिनी लोचने, ते च स्ववैद्योपन्यस्तानुष्ठानव तोऽपिनस्वस्थतामियाता, पुनरागन्तुकेन वैद्यनाभिहितः-स्वस्थीकरोमि भवन्तं यदि मुहूर्त वेदनां तितिक्षसे वेदनातश्चन मांघातयसीति, राज्ञाचाभ्युपगतं, अअनप्रक्षेपान न्तरोद्भूततीव्रवेदनातैनापगते ममाक्षिणी इत्येवंवादिना व्यापादयितुमारेभे, ततो राज्ञस्तीक्ष्णाज्ञा, यतश्च पूर्वमव्यापादानमभ्युपगतमतः शीतलेति, मुहूर्ताच्चापगतवेदनः पटुनयनश्च पूजितवैद्यो मुमुदे राजेति, -एवमाचार्यस्यापि तीक्ष्णा प्रतिचोदनादिकाऽऽज्ञा परमार्थतस्तुशीतलेति, यदि पुनरेवं कथितेऽपि नोपशाम्यति ततः शेषसंरक्षणार्थं विकृतनागवल्लीपत्रस्येव विवेकः क्रियते, अथाचार्योपदेशं प्रतिपद्यते ततो गच्छ एव तिष्ठतो घटना दुर्वचनादिभिः कदर्थना क्रियते, यदिच तथापि न ज्वलति ततः शुद्ध इतिकृत्वाऽनशनदानेन प्रतिजागरणेन च प्रसादः क्रियत इति ।। किम्भूतः पुनः कियन्तं वा कालं कथं वाऽऽत्मानं संलिखेदित्येतत् हृदि व्यवस्थाप्याहनि. २७०] निफाईया य सीसा सउणी जह अंडगं पयत्तेणं । बारससंवच्छरियं सो संलेहं अह करेइ ।। नि. [२७१] चत्तारि विचित्ताइं विगईनिजूहियाइं चत्तारि। संवच्छरे यदुन्नि उ एगंतरियं तु आयामं॥ नि. [२७२] नाइविगिट्ठो उ तवो छम्मासे परिभियं तु आयामं । अनेऽवि य छम्मासे होइ विगिढुंतवोकम्मं ।। नि. [२७३] वासं कोडीसहियं आयामं काउ आनुपुच्चीए। गिरिकंदरमि गंतुं पायवगमणं अह करेइ ।। वृ.सूत्रार्थतदुभयैः स्वशिष्याःप्रातीच्छका वा निष्पादिता' योग्यतामापादिताः शकुनिनेवाण्डकंप्रयत्लेन, ततोऽसौ अध' अनन्तरं द्वादशसांवत्सरिकी संलेखनांकरोति, तद्यथा-चत्वारि वर्षाणि विचित्राणि विचित्रतपोऽनुष्ठानवन्तिभवन्ति, चतुर्थषष्ठाष्टमदशमद्वादशादिके कृतेपारणकं सविकृतिकमन्यथा वेति, पञ्चमादारभ्य संवत्सरादपराणि चत्वारि वर्षाणि निर्विकृतिकमेव पारणकमिति, नवमदशमसंवत्सरद्वयं त्वेकान्तरितमाचाम्लमेकस्मिन्नहनिचतुर्थमपरेधुराचाम्लेन पारणकमिति, तत एकादशसंवत्सरं द्विधा विधत्ते - ___-तत्राद्यं षण्मासं नातिविकृष्टं तपः करोति, चतुर्थं षष्ठं वा विधाय परिमितेनाचाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अपरषण्मासं तु विकृष्टतपश्चरणवतः पूर्वोक्तमेव पारणकं, द्वादशं तु संवत्सरंकोटीसहितमाचाम्लं करोति, प्रतिदिनमाचाम्लेन भुङ्को आचाम्लस्य कोट्याः कोटिं मीलयत्यतः कोटीसहितमित्युक्तं, चतुर्मासावशेषे तु संवत्सरे तैलगण्डूषान Page #275 -------------------------------------------------------------------------- ________________ ૨૭૨ .. आचाराङ्ग सूत्रम् 9/-14/-/- [नि. २७३] स्खलितनमस्कारा-घध्ययनायापगतवातमुखयन्त्रप्रचारार्थ पौनःपुन्येन करोतीति, तदेवमनयाऽऽनुपूर्व्या सर्व विधाय सति सामर्थ्य गुरुणाऽनुज्ञातो गिरिकन्दरं गत्वा स्थण्डिलं प्रत्युपेक्ष्य अथ अनन्तरंपादपोपगमनं करोति, इङ्गितमरणंवा भक्तप्रत्याख्यानं वा यथासमाधि विधत्त इति गाथाचतुष्टयार्थः। __ अनयाचद्वादशसंवत्सरसंलेखनाऽऽनुपूर्व्याक्रमेण आहारंपरित-कुर्वत आहाराभिलाषोच्छेदो भवतीत्येतद्गाथाद्वयेन दर्शयितुमाहनि. [२७४] कह नाम सोतवोकम्मपंडिओजोन निच्चुजुत्तप्पा। लहुवित्तीपरिक्खेवं वच्चइ जेमंतओचेव? ॥ नि. [२७५] आहारेण विरहिओ अप्पाहारोय संवरनिमित्तं । हासंतो हासंतो एवाहारं निलंभिज्जा ।। वृ. कर्थनामासौ तपःकर्मणिपण्डितः स्यात्?, योन नित्यमुधुक्तात्मा सन् वर्तनं वृत्तिःद्वात्रिंशत्कवलपरिमाणलक्षणा तस्याः परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुत्तिपरिक्षेपोऽस्येति लघुवृत्तिपरिक्षेपः तद्भावं यो मुञान एव न व्रजति कथमसौ तपःकर्मणि पण्डितः स्यात् ?, तथाऽऽहारेण विरहितो द्वित्रान् पञ्चषान् वावासरा स्थित्वा पुनः पारयति तत्राप्यल्पाहारोऽसौ भवति, किमर्थं ? – “संवरनिमित्तम्' अनशननिमित्तं, एवमसावुपवासैःप्रतिपारणकमल्पाहारतया च हासयन् हासयन्नाहारमुक्तविधिना पश्चान्निरुन्ध्याद्-भक्तप्रत्याख्यानं कुर्यादिति गाथाद्वयार्थः ।। उक्तो नामनिष्पन्नो निक्षेपस्तनियुक्तिश्च, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् - -अध्ययन-- उद्देशकः-१:मू. (२१०) से बेमिसमणुनस्स वाअसमणुनस्स वाअसणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा नो पादेजा नो निमंतिजा नो कुजा वेयावडियं परं आढायमाणे -तिबेमि। वृ. सोऽहंब्रवीमियोऽहं भगवतःसकाशात् ज्ञातज्ञेय इति, किंतद्ववीमि?-वक्ष्यमाणं, तद्यथा-'समनोज्ञस्य वा' वाशब्द उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञो घटितो लिङ्गतो नतु भोजनादिभिः तस्य, तद्विपरीतस्त्वसमनोज्ञः-शाक्यादिस्तस्यवा, अश्यतइत्यशन-शाल्योदनादि, पीयत इति पानं-द्राक्षापानकादि, खाद्यत इति खादिम-नालिकेरादि, स्वाद्यत इति खादिमकर्पूरलवङ्गादि, तथावस्त्रंवापात्रंवापतग्द्रहं वाकम्बलंपादपुञ्छनंवा, नोप्रदद्यात्-प्रासुकमप्रासुकं वा तदन्येषां कुशीलानामुषभोगाय नो वितरेत, नापि दानार्थ निमन्त्रयेत्, न च तेषां वैयावृत्त्यं कुर्यात्, परम्-अत्यर्थमाद्रियमाणइति, अत्यर्थमादरवानतेभ्यः किमपि दद्यात् नापितानामन्त्रयेत् न च तेषां वैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकार-परिसमाप्तौ ॥ एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह मू. (२११)धुवंचेयंजाणिज्जा असणं वाजाव पायपुंछणं वा लभिया नो लभिया भुजिया नो भुजिया पंथं विउत्ता विउक्कम विभत्तं धम्मजोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिज वा कुज्जा वेयावडियं परं अणाढायमाणे-तिबेमि। Page #276 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं -८, उद्देशक: २७३ वृ. ते हि शाक्यादयः कुशीला अशनादिकमुपश्र्यैवं बूयुः, यथा-ध्रुवं चैतज्जानीयात्नित्यमस्मदावसथे भवति लभ्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वावाऽलब्ध्वा वा भुक्त्वा वाऽमुक्त्वा वाअस्मध्धृतयेऽवश्यमागन्तव्यं, अलब्धे लाभायलब्धेऽपि विशेषाय भुक्ते पुनः पुनर्भोजनायाभुक्तेऽपिप्रथमालिकार्थस्मध्धृतये यथाकथञ्चिदागन्तव्यं, यद्यथा वा भवतां कल्पनीयं भवति तत्तथादास्यामइति, अनुपम एवास्मदावसथो भवतां वर्तते,अन्यथाऽप्यस्मत्कृते पन्थानं व्यावत्यापि वक्रपथेनाप्यागन्तव्यमपक्रम्यवाऽन्यगृहाणिसमागन्तव्यं, नात्रागमने खेदो विधेयः, किम्भूतोऽसौ शाक्यादिरिति दर्शयति 'विभक्तं' पृथग्भूतं धर्मं जुषन्' आचरन्, एतच्च कदाचित्प्रतिश्रयमध्येन ‘समेमाणे'त्ति समागच्छन् तथा 'चलेमाणे'त्ति गच्छन् ब्रूयाद् यदिवाऽशनादि प्रदद्यात् अशनादिदानेन वा निमन्त्रयेदन्यद्वा प्रश्नयवद्वैयावृत्त्यं कुर्यात्, तस्य कुशीलस्य नाभ्युपेयात् न तेन सह संस्तवमपि कुर्यात्, कथं परम्-अत्यर्थमनाद्रियमाणः-अनादरवान्, एवं हि दर्शनशुद्धिर्भवतीतिब्रवीमीत्येतत्पूर्वोक्तं ॥ यदि वैतद्वक्ष्यमाणमित्याह -- __ मू. (२१२) इहमेगेसिं आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्टी अनुवयमाणा हण पाणे घायमाणा हणओयाविसमणुजाणमाणा अदुवा अदिनमाययंतिअदुवा वायाउ विउजंति, तंजहा-अस्थि लोए अपज्जवसिए लोए सुकडेत्ति वा दुक्कडेत्ति वा कल्लाणेत्ति वा पावेत्ति वा साहुत्ति वा असाहुत्ति वा सिद्धित्ति वा असिद्धित्ति वा निरएत्ति वा अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्म पन्नवेमाणा इत्थवि जाणह अकस्मात् एवं तेसिं नो सुयखाए धम्मे नो सुपनत्तेधम्मे भवइ। वृ. 'इह' अस्मिन्मनुष्यलोके 'एकेषां' पुरस्कृताशुभकर्मविपाकानामाचरणामाचारोमोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो-विषयः नो सुष्ठु निशान्तः-परिचितो भवति ते चापरिणताचारगोचरा यथाभूताः स्युः तथा दर्शयितुमाह – 'ते' अनधीताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीषहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणामिताः 'इह' मनुष्यलोके आरम्भार्थिनो भवन्ति, ते वा शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः तथा विहारारामतडागकूपकरणौद्देशिकभोजनादिभिर्धर्म वदन्तोऽनुवदन्तः, तथा जहि प्राणिन इत्येवमपरैर्यातयन्तो जतश्चापि समनुजानन्तः, अथवा अदत्तं परकीयं द्रव्यमगणितविपाका स्तिरोहितशुभाध्यवसायाः ‘आददति' गृह्णन्तीति, किंच_ -तत्र प्रथमतृतीयव्रते अल्पवक्तव्यत्वात् पूर्व प्रतिपाद्य ततो बहुतरवक्तव्यत्वात् द्वितीयव्रतोपन्यास इति, अथवेति' पूर्वस्मात्पक्षान्तरोपक्षेपकः, तद्यथा अदत्तंगृह्णन्त्यथवा वाचो विविध-नानाप्रकारा युञ्जन्ति, 'तद्यथे'त्युपक्षेपार्थः, अस्ति 'लोकः' स्थावरजङ्गमात्मकः, तत्र नवखण्डापृथ्वी सप्तद्वीपा वसुन्धरेतिवा, अपरेषांतुब्रह्माण्डान्तर्वर्ती, अपरेषांतुप्रभूतान्येवम्भूतानि ब्रह्माण्डान्युदकमध्ये प्लवमानानि संतिष्ठिन्ते, तथा सन्तिजीवाः स्वकृतफलभुजः, अस्ति परलोकः, स्तो बन्धमोक्षी, सन्ति पञ्च महाभूतानि इत्यादि, तथाऽपरे चार्वाका आहुः018 Page #277 -------------------------------------------------------------------------- ________________ २७४ आचाराङ्ग सूत्रम् 91-14/9/२१२ -नास्ति लोको मायेन्द्रजालस्वप्नकल्पमेवैतत्सर्वं, तथा ह्यविचारितरमणीयतया भूताभ्युपगमोऽपितेषामतोनास्तिपरलोकानुयायीजीवो, न स्तःशुभाशुभे, किण्वादिभ्योमदशक्ति - तेभ्य एव चैतन्यमित्यादिना सर्वं मायाकारगन्धर्वनगरतुल्यम्, उपपत्त्यक्षमत्वादिति, उक्तंच. ॥१॥ "यथा यथाऽश्चिन्यन्ते, विविच्यन्ते तथा तथा। यद्येतत्स्वयमर्थभ्यो, रोचते तत्र के वयम् ? ।। ॥२॥ भौतिकानि शरीराणि, विषयाः करणानि च । तथापि मन्दैरन्यस्य, तत्त्वं समुपदिश्यते ॥" इत्यादि, तथा सामयादय आहुः–'ध्रुवो नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुत्पादविनाशयोः,असतोऽनुत्पादात्सतश्चावनाशात्, यदिवा 'ध्रुवः' निश्चलः, सरित्समुद्रभूभूधराघ्राणां निश्चलत्वात्,शाक्यादयस्त्वाहुः-अध्रुवोलोकोऽनित्यः,प्रतिक्षणं विशरारुस्वभावत्वातू, विनाशहेतोर भावात् नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियायामसामर्थ्यात्, यदिवा 'अध्रुवः' चलः, तथाहिभूगोलः केषाञ्चिन्मतेन नित्यं चलनेवास्ते, आदित्यस्तु व्यवस्थित एव, तत्रादित्यमण्डलं दूरत्वाद्ये पूर्वतः पश्यन्ति तेषामादित्योदयः आदित्यमण्डलाधे व्यवस्थितानांमध्याह्नः येतुदूरातिक्रान्तत्वान्न पश्यन्ति तेषामस्तमित इति, अन्ये पुनः सादिको लोक इति प्रतिपन्नाः, तथा चाहुः॥१॥ "आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ केवलं गह्वरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥ ॥४॥ तस्य तत्र शयानस्य, नाभेः पद्म विनिर्गतम् । तरुणरविमण्डलनिभ, हृधं काञ्चनकर्णिकम्॥ ॥५॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः॥ अदितिः सुरसानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाशणाम् ।। ॥७॥ कद्रुः सरीसृपाणां सुलसा माता तुनागजातीनाम् । सुरभिश्चतुष्पदानमिला पुनः सर्वबीजानाम् ।।" इत्यादि, अपरेतुपुनरनादिकोलोक इत्येवं प्रतिपन्नाः, यथाशाक्याएवमाहुः-अनवदग्रोऽयं भिक्षवः ! संसारः, पूर्वा च कोटी न प्रज्ञायते, अविद्या निरावरणानां सत्त्वानां न विद्यते, न च सत्त्वोत्पादइति, तथा सपर्यवसितो लोको जगत्प्रलये सर्वस्य विनाशसभावात, तथाऽपर्यवसितो लोकः, सतः आत्यन्तिकविनाशासम्भवात, 'न कदाचिदनीशं जगदिति वचनात, तत्र येषां सादिकस्तेषां सपर्यवसितो येषां त्वनादिकस्तेषामपर्यवसित इति, केषाञ्चित्तूमयमपीति, तथा चोक्तम् ॥२॥ ॥३॥ Page #278 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययन - ८, उद्देशकः १ 11911 "द्वावेव पुरुषौ लोके, क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥" इत्यादि, तदेवं परमार्थमजानाना अस्तीत्याद्यभ्युपगमेन लोकं विवदमानाः नानाभूता वाचो नियुञ्जन्ति, तथाऽऽत्मानमपि प्रति विवदन्ते, तद्यथा - सुष्ठु कृतं सुकृतमिति वा दुष्कृतमिति वेत्येवं क्रियावादिनः संप्रतिपद्यन्ते, तथा सुष्ठु कृतं यत् सर्वसङ्गपरित्यागतो महाव्रतमग्राहि, तथाऽपरे दुष्कृतं भवता यदसौ मुग्धमृगलोचना पुत्रमनुत्पाद्येोज्झितेति, तथा य एव कश्चित्प्रवज्योद्यतः कल्याण इत्येवमभिहितः स एवापरेण पाखण्डिकविप्रलब्धः क्लीबोऽयं गृहाश्रमपालनासमर्थोऽनपत्यः पाप इत्येवमभिधीयते, तथा साधुरिति वा असाधुरिति वा स्वमतिविकल्पितरुचिभिरभिधीयते, तथा सिद्धिरिति वा असिद्धिरिति वानरकइति वा अनरक इति वा, एवमन्यदप्याश्रित्य स्वाग्रहग्रहिणो विवदन्तइति दर्शयति, 'यदिदं विप्रतिपन्ना' यत्पूर्वोक्तं लोकादिकं तदिदमाश्रित्य विविधं प्रतिपन्ना विप्रतिपन्नाः, तथा चोक्तम् - 119 It “इच्छंति कृत्रिमं सृष्टिवादिनः सर्वमेव मितिलिङ्गम् । कृत्स्नं लोकं माहेश्वरादयः सादिपर्यन्तम् ॥ नारीश्वरजं केचित् केचित्सोमाग्निसम्भवंलोकम् । द्रव्यादिषड्विकल्पं जगदेतत्केचिदिच्छन्ति ॥ ईश्वरप्रेरितं केचित्केचिद्वह्मकृतं जगत् । अव्यक्तप्रभवं सर्वं विश्वमिच्छन्ति कापिलाः ।। याधैच्छिकमिदं सर्वं, केचिद्भूतविकारजम् । केचिच्चानेकरूपं तु, बहुधा संप्रधाविताः ॥" इत्यादि, तदेवमनवगाहितस्याद्वादोदन्वतामेकांशावलम्बिनां मतिभेदाः प्रादुष्यन्ति, तदुक्तम्"लोकोक्रियाऽऽत्मतत्त्वे विवदन्ते वादिनो विभिन्नार्थम् । अविदितपूर्वं येषां स्याद्वादविनिश्चितं तत्त्वम् ॥" येषां तु पुनः स्याद्वादमतं निश्चितं तेषामस्तित्वनास्तित्वादेरर्थस्य नयाभिप्रायेण कथञ्चिदाश्रयणात् विवादाभाव एवेति, अत्र च बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, अन्यत्र च सूत्रकृतादौ विस्तरेण सुविहितत्वादिति । तेच विवदन्तः परस्परतो विप्रतिपन्नाः 'मामकम् ' इत्यात्मीयं धर्म्म प्रज्ञापयन्तः स्वतो नष्टाः परानपि नाशयन्ति, तथाहि - केचित्सुखेन धर्म्ममिच्छन्ति अपरे दुःखेनान्ये स्नानादिनेति, तथा मामक एवैको धम्र्म्मो मोक्षायानिर्वाच्यश्च नापर इत्येवं वदन्तोऽपुष्टधर्माणोऽविदितपरमार्थान् प्रतारयन्ति तेषामुत्तरं दर्शयति - 'अत्रापि' अस्ति लोको नास्ति वेत्यादी जानीत यूयम् 'अकस्मादि' ति मागधदेशे आगोपालाङ्गनादिना संस्कृतस्यैवोच्चारणादिहापि तथैवोच्चारित इति, कस्मादिति हेतुर्न कस्मादकस्माद् हेतोरभावादित्यर्थः, तत्रास्ति लोक इत्युक्तेऽत्राप्येवं जानीत या न भवत्येवमकस्माद्, हेतोरभावादिति, तथाहि यद्येकान्तेनैव लोकोऽस्ति ततोऽस्तिना सह समानाधिकरण्याद्यदस्ति तल्लोकः स्याद् एवं च तव्प्रतिपक्षोऽप्यलोकोऽस्तीतिकृत्वा लोक एव लोक: स्याद्, व्याप्यसद्भावे व्यापकस्यापि सद्भावादलोकाभावः, तदभावेच तव्प्रतिपक्षभूतस्य सोकस्य ॥२॥ ॥३॥ ॥४॥ २७५ 11911 Page #279 -------------------------------------------------------------------------- ________________ २७६ आचारागसूत्रम् 9/10/9/२१२ प्रागेवाभावः सर्वगतत्वं वालोकस्यस्यादिति, अथवा लोकोऽस्ति, नचलोको भवति, लोकोऽपि नामास्ति, नच लोकोऽलोकाभाव इत्येवं स्याद्, अनिष्टं चैतत्, किंच अस्तेव्यापकत्वे लोकस्य घटपटादेरपिलोकत्वप्राप्तिः, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात्, किं च-अस्ति लोकः इत्येषापि प्रतिज्ञा लोक इतिकृत्वा हेतोरप्यस्तित्वात्, प्रतिज्ञाहेत्वोरेकत्वावाप्तिः, तदेकत्वे हेत्वभावः, तदभावे कि केन सिद्धयतीति?, उतास्तित्वादन्यो लोकइत्येवंचप्रतिज्ञाहानिः स्यात, तदेवमेकान्तेनैवलोकास्तित्वेऽम्युपगम्यमानेहेत्वभावःप्रदर्शितः, एवं नास्तित्वप्रतिज्ञायामपि वाच्यं, तथाहि-नास्ति लोक इति ब्रुवन, वाच्यः-किं भवानस्तुयुत नेति?, यद्यस्ति किंलोकान्तर्वर्ती न वेति, यदि लोकान्तर्गतः कथं नास्ति लोक इति ब्रवीषि?, अथ बहिर्भूतस्ततः स्वरविषाणवदसद्भूत एवेति कस्य मयोत्तरं दातव्यम्, इत्यनया दिशैकान्तवादिनःस्वयमभ्यूह्यप्रतिक्षेप्तव्याइति, एव' मिति यथाऽस्तित्वनास्तित्ववादस्तेषामाकस्मिको नियुक्तिकः,एवंध्रुवाध्रुवादयोऽपिवादा नियुक्तिकःएवेति, अस्माकंतुस्याद्वादवादिनां कथञ्चिदभ्युपगमात्र यथोक्तदोषानुषङ्गो, यतःस्वपरसत्ताव्युपदासोपादानापाद्यं हिवस्तुनोवस्तुत्वम्, अतः स्वद्रव्यक्षेत्रकालस्वभावतोऽस्ति परद्रव्यादिचतुष्टयानास्तीति, उक्तंच॥१॥ “सदेव सर्वंको नेच्छेत्, स्वरूपादिचतुष्टयात् ?! असदेव विपर्यासान चेन्न व्यवतिष्ठते॥" इत्यादि, अलमतिप्रसङ्गेनाक्षरगमनिकार्थत्वात्प्रयासस्य,एवंध्रुवाध्रुवादिष्वपिपञ्चावयवन दशावयवेनवाऽन्यथा वैकान्तपक्षं विक्षिप्य स्याद्वादपक्षोऽभ्यूह्यायोज्य इति। साम्प्रतमुपसंहरति - “एवं उक्तनीत्यातेषामेकान्तवादिनांनस्वाख्यातोधर्मोभवति, नापिशास्त्रप्रणयनेन सुप्रज्ञापितो भवति ।। किं स्वमनीषिकिया भवतेदमभिधीयते?, नेत्याह-यदिवा किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह - मू. (२१३) सेजहेयं भगवया पवेइयंआसुपनेणजाणया पासयाअदुवा गुत्तीवओगोयरस्स त्तिबेमि सव्वत्य संमयं पावं, तमेव उवाइक्वम्म एस महं विवेगे वियाहिए, गामे वा अदुवा रणे नेव गामे नेव रण्णे धम्ममायाणह पवेइयं माहणेण मइमया, जामा तिन्नि उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुट्ठिया, जे निव्वुया पावेहि कम्मेहिं अनियाणाते वियाहिया। इ. तद्यथा 'इदं स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि कचिदप्यप्रतिहतं 'भगवता' श्रीवर्द्धमानस्वामिनाप्रवेदितम्, एतद्वाऽनन्तरोक्तं भगवताप्रवेदितमिति, किम्भूतेनेति दर्शयति-आशुप्रज्ञेन, निरावरणत्वात्, सततोपयुक्तेनेत्यर्थः, किं योगपद्येन ?, नेति दर्शयति'जानता' ज्ञानोपयुक्तेन, तथा पश्यता' दर्शनोपयुक्तेनैतप्रवेदितं, यथा नैषामेकान्तवादिनां धर्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य-भाषासमितिः कार्येत्येतप्रवेदितं भगवता, यदिवा अस्तिनास्तिध्रुवाध्रुवादिवादिनांवादायोस्थितानांत्रयाणांत्रिषष्टयधिकानांप्रावादुकशतानां वादलब्धिमतांप्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेनचतत्पराजयापादनतः सम्यगुत्तरं देयम्, अथवा गुप्तिर्वाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि, वक्ष्यमाणं चेत्याह-- तान् वादिनो वादायोत्थितानेवं ब्रूयाद्-यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र सम्मतम्' अभिप्रेतमप्रतिषिद्धं पापं Page #280 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशक: २७७ पापानुष्ठानं, ममतुनैतत्सम्मतमित्येतद्दर्शयितुमाह- तदेव एतत्पापानुष्ठानमुप-सामीप्येनातिक्रम्यअतिलध्ययतोऽहंव्यवस्थितोऽतएषमम विवेको व्याख्यातः, तत्कथमहंसर्वाप्रतिषिद्धवदारैः संभाषणमपि करिष्ये?, आस्ता तावद्वाद इत्येवमसमनुज्ञविवेकं करोतीति, अत्राह चोदकःकथं तीर्थिकाः सम्मतपापा अज्ञानिनो मिथ्यादृष्टयोऽचरित्रिणोऽतपस्विनो वेति?, -तथाहि-तेऽप्यकृष्टभूमिवनवासिनोमूलकन्दाहारावृक्षादिनिवासिनश्चेति, अत्राहाचार्य:नारण्यवासादिना धर्मः, अपि तु जीवाजीवपरिज्ञानात् तत्पूर्वकानुष्ठानाच्च, तच्च तेषां नास्तीत्यतोऽसमनोज्ञास्तेइति।किंच सदसद्विवेकिनोहिधर्मः,सचग्रामेवास्यात् अथवाऽरण्ये, नैवाधारो ग्रामोनैवारण्यं धर्मनिमित्तं, यतोभगवतान वसिममितरद्वाऽऽश्रित्य धर्मःप्रवेदितः, अपि तु जीवादित्तत्त्वपरिज्ञानात् सम्यगनुष्ठानाच्च, अतस्तं धर्ममाजानीत 'प्रवेदितं' कथितं 'माहणेणत्ति भगवता, किम्भूतेन ?___- मतिमता' मननं-सर्वपदार्थपरिज्ञानं मतिस्तद्वता मतिमता केवलिनेत्यर्थः । किंभूतो धर्मः प्रवेदित इत्याह – 'यामा' व्रतविशेषाः त्रय उदाहृताः, तद्यथा-प्राणातिपातो मृषावादः परिग्रहश्चेति, अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावात् त्रयग्रहणं, यदिवायामा-वयोविशेषाः, तद्यथा-अष्टवर्षादात्रिंशतः प्रथमस्तत उर्द्धवमाषष्टेः द्वितीयस्तत उर्द्धवं तृतीय इति अतिबालवृद्धयोगुंदासो, यदिवायम्यते-उपरम्यते संसारभ्रमणादेभिरिति यामाः-ज्ञानदर्शनचारित्राणीति ते उदाहता' व्याख्याताः, यदि नामैव ततः किमित्याह येषु अवस्थाविशेषेषु ज्ञानादिषु वाइमे देशार्याअपाकृतहेयधर्मावा सम्बुध्यमानाः सन्तः समुत्थिताः,के?-ये 'निर्वृताः' क्रोद्याद्यपगमेन शीतीभूताः पापेषु कर्मसु 'अनिदाना' निदानरहिताः ते 'व्याख्याताः' प्रतिपादिता इति ।। कच पुनः पापकर्मस्वनिदाना इत्यत आह--- मू. (२१४) उड्ढे अहं तिरियं दिसासु सवओ सव्वावंति च णं पाडियक्कं जीवेहि कम्मसमारम्भेणं तंपरित्राय मेहावी नेवसयं एएहिं काएहिं दंडं समारंभिजा नेवेने एएहिं काएहिं दंडं समारंभाविजा नेवेने एएहिं काएहिं दंडं समारंभतेऽविसमनुजाणेजा जेवऽन्ने एएहिं काएहिं दंडंसमारंभंति तेसिंपिवयंलज्जामोतंपरित्रायमेहावीतंवादंडअन्नंवा नोदंडभी दंडंसमारंभिजासि -तिबेमि।। वृ.उर्द्धवमस्तिर्यग्दिक्षु सर्वतः' सर्वैः प्रकारैः सर्वायाः काश्चनदिशः चशब्दादनुदिशश्च 'णम्' इति वाक्यालङ्कारे प्रत्येकंजीवेषु एकेन्द्रियसूक्ष्मेतरादिकेषुयः कर्मसमारम्भः-जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः 'णम्' इति वाक्यालङ्कारे तं कर्मसमारम्भ ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञयाप्रत्याचक्षीत, कोऽसौ? - मेघावी' मर्यादाव्यवस्थितइति, कथंप्रत्याचक्षीतेत्याह नैव स्वयमात्मना ‘एतेषु चतुर्दशभूतग्रामावस्थितेषु 'कायेषु पृथिवीकायादिषु दण्डम्' उपमर्द समारभेत, नचापरेण समारम्भयेत्, नैवान्यान् समारभमाणान् समनुजानीयात्, येचान्ये दण्ड समारमन्ते, सुब्यत्ययेन तृतीयार्थे षष्ठी, तैरपि वयं लज्जाम इत्येवं कृताध्यवसायः सन् तज्जीवेषु कर्मसमारम्भ महतेऽनर्थाय 'परिज्ञाय' ज्ञात्वा 'मेघावी' मर्यादावान्, तथा पूर्वोक्तं दण्डमन्यद्वामृषावादादिकंदण्डाद्विभेतीति दण्डभीः सन्नो 'दण्डं' प्राण्युपमर्दादिकं समारभेताः, करणत्रिकयोगत्रिकेण परिहरेदिति, इतिरधिकारपरिसमाप्तौ ब्रवीमीति पूर्ववत् । अध्ययन-८-उद्देशकः-१ समाप्तः Page #281 -------------------------------------------------------------------------- ________________ २७८ आचाराङ्ग सूत्रम् 9/14/२/२१५ -:अध्ययन-८-उद्देशका-२:वृ.उक्तःप्रथमोद्देशकः,साम्प्रतं द्वितीयआरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशकेऽनघसंयमप्रतिपालनायकुशीलपरित्यागोऽभिहितः,सचैतावताऽकल्पनीयपरित्यागमते नसम्पूर्णतामियाद्अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यतइत्यनेनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - मू. (२१५) से भिक्खू परिक्कमिज वा चिट्ठन वा निसीइज वातुयट्टिज वा सुसाणंसि वा सुन्त्रागारंसि वा गिरिगुहंसिवा रुक्खमूलंसि वा कुंभाराययणसिवा हुरत्या वा कहिंचि विहरमाणं तंभिक्खुंउवसंकमित्तु गाहावईबूया-आउसंतोसमणा! अहंखलुतव अट्ठाए असणंवा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायुपुच्छणं वा पाणाई भूयाइंजीवाइंसत्ताई समारम्भसमुद्दिस्सकीयंपामिचंअच्छिजंअनिसटुंअभिहडआहटुचेएमि आवसहवासमुस्सिणोमि से भुंजह वसह, आउसंतोसमणा! भिक्खूतंगाहावइंसमणसंसवयसंपडियाइक्खे-आउसंतो! गाहावई नो खलु ते वयणं आढामिनो खलु ते वयणं परिजाणामि, जो तुम मम अट्ठाए असणं वा ४ वत्यं वा ४ पाणाई वा ८ समारम्भ समुद्दिस्स कीयं पामिचं अच्छिजं अनिसह अभिहडं आहड्ड चएमि आवसहं वा समुस्सिणासि, से विरओ आउसो गाहावई! एयस्स अकरणयाए। वृ. 'स' कृतसामायिकः सर्वसावद्याकरणतया प्रतिज्ञामन्दरमारूढोभिक्षणशीलो भिक्षुः भिक्षार्थमन्यकार्याय वा 'पराक्रमेत' विहरेत् तिष्ठेद्वा ध्यानव्यग्रो निषीदेद्वा अध्ययनाध्यापनश्रवणश्रवणाईतः,तथा श्रान्तः क्वचिदध्वानादौत्वम्-वर्तनवा विदध्यात, कैतानि विदध्यादिति दर्शयति-'श्मशानेवा' शबानांशयनंश्मशानं-पितृक्नंतस्मिन्वा,तत्रचत्वग्वर्तनंनसम्भवत्यतो यथासम्भवंपराक्रमणाद्यायोज्यं, तथाहि-गच्छवासिनस्तत्रस्थानादिकंनकल्पते,प्रमादस्खलितादौ व्यन्तराद्युपद्रवात, तथा जिनकल्पार्थसत्त्वभावनांभावयतोऽपिन पितृवनमध्येनिवासोऽनुज्ञातः, प्रतिमाप्रतिपत्रस्य तु यत्रैव सूर्योऽस्तमुपयाति तत्रैव स्थानं, जिनकल्पिकस्य वा, तदपेक्षया श्मशानसूत्रम् एवमन्यदपि यथासम्भवमायोज्यं, शून्यागारे वा गिरिगुहायां वा 'हुरत्या वत्ति अन्यत्र वाग्रामोदेबहिस्तंभिक्षुकचिद्विहरन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गत्वा 'ब्रूयाद्' वदेदिति, यच्च ब्रूयात्तद्दर्शयितुमाह-साधुश्मशानादिषुपरिक्रमणादिकांक्रियांकुर्वाणमुपसङ्क्रम्य-उपेत्यपूर्वस्थितो वा गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वो वा साध्वाचाराकोविदः साधुमुद्दिश्यैतढ्यात्-यथैते लब्धायलब्धमोजिनः त्यक्तारम्भाः सानुक्रोशाः सत्यशुचयएतेषु निक्षिप्तमक्षयमित्यतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय साधुमुत्पष्ठिते, वक्ति च-- आयुष्मन्! भोः श्रमण!अहंसंसारावर्णवंसमुत्तितीर्घः खलुः वाक्यालङ्कारे तवाय' युष्मन्निमित्तं अशनं वा पानं वा खादिम वा स्वादिमं वा तथा वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादपुञ्छनं वा समुद्दिश्य-आश्रित्य किं कुर्यादिति दर्शयति-पञ्चेन्द्रियोच्छ्वासनिश्वासादिस-मन्विताःप्राणिनस्तान्, अभूवन् भवन्ति भविष्यन्तिचेतिभूतानि तानि, तथाजीवतवन्तोजीवन्ति जीविष्यन्तीति वाजीवाःतान्, सक्ताःसुखदुःखेष्वितिसत्त्वास्तान् समारम्म्य-उपमर्य, तथाहि Page #282 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं- ८, उद्देशक:२ २७९ अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यंभावी, एतच्च समस्तं व्यस्तं वा कशअचिप्रतिपद्येत, इयं चाविशुद्धिकोटिर्गृहीता, साचेमा - ॥१॥ “आहाकम्मुद्देसिअमीसज्जा बायरा य पाहुडिआ। पूइअ अज्झोयरगो उग्गमकोडी अछडभेआ।" विशुद्धिकोटिंदर्शयति- 'क्रीत' मूल्येन गृहीतं पामचिंतिअपरस्मादुच्छिन्नमुद्यतकंगृहीतं, बलात्कारितया वाऽन्यस्मादाच्छिद्य राजोपसृष्टो वाऽन्येभ्यो गृहिभ्यः साधोर्दास्यामीत्याच्छिन्द्यात्, तथा अनिसृष्टं परकीयं यत्तदन्तिके तिष्ठतिनच परेण तस्य निसृष्टं-दत्तं तदनिसृष्टं, तदेवंभूतमपि साधोर्दानाय प्रतिपद्यते, तथा स्वगृहादाहृत्य 'चेएमि'त्ति ददामि तुभ्यं वितरामि, एवमशनादिकमुद्दिश्य ब्रूयात्, तथा 'आवसथं वा' युष्मदाश्रयं समुच्छृणोमि-आदेरारभ्यापूर्वं करोमि संस्कारंवा करोमीत्येवंप्राञ्जलिरवनतोत्तमाङ्गः सन् अशनादिना निमन्त्रयेत्, यथा-भुशवाशनादिकं मत्संस्कृतावसथेवसेत्यादि, द्विवचनबहुवचनेअप्यायोज्ये।साधुनातुसूत्रार्थविशारदेनादीनमनस्केन प्रतिषेधितव्यमित्याह आयुष्मन् ! श्रमण ! भिक्षो ! तं गृहपतिं समनसं सवयसमन्यथाभूतं वा प्रत्याचक्षीत, कथमितिचेद्दर्शयति-यथा आयुष्यमन! भोगृहपते! नखलु तवैवंभूतंवचनमहमाद्रिये खलुशब्दोऽ. पिशब्दार्थे, सचसमुच्चये, नापितवैतद्वचनं परिजानामि' आसेवनपरिज्ञानेन परिविदधेऽहमित्यर्थः, यस्त्वं मम कृतेऽशनादि प्राण्युपमर्दैन विदधासि यावदावसथसमुच्छ्रयं विदधासि, भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानात्, कथम् ?- एतस्य-भवदुपन्यस्तस्याकरणतयेत्यतो भवदीयमभ्युपगमं न जाने।ऽहमिति ।। तदेवं प्रसह्याशनादिसंस्कारप्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह - मू. (२१६) से भिक्खुं परिक्कमिज वा जाव हुरत्या वा कहिंचि विहरमाणं तं भिक्खुं उवसंकमित्तु गाहावईआयगयाए पेहाए असणं वा ४ वत्थं वा ४ जाव आहट्टचेएइ आवसहं वा समुस्सिणाइ भिक्खू परिघासेठ, तं च भिक्खू जाणिज्जा सहसम्मइयाए परवागरणेणं अन्नेसिं वा सुच्चा-अयंखलु गाहावई मम अट्ठाए असणं वा ४ वत्थं वा ४ जावआवसहं वा समुस्सिणाइ, तंच भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेवणाए -त्तिबेभि ।। वृ. तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसङ्क्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयाऽनाविष्कृताभिप्रायः केनचिदलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकंप्राण्युपमर्दैनारभेत, किमर्थमितिचेद्दर्शयति-तदशनादिकं भिक्षु परिघासयितुं भोजयितुं, साधुभोजनार्थमित्यर्थः,आवसथंच साधुभिरधिवासयितुमिति, तदशनादिकं साध्धर्थ निष्पादितं भिक्षुः 'जानीयात्' परिच्छिन्द्यात, कथमित्याह-स्वसन्मत्या परव्याकरणेन वा तीर्थकरोपदिष्टोपायेन वाअन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वाजानीयादिति वर्तते, यथाऽयंखलु गृहपतिर्मदर्थमशनादिकं प्राण्युपमर्दैन विधाय मह्यं ददात्यावसथंच समुच्छृणोति, तद्भिक्षुः सम्यक् 'प्रत्युपेक्ष्य' पर्यालोच्यावगम्य च ज्ञात्वा 'ज्ञापयेत्' तं गृहपतिमनासेवनया यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाहं भुझे एवं तस्य ज्ञापनं कुर्याद्, यद्यसौ श्रावकस्ततो लेशतः पिण्डनियुक्ति कथयेद्, अन्यस्य च प्रकृतिभद्रकस्योद्गमादिदोषानविर्भावयेत् प्रासुकदानफलं Page #283 -------------------------------------------------------------------------- ________________ २८० आचाराङ्ग सूत्रम् १/-1८/२/२१६ च प्ररूपयेत्, यथाशक्तितो धर्मकथां च कुर्यात्, तद्यथा॥१॥ "काले देशे कल्प्यं श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं दानं प्रयतात्मना सम्यः ॥" (तथा) - ॥२॥ "दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन । वटकणिकेव महान्तं न्यग्रोधं सत्फलं कुरुते॥ ॥३॥ दुःखसमुद्रं प्राज्ञास्तरन्ति पात्रार्पितेन दानेन। लघुनेव मकरनिलयं वणिजः सद्यानपात्रेण ॥" इत्यादि, इतिरधिकारपरिसमाप्ती, ब्रवीमीत्येतत्पूर्वोक्तं वक्ष्यमाणं चेत्याह -- मू. (२१७) भिक्खं च खलु पुट्ठा वा अपुट्ठा वा जे इमे आहच्च गंथा वा फुसंति, से हंता हणह खणह छिंदह दहह परयह आलुपह विलुपह सहसाकारेह विप्परामुसह, ते फासे धीरो पुट्ठो अहियासए अदुवा आयारगोयरमाइक्खे, तकियानमणेलिसंअदुवावइगुत्तीएगोयरस्स अनुपुवेण संमं पडिलेहणं आयतगुत्ते बुद्धेहिं एयं एवेइयं। वृ.'चः' समुच्चये 'खलुः' वाक्यालङ्कारे भिक्षणशीलो भिक्षुस्तं भिक्षु पृष्टवा कश्चिद्यथा भो भिक्षो ! भवदर्थमशनादिकमावसथं वा संस्करिष्येऽननुज्ञातोऽपि तेनासौ तत्करोत्यवश्यमयं चाटुभिर्बलात्कारेण वा ग्राहयिष्यते, अपरस्त्वीषत्साध्वाचारविधिज्ञोऽतोऽपृष्टैव छद्मना ग्राहयिष्यामीत्याभिसन्धायाशनादिकं विदध्यात्, सचतदपरिभोगेश्रद्धाभङ्गाच्चाटुशताग्र-हणाच रोषावेशानिःसुखदुःखतयाऽलोकज्ञाइत्यनुशयाच्च राजानुसृष्टतयाचन्यकारभावनातःप्रद्वेषमुपगतो हननादिकमपि कुर्यादिति दर्शयति-एकाधिकारे बहतिदेशाद्य इमे प्रश्नपूर्वक- मप्रश्नपूर्वकं वा आहारादिकं 'ग्रन्थात् महतो द्रव्यव्ययाद् ‘आहृत्य दौकित्वाआहृतग्रन्थावा-व्ययीकृतद्रव्याचा तदपरिभोगे 'स्पृशन्ति' उपतापयन्ति, कथमिति चेद्दर्शयति ___ 'स' ईश्वरादिः प्रद्विष्टः सन् हन्ता स्वतोऽपरांश्च हननादौ चोदयति, तद्यथा-हतैनं साधु दण्डाभि-क्षणुत'व्यापादयत छिन्नहस्तपादादिकं दहत अग्न्यादिना पचत उरुमांसादिकं लुम्पत वस्त्रादिकं विलुम्पत सर्वस्वाः पहारेण सहसात्कारयत-आशुपञ्चत्वं नयत तथा विविधंपरामृशतनानीपीडाकरणैधियत, तांश्चैवम्भूतान् ‘स्पर्शान्' दुःखविशेषान् ‘धीरः' अक्षोभ्यः तैः स्पर्शः स्पृष्टः सन्नधिसहेत, तथापरैः क्षुत्पिपासापरीषहैः स्पृष्टः सन्नधिसहेत, नतुपुनरुपसर्गःपरीषहैर्वा तर्जितो विक्लवतामापनस्तदुद्देशिकादिकमभ्युपेयादनुकूलैर्वासान्त्ववादादिभिरुपसर्गितो नादद्याद्, अपितु सति सामर्थ्य जिनकल्पिकादन्यः आचारगोचरमाचक्षीतेत्याह-नानाविधोपसर्गजनितान् स्पर्शानधिसहेत, अथवासाधूनामाचारगोचरम्-आचारानुष्टानविषयंमूलोत्तरगुणभेदभिन्नमाचक्षीत, न पुनर्नयैर्द्रव्यविचारं, तत्रापि मूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैषणाविशुद्धिमाचक्षीत, अत्र च पिण्डैषणासूत्राणि पठितव्यानि, अपि च॥१॥ “यत्स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपगर्हकरं धर्मकृते तद्भवेद्देयम् ॥" .. किं सर्वस्य सर्वंकथयेत् ?, नेति दर्शयति- 'तर्कयित्वा' पर्यालोच्य पुरुषं, तद्यथा--कोऽयं पुरुषःकञ्चनतोऽभिगृहीतोऽनभिगृहीतोमध्यस्थप्रकृतिभद्रको वेत्येवमुपयुज्य यथार्ह यथाशक्ति Page #284 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशक:३ २८१ चावेदयेत, सत्यांच शक्तौ पञ्चावयवेनान्यथा वा वाक्येनानीदशम्-अनन्यसदृशंस्वपरक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथसामर्थ्य विकलः स्यात्कुप्यतिवा कथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिर्विधेयेत्याह-सति सामर्थ्य शृण्वति वा दातरि आचारगोचरमाचक्षीत, 'अथवे'त्यन्यथाभावेतुवाग्गुप्तयाव्यवस्थितः सन्नात्महितमाचरन् गोचरस्य पिण्डविशुद्धयादेराचारगोचरस्य 'आनुपूर्व्या' उद्गमप्रश्नादिरूपया सम्यगशुद्धिं प्रत्युपेक्षेत, किम्भूतः ?-आत्मगुप्तः सन्, सततोपयुक्त इत्यर्थः, नैतन्मयोच्यत इत्याह - 'बुद्धैः कल्प्याकल्प्य विधिज्ञैः ‘एतत् पूर्वोक्तं प्रवेदितम् ।। एतद्वा वक्ष्यमाणमित्याह - ___ मू. (२१८) से समणुने असमणुनस्स असमणं वाजाव नो पाइजा नोनिमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे तिबेभि। वृ. न केवलं गृहस्थेभ्यः कुशीलेभ्यो वाअकल्प्यमितिकृत्वाऽऽहारादिकंन गृह्णीयात्, स समनोज्ञोऽसमनोज्ञाय तत् पूर्वोक्तमशनादिकं न प्रदद्यात्, नापि परम्-अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति, ब्रवीमीतिशब्दावधिकारपरिसमाप्त्यर्थो। किम्भूतस्तर्हि किम्भूताय दद्यादित्याह - मू. (२१९) धम्ममायाणह पवेइयंमाहणेण मइमया समणुन्ने समणुनस्स असणंवा जाव कुज्जा वेयावडियं परं आढायमाणे।-तिबेमि। वृ. 'धर्मं दानधर्मंजानीत यूयं प्रवेदितं कथितं, केन?-श्रीवर्द्धमानस्वामिना, किम्मूतेन 'मतिमता' केवलिना, किम्भूतं धर्ममिति दर्शयति-यथा समनोज्ञ;-साधुरुधक्तविहारीअपरस्मैसमनोज्ञाय चारित्रवते संविग्नाय साम्भोगिकायैकसामाचारीप्रविष्टायाशनादिकं चतुर्विधं तथा वस्त्रादिकमपि चतुर्द्धा प्रदद्यात्' प्रयच्छेत्, तथा तदर्थंच निमन्त्रयेत्, पेशलमन्यद्वा वैयावृत्त्यम्अङ्गमर्दनादिकंकुर्यात्, नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यःकुतीर्थिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्तं कुर्यादिति, - किन्तुसमनोज्ञेभ्य एव परम्-अत्यर्थमाद्रियमाणस्तदर्थसीदने परमुत्तप्यमानःसम्यग्वैयावृत्त्यं कुर्यात्, तदेवंगृहस्थादयः कुशीलादयस्त्याज्या इतिदर्शितम्, अयंतुविशेषो-गृहस्थेभ्योयावल्लभ्यते तावद्गृह्यते, केवलमकल्पनीयं प्रतिषिध्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति सर्वनिषेध इति। इति ब्रवीमिशब्दौ पूर्ववद्। अध्ययन-८ - उद्देशक-२ - समाप्त : अध्ययन-८-उद्देशकः३:वृ.उक्तोद्वितीयोद्देशकः, साम्प्रतंतृतायआरभ्यते, अस्यचायमभिसम्बन्ध;-इहानन्तरोदेशकेऽकल्पनीयाहारादिप्रतिषेधोऽभिहितस्तत्प्रतिषेधकुपितस्यदातुर्यथावस्थितपिण्डदानप्ररूपणा च, तदिहाप्याहारादिनिमित्तं प्रविष्टेन शीताधहोत्वकम्पदर्शनान्यथाभाववतो गृहपतेर्यथावस्थितपदार्थावेदनतो गीतार्थेन साधुनाऽसदारेकाऽपनेयेत्यनेन सम्बन्धनायातस्यास्योद्देशकस्यसूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्छेदम् - Page #285 -------------------------------------------------------------------------- ________________ २८२ आचारागसूत्रम् 9/-14/३/२२० मू. (२२०)मज्झिमेणं वयसाविएगे संबुज्झमाणा समुडिया, सुधा मेहावी वयणं पंडियाणं निसामिया समियाए धम्मे आरिएहिं पवेइएते अणवकंखमाणा अणइवाएमाणा अपरिग्गहेमाणा नो परिग्गहावंती सव्वावंति च णं लोगंसि निहाय दंडं पाणेहिं पावं कम्मं अकुब्बमाणे एस महं अगंधे वियाहिए, ओए जुइमस्स खेयन्ने उववायंचवणं च नमा। वृ.इह त्रीणिवयांसि-युवामध्यमवयावृद्धश्चेति,तत्रमध्यभवयाः परिपक्वबुद्धित्वाद्धार्ह इत्यादौ दर्शयति-मध्यमेन वयसाऽप्येके सम्बुध्यमानाः धर्माचरणाय सम्यगुत्थिताः समुत्थिता इति, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्यायोग्यत्वाच्च प्रायो विनिवृत्त भोगकुतूहल इति निष्प्रत्यूहधर्माधिकारीतिमध्यमवयोग्रहणं कथं सम्बुध्यमानाः समुत्थिता इत्याह-इह त्रिविधाः सम्बुध्यमानकामवन्ति,तद्यथा-स्वयंबुद्धाःप्रत्येकबुद्धाःबुद्धबोधिताश्च, तत्रबुद्धबोधितेनेहाधिकार इति दर्शयति- 'मेधावी' मर्यादाव्यवस्थितः पण्डितानां तीर्थकृदादीनां वचनं हिताहितप्राप्तिपरिहारप्रवर्तकं श्रुत्वा' आकर्ण्य पूर्वं पश्चात् निशम्य' अवधार्य समतामालम्बेत, किमिति ? यतःसमतया-माध्यस्थ्येनार्यः-तीर्थकृभिधम्मः श्रुतचारित्राख्यः प्रवेदितः' आदौप्रकर्षण वाकथित इति, तेचमध्यमे वयसि श्रुत्वा धर्म सम्बुध्यमानाः समुत्थिताः सन्तः किं कुर्युरित्याहते निष्क्रान्ताः मोक्षमभि प्रस्थिताः कामभोगानभिकाङ्क्षन्तः तथा प्राणिनोऽनतिपातयन्तः परिग्रहमपरिगृह्णन्तः,आधन्तयोर्ग्रहणेमध्योपादानमपि द्रष्टव्यम्, गथा मृषावादमवदन्त इत्याद्यपि वाच्यम्, एवम्भूताः स्वदेहेऽप्यममत्वाः 'सव्वावंति'तिसर्वस्मिन्नपिलोके, चःसमुच्चयेसच भित्रक्रमः, 'णम्' इति वाक्यालङ्कारे, नोपरिग्रहवन्तश्च भवन्तीतियावत, किंच-प्राणिनोदण्डयतीति दण्ड:परितापकारी तं दण्डं प्राणिषुप्राणिभ्यो वा 'निधाय' क्षिप्त्वा त्यक्त्वा 'पाप' पापोपादानं 'कर्म' अष्टादशभेदभिन्नतत् अकुर्वाणः' अनाचरन्नेषुमहान्न विद्यतेग्रन्थः सबाह्याभ्यन्तरोऽस्येत्यग्रन्थः 'व्याख्यातः' तीर्थकरगणधरादिभिः प्रतिपादित इति । कश्चैवम्भूतः स्यादित्याह - ___ 'ओजः' अद्वितीयो रागद्वेषरहितः 'द्युतिमान् संयमो मोक्षो वा तस्य 'खेदज्ञो' निपुणो देवलोकेऽप्युपपातंच्यवनंचज्ञात्वासर्वस्थानानित्यताहितमतिः पापकर्मवर्जीस्यादिति। केचित्तु मध्यमवयसि समुत्थिता अपिपरीषहेन्द्रियैग्लानतां नीयन्त इति दर्शयितुमाह - मू. (२२१) आहारोवचया देहापरीसहपभंगुरापासह एगेसव्विंदिएहिं परिगिलायमाणेहिं वृ. आहारेणोपचयो येषां तेआहारोपचयाः, केते? -दिह्यन्त इति देहास्तदभावेतुम्लायन्ते नियन्ते वा, तथ परीषहप्रभञ्जिनः' परीषहै: सद्भिर्भरा देहा भवन्ति, ततश्चाहारोपचितदेहा अपिप्राप्तपरीषहावातादिक्षोभेण वापश्यत यूयमेकेक्तीबाः सर्वैरिन्द्रियैग्लायमानैः क्लीवतामीयुः, तथाहि-क्षुत्पीडितो न पश्यतिनश्रृणोतिन जिघ्रतीत्यादि, तत्र केवलिनोऽप्याहारमन्तरेण शरीरं ग्लानभावं यायाद् आस्तां तावदपरः प्रकृतिमारशरीर इति, स्यान्मतं-अकेवल्यकृतार्थत्वात्क्षुद्वेदनीयसद्भावाचाहारयतिदयादीनि व्रतान्यनुपालयति, केवलीतुनियमात्सेत्स्यतीत्यतः किमर्थं शरीरंधारयति? तद्धरणार्थंचाहारयतीति?,अत्रोच्यते, तस्यापिचतुःकार्मसद्भावान्नैकान्तेन कृतार्थता, तत्कृतेशरीरंबिभृयात, तध्धरणंचनाहारमन्तरेण, क्षुद्वेदनीयसद्भावान्चेति, तथाहि-वेदनीयसद्भावात्तत्कृता एकादशापि परीषहाः केवलिनो व्यस्तसमस्ताः प्रादुष्यन्ति इत्यत आहारयत्येव केवलीति स्थितम्, अत आहारमृते Page #286 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशकः३ २८३ ग्लानतेन्द्रियाणामिति प्रतिपादितं । विदितवेधश्च परीषहपीडितोऽपि किं कुर्यादित्याह - मू. (२२२) ओए दयं दयइ, जे संनिहाणसत्थस्सखेयन्ने से भिक्खू कालने बलन्ने मायने खणने वियणने परिग्गहं अममायमाणे कालेणुट्टाइअपडिन्ने दुहओ छइत्तानियाई। घृ. 'ओजः' एको रागादिरहितः सन् सत्यपि क्षुत्पिसादिपरीषहे 'दयामेव दयते' कृपा पालयति, न परीषहैः तर्जितो दयां खण्डयतीत्यर्थः। कः पुनर्दयां पालयतीत्याह-यो हि लघुका सम्यनिधीयते नारकादिगतिषु येन तत्सन्निधानकर्मतस्य स्वरूपनिरूपकंशास्त्रं तस्य खेदज्ञोनिपुणो, यदिवासनिधानस्य कर्मणःशस्त्र-संयमःसनिधानशस्त्रंतस्य खेदज्ञः-सम्यक्संयमस्य वेत्ता, यश्च संयमविधिज्ञः स भिक्षुः। ___ कालज्ञः-उचितानुचितावसरज्ञः, एतानि च सूत्राणि लोकविजयपञ्चमोद्देशकव्याख्यानुसारेण नेतव्यानीति, तथा वलज्ञो मात्रज्ञः क्षणज्ञो विनयज्ञः समयज्ञः परिग्रहममत्वेन अचरन् कालेनोस्थायीअप्रतिज्ञः उभयतश्चेत्ता, सचैवम्भूताः संयमानुष्ठाने निश्चयेन याति निर्यातीति ।। तस्य च संयमानुष्ठाने परिव्रजतो यत्स्यात्तदाह - मू. (२२३) तंभिक्खुंसीयफासपरिवेवमाणगायं उवसंकमित्ता गाहावईबूया-आउसंतो समणा! नोखलु तेगामधम्माउव्वाहंति?,आउसंतो गाहावई!नोखलु मम गामधम्माउव्वाहंति, सीयफासंचनो खलु अहं संचाएमिअहियासित्तए, नोखलु मेकप्पइअगणिकायं उज्जालितए वा कायंआयावित्तए वापयावित्तए वा अन्नेसिवावयणाओ, सियास एवं वयंतस्सपरो अगणिकायं उज्जालित्ता पज्जालित्ता कायं आयाविज वा पयाविज वा, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा अणासेवणाए -तिबेमि। वृ. 'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमतिक्रान्तसोष्मयौवनावस्थं सम्यकत्वक्राणाभावतयाशीतस्पर्शपरिवेपमानगात्रंउपसक्रम्य-आसन्नतामेत्य गृहपतिः-ऐश्वर्योष्णानुगतोमृगनाम्युनविद्धकश्मीरजबहलरसानुलिप्तदेहोमीनमदागुरुघनसारधूपितरल्लिकाच्छादितवपुःप्रौढसीमन्तिनीसन्दोहपरिवृत्तोवार्तीभूतशीतस्पर्शानुभवः सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदोमत्सीमन्तिनीरवलोक्यसात्विकमावोपेतः कम्पतेउतशीतेनेत्यवं संशयानो ब्रूयात्-भोआयुष्मन्! श्रमण! कुलीनतामात्मन आविर्भावयन्प्रतिषेधद्वारेण प्रश्नयतिनोभवन्तं ग्रामधाः -विषयाउत्-प्राबल्येन बाधन्ते?,एवंगृहपतिनोक्तेविदिताभिप्रायः साधुराहअस्य हिगृहपतेरात्मसंचित्त्याऽङ्गनावलोकनाऽऽविष्कृतभावस्यासत्याशङ्काऽभूदुअतोऽहमस्यापनयामीत्येवमभिसन्धाय साधुर्बभाषे-आयुष्मन् ! गृहपते! __'नो खलु' नैव ग्रामधर्मा मामुद्बधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्मितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुं, एवमुक्तः सन् भक्तिकरुणासाक्षिप्तहृदयोब्रूयात्-सुप्रज्वलितमाशुशुक्षणि किमितिनसेवसे?, महामुनिराहभो गृहपते! न खलु मे कल्पतेऽग्निकायं मनाग ज्वालयितुं (उज्जवालयितु) प्रकर्षेण ज्वालयितुं प्रज्वालयितुं स्वतो ज्वलितादौ 'कार्य' शरीरमीषत् तापयितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुंवा, अन्येषांवा वचनात् ममैत्कर्तुन कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुंन कल्पते ममेति ।तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह Page #287 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/८/३/२२३ स्यात् कदाचित्स - परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकायमुज्ज्वालय्य प्रज्वालय्य या कायमातापयेत् प्रतापयेद्वा, तच्चोज्ज्वालनातापनादिकं भिक्षुः 'प्रत्युपेक्ष्य' विचार्य स्वसन्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा - अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत् - प्रतिबोधयेत्, कया ? - अनासेवनया, यथैतत् ममायुक्तमासेवितुं भवता तु पुनः साधुभक्तयनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमितिशब्दावुक्तार्थौ । अध्ययनं - ८ - उद्देशकः ३ - समाप्तः २८४ -: अध्ययनं - ८ - उद्देशकः - ४ : बृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थं आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके गोचरादिगतेन शीताद्यङ्गविकारदर्शनान्यथाभावापन्नस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनर्गृहस्थाभावे योषित एवान्यथाभावाभिप्रायेणोपसग्येयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्बनीयं, कारणाभावे तु तत्र कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (२२४) जे भिक्खू तिहिं वत्येहिं परिवुसिए पायचउत्थेहिं तस्स णं नो एवं भवइचउत्थं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाइं इज्जा अहापरिग्गहियाई वत्थाई धारिज्जा, नो धोइज्जानो धोयरत्ताइं वत्थाई धारिज्जा, अपलिओवमाणे गामंतरेसु ओमचेलिए, एयंखुवत्यधारिस्स सामग्गियं । वृ. इह प्रतिमाप्रतिपन्नो जिनकल्पिको वा अच्छिद्रपाणिः, तस्य हि पात्रनिर्योगसमन्वितं पात्रं कल्पत्रयं चायमेवीघोपधिर्भवति नौपग्रहिकः, तत्र शिशिरादौ क्षौमिक कल्पद्वयं सार्द्धहस्तद्वयायामविष्कम्मं तृतीयस्त्वौर्णिकः, स च सत्यपि शीते नापरमाकाङ्क्षतीत्येतद्दर्शयतियो भिक्षुः त्रिभिर्वस्त्रैः पर्युषितो' व्यवस्थितः, तत्र शीते पतत्येकं क्षौमिकं प्रावृणोति, ततोऽपि शीतासहिष्णुतया द्वितीयं क्षौमिकं पुनरपि अतिशीततया क्षौमिककल्पद्वयोपयर्णिकमिति, सर्वथौर्णिकस्य बाह्याच्छादनता विधेया, किम्भूतैस्त्रिभिर्वस्त्रैरिति दर्शयति- 'पात्रचतुर्थैः' पतन्तमाहारं पातीति पात्र, तद्ग्रहणेन च पात्रनिर्योगः सप्तप्रकारोऽपिगृहीतः, तेन विना तद्गहणाभावात्, स चायम् ॥१॥ "पत्तं पत्ताबंधो पायट्टवणं च पायकेसरिआ । पडलाइ रयत्ताणं च गोच्छओ पायनिज्जोगो' तदेवं सप्तप्रकारं पात्र कल्पत्रयं रजोहरणं १ मुखवस्त्रिका २ चेत्येवं द्वादशधोपधिः, स्तस्यैवम्भूतस्य भिक्षोः 'णम्' इति वाक्यालङ्कारे 'नैवं भवति' नायमध्यवसायो भवति, तद्यथा-न ममास्मिन्काले कल्पत्रयेण सम्यक् शीतापनोदो भवत्यतश्चतुर्थं वस्त्रमहं याचिष्ये, अध्यवसायनिषेधे च तद्याचनं दूरोत्सादितमेव, यदि पुनः कल्पत्रयं न विद्यते शीतकाल - श्चापतितस्ततौऽसौ जिनकल्पिकादिर्ययैषणीयानि वस्त्राणि याचेत- उत्कर्षणापकर्षण-रहितान्यपरिकम्र्माणि प्रार्थयेदिति, तत्र "उद्दिट्ठ १ पहे २ अंतर ३ उज्झियधम्मा ४ य" चतोतम्रोवस्त्रैषणा भवन्ति, तत्र चाधस्तन्योर्द्वयोरग्रह इतरयोस्तु ग्रहः, तत्राप्यन्यतरस्यामभिग्रह इति, याञ्चावाप्तानि च वस्त्राणि यथापरिगृहीतानी धारयेत्, न तत्रोत्कर्षणधावनादिकं परिकर्म्म कुर्याद् " Page #288 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं. ८, उद्देशक:४ २८५ एतदेव दर्शयितुमाह-नोधावेत्प्रासुकोदकेनापिनप्रक्षालयेत्, गच्छवासिनोह्यप्राप्तवर्षादी ग्लानावस्थायांवाप्रासुकोदकेनयतनयाधावनमुज्ञातं, नतुजिनकल्पिकस्येति, तथा-नधौतरक्तानि वस्त्राणिधारयेत्, पूर्वधौतानिपश्चाद्रक्तानीति, तथानामान्तरेषुगच्छन् वस्त्राण्यगोपयन्व्रजेद्, एतदुक्तं भवति-तथाभूतान्यसावन्तप्रान्तानि बिभर्ति यानि गोपनीयानि न भवन्ति, तदेवमसाववमचेलिकः, अवमं च तच्चेलं चावमचेलं प्रमाणतः परिमाणतो मूल्यतश्च, तद्यस्यास्त्यसाववमचेलिक इत्येतत्-पूर्वोक्तं 'खुः' अवधारणे, एतदेव वस्त्रधारिणः सामग्यं भवति-एषैव त्रिकल्पात्मिका द्वादशप्रकारौधिकोपध्यात्मिका वा सामग्री भवति, नापरेति ॥ शीतापगमे तान्यपि वस्त्राणि त्याज्यानीत्येतद्दर्शयितुमाह मू. (२२५) अह पुण एवं जाणिज्जा-उवाइक्कते खलु हेमंते गिम्हे पडिवनअहापरिजुनाई वत्थाइं परिहविजा, अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले। वृ. यदि तानि वस्त्राण्यपरहेमन्तस्थितिसहिष्णूनि तत उभयकालं प्रत्युपेक्षयन् बिभर्ति, यदि पुनर्जीदिश्यानिजीनीतिजानीयात् ततः परित्यजतीत्यनेन सूत्रेणदर्शयति, अथपुनरेवं जानीयाद्यथाऽपक्रान्तः खल्वयं हेमन्तोग्रीष्मःप्रतिपन्नः अपगताशीतपीडायथापरिजीर्णान्येतानि वस्त्राणि, एवमवगम्य ततः परिठापयेत् परित्यजेदिति, यदि पुनः सर्वाण्यपि न जीर्णानि ततो यद्यजीर्णं तत्तत्परिष्ठापयेत्, परिष्ठाप्य च निस्सङ्गो विहरेत्, यदि पुनरतिक्रान्तेऽपि शिशिरे क्षेत्रकालपुरुषगुणाद्मवेच्छीतं ततः किं कर्तव्यमित्याह अपगते शीते वस्त्राणि त्याज्यानि, अथवा क्षेत्रादिगुणाद्धिमकणिनि वाते वाति सत्यात्मपरितुलनार्थं शीतपरीक्षार्थं च सान्तरोत्तरो भवेत्-सान्तरमुत्तरं-प्रावरणीयं यस्य स तथा, क्वचियावृणोतिक्वचित्पाववर्त्ति बिभर्ति, शीताशङ्कया नाद्यापिपरित्यजति, अथवाऽवमचेल एककल्पपरित्यागात् द्विकल्पधारीत्यर्थः, अथवा शनैः शनैः शीतेऽपगच्छति सति द्वितीयमपि कल्पं परित्यजेत्ततएकशाटकः संवृतः,अथवाऽऽत्यन्तिकेशीताभावेतदपिपरित्यजेदतोऽचेलो भवति, असौ मुखवस्त्रिकारजोहरणमात्रोपधिः । किमर्थसावकैकं वस्त्र परित्यजेदित्याह म. (२२६)लाघवियं आगममाणे, तवे से अभिसमन्नागए भवइ दृ. लघो वो लाघवं लाघवं विद्यते यस्यासौलाघविक(स्त)मात्मानमागमयन्-आपादयन् वस्त्रपरित्यागं कुर्यात्, शरीररोपकरणकर्मणि वा लाघवमागमयन् वस्त्रपरित्यागं कुर्यादिति । तस्य चैवम्भूतस्य किं स्यादित्याह-'से' तस्य वस्त्रपरित्यागं कुर्वतः साधोस्तपो।ऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात्, उक्तंच-"पंचहिं ठाणेहि समणाणं निग्गंथाणं अचेलगत्ते पसत्थे भवति, तंजहा–अप्पा पडिलेहा १ वेसासिए रूवे २ तवे अणुमए ३ लाघवे पसत्थे ४ विउले इंदियनिग्गहे ५" ॥एतच्च भगवताप्रवेदितमिति दयितुमाह मू. (२२७) जमेयं भगवया पवेइयं तमेव अभिसमिचा सव्वओ सव्वत्ताए सम्मत्तमेव समभिजाणिज्जा। १.यदेतद्भगवता-वीरवर्द्धमानस्वामिना प्रवेदितंतदेवाभिसमेत्य-ज्ञात्वा सर्वतः सर्वैः प्रकारैः सर्वात्मतया सम्यकत्वमेव समत्वं वा-सचेलाचेलावस्थयोस्तुल्यतां समभिजानीयात्' आसेवनापरिज्ञया आसेवेतेति ॥ यः पुनरल्पसत्त्वतया भगवदुपदिष्टं नैव सम्यग् जानीयात्स Page #289 -------------------------------------------------------------------------- ________________ २८६ आचाराङ्ग सूत्रम् १/-/८/४/२२७ एतदध्यवसायी स्यादित्याह मू. (२२८) जस्स णं भिक्खुस्स एवं भवइ- पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमं सव्वसमन्त्रागयपन्नाणेणं अप्पाणेणं केइ अकरणथाए आउट्टे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए, इच्छेयं विमोहायतणं हियं सुहं खमं निस्सेसं आणुगामियं -त्तिबेमि वृ. 'णम्' इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति, तद्यथा-स्पृष्टः खल्पहमस्मि रोगातङ्गैः शीतस्पर्शादिभिर्वा स्त्रयाद्युपसर्गैर्वा, ततो ममास्मिन्नवसरे शरीरविमोक्षं कर्तु श्रेयो 'नालं' न समर्थोऽहमस्मि, 'शीतस्पर्श' शीतापादितं दुःखविशेषं भावशीतस्पर्शं वास्त्र्याद्युपसर्गम् 'अध्यासयितुम्' अधिसोदुमित्यतो भक्तपरिज्ञेङ्गितमरणपादपोपगमनमुत्सर्गतः कर्त्तुयुक्तं, न च तस्य ममास्मिन्नवसरेऽवसरो यतो मे कालक्षेपासहिष्णुरुपसर्गः समुत्थितो रोग वेदनां वा चिराय सोढुं नालमतो वेहानसं गार्द्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतं, न पुनरुपसर्गितस्तदेवाभ्युपेयादित्याह -- 'स' साधुः वसु- द्रव्यं स चात्र संयमः स विद्यते यस्यासौ वसुमान्, सर्वसमन्वागतप्रज्ञानेना त्मना कश्चिदर्द्धकटाक्षनिरीक्षणादुपसर्गसम्भवे सत्यपि तदकरणतया आसमन्ताद्वृत्तो व्यवस्थित आवृत्तो, यदिवा शीतस्पर्शंवातादिजनितं दुःखविशेषमसहिष्णुस्तच्चिकिसाया अकरणतया वसुमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो व्यवस्थित इति, स चोपसर्गितो वातादिवेदनां चासहिष्णुः किं कुर्यादित्याह - हुर्हेतौ यस्माच्चिराय वातादिवेदनां सोढुमसहिष्णुः, यदिवा यस्मात् सीमन्तनी उपसर्गयितुमुपस्थिता विषमक्षणोद्बन्धनाद्युपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदैव श्रेयो यदैकः कश्चिन्निजैः सपत्नीको ऽपवरके प्रवेशितः आरूढप्रणयप्रेयसीप्रार्थितस्तन्निर्गमोपायमलभमान आत्मोदवन्धनाय विहायोगमनं तदाऽ ऽ दद्याद्विषं वा भक्षयेत् पतनं वा कुर्याद् दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् । ननु च वेहानसादिकं बालमरणमुक्तं तच्चानर्थाय तत्कथं तस्याभ्युपगमः ?, तथा चागमः - 'इच्चेएणं बालमरणेणं मरमाणे जीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ जाव अणाइयंच णं अणवयग्गं चाउरंतं संसारकंतारं भुज्जो भुज्जो परियट्टइत्ति, अत्रोच्यते, नैष दोषोऽत्रास्माकमार्हतानां, नैकान्ततः किञ्चिव्यतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, अपि तुद्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, उत्सर्गेऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोरिति एतद्दर्शयितुमाह- दीर्घकालं संयमप्रतिपालनं विधाय संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्तापि वेहानसगार्द्धप्रष्ठादिमरणे अपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेणं यावन्मात्रं कर्मासौ क्षपयति तदसावल्पेनापि कालेन कर्म्मक्षयमवाप्नोतीति दर्शयति'सोऽपि ' वेहानसादेर्विधाता, न केवलमानुपूर्व्या भक्तपरिज्ञादेः कर्तेत्यपिशब्दार्थः, 'तत्र' तस्मिन् वेहानसादिमरणे 'विअंतिकारए' त्ति विशेषेणान्तिर्व्यन्तिः -अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्य हि तस्मिन्नवसे सद्वेहानसादिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च, उपसञ्जिहीर्षुराह- 'इत्येतत्' पूर्वोक्तं वेहानसादिमरणं Page #290 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-८,उद्देशकः४ २८७ विगतमोहानामायतनम्आश्रयःकर्त्तव्यतया तथाहितम् अपायपरिहारतयातथासुखंजन्मान्तरेऽपि सुखहेतुत्वात्तथा 'क्षम युक्तंप्राप्तकालत्वात्तथा निःश्रेसंकर्मक्षयहेतुत्वात् तथा आनुगामिक' तदर्जितपुण्यानुगमनात्, इतिब्रवीमिशब्दीपूर्ववत् । अध्ययनं-८ - उद्देशकः-४ समाप्तः अध्ययन-८, उद्देशकः-५:वृ.उक्तश्चतुर्थोद्देशकः, साम्प्रतंपञ्चमआरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके बालमरणंगार्द्धपृष्ठादिकमुपन्यस्तम्, इह तुतद्विपर्यस्तंग्लानभावोपगतेन भिक्षुणा भक्तपरिज्ञाख्यं मरणमभ्युपगन्तव्यमित्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (२२९)जे भिक्खू दोहिं वत्थेहिं परिवुसिए पायतइएहिं तस्स णं नो एवं भवइ-तइयं वत्थं जाइस्सामि, से अहेसणिज्जाइंवत्थाई जाइज्जा जाव एवंखु तस्स भिक्खुस्स सामग्गिय, अह पुण एवं जाणिजा-उवाइकते खलु हेमन्ते गिम्हे पडिवन्ने, अहापरिजुनाई वत्थाई परिविजा, अहापरिजुन्नाई परिद्ववित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लापवियं आगममाणे तवे से अभिसमन्नागए भवइ जमेयं भगवया पवेइयंतमेव अभिसमिचा सव्वओसव्वत्ताएसम्मत्तमेवसमभिजाणिया, जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो अबलो अहमसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा ४ आहटु दलइजा, से पुवामेव आलोइज़ाआउसंतो! नो खलु मे कप्पइ अभिहडं असणं ४ भुत्तए वा पायए वा अन्ने वा एयप्पगारे वृ. तत्र विकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात्, कल्पद्वयपर्युषितस्तु नियमाज्जिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमः,अस्मिन्सूत्रेऽपदिटो योभिक्षुर्जिनकल्पिकादिन्दीभ्यांवस्त्राभ्यांपर्युषितोवस्त्रशब्दस्यसामान्यवाचित्वादेकः क्षौमिकोऽपर और्णिकइत्याभ्यांकल्पाभ्यांपर्युषितः-संयमेव्यवस्थितः, किम्भूताभ्यांकल्पाभ्यां? -पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोद्देशकवनेयं यावत् 'नालमहमंसि'त्ति स्पृष्टोऽहं वातादिभी रोगैः ‘अबलः असमर्थः ‘नालं' न समर्थोऽस्मिगृहाद्गृहान्तरं सङक्रमितुं, तथा भिक्षार्थ चरणं चर्या भिक्षाचर्या तद्गगमनाय 'नालं; नसमर्थंइति, तमेवम्भूतंभिक्षुमुपलभ्य स्याद्गृहस्थ एवम्भूतामात्मीयामवस्था वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पाभक्तिरसार्द्रहृदयोऽभिहतं-जीवोपमर्दनिवृत्तं, किंतद्? -अशनं पानं खादिम स्वादिमं चेत्यारादहृत्य तस्मै साधवे दलएन';त्ति दद्यादिति । तेन च ग्लानेनापि साधुना सूत्रार्थमनुसरताजीवितनिष्पिपासुनाऽवश्यं मर्त्तव्यमित्यध्यवसायिना किं विधेयमित्याह-सजिनकल्पिकादीनांचतुर्णामप्यन्यतमः पर्वमेव-आदावेव 'आलोचयेत् विचारयेत्, कतरेणोद्गमादिना दोषेणदुष्टमेतत्?, तत्राभ्याहृतमिति ज्ञात्वाऽभ्याहतंच प्रतिषेधयेत, तद्यथा___आयुष्मन् गृहपते ! न खल्वेतन्ममाभिहतमभ्याहृतं च कल्पते अशनं भोक्तुं पानं पातुमन्यद्वैतत्प्रकारमाधाकर्मादिदोषदुष्टंन कल्पते, इत्येवंतं गृहपति दानायोद्यतमाज्ञापयेदिति, पाठान्तरं वा "तं भिक्खू केइ गाहावई उवसंकमित्तु बूया-आउसंतो समणा ! अहन्नं तव अटए असणं वा ४ अभिहडं दलामि, से पुवामेव जाणेजा-आउसंतो गाहावई ! जन्नं तुम मम अट्ठाए असणं वा ४ अभिहडं चेतेसि, नो य खलु मे कप्पइ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा, Page #291 -------------------------------------------------------------------------- ________________ २८८ आचाराङ्ग सूत्रम् १/-14/५/२२९ अन्नेवातहप्पगारे"त्ति,कण्ठ्यं, तदेवंप्रतिषिद्धोऽपि श्रावकसंज्ञिप्रकृतिभद्रकमिथ्याष्टीनामन्यतम् एवं चिन्तयेत्, तद्यथा-एष तावत् ग्लानो न शक्नोति भिक्षामटितुंन चापरं कञ्चन ब्रवीति तदस्मै प्रतिषिद्धोऽप्यहं केनचिच्छद्मना दास्यामीत्येवमभिसन्धायाहारादिकं ढोकयति, तत्साधुरनेषणीयमितिकृत्वा प्रतिषेधयेत् ॥ किंच मू.(२३०)जस्स णं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिं अभिकंखसाहम्मिएहिं कीरमाणंवेयावडियंसाइजिस्सामि, अहंवावि खलु अप्पडिन्नत्तो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकख साहम्मियस्स कुञा वेयावडियं करणाए आहटु परिनं अणुक्खिस्सामिआइडंच साइजिस्सामि १, आहट्ट परिनं आणक्खिस्सामि आहडं च नो साइजिस्सामि २, आहट्ट परिनं नो आणविखस्सामि आहडं च साइजिस्सामि ३, आहट्ट परिन्नं नो आणक्खिस्सामि आहडं च नो साइजिस्सामि४ एवं सेअहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसेतत्यावि तस्स कालपरियाए से तत्थ विअंतिकारए, इच्नेयं विमोहायणं हियं सुहं खमंनिस्सेसंआनुगामियं -तिबेमि। वृ. 'णम्' इति वाक्यालङ्कारे यस्थत भिक्षोः परिहारविशुद्धिकस्य यथालन्तिकस्य वाऽयंवक्ष्यमाण: 'प्रकल्पः' आचारो भवति, तद्यथा-अहं च खलु 'चः' समुच्चये 'खलुः' वाक्यालङ्कारे अहं क्रियमाणं वैयावृत्त्यमपरैः 'स्वादयिष्यामि अभिलषिष्यामि, किम्भूतोऽहं ?-प्रतिज्ञप्तोवैयावृत्त्यकरणायापरैरुक्तः-अभिहितो यथा तव वयं वैयावृत्त्यं यथोचितं कुर्म इति, किम्भूतैः परेः?-अप्रतिज्ञप्तो:-अनुक्तेः, किम्भूतोऽहंग्लानो विकृष्टतपसाकर्तव्यताऽशक्तो वातादिक्षोमेण वाग्लान इति, किम्भूतैरपरैः? अग्लानः उचितकर्तव्यसहिष्णुभिः, तत्र परिहारविशुद्धिकस्यानुपारिहारिकः करोति कल्पस्थितां वा परो, यदि पुनस्तेऽपि ग्लानास्ततोऽन्ये न कुर्वन्ति, एवं यथालन्दिकस्यापीति, केवलं तस्य स्थविरा अपि कुर्वन्तीनि दर्शयति निर्जराम् 'अभिकाङ्ख्य उद्दिश्य ‘साधर्मिकैः सशकल्पिकैरेककल्पस्थैरपरसाधुभिर्वा क्रियमाणं वैयावृत्त्यमहं 'स्वादयिष्यामि' अभिकाङ्क्षयिष्यामि यस्यायंय भिक्षोः प्रकल्पः-आचारः स्यात् स तमाचारमनुपालयन् भक्तपरिज्ञयाऽपिजीवितंजह्यात्, नपुनराचारखण्डनं कुर्यादिति भावार्थः । तदेवमन्येनसाधर्मिकेणवैयावृत्त्यं क्रियमाणमनुज्ञातं, साम्प्रतंस एवापरस्य कुर्यादिति दर्शयितुमाह-'चः' समुच्चये अपिशब्दः पुनःशब्दार्थे, स च पूर्वस्माद्विशेषदर्शनार्थः, 'खलुः' वाक्यालङ्कारे, अहंचपुनरप्रतिज्ञप्तः-अनभिहितःप्रतिज्ञत्पस्य-वैयावृत्यकरणायाभिहितस्य अग्लानो ग्लानस्वनिर्जरामभिकाङ्ग्य साधर्मिकस्य वैयावृत्त्यं कुर्या, किमर्थं ? 'करणाय तदुपकरणायतदुपकारायेत्यर्थः, तदेवं प्रतिज्ञांपरिगृह्यापि भक्तपरिज्ञयाप्राणान् जह्यात्, न पुनः प्रतिज्ञामिति सूत्रभावार्थः । इदानीं प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह-एकः कश्चिदेवम्भूतां प्रतिज्ञांगृह्णाति, तद्यथा--ग्लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं वैयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहृतमानीतमाहारादिकं स्वादयिष्यामि-उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्त्यं कुर्यादिति १, तथाऽपर आहत्य-प्रतिज्ञां गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न Page #292 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-८, उद्देशका५ स्वादयिष्यामीतितथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां, तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहतं चान्येन स्वादयिष्यामीति ३, तथाऽपर आहत्य प्रतिज्ञामेवम्भूतां, तद्यथानान्वीक्षिष्वेऽपरनिमित्तमाहारादिकं नाप्याहृतमन्येन स्वादयिष्यामीति ४, एवम्भूतांचनानाप्रकारांप्रतिज्ञांगृहीत्वा कुतश्चिद्ग्लायमानोऽपिजीवितपरित्यागंकुर्यात, न पुनः प्रतिज्ञालोपमिति । अमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह-एवम्' उक्तविधिना 'स' भिक्षुरवगततत्त्वः शरीरादिनिष्पिपासुः यथाकीर्ततमेव धर्मम्-उक्तस्वरूपं सम्यगभिजानन्आसेवनापरिज्ञया आसेवमानः, तथा लाघविकमागमयन्नित्यादि यचतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा 'शान्तः' कषायोपशमाच्छ्रान्तोवाअनादिसंसारपर्यटनाविरतःसावधानुष्ठानात् शोभनाः समाहृता-गृहीता लेश्याः-अन्तःकरणवृत्तयस्तैजसीप्रभृतयो वायेन स सुसमाहतलेश्यः, एवम्भूतः सन् पूर्वगृहीतप्रतिज्ञापालनासमर्थो ग्लानभावोपगतस्तपसा रोगातङ्केन वा प्रतिज्ञालोपमकुर्वन् शरीरपरित्यागायभक्तप्रत्याख्यानं कुर्यात्, 'तत्रापि' भक्तपरिज्ञायामपि तस्य' कालपर्यायेणानागतायामपि कालपर्याय एव निष्पादितशिष्यस्य संलिखितदेहस्ययःकालपर्यायोमृत्योरवसरोऽत्रापि ग्लानावसरेऽसावेव कालपर्याय इति, कर्मनिर्जराया उभयत्र समानत्वात, स भिक्षुस्तत्र-ग्लानतयाऽनशनविधाने व्यन्तिकारकः-कर्मक्षयविधायीति । उद्देशकार्थमुप सञ्जिहीर्षुराह-सर्वं पूर्ववद् । अध्ययनं-८-उद्देशकः-५ समाप्तः -: अध्ययनं-८-उद्देशकः-६:दृ. उक्तः पञ्चमोद्देशकः, साम्प्रतंषष्ठ आरभ्यते, अस्यचामभिसम्बन्धः-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तम्, इह धृतिसंहननादिबलोपेत एकत्वभावनांभावयनिङ्गितमरणं कुर्यादित्येतप्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादौ सूत्रानुगमे सूत्रमुधारणीयं, तच्चेदम् मू. (२३१) जे भिक्खू एगेण वत्येण परिवुसिए पायाबिईएण, तस्स शं नो एवं भवइबिइयं वत्थं जाइस्सामि, से अहेसणिज्जं वत्थं जाइजा अहापरिग्गहियं वत्यं धारिञा जाव गिम्हे पडिवन्ने अहापरिजुनंवत्थं परिट्ठिवि जा रत्ता अदुवाएगसाडे अदुवाअवेले लावियं आगममाणे जाव सम्मत्तमेव समभिजाणीया। वृ.गतार्थं ।। तस्य च भिक्षोरभिग्रहविशेषात्सपात्रमेकं वस्त्रंधारयतः परिकर्मितमतेर्लधुकर्मतया एकत्वमावनाऽध्यवसायः स्यादिति दर्शयितुमाह मू. (२३२) जस्स णं भिक्खुस्स एवं भवइ-एगे अहमंसि न मे अस्थि कोइ न याहमवि कस्सवि, एवंसेएगागिणमेवअप्पाणंसमभिजाणिज्जा, लाघवियंआगममाणेतवेसेअभिसमन्नागए भवइ जाव समभिजाणिया। वृ. ‘णम्' इति वाक्यालङ्कारे, यस्य भिक्षोः “एव'मिति वक्ष्यमाणं भवति, तद्यथाएकोऽहमस्मि संसारे पर्यटतो न मे पारमार्थिक उपकारकर्तृत्वे द्वितीयोऽस्ति, न चाहमन्यस्य दुःखापनयनतः कस्यचिद् द्वितीय इति, स्वकृतकर्मफलेश्वरत्वाप्राणिनां, एवमसौ साधुरेकाकिनमेत्मानम्-अन्तरात्मानं सम्यगभिजानीयात्, नास्यात्मनो नरकादिदुःखत्राणतया [119 Page #293 -------------------------------------------------------------------------- ________________ २९० आचाराङ्ग सूत्रम् 9/-10/६/२३२ शरण्यो द्वितीयोऽस्तीत्येवं संदधानो यद्यद्रोगादिकमुपतापकारणमापद्यते तत्तदपरशरणनिरपेक्षो मयैवैतत्कृतं मयैव सोढव्यमित्येतदध्यवसायी सम्यगधिसहते। कुत एतदधिसहत इत्यत आहलावियमित्यादि,चतुर्थोद्देशकवदतार्थं, यावत् सम्मत्तमेवसमभिजाणियात्ति॥इह द्वितीयोद्देशके उद्गमोत्पादनैषणा प्रतिपादिता, तद्यथा-'आउफसंतो समणा!' अहं खलु तव अट्ठाए असणं वा ४ वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भूयाई जीवाई सत्ताई समारंभ समुद्दिस्सं कीयं पामिच्चं अच्छेअं अणिसिटुआहहुंचेएमि इत्यादिना ग्रन्थेनेति, तथाऽनन्तरोद्देशके ग्रहणैषणा प्रतिपादिता, "सियायसे एवं वयंतस्सविपरोअभिहडं असणं वा ४ आहङदलएज्जा" इत्यादिना ग्रन्थेना ततो नासैषणाऽवशिष्यते, अतस्तत्प्रतिपादनायाह-- मू. (२३३) से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा आसाएमाणे, दाहिणाओ वामं हणुयं नो संचारिज्जा आसाएमाणे, से अणासायमाणे लापवियं आगममाणे तवे से अभिसमन्त्रागए भवइ, जमेयं भगवया पवेइयं तमेवं अभिसमिम्रा सबओ सम्मत्तमेव समभिजाणिया। वृ. 'स' पूर्वव्यावर्णितो 'भिक्षुः साधुः साध्वीवाअशनादिकमाहारमुद्गमोत्पादनैषणाशुद्धं प्रत्युत्पनंग्रहणैषणाशुद्धंच गृहीतंसदङ्गारिताभिधूमितवर्जमाहारयेत्, तयोश्चाङ्गारिताभिधूमितयो रागद्वेषो निमित्तं, तयोरपि सरसनीरसोपलब्धिः, कारणाभावे च कार्याभाव इतिकृत्वा रसोपलब्धिनिमित्तपरिहारंदर्शयति-सभिक्षुराहारमाहारयन्नोवामतो हनुतोदक्षिणांहनूरसोपलब्धये सञ्चारयेदास्वादयन्नशनादिक, नापि दक्षिणतो वामां सञ्चारयेदास्वादयन, तत्सञ्चरास्वादनेन हि रसोपल्ब्धौ रागद्वेषनिमित्तेअङ्गारित्वाभिधूमितत्वे स्यातमतो यत्किञ्चिदप्यास्वादनीयंनास्वादयेत्, पाठान्तरं वा 'आढायमाणे' आदरवानाहारे मूर्छितो गृद्धो न सञ्चारयेदिति, हन्वन्तरसङक्रमवदन्यत्रापि नास्वादयेदिति दर्शयति-स ह्याहारं चतुर्विधमप्याहारयन् रागद्वैषो परिहरन्नास्वादयेदिति, तथा कुतश्चिनिमित्ताद्धन्वन्तरं सञ्चारयाप्यनास्वादयन् सञ्चारयेदिति । किमिति यत आह-आहारलाधवमागमयन्-आपादयन् नो आस्वादयेदित्यास्वादनिषेधेन चान्तप्रान्ताहाराभ्युपगमोऽभिहितोभवति, एवंचतपः से तस्य भिक्षोरभिसमन्वागतं भवतीत्यादि गतार्थं यावत् ‘सम्मत्तमेव समभिजाणिय'त्ति ॥तस्य चान्तप्रान्ताशितयाऽपचितमांसशोणितस्य जरदस्थिसन्ततः क्रियाऽवसीदत्कायचेष्टस्य शरीरपरित्यागबुद्धिः स्यादित्याह मू. (२३४) जस्स णं भिक्खुस्स एवं भवइ-से गिलामि चत खलु अहं इममि समए इमं सरीरंग अनुपुब्वेण परिवहित्तए, से अणुपुब्वेणं आहारं संवट्टिजा, अनुपुब्वेणं आहारं संवहिता कसाए पयणुए किच्चा समाहियाचे फलगायवट्ठी उट्ठाय भिक्खू अभिनिवुडच्चे। वृ. 'णम्' इति वाक्यालङ्कारेयस्यैकत्वभावनाभावितस्य भिक्षोराहारोपकरणलाघवंगतस्य 'एव'मिति वक्ष्यमाणोऽभिप्रायो भवति, 'से' इति तच्छब्दार्थे तच्छब्दोऽपि वाक्योपन्यासार्थे, 'चः' शब्दसमुच्चये खलुः' अवधारणे, अहंचास्मिन् समये अवसरे संयमावसरेग्लायामिग्लानिमेव गतो रूक्षाहारतया तत्समुत्थेन वा रोगेण पीडितोऽतो न शक्नोमि रूक्षतपोभिरभिनिष्टप्तं शरीरकमानुपूर्व्या-यथेष्टकालावश्यकक्रियारूपया परिचोढुं नालमहं क्रियासु व्यापारयितुम, अस्मिन्नवसरे इदं प्रतिक्षणं शीर्यमाणत्वाच्छरीरकमिति मत्वा स भिक्षुरानुपूर्व्याचतुर्थषष्ठाचाम्लादिकयाआहारं संवर्तयेत् संक्षिपेत्न पुनादशसंवत्सरसंलेखनाऽऽनुपूर्वीह गृह्यते, ग्लानस्य Page #294 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययन-८, उद्देशकः६ २९१ तावन्मात्रकालस्थितेरभावाद्, अतस्तत्कालयोग्ययाऽऽनुपूर्व्या द्रव्यसंलेखनार्थमा- हारं निरुन्ध्यादिति। द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाह-षष्ठाष्टमदशमद्वादशादिकयाऽऽ. नुपूर्व्याऽऽहारं संवर्ण कषायान् प्रतनून् कृत्वा सर्वकालं हि कषायतानवं विधेयं विशेषतस्तु संलेखनावसरे इत्यतस्तान् प्रतनून् कृत्वा सम्यगाहिता-व्यवस्थापिता अर्चा-शरीरं येन स समाहितार्चः, नियमितकायव्यापार इत्यर्थः, यदिवा अचलिश्या सम्यगाहिता-जनिता लेश्या येन स समाहितार्चः, अतिविशुद्धाध्यवसाय इत्यर्थः, यदिवाऽर्चा-क्रोधाद्यध्यवसायात्मिका ज्वाला समाहिता-उपशमिताऽर्चा येन स तथा, 'फलं' कर्मक्षयरूपं तदेव फलकं तेनापदिसंसारभ्रमणरूपायामर्थः-प्रयोजनं फलकापदर्थः स विद्यते यस्यासौ फलकापदर्थी, यदिवा फलकवद्वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्टइ त्येवं विगृह्यार्षत्वात् 'फलगावयट्ठी' इत्युक्तं, यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायामावतया फलकवदवतिष्ठते तच्छीलश्चेतिफलकावस्थायी, वासीचन्दनकल्प इत्यर्थः,सएवम्भूतः प्रतिदिनं साकारभक्तप्रत्याख्यायी बलवति रोगावेग उत्थाय-अभ्युद्यतमरणोद्यमं विधायाभिनिवृत्तार्चःशरीरसन्तापरहितो धृतिसंहननाद्युपेतो महापुरुषाचीर्णमार्गानुविधायीङ्गितमरणं कुर्यात् ।। कथं कुर्यादित्याह मू. (२३) अनुपविसित्ता गाम वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगारं वा आसमं वा सत्रिवेसं वा नेगमं वा रायहाणिं वाला तणाइं जाइज्जा तणाई जाइत्ता से तमायाए एगंतमवक्कमिजा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिगपणगगमट्टियमकडासंताणएपडिलेहियर पमजियर तणाइंसंथरिजा, तणाई संथरित्ता इत्थवि समए इत्तरियं कुञ्जा, तं सच्चं सघवाई ओए तिने छिनकहकहे आईयढे अणाईए चिचाण भेउरं कायं संविहूय विरूवरूवे परीसहोवसग्गे अस्सिं विस्संभणयाए भेरवमणुचिन्ने तत्थावि तस्स कालपरियाए जाव अणुगामियं-तिबेमि। वृ.ग्रसतिबुद्धयादीन् गुणानिति गम्यो वाऽष्टादशानांकराणामितिग्रामः, सर्वत्र वाशब्दः पक्षान्तरदर्शनार्थः, नात्र करो विद्यतइति नकर,पांशुप्राकारबद्धंखेटं, क्षुल्लकप्राकारवेष्टितं कर्बर्ट, अर्द्धतृतीयगव्यतान्तामरहितंमडम्बं, पत्तनं तु द्विधा जलपत्तनं स्थलपत्तनंच, जलपत्तनं यथा काननद्वीपः,स्थलपत्तनं यथामथुरा, 'द्रोणमुखं जलस्थलनिर्गमप्रवेशं यथा भरुकच्छंतामलिप्ती वा, 'आकरो' हिरण्याकरादिः, 'आश्रमः' तापसावसथोपलक्षित आश्रयः, 'सन्निवेशः' यात्रासमागतजनावासो जनसमागतो वा 'नैगमः' प्रभूततरवणिग्वर्गावासः 'राजधानी' राजाधिष्ठानं राज्ञः पीठिकास्थानमित्यर्थः, एतेष्वेतानि वा प्रविश्य तृणानि संस्तारकाय प्रासुकानि दर्भवीरणादिकानि क्वचिद्ग्राभादौतृणस्वामिनमशुषिराणितृणानि याचित्वास तान्यादायैकान्तेगिरिगुहादावपक्रामेद-गच्छेदेकान्तं-रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तद्दर्शयति-अल्पान्यण्डानि कीटिकादीनां यत्र तदल्पाण्डं तस्मिन्, अल्पशब्दोऽत्राभावे वर्तते, अण्डकरहित इत्यर्थः, तथाऽल्पाः प्राणिनो-द्वीन्द्रियादयो यस्मिन् तत्तथा, तथा अल्पानिबीजानि नीवारश्यामाकादीनां यत्र तत्तथा, तथा अल्पानि हरितानि-दूर्बाप्रवालादीनि यत्र तत्तथा, Page #295 -------------------------------------------------------------------------- ________________ २९२ आचारागसूत्रम् H८/६/२३५ तथाऽल्पावश्ययाये-अघस्तनोपरितनावश्यायविषुड्वर्जित,तथाऽल्पोदके मौमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिकामईटसन्तानरहिते, तत्रोत्तिा:-पिपीलिकासन्तानकः पनकोभूम्यादावुल्लिविशेषः उदकमृत्तिका-अचिराकायार्दीकृतामृत्तिकामर्कटसन्तानको लूतातन्तुजालं, तदेवम्मूते महास्थण्डिले तृणानि संस्तरेत, किं कृत्वा? तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य २, वीप्सया भूशभावमाह, एवं रजोहरणादिना प्रमृज्य २,अत्रापिवीप्सयाभूशार्थतासूचिता, संस्तीर्यचतृणान्युचारप्रस्रवणभूमिचप्रत्युपेक्ष्यपूर्वाभिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्धनमस्कारः आवर्तितपश्चनमस्कारोऽत्रापि समये अपिशब्दादन्यत्र वा समये 'इत्वर मिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं साकारं प्रत्याख्यानं, साकारप्रत्याख्यानस्यान्यस्मित्रपिकाले जिनकल्पिकादेरसम्मवात, किंपुनर्यावत्कथिकभक्त-प्रत्याख्यानावसरइति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा यद्यहमस्माद्रोगात् पञ्चटषैर- होभिर्मुक्तः स्यां ततो मोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरम् इङ्गित्तमरणधृतिसंहननादिबलोपेतःस्वकृतत्वग्वर्तनादिक्रियो यावजीवं चतुर्विधाहारनियमं कुर्यादिति, उक्तंच॥१॥ “पञ्चक्खइआहारंचउब्विहं नियमओ गुरुसमीवे। इंगियदेसंमितहा चिटुंपिहु नियमओ कुणइ ॥२॥ उन्चत्तइ परिअत्तइकाइगमाईऽविअप्पणा कुणइ। सव्वमिह अप्पणचिअणअन्नजोगेण घितिबलिओ" तच्चेङ्गितमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह-तद् इङ्गित्तमरणंसयो हितं सत्यं, - सुगतिगमनाविसंवादनात्सर्वज्ञोपदेशाच सत्यं तथ्यं, तथा स्वतोऽपि सत्यं वदितुंशीलमस्येति सत्यवादी, यावजीवं यथोक्तानुष्ठानद्ययाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा ओजः' रागद्वेषरहितः, तथा 'तीर्णः संसारसागरं माविनिमूतवदुपचारातीर्णवत्तीर्णइत्यर्थः, तथा छित्रा' अपनीता कयं कथमपिया कथा रागकथादिका विकयारूपायेन स छिनकयंकयः, यदिवा कथमहमिङ्गित्तमरणप्रतिज्ञा निर्वहिष्ये इत्येवंरूपा या कथा सा छिना येन स छिन्त्रकथंकथः, दुष्करानुष्ठानविधायी हि कथंकयी भवति, सतुपुनर्महापुरुषतया नव्याकुलतामियादिति, तथाआ समन्तादतीवइताज्ञातापरिच्छिनाजीवादयोऽर्यायनसोऽयमातीतार्थ आदत्तार्थी वा, यदिवाऽतीताः-सामस्त्येनातिक्रान्ता-अर्याः-प्रयोजनानियस्यसतथा,उपरतव्यापारइत्यर्थः, तथा आ-समन्तादतीव इतो गतोऽनाधनते संसारे आतीतः न आतीतः अनातीतः, अनादत्तो वा संसारो येन स तथा, संसारार्णवपारगामीत्यर्थः स एवम्भूत इङ्गित्तमरणं प्रतिपद्यते, विधिना 'त्यक्त्वा' प्रोज्झय स्वयमेव मिद्यते इति भिदुरं-प्रतिक्षणविशरारूं 'कायं कर्मवशाद्गृहीतमौदारिकंशरीरंत्यक्त्वा, तथा संविधूय परीषहोपसर्गान्प्रमथ्य 'विरूपरूपान् नानाप्रकारान् सोटा 'अस्मिन् सर्वज्ञप्रणीत आगमे विम्मणतया विश्वासास्पदे तदुक्ताविसंवादाध्यवसायेन भैरवं भयानकमनुष्ठानं क्लीबैर्दुरध्यवसमिक्तिमरणाख्यमनुचीर्णवानअनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि तथापि तत्कालपर्यायागततुल्यफलमितिदर्शयितुमाह-तत्रापि रोगपीडाऽऽहितेङ्गित्तमरणाभ्युपगमेऽपि,न केवतं Page #296 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ८, उद्देशक ६ कालपर्यायेणेत्यपिशब्दार्थः, 'तस्य' कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति, आहच- 'सेवि तत्य वियंतिकारए' इत्यादि पूर्ववद्गतार्थम्, इतिब्रवीमिशब्दावपि क्षुण्णार्थावित् । २९३ अध्ययनं ८ उद्देशक:- ६ समाप्तः --: अध्ययनं ८ उद्देशक- ७ : वृ. उक्तंः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके एकत्वभावनाभावितस्य धृतिसंहननाद्युपेतस्येङ्गितरमणमभिहितम्, इह तु सैवैकत्वभावना प्रतिमाभिर्निष्पाद्यत इतिकृत्वाऽतस्ताः प्रतिपाद्यन्ते, तथा विशिष्टतरसंहननोपेतश्च पादपोपगमनमपि विदध्यादित्येतच्चेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - मू. (२३६) जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपंडिच्छायणं चऽहं नो संचाएमि अहिआसित्तए, एवं से कप्पेइ कडिबंधणं धारित्तए । नृ. यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो - वासाः 'पर्युषितः ' संयमे व्यवस्थितो 'णम्' इति वाक्यालङ्काहारे 'तस्य' 'मिक्षोः 'एव' मिति वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्युपेतस्य वैराग्यभावनाभावितान्तःकरणस्यागमेन प्रत्यक्षीकृतनारकतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शो महति फलविशेषेऽभ्युद्यतस्य किञ्चित् प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति, तथा एकतरान् अन्यतरांश्चानुधूलप्रत्यनीकान् विरूपरूवान् 'स्पर्शान्' दुःखविशेषानध्यासयितुं सोढुमिति, किं त्वहं ही लज्जा तया गुह्यप्रदेशस्य प्रच्छादनं ही प्रच्छादनं तच्चाहं त्यक्तुं न शक्नोमि, एतच्च प्रकृतिलज्जालुकतया साधनविकृतरूपतया वा स्यात्, एवमेभिः कारणेः 'स' तस्य 'कल्पते' युज्यते 'कटिबन्धनं' चोलपट्टकं कर्तु, स च विस्तरेण चतुरङ्गुलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत, अचेलतया शीतादिस्पर्शं सम्यगधिसहेतेति । एतप्रतिपादयितुमाह 9 मू. (२३७) अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति ते उफासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेले लाघवियं आगममाणे जाव समभिजाणिया । वृ. स एवं कारणसद्भावे सति वस्त्रं बिभृयादथवा नैवासौजिहेति, ततोऽचेल एव पराक्रमेत, तं च तत्र संयमेऽथेलं पराक्रममाणं भूयः पुनस्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूवान् स्पर्शानुदीर्णाधिसहते असावचेलोऽचेललाघवमागयमयन्नित्यादि गतार्थं यावत् 'सम्पत्तमेव समभिजाणिय'त्ति ॥ किं च- प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहंगृह्णीयात्, तद्यथा-अहमन्येषां प्रतिमाप्रतिपत्रानामेव किञ्चिद्दा स्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्भङ्गिकयाऽभिग्रहविशेषमाह यू. (२३८) जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अनेसिं भिक्खूणं असणं वा ४ Page #297 -------------------------------------------------------------------------- ________________ २९४ आचारागसूत्रम् 9/10/७/२३८ आहटु दलइस्सामि आहडं च साइञ्जिस्सामि १ जस्सणं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आह? दलइस्सामि आहडं च नो साइस्सामि २ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु असणं वा ४ आह१ नो दलइस्सामि आहडं च साइजिस्सामि ३ जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसि भिक्खूणं असणं वा ४ आहटु नो दलइस्सामि आहइंच नो साइजिस्सामि४, ___अहं च खलु तेण अहाइरितेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा ४ अभिका साहम्मियस्स कुजावेयावडियंकरणाए, अहंवावितेणअहाइरितेणअहेसणिजेण अहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभिका साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि लापवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया। वृ. एतच्चपूर्वव्याख्यातमेव, केवलमिहसंस्कृतेनोच्यते-यस्य भिक्षोरेवं भवति-वक्ष्यमाणम्, तद्यथा-अहं च खल्वन्येभ्योभिक्षुभ्योऽशनादिकमाहृत्य दास्यम्यपराहृतं च स्वादयिष्यामीत्येको भङ्गकः १,तथायस्य भिक्षोरेवंभवति, तद्यथा-अहंचखल्वन्येभ्योऽशनादिकमाहृत्यदास्याम्यपराहृतं चनोस्वादयिष्यामीतिद्वितीयः यस्यभिक्षोरेवंभवति, तद्यथाअहंचखल्वन्येभ्योऽशनादिकमाहत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः ३ तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं च खल्वन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं चनो स्वादयिष्यामीति चतुर्थः ४। इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृह्णीयात्, ___ अथवाएतेषामेवाद्यानांत्रयाणांभङ्गानामेकपदेनैवकश्चिदभिग्रहंगृह्णीयादितिदर्शयितुमाहयस्य भिक्षोरेवंभूतोऽभिग्रहविशेषो भवति, तद्यथा-अहं च खलु तेन यथाऽतिरिक्तेनआत्मपरिमोगाधिकेन यथैषणीयेन यत्तेषां प्रतिमाप्रतिपन्नानामेषणीयमुक्तम्, तद्यथा-पञ्चसु प्राभृतिकासुअग्रहाद्वयोरभिग्रहातथायथापरिगृहीतेनात्मार्थस्वीकृतेनाशनादिना निर्जरामभिकाङ्क्षय साधर्मिकस्य वैयावृत्यं कुर्याद्, यद्यपि ते प्रतिमाप्रतिपन्नत्वादेकत्र न भुञ्जते तथाप्येकभिग्रहापादितानुष्ठानत्वात्साम्भोगिका भण्यन्ते, अतस्तस्य समनोज्ञस्य करणायउपकरणार्थ वैयावृत्यं कुर्यामित्येवंभूतमभिग्रहं कश्चिद्गृह्णति । तथाऽपरं दर्शयितुमाह-वाशब्दः पूर्वस्मात्पक्षान्तरमाहअपिशब्दः पुनःशब्दार्थे, अहं वा पुनस्तेन यथातिरिक्तेन यथैषणीयेन यथापरिगृहीतेनाशनेन ४ निर्जरामभिकायसाधर्मिकैः क्रियमाणंवैयावृत्त्यं स्यादयिष्यामि-अभिलषिष्यामि, यो वाऽन्यः साधर्मिकोऽन्यस्य करोतितं चानुमो दयिष्यामि-यथा सुष्ठु भवता कृतमेवंभूतया वाचा, तथा कायेन च प्रसन्नष्टिमुखेन तथा मनसाचेति, किमित्येवंकरोति?-लाघविकमित्यादि, गतार्थ । तदेवमन्यतराभिग्रहवान् क्षिरुरचेलः सचेलोवाशरीरपीडायांसत्यामसत्यांवाआयुःशेषतामवगम्योद्यतमरणंविदध्यादितिदर्शयितुमाह मू. (२३९)जस्सणंभिक्खुस्स एवं भवइ-से गिलामि खलु अहं इमम्मि समए इमंसरीरगं अनुपुव्वेणं परिवहित्तए, से अनुपुब्वेणं आहारं संवट्टिा २ कसाए पयणुए किया समाहियच्चे फलगावयट्ठी उट्ठाय भिक्खू अभिनिव्वुडचे अनुपविसित्ता गामं वा नगरं वा जाव रायहाणिं वा तणाई जाइजा जाव सन्थरिजा, Page #298 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ८, उद्देशकः ७ - २९५ इत्यवि समए कायं च जोगंच इरियंच पच्चक्खाइजा, तं सच्चं सच्चावाई ओए तिने छिन्नकहंकहे आइयट्टे अणाईए चिच्चाणं भेउरं कायं संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणाए भैरवमणुचिन्ने तत्थवि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्छेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामिय- त्तिबेमि । वृ. णमिति वाक्यालङ्कारे, यस्य भिक्षोरेवंभूतो वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा ग्लायामि खल्वहमित्यादि यावत्तृणानि संस्तरेत्, संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह- अत्रापि समयेअवसरे न केवलमन्यत्रननुज्ञाप्य संस्तारकमारुह्यसिद्धसमक्षं स्वत एव पञ्चमहाव्रतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कायं च शरीरं प्रत्याचक्षीत, तद्योगं चआकुञ्चनप्रसारणोन्मेनिषमेषादिकम्, तथेरणमीर्या तां च सूक्ष्मां कायवाग्गतां मनोगतां वाऽप्रशस्तां प्रत्याचक्षीत, तच सत्यं सत्यवादीत्यद्यनन्तरोद्देशकवन्नेयम् । इतिब्रवीमिशब्दावपि क्षुण्णार्थावित् अध्ययनं -८, उद्देशकः- ७ समाप्तः - -: अध्ययनं ८, उद्देशक:- ८ : वृ. उक्तः सप्तमोद्देशक, साम्प्रतमष्टम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशकेषु रोगादिसम्भवे कालपर्यायागतं परिज्ञेङ्गितमरणपादपोपगमनविधानमुक्तम्, इह तु तदेवानुपूर्वीविहारिणां कालपर्यायागतमुच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रमुच्यतेभू. (२४०) अनुपुव्वेण विमोहाई, जाईं धीरा समासज्ज । वसुमन्तो मइमन्तो, सव्वं नच्चा अनेलिसं ॥ वृ. आनुपूर्वी क्रमः, तद्यथा- प्रव्रज्याशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा आनुपूर्वी-संलेखनाक्रमश्ञ्चत्वारि विकृष्टानीत्यादि तया आनुपर्व्या यान्यभिहितानि कानि पुनस्तानि ? - 'विमोहानि' विगतो मोहो येषु येषां वा येभ्यो वा तानि तथा भक्तपरिज्ञेङ्गितमरण-पादपोपगमनानि यान्येवंभूतानि यथाक्रममायातानि धीराः - अक्षोभ्याः समासाद्य-प्राप्य वसु-द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मतिः- हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तो मतिमन्तः, तथा 'सर्वं' कृत्यमकृत्यं च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसंहन- नाद्यपेक्षयाऽनन्यसदृशम्-अद्वितीयम्, सर्वं ज्ञात्वा समाधिमनुपालयेदिति सू. (२४१) दुविहंपि विइत्ता णं, बुद्धा धम्मस्स पारगा । अनुपुब्बीइ समाए, आरम्भाओ तिउट्टई ।। वृ. किं च द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं च, तद्विदित्वा - आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधं, तदपि बाह्यं शरीरोपकरणादि आन्तरं रागादि, तध्येयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, 'ण' मिति वाक्यालङ्कारे, के विदित्वा ? - 'बुद्धा' अवगततत्त्वा धर्म्मस्य श्रुतचारित्राख्यस्य पारगाः सम्यग्वेत्तारः, ते बुद्धा धर्म्मस्वरूपवेदिनः 'आनुपूर्व्या' प्रव्रज्यादिक्रमेण संयममनुपाल्य मम जीवतः कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तः तथा कस्मै भरणायालमहमित्येवं 'संख्याय' ज्ञात्वा, आरम्भणमारम्भ:शरीरधारणायान्नपानाद्यन्वेषणात्मकस्तस्मात् त्रुट्यति - अपगच्छतीत्यर्थः, सुब्व्यत्ययेन पञ्चम्यर्थे Page #299 -------------------------------------------------------------------------- ________________ २९६ आचाराङ्ग सूत्रम् १/-/८/८/२४१ चतुर्थी, पाठान्तरं वा 'कम्मुणाओ तिअट्टई' कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुट्यति 'वर्त्तमानसामीप्ये वर्त्तमानवद्वे' त्यनेन भविष्यत्कालस्य वर्त्तमानता । मू. (२४२) कसाए पयणू किच्चा, अप्पाहारे तितिक्खए । अह भिक्खू गिलाइजा, आहारस्सेव अन्तियं वृ. सचाभ्युद्यतमरणायं संलेखनां कुर्वन् प्रधानभूतां भावसंलेखनां कुर्यादित्येतद्दर्शयितुमाहकषः-संसारस्तस्यायाः कषायाः क्रोधादयश्चत्वारस्तान् प्रतनून् कृत्वा ततो यत्किञ्चनाश्नीयात्, तदपि न प्रकाममिति दर्शयति- 'अल्पाहारः' स्तोकाशी षष्ठाष्टमादि संलेखनाक्रमायातं तपः कुर्व्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः, अल्पाहारतया च क्रोधोद्भवः स्यादतस्तदुपशमो विधेय इति दर्शयति- तितिक्षते - असध्शजनादपि दुर्भाषितादि क्षमते, रोगातङ्क वा सम्यक् सहत इति, तथा च संलेखनां कुर्व्वन्नाहारस्याल्पतया 'अथे' त्यानन्तर्ये भिक्षुः' मुमुक्षुः 'लायेत्' आहारेण विना ग्लानतां व्रजेत्, क्षणे मूर्च्छन्नाहारस्यैवान्तिकं पर्यवसानं व्रजेदिति, चत्वारि विकृष्टानीत्यादि संलेखनाक्रनं विहायाशनं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिकं समीपं न व्रजेत्, तथाहि आहारयामि तावत्कतिचिद्दिनानि पुनः संलेखनाशेष विधास्येऽहमित्येवं नाहारान्तिक-मियादिति मू. (२४३) जीवियं नाभिकंखिज्जा, मरणं नोवि पत्थए । दुहओऽवि न सज्जिज्जा, जीविए मरणे तहा ॥ खू. किं च-तत्र संलेखनायां व्यवस्थितः सर्वदा वा साधुर्जीवितं प्राणधारणलक्षणं नाभिकाङक्षत् नापि क्षुद्वेदनापरीषहमनधिसहमानो मरणं प्रार्थयेद् 'उभयतोऽपि जीविते मरणे वा न सङ्ग विदध्यात् जीविते मरणे तथा । किं भूतस्तर्हि स्यादित्याहमज्झत्थो निज्जरापेही, समाहिमनुपालए। पू. (२४४) अन्तो बहिं विऊस्सिज्ज, अज्झत्यं सुद्धमेसए ॥ वृ. रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोर्निराकाङ्क्षतया मध्यस्थो निर्जरामपेक्षितुं शीलमस्येति निर्जरापेक्षी, स एवंभूतः समाधिं मरणसमाधिमनुपालयेत्जीवितमरणाशंसारहितः कालपर्यायेण यन्मरणमापद्यते तत् समाधिस्थोऽनुपालयेदिति भावः । अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युत्सृज्यात्मन्यध्यध्यात्मम्-अन्तःकरणं तच्छुद्धं सकलद्वन्द्वोपरमाद्वितसिकारहितमन्वेषयेत्-प्रार्थयेदिति मू. (२४५) जं किंचुवक्कमं जाणे, आऊखेमस्समप्पणो । तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज्ज पण्डिए । वृ. किंच- उपक्रमणमुपक्रमः-उपायस्तं यं कञ्चन जानीत, कस्योपक्रमः ? -- 'आयुः क्षेमस्य' आयुषः क्षेमं - सम्यक्पालनं तस्य कस्य सम्बन्धि तदायुः ? - आत्मनः, एतदुक्तं भवति - आत्मायुषो यं क्षेमप्रतिपालनोपायं जानीतं तं क्षिप्रमेव शिक्षेत्-व्यापारयेत् पण्डितो-बुद्धिमान् - 'तस्यैव' संलेखनाकालस्य अन्तरद्धाए' त्ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात् ततः समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेषणीय विधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाऽऽत्मनः आयुः क्षेमस्य जीवितस्य यत्किमप्युपक्रमणम् - आयुः पुद्गलानां संवर्त्तनं समुपस्थितं तज्जानीत, - Page #300 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ८, उद्देशक - ८ २९७ ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमतिः क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत आसेवेत पण्डितो - बुद्धिमानिति । मू. (२४६) गामे वा अदुवा रण्णे, थंडिलं पडिलेहिया । अप्पापाणं तु वित्राय, तणाई संथरे मुणि ॥। वृ. संलेखना शुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-ग्रामः प्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलं संस्तारकभुवं प्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रयाद्वहरित्येतदुपलक्षितम्, उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राणं प्राणिरहितम्, ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् 'मुनिः ' यथोचितकालस्य वेत्तेति । मू. (२४७) अनाहारो तुयट्टिज्जा, पुट्टो तत्थऽहियासए । नाइवेलं उवचरे, माणुस्सेहिं विपुट्ठवं ॥ वृ. संस्तीर्य च तृणानि यत्कुर्यात्तदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्तःक्षामितसमस्तप्राणिगणः समसुखदुःखः आवर्जितपुण्यप्राग्भारतया मरणादविध्यत् संस्तारके त्वग्वर्त्तनं कुर्यात्, तत्र च स्पृष्टः परीषहोपसर्गैस्त्यक्तदेहता सम्यक्तानध्यासयेद्-अधिसहेत, तत्र मानुष्यैरनुकूल प्रतिकूलैः परीषहोपसर्गैः स्पृष्टथे-व्याप्तो नातिवेलमुपचरेत्-न मर्यादोल्लङ्घनं कुर्यात्, पुत्रकलत्रादिसम्बन्धान्नार्तध्यानवशगो भूयात्, प्रतिकूलैर्वा परीषहोपसर्गैर्न क्रोधनिन्घः स्यादिति एतदेव दर्शयितुमाहयू. (२४८) संसप्पगा य जे पाणा, जे य उडूढमहाचरा । भुञ्जन्ति मंससोणियं, न छणे न पमज्जए ॥ वृ. संसर्पन्तीति संसकाः - पिपीलिकाकोष्ट्रादयो ये प्राणाः प्राणिनो ये चोध्र्वचरा - गृध्रादयो ये चाधश्चराः बिलवासित्वात्सपदियस्त एवंभूता नानाप्रकाराः 'भुञ्जन्ते' अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः तथा शोणितं मशकादयः, तांश्च प्राणिन आहारार्थिनः समागतानवन्तिसुकुमारवद्धस्तादिभिर्भ क्षणुयात् न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति पू. (२४९) पाणा देहं विहिंसन्ति, ठाणाओ न विउब्यमे । आसवेहिं विवित्तहिं, तिप्पमाणोऽहियासए || बृ. किं च प्राणाः प्राणिनो देहं मम (वि) हिंसन्ति, न तु पुनर्ज्ञानदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयान्न निषेधयेत्, तस्माच्च स्थानान्नप्युद्ममेत् नान्यत्रयायात्, किंभूतः सन् ? - आश्रवैः प्राणातिपातादिभिर्विषयकषायादिभिर्वा 'विविक्तैः पृथग्भूतैरविद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद् - अधिसहेत । मू. (२५०) गंथेहिं विवित्तेहिं, आउकालस्स पारए । पग्गहियतरगं चेयं, दवियस्स वियाणओ वृ. किं च-ग्रन्यैः सबाह्याभ्यन्तरैः शरीररागादिभिः 'विविक्तैः ' त्यक्तैः सद्भिर्ग्रन्यैर्वा Page #301 -------------------------------------------------------------------------- ________________ २९८ आचाराङ्गसूत्रम् 9/-1८/८/२५० अङ्गानङ्गप्रविष्टात्मनं भावयन्धर्मशुक्लध्यानान्यतरोपेतः ‘आयुःकालस्य' मृत्युकालस्य पारगः' पारगामी स्यात्-यावदन्त्या उच्छ्वासनिश्वासास्तावत्तद्विदध्याद्, एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्राप्नुयादिति गतं भक्तपरिज्ञामरणं। साम्प्रतमिङ्गितमरणं श्लोकार्द्धदिनोच्यते तद्यथा-'प्रगृहीततरकं चेदं' प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम्, 'इद'मिति वक्ष्यमाणमिङ्गितमरणम्, एतद्धि भक्तप्रत्याख्यानात्सकाशानियमेनचतुर्विधाहारप्रत्याख्यानादिङ्गितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच्च विशिष्ट तरघृतिसंहननाद्युपेतेन प्रकर्षण गृह्यत इति, कस्यैतद्भवति? -द्रव्यं-संयमः स विद्यते यस्यासी द्रविकस्तस्य 'विजानतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अत्रापिङ्गितमरणे यत्संलेखनातृणसंस्तारा दिकभिहितं तत्सर्वं वाच्यम् । मू. (२५१) अयं से अवरे धम्मे, नायपुत्तेण साहिए। आयवजं पडीयारं, विजहिजा तिहा तिहा।। वृ.अयमपरो विधिरित्याह-'अयंस' इति सोऽयम् अपरः' अन्योभक्तप्रत्याख्यानामिन्न् इङ्गितमरणस्य धर्मोविशेषो ज्ञातपुत्रेण वीरवर्धमानस्वामिनासुश्ठ्वाहितः-उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वात्प्रत्यक्षासन्नवाचिनेदमाऽभिधानं, अत्रापी गतमरणे प्रव्रज्यादिको विधिः संलेखनाचपूर्ववद्रष्टव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति,। ____ अयमत्र विशेषः-आत्मवर्जप्रतिचारम्-अङ्गव्यापारं विशेषेण जह्यात्-त्यजेत् 'त्रिविधत्रिविधेने ति मनोवाक्कायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत्, स्वयमेव चोद्वर्तनपरिवर्तनं कायिकायोगादिक विधत्ते सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाहम. (२५२) हरिएसुन निवजिजा, थण्डिलं मुणिया सए। बिओसिज अनाहारो, पुट्ठो तत्थऽहियासए। वृ.हरितानि-दूर्वाङ्कुरादीनितेषुनशयीतस्थण्डिलं मत्वाशयीत तथासबाह्याभ्यन्तरमुपधिं व्युत्सृज्य-त्यकत्वाऽनाहारः सन् स्पृष्टः परीषहोपसर्गः 'तत्र' तस्मिन् संस्तारके व्यवस्थितः सन् सर्वमध्यासयेद्-अधिसहेत ॥ मू. (२५३) इन्दिएहिं गिलायन्तो, समियं आहरे मुणी। तहावि से अगरिहे, अचले जे समाहिए। वृ. किं च - स ह्यनाहारतया मुनिग्लायमान इन्द्रियैः शमिनो भावः शमिता-समता तां साम्यवाआत्मन्याहारयेद्-व्यवस्थापयेत्नार्तध्यानोपगतो भूयादिति, यथासमाधानमास्ते, तद्यथासङ्कोचनिर्विण्णो हस्तादिकंप्रसारयेत्तेनापि निर्विण्ण उपविशेत्यथेङ्गितदेशे सञ्चरेद्वा, तथाप्यसौ स्वकृतचेष्टत्वादगहर्य एव, किंभूत इति दर्शयति ___अचलो यः समाहितः, यद्यप्यसाविङ्गितप्रदेशे स्वतः शरीरमात्रेण चलति तथाप्यभ्युद्यतमरणान्नचलतीत्यचलः सम्यगाहितं व्यवस्थापितं धर्मध्यानेशुक्लध्यानेवामनोयेनससमाहितः, भावाचलितश्चेगितप्रदेशे चङक्रमणादिकमपि कुर्यादिति। Page #302 -------------------------------------------------------------------------- ________________ २९९ श्रुतस्कन्धः-१, अध्ययनं-८, उद्देशक:८ मू. (२५४) अभिक्कमे पडिक्कमे, संकुचए पसारए। कायसाहारणट्ठाए, इत्यं वावि अचेयणे वृ. एतद्दर्शयितुमाह-प्रज्ञापकापेक्षयाऽभिमुखंक्रमणभिक्रमणं, संस्तारकाद्गमनमित्यर्थः, तथा प्रतीपं-पश्चादभिमुखं क्रमणं प्रतिक्रमणमागमनमित्यर्थः, नियतदेशे गमनागमने कुर्यादितियावत्, तथा निष्पन्नो निष्ण्णो वा यथासमाधानं भुजादिकं सङ्कोचयेप्रसारयेद्वा, किमर्थमेतदिति चेद्दर्शयति कायस्य-शरीरस्य प्रकृतिपेलवस्यसाधारणार्थं, कायसाधारणाचतत्पीडाकृतायुष्कोपक्रमपरिहारेण स्वायुःस्थितिक्षयान्मरणं यथा स्यात्, न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितचित्तस्यान्यथाभावः स्यादिति भावः, ननु च निरुद्धसमस्तकायचेष्टस्य शुष्ककाष्ठवदचेतनतया पतितस्य प्रचुरतपुण्यप्राग्भारोऽभिहितइति, नायं नियमः, संविशुद्धाध्यवसायतया यथाशक्त्यारोपितभारनिर्वाहिणः तत्तुल्य एव कर्मक्षयः अत्राप्यसौ वाशब्दात्तत्र पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा 'अत्रापि' इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठवत्सर्वक्रियारहितो यथा पादपोपगमने तथा सति सामर्थे तिष्ठेद् । मू. (२५५) परिक्कमे परिकिलन्ते, अदुवा चिट्टे अहायए। ठाणे ण परिकिलन्ते, निसीइजाय अंतसो वृ.एतत्सामविभा चैतत्कुर्यादित्याह-यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात्, ततः परिक्रामेत्-चक्रम्याद् यथानियमिते देशेऽकुटिलया गत्या गतागतानि कुर्यात्, तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत, 'यथायतो' यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि परिक्लममियात् तद्यथा-निषण्णो वा पर्यङ्केण वा अर्द्धपर्यङ्केण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्यात्, तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत्।। किंचमू. (२५६) आसीणेऽनेलिसं मरणं, इन्दियाणि समीरए। कोलावासं समासज्ज, वितहं पाउरे सए। वृ. 'आसीनः' आश्रितः किं तत् ?-मरणम्, किंभूतम्?–'अनीशम्' अनन्यसशमितरजनदुरध्यवसेयम्, तथाभूतश्च किं कुर्यादिति दर्शयति-इन्द्रियाणीष्टानिष्टस्वविषयेभ्यः सकाशाद्रागद्वेषाकरणतया सम्यगीरयेत्-प्रेरयेदिति, कोलाधुणकीटकास्तेषामावासः कोलावासस्तमन्तधुणक्षतमुद्देहिकानिचितं वा 'समासाद्य लब्ध्वा तस्माद्यद्वितथम्-आगन्तुकतदुत्थजन्तुरहितमवष्टम्भनाय प्रादुरेषयेत् प्ररकटं प्रत्युपेक्षणयोग्यमशुषिरमन्वेषयेत् । मू. (२५७) जओ वजंसमुप्पजे, न तत्य अवलम्बए। तउ उक्कसे अप्पाणं, फासे तत्यऽहियासए।। वृ. इङ्गितमरणे चोदनामभिधाय यत्रिवेध्यं तद्दर्शयितुमाह–'यतो' यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वजं-गुरुत्वात्कर्म अवधं वा-पापं वा तत्समुत्पद्येत प्रादुष्प्यात्, न तत्र धुणक्षतकाष्ठादाववलम्बेत-नावष्टम्भनादिकांक्रियांकुर्यात्, तथा ततः' तस्मादुत्क्षेपणापक्षेपणादेः काययोगाद्दुष्प्रणिहितवाग्योगादार्तध्यानादिमनोयोगाचावद्यसमुत्पत्तिहेतोरात्मनमुत्कर्षेद् Page #303 -------------------------------------------------------------------------- ________________ ३०० आचाराङ्ग सूत्रम् १/-/८/८/२५७ उत्क्रामयेत्, पापोपादानादात्मानं निवर्तयेदितियावत्, तत्रच धृतिसंहननाद्युपेतोऽप्रतिकर्म्मशरीरः प्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थस्वरूपनिरूपणाहितमतिः अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शान् दुःखविशेषाननुकूलप्रतिकूलोपसर्गपरीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वेतरप्रोद्भूतान् कर्मक्षयायोद्यतो मयैवैतदवद्यं कृतं सोढव्यं चेत्येतदध्यवसायी अध्यासयेद् अधिसहेत, तो यन्मया त्यक्तं शरीरमेतदेवोपद्रवन्ति न पुनर्जिघृक्षितं धर्म्माचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवेदिति यू. (२५८) अयं चाययतरे सिया, जो एवमनुपालए। सव्वगायनिरोहेऽवि, ठाणाता नवि उब्भमे ॥ वृ.गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याह-अनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याङ्भिविधौ सामस्त्येन यत आयतः, अयमनयोरतिशयेनायत आयततरः, यदिवाऽयमनयोरतिशयेनात्तो- गृहीत आत्ततरः, यत्नेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो- दृढतरः स्याद्मवेत् अत्रापि यदिङ्गितमरणे प्रव्रज्यासंलेखनादिकमुक्तं तत्सर्वं द्रष्टव्यमिति, यद्यसावायततरः ततः किमिति दर्शयति-यो भिक्षुः 'एवम्' उक्तविधिनैव पादपोपगमनविधिमनुपालयेत् 'सर्वगात्रनिरोधेऽपि' उत्तप्यमानकायोऽपि मूर्च्छन्नपि मरणसमुद्घातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टुगृद्धपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात्स्थानात् - प्रदेशात् द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान्न व्युद्ममेत्-न स्थानान्तरं यायात् । मू. (२५९) अयं से उत्तमे धम्मे, पुव्वद्वाणस्स पग्गहे । अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे ॥ वृ. किंच- 'अय' मित्यन्तःकरणमनिष्पन्नत्वात्प्रत्यक्षः 'उत्तमः ' प्रधानो मरणविधिः सर्वोत्तरत्वाद्धम्म-विशेषः पादपोपगमनरूपो मरणविशेष इति उत्तमत्वे कारणं दर्शयति- 'पूर्वस्थानस्य प्रग्रह' इति पञ्चम्यर्थे षष्ठी पूर्वस्थानाद्मक्तपरिज्ञेङ्गित्तमरणरूपाठप्रकर्षेण ग्रहोत्र पादपोपगमने, प्रगृहीततरमेतदित्यर्थः तथाहि अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषेध्यते अच्छिन्नमूलपादपवत्रिश्चेष्ट निष्क्रियो दह्यामानश्छिद्यमानो वा विषमपतितो वा तथैवास्ते न तस्मात्स्थानाच्चलति, चिलातपुत्रवत्, । एतदेव दर्शयति-अचिरं स्थानं, तच्च स्थण्डिलं तत्पूर्वविधिना प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले विहरेदिति, अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्तं तच्च स्थानात्स्थानान्तरसंक्रमणम्, एतदेव च दर्शयति- तिष्ठेत् सर्वगात्रनिरोधेऽपि, स्थानान्तरासङक्रमणं कुर्यादित्यर्थः कोऽसौ ? - 'माहणे' त्ति साधुः, स हि निषण्णो निषण्ण ऊर्ध्वंस्थितो वा निष्प्रतिकर्म्मा यद्यथानि - क्षिप्तमङ्गमचेतन इव न चालयेदितियावत् एतदेव प्रकारान्तरेण दर्शयितुमाहअचित्तं तु समासज्ज, ठावए तत्थ अप्पगं । वोसिरे सव्वसो कार्य, न मे देहे परीसहा ।। पू. (२६०) Page #304 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१,अध्ययन-८,उद्देशकर ३०१ वृ.नविद्यतेचित्तमस्मिन्नित्यचित्तम्-अचेतनंजीवरहिमित्यर्थः, तच्चस्थण्डिलंफलकादि वा समासाद्य लब्ध्वाफलकेऽपिसमर्थः कश्चित्काठेवाऽवष्टभ्यतत्रात्मानंस्थापयेत्, व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्प्रकम्पः कृतालोचनादिपरिका गुरुभिरनुज्ञातो व्युत्सृजेत, 'सर्वशः' सर्वात्मना 'कार्य'देहं, व्युत्सृष्टदेहस्य च यदि केचन परीषहोपसर्गाः स्युस्ततो भावयेत् 'न मे देहे परीषहाः' मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात, तदभावे कुतः परीषहाः ?, यदिवा न मम देहे परीषहाः, सम्यक्करणेन सहमानस्य तत्कृतपीडयोद्धेगाभावात, अतः परीषहान्कर्मशत्रुजयसहायानितिकृत्वाऽपरीषहानेव मन्यते। मू. (२६१) जावजीवं परीसहा, उवसग्गाय संखाय। संवुडे देहभेयाए, इय पन्नेऽहियासए॥ वृ. ते पुनः कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह-'यावजीवं' यावप्राणधारणं तावत्परीषहा उपसर्गाश्च सोढव्या इत्येतत् ‘सङ्ख्याय' ज्ञात्वा तानध्यासयेदिति, यदि वा न मे यावज्जीवंपरीषहोपसर्गाइत्येतत्सङ्घयाय-ज्ञात्वाऽधिसहेत, यदिवायावजीवमिति-यावदेव जीवितं तावत्परीषहोपसर्गजनिता पीडेति, तत्पुनः कतिपयनिमेषाऽवस्थायि एतदवस्थस्य ममात्यन्तमल्पमेवेत्यतएतत्सङ्ख्याय-ज्ञात्वासंवृतोयथानिक्षिप्तत्यक्तगात्रो देहभेदाय' शरीरत्यागायोस्थित इतिकृत्वा प्राज्ञः' उचितविधानवेदी, यद्यत्कायपीडाकार्युपतिष्ठते तत्तत्सम्यगधिसहेत। मू. (२६२) मेउरेसुन रजिज्जा, कामेसु बहुतरेसुवि। इच्छा लोभन सेविजा, धुववन्नं सपेहिया ।। वृ. एवंभूतं च साधुमुपलभ्य कश्चिद्राजादिभौगैरुपनिमन्त्रयेत्, तत्प्रतिविधानार्थमाहभेदनशीला भिदुराः-शब्दादयः कामगुणास्तेषुप्रभूततरेष्वपि नरज्येत्' नरागरायात्, पाठान्तरं वा कामेसु बहुलेसुवि' इच्छामदनरूपेषु कामेषु बहुलेषु-अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत्तथापितत्रनगार्थ्यमियात, तथा इच्छारूपोलोमइच्छालोभःचक्रवर्तीन्द्रत्वाद्यमिलाषादिको निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत, सुरर्द्धिदर्शनमोहितो बह्मदत्तवन्निदानं न कुर्यादित्यर्थः, तया चागमः-'इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ जीवियासंसप्पयोगे ३ मरणासंसपयोगे४काममोगासंसप्पयोगे५इत्यादि, 'वर्णः' संयमोमोक्षोवासचसूक्ष्मोदुर्जेयत्वात, पाठान्तरं वा-'धुववनमित्यादि, ध्रुवः-अव्यभिचारीसचासौ वर्णश्च ध्रुववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वती यश-कीर्ति पर्यालोच्य कामेच्छालोभविक्षेपं कुर्यादिति। मू (२६३) सासएहिं निमन्तिा , दिव्वमायं न सरहे। तंपडिबुज्झमाहणे, सव्वं नूमं विहूणिया ।। वृ. किं च शाश्वता-यावजीवमपरिक्षयाप्रतिदिनदानादाऽस्तैिस्तयाभूतैर्विमवैः कश्चिन्मन्त्रयेत्तत्प्रतिबुध्यस्व यथा शरीरार्थ धनंमृग्यते तदेव शरीरमशाश्वतमिति, तथा दिव्यां मायां न श्रद्दधीत, तद्यया यदिकश्चिदेवोमीमांसयाप्रत्यनीकतयावा भक्त्यावाऽन्यथा वाकौतुकादिनानानर्द्धिदानतो निमन्त्रयेत, तां च तत्कृतां मायां न श्रद्दधीत, तथा बुध्यस्व यथा देवमायैषा, अन्यथा For Page #305 -------------------------------------------------------------------------- ________________ ३०२ आचाराङ्ग सूत्रम् 9/10/८/२६३ कुतोऽयमाकस्मिकः पुरुषो दुर्लभमेतद्रव्यं प्रभूततरमेवंभूते क्षेत्रे काले भावे च दद्यात् ?, एवं द्रव्यादिनिरूपणया देवमायां बुध्यस्व इति, तथा देवाङ्गना वा यदि दिव्यं रूपं विधाय प्रार्थयेत् तामपि बुध्यस्वेति, 'माहणे'त्ति साधुः 'सर्वम्' अशेषं नूमति कर्म मायां वा तत्तां वा 'विधूय' अपनीय देवादिमायां बुध्यस्वेति क्रिया ।।किंचमू. (२६४) सबढेहिं अमुच्छिए, आउकालस्स पारए। तितिक्खं परमं नचा, विमोहन्नयरं हियं तिबेमि॥ वृ.सर्वेचतेऽर्थाश्च सर्वार्थाः-पञ्चप्रकाराः कामगुणास्तत्सम्पादकावा द्रव्यनिचयास्तैस्तेषु वाअमूर्छितः-अनध्युपपन्नः आयुःकालस्य यावन्मात्रं कालमायुः संतिष्ठतेअसौआयुःकालस्तस्य पारम्-आयुष्कपुद्गलानां क्षयो भरणं तद्गच्छतीति पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमानशुभाध्यवसायः स्वायुःकालान्तगः स्यादिति । तदेवं पादपोपगमनविधि परिसमापय्योपसंहारद्वारेण त्रयाणामपिमरणानांकालक्षेत्रपुरुषावस्थाश्रयणात्तुल्यकक्षतांपश्चार्द्धन दर्शयति-तितिक्षा-परीषहोपसर्गापादितदुःखविशेषसहनं । तत्रयाणामपि परम-प्रधानमस्तीति ‘ज्ञात्वा' अवधार्य 'विमोहान्यतरंहित मिति विगतो मोहो येषु तानि विमोहानि-भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि तेषामन्यतरत्कालक्षेत्रादिकमाश्रित्य तुल्यफलत्वाद्धितं अभिप्रेतार्थसाधनादतो यथाशक्ति त्रयाणामन्यतरतुल्यबलत्वाद्ययावसरंविधेयं, इतिअधिकारपरिसमाप्तीब्रवीमीतिपूर्ववत्, नयविचारादिकमनुगतं वक्ष्यमाणं च द्रष्टव्यमि अध्ययन- ८ उद्देशकः- ८ समाप्तः अध्ययन-८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता-सम्पादिता शीलाचार्येण चिरविता प्रथम श्रुतस्कन्धस्य अश्मअध्ययनटीका परिसमासा. (अध्ययन-९ - उपधान श्रुतम् । वृ. उक्तमध्ययनमष्टमं, साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेष्वष्टसुयोऽर्थोऽभिहितः सतीर्थकृतावीरवर्द्धमानस्वामिनास्वतएवाचीर्णइत्येतनवमेऽध्ययने प्रतिपाद्यते, अनन्तराध्ययनसम्बन्धस्त्वयम्-इहाभ्युद्यतमरणंत्रिप्रकारमभिहितं, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्कृत-सन्मार्गावतारंतथा घातितघातिचतुष्टयाविभूतान्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवर्द्धमानस्वामिनंसमवसरणस्थंसत्त्वहितायधर्मदेशनांकुर्वाणंध्यायेदित्येतप्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं बिभणिषुराहनि. [२७६] जो जइया तित्थयरोसो तइया अप्पणो यतित्यम्मि। वण्णेइ तवोकम्मं ओहाणप्पुर्यमि अन्झयणे।। Page #306 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं-९, उपोद्घात : ३०३ वृ. यो यदा तीर्थकृदुत्पद्यते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्मव्यावर्णयतीत्ययंसर्वतीर्थकृतांकल्पः, इहपुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति ॥ किमेकाकारं केवलज्ञानवत्सर्वतीर्थकृतां तपः कोतान्यथेत्यारेका-व्युदासार्थमाहनि. [२७७] सव्वेसि तवोकम्मं निरुवसगंतु वण्णिय जिणाणं । नवरंतु वद्धमाणस्स सोवसग्गंमुणेयव् ॥ नि. [२७८] तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वय धुवम्मि। अणिगूहियबलविरिओ तवोविहाणंमि उज्जमइ ।। नि. [२७९] किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइन उज्जमियव्वं सपच्चवायंमि माणुस्से? ॥ वृ.गाथात्रयमप्युत्तानार्थम् ।।अध्ययनार्थाधिकारप्रतिपाद्योद्देशार्थाधिकारंप्रतिपादयन्नाहनि. [२८०] चरिया १सिजाय २ परीसहाय ३ आयंकिया(ए)चिगिच्छा ४ य । तवचरणेणऽहिगारो चउसुद्देसेसु नायव्वो॥ वृ. चरणं चर्यत इति वा चर्या-श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देशकेऽधिकारः १, द्वितीयोद्देशके त्ययमर्थाधिकारः, तद्यथा-शय्या वसतिः साच यादग्भगवत आसीत् तादृग्वक्ष्यते २, तृतीये त्वयमर्थाधिकारः-मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः, उपलक्षणार्थत्वा-दुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन्तेऽत्र प्रतिपाद्यन्ते ३, चतुर्थे त्वयमाधिकारः, तद्यथा-'आतङ्किते' क्षुत्पीडायामातङ्गोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुष्वप्युद्देशकेष्वनुयायीति गाथार्थः ।। निक्षेपस्त्रिधा ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रमं निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह-- नि. [२८१] नामंठवणुवहाणं दव्वे भावेय होइ नायव्वं । एमेव य सुत्तस्सवि निक्खेवो चउविहो होइ।। वृ.नामोपधानं स्थापनोपधानंद्रव्योपधानं भावोपधानंच, श्रुतस्याप्येवमेव चतुर्द्धानिक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्ययत् श्रुतं द्रव्यार्थं वा यत् श्रुतं कुप्रावचनिकश्रुतानि चेति द्रव्यश्रुतम्, भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः ॥ तत्र सुगमनामस्थापनाव्युदासेनद्रव्याद्युपधानप्रतिपादनायाहनि. [२८२] दबुवहाणं सयणे भावुवहाणं तवो चरित्तस्स । तम्हा उ नाणदंसणतवचरणेहिं इहाहिगयं ।। वृ.उप-सामीप्येन धीयते-व्यवस्थाप्यतइत्युपधानंद्रव्यभूतमुपधानं द्रव्योपधानं, तत्पुनः शय्यादौ सुखशयनार्थं शिरोऽवष्टम्भनवस्तु, 'भावोपधान'मिति भावस्योपधानं भावोपधानं, तत्पुननिदर्शनचारित्राणितपोवासबाह्याभ्यन्तरं,तेन हि चारित्रपरिणतभावस्थोपष्टम्मनं क्रियते, यत एवंतस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमितिगाथार्थः ॥किंपुनःकारणंचारित्रोपष्टम्भकतया Page #307 -------------------------------------------------------------------------- ________________ ३०४ आचारागसूत्रम् १/-1९/-/- [नि. २८३] तपो भावोपधानमुच्यते इत्याहनि. [२८३] जह खलु मइलं वत्यं सुज्झइ उदगाइएहिं दव्वेहिं । एवं भावुवहाणेण सुज्झए कम्ममट्टविहं॥ वृ. 'यथे'त्युदाहरणोपन्यासार्थः यथतत्तथाऽन्यदपिद्रष्टव्यमित्यर्थः, खलुशब्दोवाक्यालङ्कारे, यथामलिनंवस्त्रमुदकादिभिर्द्रव्यैः शुद्धिमपयातिएवंजीवस्यापिभावोपधानभूतेनसबाह्याभ्यन्तरेण तपसाअटप्रकारकर्मशुद्धिमुपयातीति। अस्यचकर्मक्षयहेतोस्तपसउपधानश्रुतत्वेनात्रोपात्तस्य 'तत्त्वभेदपर्यायाख्ये तिकृत्वापर्यायदर्शनायाह-यदिवातपोऽनुष्ठानेनापादिता अवधूननादयः कपिगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाहनि. [२८४] ओधूणण धुणण नासण विणासणंझवण खवण सोहिकरं। छेयण भेयण फेडणडहणं धुवणंच कम्माणं॥ वृ.तत्रावधूननम्-अपूर्वकरणेनकर्मग्रन्थेर्मेदापादानं, तच्चतपोऽन्यतरभेदसामर्थ्याभवतीत्येषा क्रिया शेषेष्वप्येकादश सु पदेष्वायोज्या, तथा “धूननं भिन्नग्रन्थेरनिवर्तिकरणेन सम्यकत्वावस्थानं, तथा नाशनं कर्मप्रकृतेःस्तिबुकसङक्रमेण प्रकृत्यन्तरगमनं,तथा 'नाशनं' शैलेश्यवस्थायां सामस्त्येन काभावापादनं, तथा ध्यापनम्-उपशमश्रेण्यां कानुदयलक्षणं विध्यापनं, तथा 'क्षपणम्' अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्या मोहाद्यभावापादनं, तथा 'शुद्धिकर' मित्यन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यकत्वापादानं, तथा 'छेदनम् उत्तरोत्तरशुभाध्यवसायारोहणात्स्थितिहा जननं, तथा 'भेदनं' बादरसम्परायावस्थायां सजवलनलोभस्य खण्डशो विधानं, तथा 'फेडणन्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनारसतस्त्र्यादिस्थानापादनं, तथा दहन केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्करणं, शेषस्य च दग्धरज्जुतुल्यत्वापादनं, तथा 'धावनं' शुभाध्यवसायान्मिथ्यात्वपुद्गलानांसम्यकत्वमावसंजननमिति, एताश्चकर्मणोऽवस्थाःप्रायश उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्घातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तप्रकटनाय प्रक्रम्यते, तत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमनातावत्कथ्यते, इहासंयतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्यतरयोगे वर्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमेकेनोपशमयति, तद्यथा-अनन्तानुब्धिनश्चतुरः, उपरितनलेश्यात्रिके च विशुद्धे साकारोपयोग्यन्तःकोटीकोटीस्थितिसत्कर्मा परिवर्त्तमानाः शुभप्रकृतीरेव बध्नन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्याहासयन्शुभानांचानन्तगुणवृद्धयाऽनुभागंव्यवस्थापयन् पल्योपमासङ्ख्येयभागहीनमुत्तरोत्तरंस्थितिबन्धंकुर्वन्करणकालादपिपूर्वमन्तर्मुहूर्तविशुध्यमानः करणत्रयं विधत्ते, तच प्रत्येकमान्तर्मीहर्तिकं, तद्यथा ___ यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणंचेति, चतुर्युपशान्ताद्धा, तत्रयथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्धया विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुणसङ्कमाणामन्यतमोऽपिविद्यते, तथा द्वितीयमपूर्वकरणं, किमुक्तं भवति? -अपूर्वामपूर्वाक्रियां गच्छतीत्यपूर्वकरणं, तत्र च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङक्रमा अन्यश्च Page #308 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उपोद्घात : ३०५ स्थितिबन्ध इत्येते पञ्चाप्यधिकारा यौगपद्येन पूर्वम् प्रवृत्ताः प्रवर्त्तन्त इत्यपूर्वकरणं, तथाऽनिवृत्तिकरणमित्यन्योऽन्यं नातिवर्त्तन्ते परिणामा अस्मिन्नित्यनिवृत्तिकरणं, एतदुक्तं भवति प्रथमसमयप्रतिपन्नानां तत्करणमसुमतां सर्वेषां तुल्यः परिणामः, एवं द्वितीयादिष्वप्यायोज्यं, अत्रापि पूर्वोक्ता एव स्थितिघातादयः पञ्चाप्यधिकारा युगपत्प्रवर्त्तन्त इति, तत एभिस्त्रिभिरपि करणैर्यथोक्तक्रमेणानन्तानुबन्धिनः कषायानुपशमयति, उपशमनं नाम यथा धूलिरुदकेन सिक्ता द्रुघणादिभिर्हता न वाय्वादिभिः प्रसर्पाणादिविकारभाग्भवति, एवं कर्म्मधूल्यपि विशुद्धयुदकाद्रकृता अनिवृत्तिकरणक्रियाहता सत्युदयोदीरणसङ्क्रमनिद्यत्तनिकाचनाकरणानामयोग्या भवति, तत्रापि प्रथमसमयोपशान्तं कर्म्मदलिकं स्तोकं द्वितियादिषु समयेष्वसङ्घयेयगुणवृद्धयोपशम्यमान- मन्तर्मुहूर्त्तेन सर्वमप्युपशान्तं भवति एवमेकीयमतेनानन्तानुबन्धिनामुपशमोऽभिहितः, अन्ये त्वन्तानुबन्धिनां विसंयोजनामेवाभिदधति, तद्यथा क्षायोपशमिकसम्यग्दृष्टयश्चतुर्गतिका अप्यनन्तानुबन्धिनां विसंयोजकाः, तत्र नारका देवा अविरतसम्यग्दृष्टयस्तिर्यञ्चोऽविरतदेशविरता मनुष्या अविरतदेशविरतप्रमत्ताप्रमत्ताः, एते सर्वेऽपि यथासम्भवं विशोधिविवेकेन परिणता अनन्तानुबन्धिविसंयोजनार्थं प्रागुक्तं करणत्रयकुर्वन्ति, तत्राप्यनन्तानुबन्धिनां स्थितिमपवर्त्तयन्त्रपवर्तयन् यावत्पल्योपमासङ्घयेयभागमात्रा तावद्विधत्ते, तमपि पल्योपमासङ्क्रयेयभागं बध्यमानासु मोहप्रकृतिषु प्रतिसमयं सङ्क्रामयति, तत्रापि प्रथमसमये स्तोकं द्वितीयादिष्वसङ्क्र येयगुणं एवं यावञ्चरमसमये सर्वसङ्क्रामेणावलिकागतं मुक्त्वा सर्वं सङ्क्रामयति, आवलिकागतमपि स्तिबुकसङ्क्रमेण वेद्यमानास्वपरप्रकृतिषु सङ्क्रामयति, एवमनन्तानुबन्धिनो विसंयोजिता भवन्ति । इदानीं दर्शनत्रिकोपशमना भण्यते तत्र मिथ्यात्वस्योपशमको मिध्यादृष्टिर्वेदकसम्यग्धष्टिर्वा सम्यकत्वसम्यग्मिथ्यात्वयोस्तु वेदक एवोपशमकः, तत्र मिथ्यात्वस्योपशमं कुर्वंस्तस्यान्तरं कृत्वा प्रथमास्थितिं विपाकेनानुभूयोपशान्तमिध्यात्वः सनुपशमसम्यग्दृष्टिर्भवतीति । साम्प्रतं वेदकसम्यग्धष्टिरुपशमश्रेणि प्रतिपद्यमानोऽनन्तानुबन्धिनो विसंयोजय संयमे वर्त्तमानो दर्शनत्रिकमुपशमयत्यनेन विधिना, तत्र यथाप्रवृत्तादीनि प्राग्वत्रीणि करणानि कृत्वाऽन्तरकरणं कुर्वन् वेदकसम्यकत्वस्य प्रथमस्थितिमान्तर्मौहूर्त्तिकीं करोति, इतरां त्वावलिकामात्रां, ततः किञ्चिन्यूनमुहूर्त्तमात्रां स्थितिं खण्डयित्वा बध्यामानानां प्रकृतीनां स्थितिबन्धमात्रेण कालेन तत्कर्म्मदलिकं सम्यकत्वप्रथमस्थिती प्रक्षिपन्नेत्येवमनया प्रक्रियया सम्यकत्वबन्धाभावादन्तरं क्रियमाणं कृतं भवति, मिथ्यात्वसम्यग्मिथ्यात्वप्रथमस्थितिदलिकमावलिकामात्रपरिमाणं सम्यकत्वप्रथमस्थिती स्तिबुकसङ्क्रमेण सङ्क्रमयति, तस्यामपि सम्यकत्वप्रथमस्थितौ क्षीणायां सत्यामुपशान्तदर्शनत्रिको भवतीति । तदजनन्तरं चारित्रमोहनीयमुपशमयन् पूर्ववत् करणत्रयं करोति, नवरं यथाप्रवृत्तकरणमप्रमत्तगुणस्थान एव भवति, द्वितीयं त्वपूर्वकरणमष्टममेव गुणस्थानकं, तस्य च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमापूर्वस्थितिबन्धा यौगपद्येन पञ्चाप्यधिकाराः प्रवर्त्तन्ते, तत्रापूर्वकरणसङ्ख्येयभागे गते निद्राप्रचलयोर्बन्धव्यवच्छेदो भवति, ततोऽपि बहुषु 120 Page #309 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/९//- [नि. २८३] स्थितिकण्डकसहेषु गतेषु सत्सु परभविकनाम्नां चरमसमये त्रिंशतो नाम प्रकृतीनां बन्धव्यवच्छेदं विद्यते, ताश्चेमाः- देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिवैक्रि याहारकशरीरतदङ्गोपाङ्गानि तैजर्सकार्मणशरीरे चतुरस्रसंस्थानं वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबाद रपर्यायप्तकप्रत्येकस्थिरमशुभसुभगसुस्वरादेयनिर्माणतीर्थकरनामान चेति, ततोऽपूर्वकरणचरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च सर्वकर्म्मणामप्रशस्तोपशमनानिधत्तनिकाचनाकरणानि च व्यवच्छिद्यन्ते, तदेवमसंयतसम्यग्ध्ष्टयादिष्वपूर्वकरणान्तेषु सप्त कर्माण्युपशान्तानि लभ्यन्ते, तत ऊध्वमनिवृत्तिकरणं, स च नवमो गुणः, तत्र व्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसकवदमुपशमयति, तदनन्तरं स्त्रीवेदं, ततो हास्यादिषट्कं पुनः पुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्वं समयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सञ्जवलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च ततः सञ्जवलनलोभं सूक्ष्मखण्डानि विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति, तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयशः कीर्त्यच्चैर्गौत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशतिमोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एकं समयमुत्कृष्टतोऽन्तर्मुहूर्तत, तव्यतिपातश्च भवक्षयेणाद्धाक्षयेण वा स्यात्, स च यथाऽऽरूढो बन्धादिव्यच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिध्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्त्तन्ते, एकभव एव कश्चिद् वारद्वयमुपशमं विदध्यादिति । साम्प्रतं क्षपक श्रेणिर्व्यावर्ण्यते अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्त्तमान आरम्भको भवति, सच प्रथममेव करणत्रयपूर्वकमनन्तानुबन्धिनो विसंयोजयति, ततः करणत्रयपूर्वकमेव मिथ्यात्वं तच्छेषं च सम्यग्मिथ्यात्वे प्रक्षिपन् क्षपयति, एवं सम्यग्मिध्यात्वं, नवरं तच्छेषं सम्यकत्वे प्रक्षिपति, एवं सम्यकत्वमपि तच्चरमसमये च वेदकसम्यग्दृष्टिर्भवति, तत ऊर्ध्वं क्षायिकसम्यग्धष्टिरिति एताश्च सप्तापि कर्म्मप्रकृतीरसंयतसम्यग्दृष्ट्याद्यप्रमत्तान्ताः क्षपयन्ति, बद्धायुष्कश्चात्रैवावतिष्ठते, श्रेणिकवद्, अपरस्तुकषायाष्टकं क्षपयितुं करणत्रयपूर्वकमारभते, तत्र यथाप्रवृत्तकरणमप्रमत्तस्यैव, अपूर्वकरणे तु स्थितिघातादिकं प्राग्वन्निद्राद्विकस्य देवगत्यादीनां च त्रिंशतां हास्यादिचतुष्कस्य (च) यथाक्रमं बन्धव्यवच्छेद उपशमश्रेणिक्रमेण वक्तव्यः, अनिवृत्तिकरणे तु स्त्यानर्द्धित्रिकस्य नरकतिर्यग्गतितदानुपूर्व्ये केन्द्रियादिजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणानां षोडशप्रकृतीनां क्षयः, ततः कषायाष्टकस्यापि, ३०६ अन्येषां तु मतं पूर्वं कषायाष्टकं क्षप्यते, पश्चात् षोडशेति, ततो नपुंसकवेदं, तदनन्तरं हास्यादिषट्कं, पुनः पुंवेदं, ततः क्रमेण क्रोधादीन् सञ्जवलनान् क्षपयति, लोभं च खण्डशः कृत्वा क्षपयति, तत्र बादरखण्डानि क्षपयन्ननिवृत्तिबादरः सूक्ष्मानि तु सूक्ष्मसम्पराय इति, तदन्ते च ज्ञानावरणीयादीनां षोडशप्रकृतीनां बन्धव्यवच्छेदं विधत्ते, ततः क्षीणमोहोऽन्तर्मुहूर्त्त स्थित्वा तदन्ते द्विचरमसमये निद्राद्वयं क्षपयति, अन्तसमये च ज्ञानान्तरायदशकदर्शनावरणचतुष्कं च Page #310 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उपोद्घात : क्षपयित्वा निरावरणज्ञानदर्शनसमन्वितः केवली भवति, सच सातावेदनीयमेवैकं बध्नाति यावत्सयोग इति, स चान्तर्मुहूर्त देशोनां पूर्वकोटिं वा यावद्भवति, ततोऽसावन्तर्मुहूर्तावशेषमायुर्ज्ञात्वा वेदनीयं च प्रभूततरमतस्तयोः स्थितिसाम्यापादनार्थं समुद्घातमेतेन क्रमेण करोति, तद्यथा - औदारिककाययोगी आलोकान्तादूर्ध्वाधिःशरीरपरिणाहप्रमाणं प्रथमसमये दण्डं करोति, पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्कायप्रमाणमेवीदारिककार्म्मणशरीरयोगी कपाटवत्कपाटंविधत्ते, तृतीयसमये त्वपरदिक्तिरश्चीनमेव कार्म्मणशरीरयोगी मन्यानवन्मन्थां करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो बहु पूरितं भवति, ततश्चतुर्थसमये कार्मणकाययोगेनैव मन्धानन्तरालव्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरनेनैव क्रमेण पश्चानुपूर्व्या समुद्घातावस्थां चतुर्भिरेव समयैरुपसंहरंस्तद्यापारवांस्तत्तद्योगो भवति, केवलं षष्ठसमये मन्थानमपसंहरन्नौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्घातं संहृत्य प्रत्यप्य च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथापूर्वं मनोयोगं बादरं निरुणद्धि, पुनर्वाग्योगं काययोगंच बादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवायोगं निरुणद्धि, ततः सूक्ष्मकाययोगं निरुन्धन् सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरतक्रियमनिवर्त्ति चतुर्थं शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तर्मुहूर्त्त यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्म्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासु चापराप्रकृतिषु सङ्क्रामयन् क्षपयंश्च तावद्गतो यावद्विचरमसमयं, तत्र च द्विचरमसमये देवगतिसहगताः कर्म्मप्रकृतीः क्षपयति, ताश्चेमाः देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्गचतुष्टयमेतद्बन्धनसङ्घाताविति च, तथा तत्रैवापरा इमाः क्षपयति, तद्यथा - औदारिकतैजसकार्मणानि शरीराणि एतद्बन्धनानि त्रीणि सङ्घातांश्च षट् संस्थानानि षट् संहननानि औदारिकशरीराङ्गोपाङ्ग वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यागुरुलघूपघातपराघातोच्छ्वासप्रशस्ताप्रशस्त विहायोगतयस्तथाऽपर्याप्तकप्रत्येकस्थिरास्थिराशुभाशुभसुभगादुर्भगसुस्वरदुःस्वरानादेयायशः कीर्त्तिनिर्माणानि तथा नीचैर्गोत्रन्यतरद्वेदनीयमिति, चरमसमये तु मनुष्यगतिपञ्चेन्द्रियजातित्रसवादरपर्याप्तकसुभगादेययशः कीर्त्तितीर्थकरत्वान्यतरद्वेदनीयायुष्को त्राण्येता द्वादशतीर्थकृत् केषांचिन्मतेनानुपूर्वीसहितास्त्रयोदश अतीर्थकृच्च द्वादशैकादश वा क्षपयति, अशेषकर्म्मक्षयसमनन्तरमेव चास्पर्शवद्गत्या ऐकान्तिकात्यन्तिकानाबाधलक्षणं सुखमनुभवन् सिद्धाद्धयाख्यं लोकाग्रमुपैतीत्ययं गायातात्पर्यार्थः ॥ साम्प्रतमुपसंहरस्तीर्थक- रासेवनतः प्रपोचनतां दर्शयितुमाह नि. [ २८४ ] एवं तु समणुचिन्नं वीरवरेणं महानुभावेणं । जं अणुचरितु धीरा सिवमचलं जन्ति निव्वाणं ।। वृ. 'एवम्' उक्तविधिना भावोपधानं ज्ञानादि तपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदनुष्ठेयमिति गाथार्थः ।। समाप्ता ब्रह्मचर्याध्ययननियुक्तिः साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम् Page #311 -------------------------------------------------------------------------- ________________ आचाराणसूत्रम् 9/-/९/१/२६५ अध्ययन-९-उद्देशक:-१:मू. (२६५) अहासुयं वइस्सामिजहा से समणे भगवं उठाए। संखाए तंसि हेमंते अहुणो पब्वइए रीइत्या ।। वृ.आर्यसुधर्मस्वामी जम्बूस्वामिने पृच्छते कथयति, यथाश्रुतं यथासूत्रं वा वदिष्यामि, तद्यथा-सश्रमणो भगवान् वीरवर्द्धमानस्वाम्युत्थाय-उद्यतविहारं प्रतिपद्य सर्वालङ्कारंपरित्यज्य पञ्चमुष्टिकं लोचं विधायैकेन देवदूष्येणेन्द्रक्षिप्तेन युक्तः कृतसामायिकप्रतिज्ञ आविर्भूतमनःपर्यायज्ञानोऽष्टप्रकारकर्मक्षयार्थं तीर्थप्रवर्तनार्थ चोत्थाय 'संख्याय' ज्ञात्वा तस्मिन् हेमन्ते मार्गशीर्षदशम्यांप्राचीनगामिन्यांछायायांप्रव्रज्याग्रहणसमनन्तरमेव रीयतेस्म' विजहार, तया चकिल कुण्डग्रामान्मुहूर्तशेषेदिवसेकर्मारग्राममाप,तत्रचभगवानित आरभ्यनानाविधाभिग्रहोपेतो घोरान्परीषहोपसर्गानधिसहमानोमहासत्त्वतयाम्लेच्छानप्युपशमनयन्द्वादशवर्षाणिसाधिकानि छद्मस्थो मौनव्रतीतपश्चचार,अत्रचसामायिकारोपणसमनन्तरमेव सुरपतिनाभगवदुपरिदेवदूष्यं चिक्षिपे, तत् भगवताऽपि निःसङ्गाभिप्रायेणैव धर्मोपकरणमृते न धर्मोऽनुष्ठातुं मुमुक्षुभिरपरैः शक्यत इति कारणापेक्षयामध्यस्थवृत्तिनातथैवावधारितं, नपुनस्तस्य तदुपभोगेच्छाऽस्तीति।। मू. (२६६) नोचेविमेण वत्येण पिहिस्सामितंसि हेमंते।। से पारए आवकहाए, एयंखु अनुपम्मियं तस्स ।। दृ. एतद्दर्शयितुमाह-न चैवाहमनेन वस्त्रेणेन्द्रप्रक्षिप्तेनात्मानं पिधास्यामि-स्थगयिष्यामि तस्मिन् हेमन्तेतद्वा वस्त्रंत्वक्त्राणीकरिष्यामि, लज्जापच्छादनंवा विधास्यामि, किंभूतोऽसाविति दर्शयति-'स भगवान्प्रतिज्ञायाः परीषहाणांसंसारस्यवापारंगच्छतीतिपारगः,कियन्तंकालमिति दर्शयति-यावत्कथं यावज्जीवमित्यर्थः, किमर्थं पुनरसौ बिभर्तीति चेद्दर्शयति-खुरवधारणे स च भिन्नक्रमः, एतद्वावज्ञाधारणं तस्य भगवतोऽनु-पश्चाद्धार्मिकमनुधार्मिकमेवेति, अपरैरपि तीर्थकृद्मिः समाचीर्णमित्यर्थः, तथा चागमः “से बेमिजेय अईयाजेय पडुप्पन्ना जेयआगमेस्सा अरहंता भगवन्तो जेयपव्वयन्ति जे अपब्वइस्सन्ति सव्वे ते सोवही धम्मो देसिअव्वोत्तिकट्ट तित्यधम्मयाए एसाऽणुधम्मिगत्ति एगं देवदूसमायाए पव्वइंसु वा पव्वयंति वा पव्व इस्सन्ति द"त्ति, अपि च 'गरीयस्त्वात्सचेलस्य, धर्मास्यान्यैस्तथागतैः । शिष्यस्य प्रत्ययाचैव, वस्त्रंदजेन लज्जया॥" मू. (२६७) चत्तारि साहिए मासे बहवे पाणजाइया आगम्म। ___ अभिरुज्झ कायं विहरिंस, आरुसियाणंतत्य हिसिंस।। वृ.इत्यादि ।तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति, एतद्दर्शयितुमाह-चतुरः समधिकान् मासान् बहवः प्राणिजातयो-भ्रमरादिकाः समागत्य आरुह्य च 'कायं शरीरं' "विजड्डः' काये प्रविचारं चक्रुः:, तथामांसशोणितार्थितयाऽऽरुह्य तत्र' काये णमितिवाक्यालकारे, हिसिंसुइतश्चेतश्चविलुम्पन्ति स्मेत्यर्थः॥ मू (२६८) संवच्छसाहियं मासंजंन रिकासि वत्यगंभगवं। अचेलए तओ चेइ तं वोसिज वत्यमनगारे।। Page #312 -------------------------------------------------------------------------- ________________ ३०९ श्रुतस्कन्धः-१, अध्ययनं-९, उद्देशकः वृ. कियन्मानं कालं तद्देवदूष्यं भगवति स्थितमित्येतद्दयितुमाह तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिकं मासं 'जंन रिकासिति यन्न त्यक्तवान् भगवान् तत्स्थितकल्प इतिकृत्वा, तत ऊध्वं तद्वस्त्रपरित्यागी, व्युत्सृज्य च तदनगारो भगवानचेलोऽभूदिति, तच्च सुवर्णवालुकानदीपूराहतकण्टकावलग्नं धिग्जातिना गृहीतमिति ॥ किंचमू. (२६९) अदु पोरिसिं तिरियं भित्तिं चक्खुमासज्ज अन्तसो झायइ। अह चक्खुभीया संहिया ते हन्ता हन्ता बहवे कंदिसुं। वृ. 'अथ' आनन्तर्येपुरुषप्रमाणापौरुषी-आत्मप्रमाणावीथीतांगच्छन्ध्यायतीर्यासमितो गच्छति, तदेव चात्र ध्यानं यदीर्यासमितस्य गमनमिति भावः, किंभूतां तां ?-तिर्यग्भित्तिशकटोर्द्धिवदादौ सङ्कटामग्रतोविस्तीर्णामित्यर्थः, कथंध्यायति?,-'चक्षुरासाद्य चक्षुर्दत्त्वाऽन्तःमध्ये दत्तावधानो भूत्वेति, तं च तथा रीयमाणं टष्ट्वाकदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति दर्शयति-'अथ आनन्तर्येचक्षुःशब्दोऽत्रदर्शनपर्यायो, दर्शनादेवभीता दर्शनभीताः संहिता-मिलितास्ते बहवो डिम्मादयः पांसुमुष्टयादिभिर्हत्वा हत्वा चक्रन्दुः, अपरांश्च चुक्रुशुःपश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमीयो वा अयमित्येवं हलबोलं चक्रुरिति । मू. (२७०) सयणेहिं वितिमिस्सेहिं इथिओ तत्य से परित्राय। सागारियं न सेवेइ य, से सयं पवेसिया झाइ ।। वृ. किं च-शय्यत एष्विति शयनानि-वसतयस्तेषु कुतश्चिन्निमित्ताद्व्यतिमिश्रेषु गृहस्थतीर्थिकैः, तत्र व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ताः शुभमार्गार्गला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरन् सागारिक-मैथुनंनसेवेत, शून्येषुच भावमैथुनं न सेवेत, इत्येवंस भगवान्स्वयम्-आत्मनावैराग्यमार्गमात्पमा प्रवेश्यधर्मध्यानंशुक्लध्यानंवाध्यायति मू. (२७१) जे के इमे अगारत्था मीसीभावं पहाय से झाई। पुट्ठो नाभिमासिंसुगच्छइ नाइवत्तइ अंजू वृ. तथा-ये केचन इमेऽगारं-गृहं तत्र तिष्ठन्तीति अगारस्थाः-गृहस्थास्तैर्मिश्रीभावमुपगतोऽपिद्रव्यतोभावतश्च तं मिश्रीभावंप्रहाय-त्यक्त्वास भगवान् धर्मध्यानं ध्यायति, तथा कुतश्चिनिमित्ताद्गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्तते ध्यानं वा, अंजुत्तिऋजुः ऋजोः संयमस्यानुष्ठानात्, नागार्जुनीयास्तुपठन्ति'पुट्ठो वसोअपुट्ठो व नो अणुनाइ पावगं भगवं' कण्ठयम् मू. (२७२) नो सुकरमेयमेगेसिं नाभिमासे य अभिवायमाणे। हयपुब्वे तत्थ दण्डेहिं लूसियपुवे अप्पपुण्णेहिं ।। वृ. किं च-नैतद्वक्ष्यमाणमुक्तं वा एकेषाम्-अन्येषां सुकरमेव, नान्यैः “प्राकृतपुरुषैः कर्तुमलं, किंततेन कृतमिति दर्शयति-अभिवादयतो नाभिभाषते, नाप्यनभिवादयम्यः कुप्यति, नापि प्रतिकूलोपसगैरन्यथामावं यातीति दर्शयति- दण्डैहतपूर्वः 'तत्र' अनार्यदशादौ पर्यटन तथा 'लूषितप्रूवो' हिंसितपूर्वः केशलुञ्चनादिभिरपुण्यैः-अनार्यः पापाचारैरिति ।। किंचमू. (२७३) फरुसाइंदुत्तितिक्खाइ अइअच्च मुणी परक्कममाणे । आघायनट्टगीयाई दण्डजुद्धाई मुट्ठिजुद्धाई॥ Page #313 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् १/-/९/१/२७३ वृ. 'परुषाणि' कर्कशानि वाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य - अविगणय्य 'मुनिः' भगवान् विदितजगत्स्वभावः पराक्रममाणः सम्यक्तितिक्षते, तथा आख्यातानि च तानि नृत्यगीतानिच आख्यातनृत्यगीतानि तानि उद्दिश्य न कौतुकं विदधाति, नापि दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उद्दूषित रोमकूपो भवति, । मू. (२७४) गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाई से । उरालाई गच्छइ नायपुत्ते असरणयाए । ३१० बृ. तथा 'ग्रथितः' अवबद्धो 'मिथः ' अन्योऽन्यं 'कथासु' स्वैरकथासु समये वा कश्चिदवबद्धस्तं स्त्रीद्वयं वा परस्य कथायां गृद्धमपेक्ष्य तस्मिन्नवसरे 'ज्ञातपुत्रो' भगवान् विशोको विगतहर्षश्च तान्मिथः कथाऽवबद्धान् मध्यस्थोऽद्राक्षीत्, एतान्यन्यानि चानुकूलप्रतिकूलानि परीषहोपसर्गरूपाण्युरालानि दुष्प्रधृष्याणि दुःखान्यस्मरन् 'गच्छति' संयमानुष्ठाने पराक्रमते, ज्ञाताः क्षत्रियास्तेषां पुत्रः - अपत्यं ज्ञातपुत्रः- वीरवर्द्धमानस्वामी स भगवान्नैतद्दुःखस्मरणाय गच्छतिपराक्रमत इति सम्बन्धः, यदिवा शरणं गृहं नात्र शरणमस्तीत्यशरणंः-संयमस्तस्मै अशरणाय पराक्रमत इति, तथाहि -किमत्र चित्रं यद्भगवानपरिमितबलपराक्रमः प्रतिज्ञामन्तरमारूढः पराक्रमते इति ?, स भगवानप्रव्रजितोऽपि प्रासुकाहारानुवत्यासीत्, श्रूयते च किल पञ्चात्वमुपगते मातापितरि समाप्तप्रतिज्ञोऽभूत्, ततः प्रविव्रजिषुः ज्ञातिभिरभिहितो, यथा-भगवन् ! मा कृथाः क्षते क्षारावसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि, यथा-मय्यस्मिन्नवसरे प्रव्रजति सति बहवो नष्टचित्ता विगतासवश्च स्युरित्यवधार्य तानुवाच - कियन्तं कालं पुनरत्र मया स्थातव्यमिति ?, ते ऊचुः - संवत्सरद्वयेनास्माकं शोकापगमो भावीति, भट्टारकोऽप्योमित्युवाच, किं त्वाहारादिकं मया स्वेच्छया कार्यं, नेच्छाविघाताय भवद्भिरुपस्थातव्यं, तैरपि यथाकथञ्चिदयं ! तिष्ठत्वितिमत्वा तैः सर्वैस्तथैव प्रतिपेदे ॥ यू. (२७५) अवि साहिए दुवे वासे सीओदं अभुच्चा निक्खन्ते । एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते ।। बृ. ततो भगवांस्तद्वचनमनुचत्त्र्त्यात्मीयं च निष्क्रमणावसरमवगम्य संसारासारतां विज्ञाय तीर्थप्रवर्त्तनायोद्यत इति दर्शयितुमाह-अपि साधिके द्वे वर्षे शीतोदकमभुक्त्वाअनभ्यवहृत्यापीत्वेत्यर्थः, अपरा अपि पादधावनादिकाः क्रियाः प्रासुकेनैव प्रकृत्य ततो निष्कान्तो, यथा च प्राणातिपातं परिहतवान् एवं शेषव्रतान्यपि पालितवानिति, तथा 'एकत्व' मिति तत एकत्वभावनाभावितान्तःकरणः पिहिता - स्थगिताऽर्चा - क्रोधज्वाला येन स तथा, यदिवा पिहिताचोंगुप्ततनुः स भगवान् छद्मस्थकालेऽभिज्ञातदर्शनः सम्यकत्वभावनया भावितः शान्तः इन्द्रियनोइन्द्रियैः । स एवंभूतो भगवान् गृहवासेऽपिसावद्यारम्भत्यागी, किंपुनः प्रव्रज्यायामिति दर्शयितुमाहमू. (२७६) पुढविं च आउकायं च तेडकायं च वाउकायं च । पणगाई बीयहरियाई तसकायं च सव्वसो नच्चा ।। एयाई सन्ति पडिलेहे, चित्तमन्ताइ से अभिन्नाय । परिवज्जिय विहरित्या इय संखाए से महावीरे ॥ मू. (२७७) वृ. श्लोकद्वयस्याप्यसमर्थः एतानि पृथ्व्यादीनि चित्तमन्त्यभिज्ञाय तदारम्भं परिवर्ज विहरति Page #314 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं ९, उद्देशकः १ - ३११ स्म, क्रियाकारकसम्बन्धः, तत्र पृथिवी सूक्ष्मबादरभेदेन द्विधा, सूक्ष्मा सर्वगा, बादराऽपि लक्ष्णकठिनभेदेन द्विधैव, तत्र श्लक्ष्णा शुक्लादिपञ्चवर्णा, कठिना तु पृथ्वीशर्करावालुकादि षट्त्रिंशभेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अप्कायोऽपि सूक्ष्मबादरभेदाद्विधा, तत्र सूक्ष्मः पूर्ववतद्बदरस्तु शुद्धोदकादिभेदेन पञ्चधा, तेजःकायोऽपि पूर्ववत् नवरं बादरोऽङ्गारादि पञ्चधा, वायुरपि तथैव, नवरं बादर उत्कलिकादिभेदेन पञ्चधा, वनस्पतिरपि सूक्ष्मबादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्धपर्वबीजसम्मूर्छन भेदात्सामान्यतः षोढा, पुनर्द्विधा-प्रत्येकः साधारणश्च तत्र प्रत्येको वृक्षगुच्छादिभेदाद्वादशधा, साधारणस्त्वनेकविध इति, स एवं भेदभिन्नोऽपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तद्वयुदासेन बादरो भेदत्वेन संगृहीतः, तद्यथापनकग्रहणेन बीजाङ्कुरभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणं, बीजग्रहणेन त्वग्रबीजादेरुपादानं, हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति' विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा 'चित्तवन्ति' सचेतनान्यभिधाय ज्ञात्वा 'इति' एतत्सङ्ख्याय - अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्ज्य विहृतवानिति ॥ मू. (२७८) अदु थावरा य तसत्ताए, तसा य थावरत्ताए । अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥ वृ. पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदश्य साम्प्रतमेषां परस्परतोऽनुगमनमप्यस्तीत्येतद्दर्शयितुमाह- 'अथ' आनन्तर्ये 'स्थावराः' पृथिव्यप्तेजोवा- युवनस्पतयः ते 'त्रसतया' द्वीन्द्रियादितया 'विपरिणमन्ते' कर्म्मवशाद् गच्छन्ति, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा 'त्रसजीवाश्च' कृम्यादयः 'स्थावरतया' पृथिव्यादित्वेन कर्म्मनिघ्नाः समुत्पद्यन्ते, तथा चान्यत्राप्युक्तम् “अयण्णं भन्ते ! जीवे पुढविक्वाइयत्ताए जाव तसकाइयत्ताए उववण्णपुव्वे ?, हन्ता गोअमा ! असई अदुवाऽनंतखुत्तो जाव उववण्णपुव्वे 'त्ति, अथवा सर्वा योनयः- उत्पत्तिस्थानानि येषां सत्त्वानां ते सर्वयोनिकाः सत्त्वाः सर्वगतिभाजः, ते च 'बाला' रागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभाक्त्वेन च 'कल्पिताः' व्यवस्थिता इति, तथा चोक्तम्"नत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाबाहा अनेगसो जत्थ नवि पत्ता " 119 11 ( अपि च) - " रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्म्मनेपथ्यैर्यत्र सत्त्वैर्न नाटितम् " ( इत्यादि) भगवं च एवमन्नेसिं सोवहिए हु लुप्पई बाले । कम्मं च सव्वसो नचा तं पडियाइक्खे पावगं भगवं ॥ ॥२॥ मू. (२७९) घृ. किं च भगवांश्च - असौ वीरवर्द्धमानस्वाम्येवममन्यत ज्ञातवान् सह उपधिना वर्त्तत इति सोपधिकः-द्रयभावोपधियुक्तः, हुरवधारणे, लुप्यत एव कर्म्मणा क्लेशमनभवत्येव 'अज्ञो' बाल इति, यदिवा हुर्हेतौ यस्मात्सोपधिकः कम्मर्णे लुप्यते बालस्तस्मात्कर्म्म च सर्वशो ज्ञात्वा तत्कर्म्म प्रत्याख्यातवांस्तदुपादानं च पापकमनुष्ठानं भगवान् वर्द्धमानस्वामीति ॥ दुविहं समिच्च मेहावी किरियमक्खायऽ णेलिसं नाणी । आयाण सोयमइवाय सोयं जोगं च सव्वसो नच्चा ॥ मू. (२८०) Page #315 -------------------------------------------------------------------------- ________________ ३१२ आचारामसूत्रम् १/-/९/१/२८० वृ. किं च-द्वे विधे-प्रकारावस्येति द्विविधं, किं तत् ? - कर्म, तच्र्याप्रत्ययं साम्परायिक च, तद्विविधमपि समेत्य' ज्ञात्वा मेधावी सर्वभावज्ञः, क्रियां संयमानुष्ठानरूपांकोच्छेत्रीमनीशीम्-अनन्यसदृशीमाख्यातवान्, किंभूतो ?-ज्ञानी, केवलज्ञानवानित्यर्थः, किं चापरमाख्यातवानिति दर्शयति-आदीयते कमानेनेतिआदान-दुष्प्रणिहितमिन्द्रियमादानंच तत् स्रोतश्चादानतस्तत ज्ञात्वा तथाऽतिपातोतश्च उपलक्षणार्थत्वादस्यमषावादादिकमपिज्ञात्वा तथा 'योगं च' मनोवाकायलक्षणं दुष्प्रणिहितं 'सर्वशः' सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः ॥ किंचमू. (२८१) अइवत्तियं अनाउदि सयमन्नेसिं अकरणयाए। जस्सिस्थिओ परिन्नाया सव्वकम्मावहा उसे अदक्खु ॥ वृ. आकुट्टिः-हिंसा नाकुट्टिरनाकुट्टिरहिंसेत्यर्थः, किंभूताम् ? -अतिक्रान्ता पातकादतिपातिका-निर्दोषा तामाश्रित्य, स्वतोऽन्येषां चाकरणतया-अव्यापारतया प्रवृत्त इति, तथा यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति, सर्वं कविहन्तीति सर्वकविहाःसर्वपापोपादानभूताः स एवाद्राक्षीत्-स एव यथावस्थितं संसारस्वभावं ज्ञातवानिति, एतदुक्तं भवति-स्त्रीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदर्यभूदिति ॥ मू. (२८२) अहाकडंन से सेवे सव्वसो कम्मुणा य अदक्खू । जंकिंचि पावगंभगवंतं अकुव्वं वियड जित्था ।। १. मूलगुणानाख्यायोत्तरगुणप्रचिकटयिषुराह-'यथा येनप्रकारेण पृष्ट्वा वाऽपृट्वा वाकृतंयथाकृतम्-आधाक दिनासौ सेवते, किमिति?-यतः सर्वशः सर्वैः प्रकारैस्तदासेवनेन कर्मणाऽटप्रकारेण बन्धमद्राक्षीत्-६ष्ट्वान्, अन्यदप्येवंजातीयकं न सेवत इति दर्शयतियत्किञ्चित्पापकं-पापोपादानकारणं तद्मगवानकुर्वन् ‘विकट' प्रासुकमभुङ्कत-उपमुक्तवान्। मू. (२८३) नो सेवइ य परवत्थं परपाएवी से न मुञ्जित्था। परिवज्जियाण उमाणं गच्छइ संखडिं असरणयाए । वृ.किंच-नो सेवतेच-नोपभुकतेच परवस्त्रं प्रधानं वस्त्रं परस्यवावस्त्रं परवस्त्रनासेवते, तथापरपात्रेऽप्यसौन भुङ्कते,तथापरिवज्यापमानम्-अवगणय्यगच्छतिअसावाहाराय सङ्खण्डयन्ते प्राणिनो।ऽस्यामिति सङ्घण्डिस्तामाहारपाकस्थानभूतामशरणायशरणमनालम्बमानोऽदीनमनस्कः कल्प इतिकृत्वा परीषहविजयार्थं गच्छतीति मू. (२८४) मायन्ने असनपानस्स नाणुगिद्धे रसेसु अपडिन्ने । अच्छिंपिनो पमजिजा नोविय कंडूयए मुनी गायं वृ.किंच-आहारस्यमात्रांजानातीतिमात्राज्ञः, कस्य? अश्यतइत्यशनं-शाल्योदनादि पीयत इति पानं-द्राक्षापानकादिः तस्य च, तथा नानुगृद्धो 'रसेषु' विकृतिषु, भगवतो हि गृहस्थभावेऽपि रसेषु गृद्धिरनासीत्, किं पुनःप्रव्रजितस्येति?, तथा रसेष्वेव ग्रहणं प्रत्यप्रतिज्ञो, यथा--मयाऽद्यसिंहकेसरामोदकाएव ग्राह्या इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र तुकुल्माषादौसप्रतिज्ञ एव,तथाऽक्ष्यपिरजःकणुकाद्यपनयनाय नोप्रमार्जयेनापि च गात्रं मुनिरसौ कण्डूयते-काष्ठादिना गात्रस्य कण्डूव्यपनोदं न विधत्त इति ।। किंच Page #316 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः- १, अध्ययनं - ९, उद्देशक: मू. (२८५) अप्पं तिरियं पेहाए अर्पि पिडओ पेहाए। अप्पं बुइएउपडिभाणी पंथपेहि चरेजयमाणे ॥ वृ. अल्पशब्दोऽभावे वर्तते, अल्पं तिर्यक्-तिरश्चीनं गच्छन् प्रेक्षते, तथाऽल्पं पृष्ठतः स्थित्वोठोक्षते, तथा मार्गादि केनचित्पृष्टः सन्नप्रतिभाषी सन्नल्पंब्रूते, मौनेन गच्छत्येव केवलमिति दर्शयति-पथिप्रेक्षी 'चरेद्' गच्छेद्यतमानः-प्राणिविषये यलवानिति। मू. (२८६) सिसिरंसि अद्धपडिवन्ने तं बोसिजं वत्थमनगारे। - पसारित्तु बाहुं परक्कमे नो अवलम्बियाण कंधमि ।। किंच-अध्वप्रतिपन्ने शिशिरे सति तदेवदूष्यं वस्त्रं व्युत्सृज्यानगारो भगवान्प्रसार्यबाहू पराक्रमते, नतु पुनः शीतार्दितः सन् सङ्कोचयति, नापि स्कन्धेऽवलम्ब्य तिष्ठती ति। मू. (२८७) एस विही अणुक्छन्तो माहणेण मईमया। बहुसो अपडिन्नेण भगवया एवं रियति ।।-त्तिबेमि वृ. साम्प्रतमुपसञ्जिहीर्षुराह-एष चर्याविधिरनन्तरोक्तोऽनुक्रान्तः-अनुचीर्णः माहणेण'त्ति श्रीवर्द्धमानस्वामिना मतिमता' विदितवेद्येन बहुशः' अनेकप्रकारमप्रतिज्ञेन-अनिदानेन भगवता' एश्वर्यादिगुणोपेतेन, एवम्' अनेन पथा भगवदनुचीर्णेनान्ये मुमुक्षवोऽशेषकर्मक्षयाय साधवो 'रीयन्ते' गच्छन्तीति । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववद् । अध्ययन-९ उद्देशकः १ समाप्तः अध्ययनः ९-उद्देशकः२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके भगवतश्चर्याऽभिहिता, तत्र चावश्यं कयाचिच्छय्यया-वसत्या भाव्यमतस्तप्रतिपादनायायमुद्देशकः प्रक्रम्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्मू. (२८८) चरियासणाई सिज्जाओ एगइआओ जाओ बुइआओ। आइक्ख ताई सयणासणाइंजाइंसेवित्था से महावीरे वृ. चर्यायामवश्यंभावितया यानि शय्यासनान्याभिहितानि सामायातानि तानि शयनासनानि-शय्याफलकादीन्याचक्ष्व सुधर्मस्वामी जम्बूनाम्नाऽभिहितो यानि सेवितवान् महावीरो-वर्द्धमनस्वामीति, अयं च श्लोकश्चिरन्तरनटीकाकारेण न व्याख्यतः, तत्र किं सुगमत्वादुताभावात्, सूत्रपुस्तकेषु तु दृश्यते, तदभिप्रायं च वयं न विद्म इति ॥ मू. (२८९) आवेसणसभापवासु पणियसालासु एगया वासो। अदुवा पलियठाणेसु पलालपुजेसुएगया वासो॥ वृ. प्रश्नप्रतिवचनमाह-भगवतो ह्याहाराभिग्रहवत् प्रतिमाव्यतिरेकेण प्रायशो न शय्याऽभिग्रह आसीत्, नवरं यत्रैव चरमपौरुषी भवति तत्रैवानुज्ञाप्य स्थितवान्, तद्दर्शयतिआ-समन्ताद्विशन्ति यत्र तदावेशनं-शून्यगृहं सभा नाम ग्रामनगरादीनां तद्वासिलोकास्थायिकार्थमागन्तुकशयनार्थं च कुड्याद्याकृतिः क्रियते, 'प्रपा' उदकदानस्थानम् आवेशनं च सभा च प्रपा च आवेशनसमाप्रपास्तासु, तथा 'पण्यशालासु' आपणेषु 'एकदा' कदाचिद्वासो भगवतोऽथवा 'पलियन्ति कर्म तस्य स्थानं कर्मस्थानं-अयस्कारवर्द्धकिकुड्यादिकं, तथा पलालपुलेषु मोपरि व्यवस्थितेष्वधो, न पुनस्तेष्वेव, झुषिरत्वादिति ।। Page #317 -------------------------------------------------------------------------- ________________ ३१४ मू. (२९०) आगन्तारे आरा मागारे तह य नगरे व एगया वासो । सुसाणे सुन्नगारे वा रुक्खमूले व एगया वासो । वृ. किं च - प्रसङ्गायाता आआगत्य वा यत्र तिष्ठन्ति तदागन्तारं तत्पुनर्ग्रामान्नगराद्वा बहिः स्थानं तत्र, तथा अरामेऽगारं गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासः, तथा श्मशाने शून्यागारे वा, आवेशन शून्यागारयोर्भेदः सकुड्यकृतो, वृक्षमूले वा एकदा वास इति । मू. (२९१) एएहिं मुणी सयणेहिं समणे आसि पतेरसवासे । राई दिवंपि जयमाणे अपमत्ते समाहिए झाइ ।। आचाराङ्ग सूत्रम् १/-/९/२/२९० · वृ. किं च 'एतेषु' पूर्वोक्तेषु 'शयनेषु' वसतिषु स 'मुनिः' जगत्त्रयवेत्ता ऋतुबद्धेषु वर्षासु वा 'श्रमणः' तपस्युद्युक्तः समना वाऽऽसीत् निश्चलमना इत्यर्थः कियन्तं कालं यावदिति दर्शयति- 'पतेलसवासे' त्ति प्रकर्षेण त्रयोदशं वर्षं यावत्समस्तां रात्रिं दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो- निद्रादिप्रमादरहितः 'समाहितमनाः' विस्रोतसिकारहितो धर्म्मध्यान शुक्लध्यानं वा ध्यायतीति ॥ किं च - मू. (२९२) निद्दपि नो पगामाए, सेवइ भगवं उट्ठाए । जग्गावइ य अप्पाणं इसिं साई य अपडिने ।। वृ. निद्रामप्यसावरपरप्रमादरहितो न प्रकामतः सेवते, तथा च किल भगवतो द्वादशसु संवत्सरेषु मध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त्त यावत्स्वप्नदर्शनाध्यासिनः सकृन्निद्राप्रमाद आसीत्, ततोऽपि चोत्थायात्मानं 'जागरयति' कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीषच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञः प्रतिज्ञारहितो, न तत्रापि स्वापाभ्युपगमपूर्वकं शयति इत्यर्थः । पू. (२९३) संबुज्झमाणे पुनरवि आसिंसु भगवं उडाए । निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं ।। बृ. किं च स मुनिर्निद्राप्रमादाद् व्युत्थितचित्तः 'संबुध्यमानः' संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चित्रिद्राप्रमादः स्यात् ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्रादी बहिश्चङ्क्रम्य मुहूर्तमात्रं निद्राप्रमादापनयनार्थं ध्याने स्थितवानिति । मू. (२९४) सयणेहिं तत्थुवसग्गा भीमा आसी अनेगरूवा । संसप्पगाय जे पाणा अदुवा जे पक्खिणो उवचरन्ति ॥ वृ. किंच - शय्यते - स्थीयते उत्कुटुकासनादिभिर्येष्विति शयनानि - आश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा 'भीमा' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतया वा, तथा संसर्पन्तीति संसर्पकाः शून्यगृहादावह्निकुलादयो ये प्राणिनः 'उपचरन्ति' उप-सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्तीति वर्त्तते । मू. (२९५) अदु कुचरा उवचरन्ति गामरक्खा य सत्तिहत्था य । अदुगामिया उवसग्गा इत्थी एगइया पुरिसा य ।। Page #318 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं-९, उद्देशकर ____३१५ वृ. किं च - ‘अथ' अनन्तरं कुत्सितं चरन्तीति कुचराः-चौरपारदारिकादयस्ते च क्वचिच्छून्यगृहादौ 'उपचरन्ति' उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ 'ग्रामिका' ग्रामघमाश्रिता उपसर्गा एकाकिनः स्युः, तथाहि-काचित्स्त्री रूपदर्शनाध्युपपन्ना उपसर्गयेत्, पुरुषो वेति । किंचमू. (२९६) इहलोइयाई परलोइयाई भीमाइं अनेगरूवाई। अवि सुभिदुभिगन्धाइंसद्दाइं अनेगरूवाई।। वृ.इहलोकेभवाऐहलौकिकाः-मनुष्यकृताःकेते?- स्पर्शाः' दुःखविशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् दुःखविशेषानध्यासयति-अधिसहते, यदिवा इहैव जन्मनिये दुःखयन्ति दण्डप्रहारादयःप्रतिकूलोपसर्गास्तऐहलौकिकाः,तद्विपर्यस्तास्तुपारलौकिकाः, भीमा' भयानका अनेकरूपाः' नानाप्रकाराः,तानेवदर्शयति-अपिसुरभिगन्धाः-प्रक्चन्दनादयो दुर्गन्धाःकुथितकडेवरादयः, तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गादिजनिताः, म. (२९७) अहियासए सया समिए फासाइंविरूवरूवाई। अरईरइंअभिभूय रीयइ माहणे अबहुवाई। वृ.तथाक्रमेलकरसिताद्युत्थापितास्तांश्चाविकृतमना 'अध्यासयति अधिसहते, सदा' सर्वकालं सम्यगितः समितः-पञ्चभिः समितिभिर्युक्तः, तथा स्पर्शान्-दुःखविशेषानरतिं संयमे रति चोपभोगाभिष्वङ्गेऽभिभूयतिरस्कृत्य ‘रीयते' संयमानुष्ठाने व्रजति, 'माहणे'त्ति पूर्ववद् 'अबहुवादी' अबहुभाषी, एकद्विव्याकरणं कचिनिमित्ते कृतवानिति भावः । मू. (२९८) सजणेहिं तत्य पुच्छिसुएगचराविएगया राओ। अव्वाहिएकसाइत्था पेहमाणे समाहि अपडिन्ने। वृ. 'स' भगवानद्धत्रयोदशपक्षाधिकाःसमा एकाकी विचरन्तत्रशून्यगृहादौ व्यवस्थितः सन् ‘जनैः' लोकैः पृष्टः, तद्यथा-को भवान् ? किमत्र स्थितः ? कुतस्त्यो वेत्येवं पृष्टोऽपि तूष्णींभावमभजत्, तथोपपत्याद्या अप्येकचरा-एकाकिन एकदा-कदाचिद्रात्रावह्नि वा पप्रच्छुः, अव्याहृतेच भगवता कषायिताः ततो ज्ञानावृतष्टियोदण्डमुष्टयादिताडनतोऽनार्यत्वमाचरन्ति, भगवांस्तुतत्समाधि प्रेक्षमाणोधर्मध्यानोपगतचित्तःसन्सम्यक्तितिक्षते, किंभूतः? - 'अप्रतिज्ञो' नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्यप्रतिज्ञः। मू(१९९) अयमंतरंसि को इत्य? अहमंसित्ति भिक्खु आहड्ड। अयमुत्तमे से धम्मे तुसिणीए कसाइए झाइ। पृ.कथंतेपप्रच्छुरितिदर्शयितुमाह-अयमन्तः-मध्येकोऽत्रव्यवस्थितः?,एवं सङ्केत्तागता दुश्चारिणः पृच्छन्ति कर्मकरादयो वा, तत्र नित्यवासिनो दुष्प्रणिहितमानसाः पृच्छन्ति, तत्र चैवं पृच्छतामेषां भगवांस्तूष्णीभावमेव भजते, क्वचिद्बहुतरदोषापनयनाय जल्पत्यपि, कथमिति दर्शयति-अहं भिक्षुरस्मीति, एवमुक्तेयदितेऽवधारयन्तिततस्तिष्ठत्येव, अथाभिप्रेतार्थव्याघातात् कषायितामोहान्धाः साम्प्रतेक्षितयैवंब्रूयः, यथा-तूर्णमस्मात्स्थानानिर्गच्छ, ततो भगवानचियत्तावग्रह इतिकृत्वा निर्गच्छत्येव, यदिवा ननिर्गच्छत्येव भगवान् किंतुसोऽयमुत्तमः प्रधानो धर्म आचार इतिकृत्वास कषायितेऽपितस्मिन् गृहस्थेतूष्णीभावव्यवस्थितोयद्भविष्यत्तयाध्यायत्येव-न ध्यानात्प्रच्यवते।।किंच-- Page #319 -------------------------------------------------------------------------- ________________ ३१६ आचारामसूत्रम् १६९/२/३०० मू. (३००) जंसिप्पेगे पवेयन्ति सिसिरेमारुए पवायन्ते। तंसिप्पेगे अनगारा हिमवाएनिवायमेसन्ति ।। वृ.यस्मिन् शिशिरादावप्येकेत्वक्त्राणामावतया प्रवेपन्ते दन्तवीणादिसमन्विताः कम्पन्ते, यदिवा प्रवेदन्यन्ति शीतजनितंदुःखस्पर्शमनुभवन्ति,आर्तध्यानवशगाभवन्तीत्यर्थः, तस्मिंश्च शिशिरे हिमकणिनिमारुतेचप्रवातिसत्येकेन सर्वे 'अनगाराः' तीर्थिकप्रव्रजिता हिमवाते सति शीतपीडितास्तदपनोदायपावकंप्रज्वालयन्ति-अङ्गारशकटिकामन्वेषयन्ति,प्रावारादिकंयाचन्ते, यदिवाऽनगारा इति-पार्श्वनाथतीर्थप्रव्रजिता गच्छवासिन एव शीतार्दिता निवातमेषन्तिघशालादिकावसतीर्वातायनादिरहिताः प्रार्थयन्ति। मू. (३०१) संघाडीओ पवेसिस्सामो एहा य समादहमाणा। पिहिया व सक्खामो अइदुक्खे हिमगसंफासा । वृ. किंच-इहसङ्घाटीशब्देनशीतापनोदक्षमंकल्पद्वयंत्रयंवागृह्यते, ताः सङ्घाटीःशीतार्दिता वयं प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थकप्रजितास्त्वेघाः-समिधः काष्ठानीतियावद् एताश्चसमादहन्तःशीतस्पर्शसोदुंशक्ष्यामः, तथासंघाट्यावापिहिताः-स्थगिताः कम्बलाद्यावृताशरीराइति, किमर्थमेतत्कुर्वन्तीतिदर्शयति यतोऽतिदुःखमेतद्-अतिदुःसहमेतद्यदुत हिमसंस्पर्शाः-शीतस्पर्शवेदना दुःखेन सह्यन्त इतियावत। मू. (३०२) तंसि भगवं अपडिन्ने अहे विगडे अहीयासए। दविए निक्खम्म एगया राओ ठाइए भगवं समियाए ।। पृ. तदेवमेवंभूते शिशिरे यथोक्तानुष्ठाननवत्सु च स्वयूध्येतरेष्वनगारेषु यद्भगवान् व्यघात्तद्दर्शयितुमाह - 'तस्मिन्' एवंभूते शिशिरे हिमवाते शीतस्पर्शे च सर्वंकषे 'भगवान्' ऐश्वर्यादिगुणोपेतस्तंशीतस्पर्शमध्यासयति-अधिसहते, किंभूतोऽसौ? – 'अप्रतिज्ञो न विद्यते निवातसतिप्रार्थनादिकाप्रतिज्ञायस्यसतथा, काध्यासयति? -'अधोविकटे अधः-कुड्यादिरहिते छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि-रागद्वेषविरहाव्यभूतः कर्मग्रन्थिद्रावणाद्वा द्रवः-संयमः सविधतेयस्मासौद्रविकः,सचतथाऽध्यासयन्यद्यत्यन्तंशीतेन बाध्यतेततस्तस्मात् छन्नाष्क्रिम्य बहिरेकदा-रात्रौ मुहूर्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा समतया वा व्यवस्थितः सन्तं शीतस्पर्श रासभष्टान्तेन सोढुं शक्नोति-अधिसहत इति मू (३०३) एस विही अनुकंतो माहणेण मईमया। बहुसो अपडिन्नेण भगवया एवं रीयन्ति ।-तिबेमि। वृ. एतदेवोद्देशकार्थमुपसंजिहीर्षुराह-एस विही इत्याद्यनन्तरोद्देशकवनेयमिति । इतिब्रवीमीतिशब्दी पूर्ववद् । अध्ययन-९ उद्देशकः-२ समाप्तः अध्ययन-९ - उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके भगवतः शय्याः प्रतिपादिताः, तासु च व्यवस्थितेन ये यथोपसर्गाः परीषहाश्च सोढास्तप्रतिपादनार्थमिदमुपक्रम्यत इत्येन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - Page #320 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, अध्ययनं- ९, उद्देशक:३ ३१७ मू. (३०४) तणफासै सीयफासे य तेउफासे यदंसमसगे य। अहियासए सया समिए फासाइं विरूवरूवाई। वृ. तृणानां-कुशादीनां स्पर्शास्तृणस्पर्शाः तथा शीतस्पर्शाः तथा तेजःस्पर्शाउष्णस्पर्शाश्चातापनादिकाले आसन् यदिवा गच्छतः किल भगवतस्तेजःकाय एवासीत्, तथ दंशमशकादयश्च, एतान्तृणस्पर्शादीन् 'विरूपरूपान्नानाभूतान्भगवानध्यासयति, सम्यगितःसम्यग्भावं गतः समितिभिः समितो वेति। मू. (३०५) अह दुचरलाढमचारी वजभूमिं च सुब्मभूमिं च । पंतं सिजं सेविंसु आसणगाणि चेव पंताणि ॥ वृ.किंच-'अथ आनन्तर्येदुःखेनचर्यतऽस्मिनितिदुश्चरः सचासौलाढश्च जनपदविशेषो दुश्चरलाढस्तंचीर्णवान-विहृतवान्, सच द्विरूपो-वज्रभूमिःशुभ्रभूमिश्च, तंद्विरूपमपि विहृतवान्, तत्रचप्रान्तां शय्यां वसतिशून्यगृहादिकामनेकोपद्रवोपद्रुतासेवितवान्, तथाप्रान्तानिचासनानिपांशूत्करशर्करालोष्टाद्युपचितानि च काष्ठानि च दुर्घटितान्यासेवितवानिति । मू. (३०६) लादेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु। _ अह लूहदेसिए भत्ते कुक्कुरा तत्य हिंसिंसु निवइंसु॥ वृ. किं च लाढा नाम जनपदविशेषास्तेषु च द्विरूपेष्वपिलाढेषु तस्य भगवतो बहव उपसर्गाःप्रायशःप्रतिकूलाआक्रोशश्वभक्षणायआसन्, तानेव दर्शयति-जनपदे भवाजानपदाअनार्याऽऽचारिणो लोकाः ते भगवन्तं लूषितवन्तो-दन्तभक्षणोल्मुकदण्डग्रहारादिभिर्जिहिंसुः, अथशब्दोऽपिशब्दार्थे, सचैवंद्रष्टव्यः, भक्तमपितत्र 'रूक्षदेश्य रूक्षकल्पमन्तप्रान्तमितियावत, तेचानार्यतया प्रकृतिक्रोधनाःकसिाधभावत्वाच्च तृणप्रावरणाःसन्तोभगवति विरूपमाचरन्ति, तथा तत्र 'कुर्कुराः' श्वानस्तेच जिहिंसुः, उपरिच निपेतुरिति। मू. (३०७) अपेजणे निवारेइ लूसणए सुणए दसमाणे। छुच्छुकारिति आहंसि समणं कुक्कुरा दसंतुत्ति।। वृ.किंच-'अल्पः स्तोकः सजनो यदि परंसहाणामेको यदिवा नास्त्येवासाविति यस्तान् शुनोलूषकान्दशतो निवारयति निषेधयति, अपितुदण्डप्रहारादिभिर्भगवन्तंहत्वातप्रेरणाय सीत्कुर्वन्ति, कथं नामैनं श्रमणंकुर्कुराः श्वानोदशन्तु-भक्षयन्तु?, तत्रचैवंविधेजनपदे भगवान् षण्मासावधिकालं स्थितवानिति ॥ किंच- । मू. (३०८) एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी। लडिंगहाय नालियंसमणा तत्थ य विहरिसु।। वृ. इक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् ‘भूयः पौन-पुन्येन विहृतवान्, तस्यां च वज्रभूमौ बहवो जनाः परुषाशिनो-रूक्षाशिनो रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुलपलभ्य कदर्थयन्ति, ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टिंदेहप्रमाणां चतुरडुलाधिकप्रमाणां वा नालिकांगृहीत्वा श्वादिनिषेधनाय विजहुरिति । “मू. (३०१) एवंपितत्थ विहरन्ता पुटपुव्वा अहेसि सुणिएहिं । ___संलुश्चमाणा सुणएहिं दुचराणि तत्थ लादेहि। Page #321 -------------------------------------------------------------------------- ________________ ३१८ आचाराङ्ग सूत्रम् १/-/९/३/३०९ वृ. किं च- एवमपि यष्ट्यादिकया सामग्र्या श्रमणा विहरन्तः 'स्पृष्टपूर्वा' आरब्धपूर्वाः श्वभिरासन्, तथा 'संलुच्यमाना' इतश्चेतश्च भक्ष्यमाणाः श्वभिरासन्, दुर्निवारत्वात्तेषां, 'तंत्र' तेषु लाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि ग्रामादीनीति । भू. (३१०) निहाय दण्डं पाणेहिं तं कायं वोसजमणगारे । अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा ॥ सृ. तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह-प्राणिषु योदण्डनाद्दण्डोमनोवाक्कायादिकस्तं भगवान् 'निधाय' त्यक्त्वा, तथा तच्छरीरमप्यगारो व्युत्सृज्याथ 'ग्रामकण्टकान्' नीचवनरूक्षालापानपि भगवांस्तांस्तान् सम्यक्करणतयानिर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयतिअधिकसहते । यू. (३११) नागो संगामसीसे वा पारए तत्थ से महावीरे । एवंपि तत्थ लाढेहिं अलद्धपुव्वोवि एगया गामो ॥ वृ. कथमसिहत इति दृष्टान्तद्वारेण दर्शयितुमाह-- 'नागो' हस्ती यथाऽसौ संग्राममूर्द्धन परानीकं जित्वा तत्पारगो भवति, एवं भगवानपि महावीरस्तत्र लाढेषु परीषहानीकं विजित्य पारगोऽभूत्, किंच- 'तत्र' लाढेषु विरलत्वाद्राग्माणां क्वचिदेकदा वासायालब्धपूर्वी ग्रामोऽपि भगवता ॥ किंच पू. (३१२) उवसंक्रमन्तमपडिनं गामंतियम्मि अप्पत्तं । पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति ।। बृ. 'उपसङ्क्रामन्तं' भिक्षायै वासाय वा गच्छन्तं, किंभूतम् ? 'अप्रतिज्ञं' नियतनिवासादिप्रतिज्ञारहितं ग्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद्ग्रामात्प्रतिनिर्गत्य ते जना भगवन्तमलूषिषुः, एतच्चोचुः इतोऽपि स्थानात्परं दूरतरं स्थानं 'पर्येहि' गच्छेति । मू. (३१३) हयपुव्वो तत्थ दण्डेण अदुवा मुट्टिणा अदु कुन्तफलेण । अदु लुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥ वृ. किंच - तत्रग्रामादेर्बहिर्व्यवस्थितः पूर्वं हतो हतपूर्वः, केन ? – 'दण्डेनाथवामुष्टिनाऽथवा कुन्तादिफलेनाथवा लेष्टुना कपालेन घटखरादिना हत्वा हत्वा बहवोऽनार्याश्चक्रन्दुः पश्यत यूयं किंभूतोऽयमित्येवं कलकलं चक्रुः । पू. (३१४) मसाणि छिन्नपुव्वाणि उटुंभिया एगया कार्यं । परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिंसु ॥ -- वृ. किं च मांसानि च तत्र भगवतच्छिन्नपूर्वाणि एकदा कायमवष्टभ्य - आक्रम्य तथा नानाप्रकाराः प्रतिकूलपरीषहाश्च भगवन्तमलुञ्चिषुः, अथवा पांसुनाऽवकीर्णवन्त इति । पू. (३१५) उच्चालइय निहणिसु अदुवा आसणाउ खलइंसु । वोसट्टकायपणयाऽऽ सी दुक्खसहे भगवं अपडिन्ने । - वृ. किं च भगवन्तमूर्ध्वमुत्क्षिप्य भूमौ निहतवन्तः क्षिप्तवन्तः, अथवा 'आसनात् गोदोहिकोत्कुटुकासनवीरासनादिकात् 'स्खलितवन्तो' निपातितवन्तः, भगवांस्तु पुनर्व्यसृष्टकायः परीषहसहनं प्रति प्रणत आसीत्, परीषहोपसर्गकृतं दुःखं सहत इति दुःखसहोभगवान्, नास्य - Page #322 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उद्देशक : ३ दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ कथं दुःखसहो भगवानित्येतद्द ष्टन्तद्वारेण दर्शयितुमाह मू. (३१६) सूरो सङ्गामसीसे वा संवुड़े तत्थ से महावीरे । पडिसेवमाणे फरुसाई अचले भगवं रीयित्था । वृ. यथा हि संग्रामशिरसि 'शूरः ' अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्म्मणा संवृताङ्गो न भङ्गमुपयातीति, एवं स भगवान्महावीरः 'तत्र' लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रतिसेवमानश्च 'परुषान्' दुःखविशेषान् मेरुरिवाचलो - निष्प्रकम्पो धृत्या संवृताङ्गो भगवान् 'रीयते स्म' ज्ञानदर्शनचारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति । मू. (३१७) एस विही अणुक्कन्तो० जाव कासवेण महेसिणा ॥ तिबेमि । वृ. उद्देशकार्थमुपसंजिहीर्षुराह- 'एस विही' त्यादि पूर्ववद् । अध्ययनं - ९ - उद्देशकः-३ - समाप्तः ३१९ -: अध्ययन-९ उद्देशकः-४: वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके भगवतः परीषहोपसर्गादिसहनं प्रतिपादितं तदिहापि रोगातङ्कपीडाचिकित्साव्युदासेन सम्यगधिसहते ततुद्पत्तौ च नितरां तपश्चरणायोद्यच्छतीत्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - मू. (३१८) ओमोयरियं चाएइ अपुट्ठेऽवि भगवं रोगेहिं । पुढे वा अपुढे वा नो से साइजई तेइच्छं । वृ. अपि शीतोष्णदंशमशकाक्रोशताडाद्याः शक्याः परीषहाः सोढुं न पुनरवमोदरतां, भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभाभावेऽप्यवमौदर्यं न्यूनोदरतां शक्नोति कर्तुं लोको हि रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते भगवांस्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैः अपिशब्दात्स्पृष्टोऽप्यसद्वेदनीयादिभिर्भावरोगैर्न्यनोदरतां करोति । अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्ष्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं ?, तदुच्यते, भगवतो हि न प्राकृतस्येव देहजाः कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः, इत्येतदेव दर्शयति- स च भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासौ चिकित्सामभिलक्षति, न द्रव्यौषधाद्युपयोगतः पीडोपशमं प्रार्थयतीति । पू. (३१९) संसोहणं च वमणं च गायब्भंगणं च सिणाणं च । संबाहणं च न से कप्पे दन्तपक्खालणं च परिन्नाए । वृ. एतदेव दर्शयितुमाह-गात्रस्य सम्यक् शोधनं संशोधनं-विरेचनं निःसोत्रादिभिः तथा वमनं मदनफळलदिभिः, चशब्द उत्तरपदसमुच्चयार्थो, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्नानं चोद्वर्त्तनादिभिः संबाधनं च हस्तपादादिभिस्तस्य भगवतो न कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं 'परिज्ञाय' ज्ञात्वा दन्तकाष्ठादिभिर्दन्तप्रक्षालनं च न कल्पत इति । पू. (३२०) विरए गामधम्मेहिं रीयइ माहणे अबहुवाई । सिसिरंमि एगया भगवं छायाए झाइ आसीय । Page #323 -------------------------------------------------------------------------- ________________ ३२० आचाराङ्गसूत्रम् 9/-/९/४/३२० वृ किंच - 'विरतो' निवृत्तः केभ्यो?- 'ग्रामधर्मेभ्यो' यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो 'रीयते' संयमानुछाने पराक्रमते, 'माहणे त्ति, किंभूतो भगवान् ? असावबहुवादी, सकृद्व्याकरणभावाद्बहुशब्दोपादानम्, अन्यथा हि अवादीत्येवब्रूयात, तथैकदा शिशिरसमये स भगवांच्छायायां धर्मशुक्लध्यानध्याय्यासीच्चेति। मू. (३२१) आयावइ य गिम्हाणं अच्छइ उक्कुडुए अभित्तावे। अदुजाव इत्य लूहेणं ओयणमंथुकुम्मासेणं। वृ. किं च • सुब्ब्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेष्वातापयति, कथमिति दर्शयतितिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, अथ आनन्तर्येधमाधारंदेहंयापयति स्मरूक्षेणस्नेहरहितेनकेन?- ओदनभन्थुकुल्माषेण' ओदनंच-कोद्रदवीदनादिमन्थुच-बदरचूर्णादिकं कुल्माषाश्च-माषविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषितमाषा वा सिद्धमाषा वा ओदनमन्थुकुल्माषमिति समाहारद्वन्द्वः तेनात्मानं यापयतीति सम्बन्ध इति । एतदेव कालावधिविशेषणतो दर्शयितुमाहमू. (३२२) एयाणि तित्रि पडिसेवे अट्ठ मासे अ जावयं भगवं। अपि इत्य एगया भगवं अद्धमासं अदुवा मासंपि ।। वृ. 'एतानि' ओदनादीन्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशात्कस्यचिन्मन्दबुद्धेः स्यादारेका यथा-त्रीण्यपि समुदितानि प्रतिसेवतइति, अतस्तर्द्वयुदासाय त्रीणीत्यनया सङ्ख्यया निर्देश इति, त्रीणिसमस्तानि व्यस्तानि वा यथालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति-अष्टौ मासान् ऋतबद्धसंज्ञकानात्मानं अयापयद्-वर्तितवान् भगवानिति, तथा पानमप्यर्द्धमासमथवा मासं भगवान् पीतवान् । मू. (३२३) अवि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्या। . राओवरायं अपडिने अनगिलायमेगया मुझे।। वृ. अपि च मासद्वयमपि साधिकम् अथवा षडपि मासान् साधिकान् भगवान्पानकमपीत्वाऽपि रात्रोपरात्र मित्यहर्निशं विहृतवान्, किंभूतः? -- 'अप्रतिज्ञः पानाभ्युपगमरहित इत्यर्थः, तथा 'अत्रगिलायन्ति पर्युषितं तदेकदा मुक्तवानिति। मू. (३२४) छद्रेण एगया भुझे अदुवा अट्टमेण दसमेणं।। दुवालसमेण एगया भुओं पेहमाणे समाहिं अपडिन्ने । वृ.किंच-षष्ठेनैकदाभुङ्को, षष्ठंहिनामैकस्मिन्नहन्येकमक्तं विधाय पुनर्दिनद्वयभुक्त्वा चतुर्थेऽहयेकभक्तमेव विधत्ते, ततश्चाधन्तयोरेकमक्तदिनयोक्तद्वयं मध्यदिवसयोश्च भक्तचतुष्टयमित्येवंषण्णां भक्तानांपरित्यागात्षष्ठंभवति, एवं दिनादिवृद्धयाऽष्टमाद्यायोज्यमिति, अथाष्टमेनदशमेनाथवाद्वादशमेनैकदा कदाचिद्भुक्तवान्, 'समाधि शरीरसमाधानं प्रेक्षमाणः' पर्यालोचयन् न पुनर्भगवतः कथंचिद्दौर्मनस्यं समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति । मू. (३२) नचा णं से महावीरे नोऽविय पावगं सयमकासी। अनेहिं वान कारित्या कीरंतंपि नाणुजाणिस्था॥ कृ.किंच-ज्ञात्वा हेयोपादेयंसमहावीरः कमप्ररणसहिष्णुपिचपापकंकर्मस्वयमकार्षीत् नचाप्यन्यैरचीकरत्नच क्रियमाणमपरैरनुज्ञातवानिति॥ किंच Page #324 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं - ९, उद्देशक: ४ मू. (३२६) गामं पविसे नगरं वा घासमेसे कडं परठ्ठाए । सुविसुद्धमेसियाभगवं आयतजोगयाए सेवित्था || वृ. ग्रामं नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयते, परार्थाय कृतमित्युद्गमदोषरहितं, तथा सुविशुद्धमुत्पादनादोषरहितं तथैषणादोषपरिहारेणैषित्वा - अन्वेष्य भगवानायतः संयतो योगो - मनोवाक्कायलक्षणः आयतश्चासी योगश्चायतयोगोज्ञानचतुष्टयेन सम्यग्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्धं ग्रासैषणादोषपरिहारेण सेवितवानिति । मू. (३२७) अदु वायसा दिगिंछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए । वृ. किंच - अथं भिक्षां पर्यटतो भगवतः पथि वायसाः काका 'दिगिंछ' ति बुभुक्षा तयाऽऽर्त्ता बुभुक्षात्ता ये चान्ये रसैषिणः- पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थम्अन्वेषणार्थं च ये तिष्ठन्ति तान् सततम् - अनवरतंनिपतितान् भूमी 'प्रेक्ष्य' दृष्ट्वा तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्दमाहारार्थी पराक्रमते । मू. (३२८) अदुवा माहणं च समँ वा गामपिण्डोलगं च अतिहिं वा । सोवागमूसियारिं वा कुकुरं वावि विट्ठियं पुरओ ।। वृ. किं च-अथ ब्राह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीवकपरिव्राट्तापसनिर्ग्रन्थानामन्यतमं 'ग्रामपिण्डोलक' इति भिक्षयोदरभरणार्थं ग्राममाश्रिस्-तुन्दपरिमृजो द्रमक इति, तथाऽतिथिं वा आगन्तुकम् तथा श्वपाकं- चाण्डालं मार्जारीं वा कुकुरं वापि श्वानं विविधं स्थितं 'पुरतः' अग्रतः पू. (३२९) - ३२१ वित्तिच्छेयं वज्रन्तो तेसिमप्पत्तियं परिहरन्तो । मन्दं परक्कमे भगवं अहिंसमाणो घासमेसित्था ॥ वृ. समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन् मन्दं मनाकं तेषां त्रासमकुर्वन् भगवान् पराक्रमते, तथा परांश्च कुन्धुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति ॥ किंच पू. (३३०) अवि सूइयं वा सुक्क. वा सीयं पिंडं पुराणकुम्मासं । अदु बुक्क संपुलागं वा लद्धे पिंडे अलद्धे दविए । वृ. 'सूइयं त्ति दध्यादिना भक्तमार्द्रीकृतमपि तथाभूतं शुष्कं वा बल्लचनकादि शीतपिण्डं वा पर्युषितभक्तम् तथा 'पुराणकुल्माषं वा' बहुदिवससिद्धस्थितकुल्माषं, 'बुकसं 'ति चिरन्तनधान्यौदनं, यदिवा पुरातनसक्तुपिण्डं, यदिवा बहुदिवससम्भृतगोरसं गोधमण्डकं चेति, तथा 'पुलाकं' यवनिषअपावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान् तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धे वा द्रविक एव भगवानिति, तथाहि लब्धे पर्याप्ते शोभने वा नोत्कर्षं याति, नाप्यलब्धेऽपर्याप्तेऽशोभने वाऽऽत्मानमाहारदातारं वा जुगुप्सते । |1|21| मू. (३३१) अवि आइ से महात्ये महावीरे आसणत्ये अकुक्कूए झाणं । उड्डुं अहे तिरियं च पेहमाणे समाहिमपडित्रे ।। वृ. किं च - तस्मिंस्तथाभूत आहारे लब्ध उपभुक्तेऽलब्धे चापि ध्यायति स महावीरो, Page #325 -------------------------------------------------------------------------- ________________ ३२२ आधाराङ्ग सूत्रम् १/-/९/४/३३१ दुष्प्रणिधानादिना नापध्यानं विधत्ते, किमवस्थो ध्यायतीति दर्शयति - आसनस्थः-उत्कुटुकगोदोहिकावीरासनाद्यवस्थोऽकौत्कुचः सन्-मुखविकारदिरहितो ध्यान-धर्मशुक्लयोरन्यतरदारोहति, किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह-ऊध्र्वमधस्तिर्यग्लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तन् द्रव्यपर्यायनित्यानित्यादिरूपतयाध्यायति, तथा समाधिम्अन्तःकरणशुद्धिं च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति। मू. (३३२) अकसाई विगयगेही य सद्दरूवेसु अमुच्छइए झाई। छउमत्थोऽवि परक्कममाणो न पमायं सइंपि कुबित्था। वृ.किंच-नकषाय्यकषायी तदुदयापादितभ्रकुट्यादिकार्याभावात्, तथा विगता गृद्धिःगार्थ्य यस्यासौ विगतगृद्धिः, तथा शब्दरूपादिष्विन्द्रियार्थेष्वमूर्च्छितो ध्यायति, मनोऽनुकूलेषु नरागमुपयातिनापीतरेषुद्वेषवशघोऽभूदिति, तथाछद्मनि-ज्ञानदर्शनावरणीयमोहनीयान्तरागात्मके तिष्ठतीति छद्मस्थ इत्येवंभूतोऽपि विविधम्-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमादकषायादिकं सकृदपि कृतवानिति। मू. (३३३) सयमेव अभिसमागम्म आयतजोगमायसोहीए। अभिनिबुडे अमाइले आवकहं भगवंसमियासी॥ घृ. किं च – स्वयमेव-आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्यंयबुद्धः संस्तीर्थप्रवर्तनायोधतवान्, तथा चोक्तम्॥१॥ "आदित्यादिर्विबुधविसरः सारमस्यां त्रिलोक्या मास्कन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच । तीर्थं नाथो लघुभवभयच्छेदि तूर्णं विधत्स्वेत्येत द्वाक्पं त्वदधिगतये नो किमुस्यानियोगः? ॥ इत्यादि, कथं तीर्थप्रवर्तनायोद्यत इति दर्शयति - 'आत्मशुद्धया' आत्मकर्मक्षयोपशमोपशमक्षयलक्षणवाऽऽयतयोग-सुप्रणिहितं मनोवाक्कायात्मकं विधाय विषयकषायाद्युपशमादिभिर्निवृत्तः-शीतीभूतः, तथाअमायावी-मायारहित उपलक्षणार्थत्वादस्याक्रोधाद्यपि द्रष्टव्यं, 'यावत्कथ मितियावजीवं भगवान् पञ्चभिः समितिभिः समितः तथातिसृभिर्गुप्तिभिर्गुप्तश्चासीदिति मू. (३३४) एस विही अणु० जाव कासवेण महेसिणातिबेमि। वृ.श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह-एषः-अनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्तः-अनुष्ठित आसेवनापरिज्ञया सेवितः, केन?-श्री वर्द्धमानस्वामिना 'मतिमता' ज्ञानचतुष्टयान्वितेन बहुशः-अनेकशोऽप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपिमुमुक्षुनेनैव भगवदाचीर्णेनमोक्षप्रगुणेन पथाऽऽत्महितमाचरनीयतेपराक्रमते, इतिरधिकारपरिसमाप्ती, ब्रचीमीतिसुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति ।। अध्ययनं-९ उद्देशकः-४ समाप्त : उक्तोऽनुगमः सूतरालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः, साम्प्रतं नयाः, ते च नैगमसङ्गग्रहव्यवहारऋजुसूत्रशब्दसमभिरुद्वैवंभूतभेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र Page #326 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - १, अध्ययनं : ९ सम्मत्यादी लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति । अध्ययनं - ९ समाप्तम् इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतः प्रोच्यन्ते, अधिकृताचाराङ्गस्य ज्ञानक्रियात्मकतयोभयरूपत्वात् ज्ञानक्रियाधीनत्वान्मोक्षस्य तदर्थं च शास्त्रप्रवृत्तेरिति भावः, अत्र च परस्परस्तः सव्यपेक्षावेव ज्ञानक्रियानयौ विवक्षितकार्यसिद्धयेऽलं नान्योऽन्यनिरपेक्षावित्येतत्प्रपञ्चयते, तत्रज्ञाननयाभिप्रायो ऽयम्-यथा ज्ञानमेव प्रधानं न क्रियेति, समस्तहेयोपादेयहानोपादानप्रवृत्तेर्ज्ञानाधीनत्वात्, तथा हि सुनिश्चितात् सम्यग्ज्ञानात्प्रवृत्तोऽर्थक्रियार्थी न विसंवाद्यते, तथा चोक्तम् ॥१॥ “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनाद् ॥” ३२३ इत्यादि, संविन्निष्ठत्वाच्च विषयव्यवस्थितीनां तत्पूर्वकसकलदुःखप्रहीणत्वाच्चान्वयव्यतिरेकदर्शनाच्च ज्ञानस्य प्राधान्यं तथाहि – ज्ञानाभावेऽनर्थपरिहाराय प्रवर्त्तमानोऽपि तत्करोति येन नितरां पतङ्गवदनर्थेन संयुज्यते, ज्ञानसद्भावे च समस्तानप्यर्थानर्थसंशयांश्च यथाशक्तिः परिहरति, तथा चागमः - 'पढमं नाणं तओ' इत्यादि, एवं तावत्क्षायोपशमिकं ज्ञानमाश्रित्योक्तं, क्षायिकमप्याश्रित्य तदेव प्रधानं, यस्माद्भगवतः प्रणतसुरासुरमुकुटकोटिवेदिकाङ्कितचरणयुगलपीठस्य भवाम्भोधितटस्थस्य प्रतिपन्नदीक्षस्य त्रिलोकबन्धोस्तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते यावजीवाजीवाद्यखिलव स्तुपरिच्छेदरूपं घनघातिकर्म्मसंहतिक्षयात्केवलज्ञानं नोत्पन्नमित्यतो ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वादिति । 11911 अधुना क्रियानयाभिप्रायेोऽभिधीयते, तद्यथा- क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, यस्माद्दर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदि हानोपादानरूपां प्रवृत्तिक्रियां न कुर्यात् ततो ज्ञानं विफलतामियात्, तदर्थत्वात्तस्येति, यस्य हि यदर्थं प्रवृत्तिस्तत्तस्य प्रधानमितरप्रधानमिति न्यायात्, संविदात विषयव्यवस्थानस्याप्यर्थक्रियार्थ त्वात्क्रियायाः प्राधान्यम्, अन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते, यतः सम्यक् चिकित्साविधिज्ञोऽपि यथार्थौषधावाप्तावपि उपयोगक्रियारहितो नोल्लाघतामेति, तथा चोक्तम् ॥१॥ “ शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्य तामौषधमातुरं हि किं ज्ञानमात्रेण करोत्यरोगम् ? ।।" · (तथा) "क्रियेव फलदा पुसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥" इत्यादि, तक्रियायुक्तस्तु यथाऽभिलषितार्थभाग्भवत्यपि, कुत इति चेत् न हि ध्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्षसिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्भिकफलप्राप्त्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितं यत उक्तं चेइयकुलगणसङ्के आयरियाणं च पवयण सुए य । सव्वेसुऽवि तेण कयं तवसञ्जममुञ्जमन्तेणं ।' 11911 Page #327 -------------------------------------------------------------------------- ________________ ३२४ आचाराङ्गसूत्रम् १/९/-1इतश्चैतदेवमङ्गीकर्तव्यं, यतस्तीर्थकृदादिभिः क्रियारहितं ज्ञानमप्यफलमुक्त, उक्तंच॥॥ 'सुबहुं पि सुअमधीतं किं काहि चरणविप्पहूण(मुक्क)स्स? । अंघस्सजह पलित्ता दीवसतसहस्सकोडीवि॥ दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाज्ज्ञानाक्रिया प्रधाना, क्षायिकादपि, यतः सत्यपिजीवाजीवाद्यखिलवस्तुपरिच्छेदके ज्ञानेसमुल्लसितेन व्युपरतक्रियानिवर्तिध्यानक्रियामन्तरेण भवधारणीयकर्मोच्छेदः, तदच्छेदाच न मोक्षावासिरित्यतो न ज्ञानं प्रधान, चरणक्रियायं पुनरैहिकामुष्मिकफलावाप्तिरित्यतः सैव प्रधानभावमनुभवतीति, तदेवं ज्ञानमृते सम्यक्रियाया अभावः, तदभावाश्च तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम्। एवमादीनांयुक्तीनामुभयत्राप्युपलब्धेव्याकुलितमतिः शिष्यपृच्छति-किमिदानीं तत्त्वमस्तु?,आचार्यआह-नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथाज्ञानक्रियानयौ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्तसमस्तनगरान्तर्वर्तिपरस्परोपकार्योपकारकभावावाप्तानाबाधस्थानो पङ्वन्धाविवेति, तथा चोक्तम् - "संजोयसिद्धीऍफलंवदन्ती'त्यादि, स्वतन्त्रप्रवृत्तीतुनविवक्षितकार्यसाधयतइत्येतच प्रसिद्धमेव, यथा हयं नाण'मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा॥७॥ 'सव्वेसिपि नयाणंबहुविहवत्तवयं निसामेत्ता। तंसव्वणयविसुद्धं जंचरणगुणढिओ साहू॥त्ति', तदेतदाचाराङ्गं ज्ञानक्रियात्मकं अधिगतसम्यक्पथानां कुश्रुतसरित्कषायझषकुलाकुलं प्रियविप्रयोगाप्रियसंग्रयोगाद्यनेकव्यसनोपनिपातमहावर्त्त मिथ्यात्वपवनेरणोपस्थापितभयशोकहास्यत्यरत्यादितरङ्गंविधसावेलाचितंव्याधिशतनक्रचक्रालयमहागम्भीरंभयजननंपश्यतां त्रासोत्पादकंमहासंसारार्णवंसाधूनामुत्तितीर्षतांतदुत्ततरणसमर्थमव्याहतंयानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकैकान्तिकानाबाधंशाश्वतमनन्तमजरममरमक्षयमव्याबाधमुपरतसमस्तुद्वन्द्वं सम्यग्दर्शनज्ञानव्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुना समालम्बनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निवृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति॥ द्वासप्तत्यकेषुहि शतेषु सप्तसु गतेषु गुप्तानाम् । संवत्सरेषुमासिचभाद्रपदे शुक्लपञ्चम्याम् ॥२॥ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा। सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायेंः ॥३॥ कुत्व: ।ऽचारस्य मया टीका गत्किमपि संचितं पुण्यम् । नाप्नुयाज्जगदिदं निर्वृतिमतुलां सदाचारम् ॥४॥ वर्णः पदमथ वाक्यं पद्यादि च यन्मया परित्यक्तम् । तच्छोधनीयमत्रच व्यामोहः कस्य नो भवति? - प्रथम श्रुतस्कन्धः समाप्तः मुनिदीपरलसागरेण संशोधिता-सम्पादिता शीलाशाचार्य विरचिता नवमअध्ययनटीका एवं प्रथम श्रुतस्कन्धस्य टीका परिसमाप्ता॥ 19॥ Page #328 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, उपोद्घातः ३२५ श्रुतस्कन्धः - २ नि. [ २८५ ] जयत्यनादिपर्यन्तमनेकगुणरत्नमृत् । न्यत्कृताशेषतीर्थेशं तीर्थं तीर्थाधिपैर्नुतम् ॥ नमः श्रीवर्द्धमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चितांहये ॥ नि. [ २८६ ] नि. [ २८७] आचारमेरोर्गदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम् । आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत, निशेषमशेषितक्रियः ॥ बृ. उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽग्रश्रुतस्कन्धः समारभ्यते, अस्य चायमसिसम्बन्ध - उक्तं प्रागाचारपरिमाणं प्रतिपादयता, तद्यथा । “नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । 119 11 हवइ ये सपंचचूलो बहुबहु अयरो पयग्गेणं " तत्राद्ये स्कन्धे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि तेष च न समस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सङ्क्षेपतोऽतोऽनभिहितार्थाभिधानाय सङ्क्षेपोक्तस्य च प्रपञ्चाय तदग्रभूताश्चतम्नश्चूडा उक्तानुक्तार्थसङग्राहिकाः प्रतिपाद्यन्ते, तदात्मकश्च द्वितीयोऽग्रश्रुतस्कन्धः इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनाहत्य द्रव्याग्रनिक्षेपार्थ नियुक्तिकृदाह नि. [ २८८ ] दव्यगाहण आएस काल कमगणणसंचए भावे । अग्गं भावे उ पहाणबहुय उवगारओ तिविहं ।। वृ. तत्र द्रव्याग्रं द्विधा - आगमतो नोआगमत इत्यादि भणित्वा व्यतिरिक्तं त्रिधा सचिताचित्तमिश्रद्रव्यस्य वृक्षकुन्तादेर्यदग्रमिति, अवगाहनाग्रं यद्यस्य द्रव्यस्याधस्तादवगाढं तदवगाहनाग्रं, तद्यथा - मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामुच्छ्रचतुर्भागो भूभाववगाढ इति मन्दराणां तु योजनसहमिति, आदेशाग्रम् आदिश्यत इत्यादेशः -व्यापारनियोजना, अग्रशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिममतानामादेशो दीयते तदादेशाग्रं, तद्यथा - त्रिभि पुरुषैः कर्म रयति तान् वा भोजयतीति, कालाग्रम् - अधिकमासकः, यदिवाऽग्रशब्दः परिमाणवाचकस्तत्रातीत - कालोऽनादिरनागतोऽनन्तः सर्वाद्धा वा क्रमाग्रं तुक्रमेण परिपाट्या ग्रं क्रमाग्रं, एतद् द्रव्यादि चतुर्विधं, तत्र द्रव्याग्रमेकाणुकाद् द्वयणुंक द्वयणुकाद् त्रयणुकमित्येवमादि । क्षेत्राग्रम् - एकप्रदेशावगाढाद् द्विप्रदेशावगाढं, द्विप्रदेशावगाढात्रिप्रदेशावगाढमित्यादि । कालाग्रमेकसमयस्थितिकाद् द्विसमयस्थितिकं द्विसमयस्थितिकात्रिसमयस्थित्कमित्यादि, भावाग्रमेकगुणकृष्णाद् द्विगुणकृष्णं द्विगुणकृष्णा त्रिगुणकृष्णमित्यादि, गणनाग्रंतु सङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थ, तद्यथा-एको दश शतं सहस्रमित्यादि, सञ्चयाग्रं तु सञ्चतस्य द्रव्यस्य यदुपरि तत्सञ्चयाग्रं, यथा ताम्रोपस्करस्य सञ्चितस्योपरि शङ्खः । भावाग्रं तु त्रिविधं - प्रधानाग्रं १ प्रभूताग्रम् २ उपकाराग्रं ३ च तत्र प्रधानाग्रं सचितादि त्रिधा, सचित्तमपि द्विपदादिभेदात्रिधैव, Page #329 -------------------------------------------------------------------------- ________________ आचारा सूत्रम् २/-1-1-1-[नि. २८८] तत्रद्विपदेषुतीर्थकरश्चतुष्पदेषुसिंहः अपदेषुकल्पवृक्ष, अचित्तंवैडूर्यादिमिश्रंतीर्थकर एवालङकृत इति, प्रभूताग्रं त्वापेक्षिकं, तद्यथा। ॥१॥ “जीवा पोग्गल समया दव्व पएसा य पञ्जवाचेव । थोवाऽनंतानंता विसेसमहिया दुवे नंता" । अत्रचयथोत्तरमग्रं, पर्यायागंतुसर्वाग्रमिति,उपकारागंतुयत्पूर्वोक्तस्यविस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्त्तते तद् यथा दशवकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यातोऽत्रोपकाराग्रेणाधिकार इति । आह च नियुक्तिकारःनि. [२८९] उवयारेण उ पगयं आयारस्सेव उवरिमाइंतु। रुक्खस्स य पव्वयस्स यजह अग्गाइं तहेयाइं॥ वृ.उपकाराग्रेणात्रप्रकृतम-अधिकारः, यस्मादेतान्याचारस्यैवोपरिवर्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि, यथा वृक्षपर्वतादेरग्राणीति।शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तम्॥ ॥१॥ "उञ्चारि अस्स सरिसंजं केणइतं परुवए विहिणा। जेणऽहिगारोतमि उपरुविए होइ सुहगेझं" तत्रेदमिदानी वाच्यं केनैतानि नियूंढानि? किमर्थ ? कुतो पैति?, अत आहनि. [२९०] थेरेहिऽणुग्गहट्ठा सीसहि होउ पागडत्थं च । आयाराओ अत्यो आयारंगेसुपविभत्तो॥ वृ. 'स्थविरैः' श्रुतवृद्धैश्चतुर्दशपूर्वविद्भिर्नियूढानीति, किमर्थं ? शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थ, तथाऽप्रकटोऽर्थ प्रकटो यथास्यादित्येवमर्थच, कुतो नियूँढानि?, आचारासकाशात्मस्तोऽप्पर्थ आचाराग्रेषु विस्तरेण प्रविभक्त इति ॥ साम्प्रतं यद्यस्मानियूढं तद्विभागेनाचष्ट इतिनि. [२९] बिइअस्स य पंचमए अट्ठमगस्स बिइयंमिउद्देसे। मणिओ पिंडो सिज्जा वत्थं पाउग्गहोचेव ॥ नि. (२९२] पंचभगस्स चउत्थे इरिया वण्णिजई समासेणं । छट्ठस्स य पंचमए भासजायं वियाणाहि। नि. [२९३] सत्तिक्कगाणि सत्तविनिजूढाई महापरिनाओ। सत्यपरिन्ना भावण निजूढा उ धुय विभुत्ती।। नि. [२९४] आयारपकप्पोपुण पञ्चक्खाणस्स तइयवत्थूओ। आयारनामधिज्जा वीसइमा पाहुडच्छेया॥ घृ. ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यं, तत्रपञ्चमोद्देशक इदं सूत्रम्“सव्वामगंधं परिन्नाय निरामगंधो परिव्वए" तत्रामग्रहणेन हननाद्यास्तिः कोट्यो गृहीता गन्धोपादानदपरास्तिः, एताः षडप्यविशोधिकोट्यो गृहीताः, ताश्चेमाः-स्वतो हन्ति धातयति ध्नन्तमन्यमनुजानीते, तथा पचति पाचयतिपचन्त (मन्य) मनुजानीत इति, तथा तत्रैव सूत्रम् Page #330 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, उपोद्घात : ३२७ “अदिस्समाणो कयविक्क एहिं "ति, अनेनापि तिम्रो विशोधिकोट्यो गृहीताः, ताश्चेमाः क्रीणाति क्रापयति क्रीणन्तमन्यमनुजानीते, तथाऽष्टमस्य-विमोहाध्ययनस्य द्वितीयोद्देशक इदं सूत्रम् - "भिक्खू परक्क मेज्जा चिट्ठेज्ज वा निसीएज वा तुयट्टिज वा सुसाणंसि वे "त्यादि यावद् "बहिया विहरिजा तं भिक्खु गाहावती उवसंकमित्तु वएज्जा अहमाउसंतो समणा ! तुब्मट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा पाणाई भूयाइं जीवाई सत्ताइं समारब्भ समुद्दिस्स कीयं पामिञ्च" मित्यादि, एतानि सर्वाण्यपि सूत्राण्याश्रित्यैकादश पिण्डेषणा निर्यूढाः । तथा तस्मिन्नेव द्वितीयाध्ययने पञ्चमोद्देशके सूत्रम्- “से वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहं च कडासण” मिति, तत्र वस्त्रंकम्बलंपादपुञ्छनं-ग्रहणाद् वस्त्रैषणा निर्यूढा, पतद्ग्रहपदात् पात्रैषणा निर्यूढा, अवग्रह इत्येतस्मादवग्रहप्रितमा निर्यूढा, कटासनमित्येतस्मच्छय्येति, तथा पञ्चमाध्ययनावन्त्याख्यस्य चतुर्थोद्देशके सूत्रम् - "गामाणुगामं दूइजमाणस्स दुज्जयंदुष्परिक्कतं " इत्यादिनेर्या सङ्क्षेपेण व्यावर्णितेत्यत एव ईर्याध्ययनं निर्यूढम्, तथा षष्ठाध्ययनस्य धूताख्यस्य पञ्चमोद्देशके सूत्रम् - " आइक्खइ विहयइ किट्टइ धम्मकामी" त्येतस्माद्भाषाजाताध्ययनमकृष्टमित्येवं विजानीयास्त्वमिति । तथा महापरिज्ञाध्ययने सप्तोदेशकास्तेभ्यः प्रत्येकं सप्तापि सप्तैकका निर्यूढाः, तथा शस्त्रपरिज्ञाध्ययनादुद्भावना निर्यूढा, तथा धूताध्ययनस्य द्वितीयचतुर्थोद्देशकाभ्यां विमुक्त्यध्ययनं निर्यूढमिति, तथा 'आचारप्रकल्पः 'निशीथः, स च प्रत्याख्यानपूर्वेस्य यत्त तीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभृतं ततो निर्यूढ इति । ब्रह्मचर्याध्ययनेभ्य आचाराग्राणि निर्यूढान्यतो निर्यूहनाधिकारादेव तान्यपि शस्त्रपरिज्ञाध्ययनान्निर्यूढानीति दर्शयतिअव्योगst उ भणिओ सत्यपरित्राय दंडनिक्खेवो । नि. [२९५ ] सो पुर्ण विभजमाणो तहा तहा होइ नायव्वो । घृ. 'अव्याकृतः' अव्यक्तोऽपरिस्फुट इतियावत् 'भणितः ' प्रतिपादितः, कोडसी ?'दण्डनिक्षेपः' दण्डः-प्राणिपीडालक्षणस्तस्य निक्षेपः परित्यागः संयम इत्यर्थ, सच शस्त्रपरिज्ञायामव्यक्तोऽभिहितो यतस्तेन पुनः विभज्यमानः अष्टस्वप्यध्ययनेष्वसावेव तथा तथा अनेकप्रकारो ज्ञातव्यो भवतीति । कथं पुनरयं संयमः सङ्क्षेपाभिहितो विस्तार्यते य इत्याहनि. [ २९६ ] एगविहो पुण सो संजमुत्ति अज्झत्थबाहिरो यदुहा । मणवयणकाय तिविहो चउव्विहो चाउजामोउ नि. [२९७] पंच य महव्वयाई तु पंचहा राइभोअणे छट्टा । सीलिंगसहस्साणि य आयारस्सप्पवीभागा इत्याह अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाक्काययोगभेदात्त्रिविधः, स ए चतुर्यामभेदाश्चतुर्धा, पुनः पञ्चमहाव्रतभेदात्पञ्चधा, रात्री - भोजन- विरतिपरिग्रहाञ्च षोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहनपरिमाणो भवतीति ॥ किं पुनरसै संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रतरूपतया मिद्यते य — Page #331 -------------------------------------------------------------------------- ________________ ३२८ नि. [२९८ ] आइक्खिउं विभइउं विनाउं चैव सुहतरं होइ । एएण कारणेणं महव्वया पंच पन्नत्ता ॥ वृ. संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणात्पञ्चमहाव्रतानि प्रज्ञाप्यन्ते । एतानि च पञ्च महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायन्तो विधेयस्तदर्थमाह- आचाराङ्ग सूत्रम् २/१/१/१/३३५ नि. [२९९ ] तेसिं च रक्खणड्डा य भावणा पंच पंच इक्किक्के । ता सत्यपरिन्नाए एसो अमितरो होइ ॥ 'तेषां च ' महाव्रतानामेकैकस्य तद्वृत्तिकल्पाः पञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयं शस्त्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति । साम्प्रतं चूडानां यथास्वं परिमाणमाह चूड़ा[-9 नि. [ ३०० ] जावोग्गहपडिमाओ पढमा सत्तिक्कगा बिइअचूला । भावण विमुत्ति आयारपक्कप्पा तिन्नि इअ पंच वृ. पिण्डेषणाध्ययनादारभ्यावग्रहप्रतिमाध्ययनं यावदेतानि सप्ताध्ययनानि प्रथमा चूडा, सप्तसप्तैकका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी, आचारप्रकल्पो निशीथः, साच पञ्चमी चूडेति । तत्र चूड़ाया निक्षेपो नामादि, षडिधः, नाम स्थापने क्षुण्णे, द्रव्यचूडा व्यतिरिक्ता सचित्ता कुर्कुटस्य अचित्ता मुकुटस्य चूडामणि मिश्रा मयूरस्य, क्षेत्रचूडा लोकनिष्कुटरूपा, कालचूडाऽधिकमासकस्वभावा, भावचूडा त्वियमेव, क्षायोपशमिकभाववर्त्तितत्वात् । -: चूडा १ अध्ययनं -१ : - इयं च सप्ताध्ययनात्मिका, तत्राद्यमध्ययनं पिण्डैषणा, तस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यावन्नामनिष्यन्ने निक्षेपे पिण्डैषणाऽध्ययनं, तस्य निक्षेपद्वारेण सर्वा पिण्डनिर्युक्तिरत्र भणनीयेति -: चूडा १ अध्ययनं -१ उद्देशक : १ : साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुञ्चारणीयं, तञ्चेदम् मू. (३३५) से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविट्टे समाणे से जं पुण जाणिज्जा असणं वा पार्ण वा खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा बीएहिं वा हरिएहिं वा संसत्तं उम्मिस्सं सीओदएण वा ओसित्तं रयसा वा परिघासियं वा तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा परहत्यंसि वा परपायंसि वा अफासुयं अनेसणि अंति मन्त्रमाणे लाभेऽवि संते नो पडिग्गाहिज्जा । से य आहञ्च पडिग्गहे सिया से तं आयाय एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पुदए अप्पुत्तिंगपण- गदगमट्टियमक्क डासंताणए विगिंचिय २ उम्मीसं विसोहिय २ तओ संजयामेव भुंजिज वा पीइज्ज वा, जंच नो संचाइजा भुत्तए वा पायए वा से तमायाय एगंतमक्कमिजा, अहे झामथंडिलंसि वा अट्ठिरासिंसि वा किट्टरासिंसि वा तुसरासिंसि वा गोमयरासिंसि वा अत्रयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमजिय पमज्जिय तओ संजयामेव परिद्वविजा Page #332 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं-१, उद्देशक: ३२९ वृ. 'से' इति मागधदेशीवचनतः प्रथमान्तो निर्देशे वर्तते, यः कश्चिभिक्षणशीलो भावभिक्षुर्मूलोत्तरगुणधारी विविधाभिग्रहरतः 'भिक्षुणी वा' साध्वी, स मावभिक्षुर्वेदनादिभिः कारणैराहारग्रहणं करोति, तानिचामूनि - ॥१॥ "वेअण वेआवञ्चे इरियट्ठाए य संजमट्ठए। तह पाणवत्तियाए छटुं पुण धम्मचिंताए" इत्यादि, अमीषां मध्येऽन्यतमेनापि कारणेनाहारार्थी सन् गृहपति-गृहस्थस्तस्य कुलंगृहं तदनुप्रविष्टः, किमर्थं ? - ‘पिंडवायपडियाए' त्ति पिण्डपातो-भिक्षालाभस्तप्रत्ज्ञया-अहमत्र भिक्षांलप्स्यइति,सप्रविष्टःसन्यपुनरशनादि जानीयात्, कथमिति दर्शयति-प्राणिमि रसजादिभि 'पनकैः' उल्लीजीवैः संसक्तं बीजैः' गोधूमादिमि हरितैः' दूर्वाऽङकुरादिभि उन्मिश्र' शबलीभूतं, तथाशीतोदकेन वा अवसिक्तम् आद्रीकृत रजसावा सचित्तेन परिघासियं' तिपरिगुण्डितं, कियद्वा वक्ष्यति? 'तयाप्रकारम् एवंजातीयमशुद्धमशनादिचतुर्विधमप्याहारं परहस्ते' दातृहस्ते परपात्रेवा स्थितम् 'अप्रासुकं सचित्तम् अनेषणीयम् आधाकर्मादिदोषदुष्टम् ‘इति' एवंमन्यमानः 'स' भावभिक्षु सत्यपि लाभेन प्रतिगृह्णीयादित्युत्सर्गतः, अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं दुर्लभद्रव्यं क्षेत्रं साधारण द्रव्यलामरहितं सरजस्कादिभावितं वा कालो दुर्भिक्षादि भावो ग्लानतादि, इत्यादिभि कारणैरुपस्थितैरल्पबहुत्वं पर्यालोच्य गीतार्थो गृह्णीयादिति । अथ कथञ्चिदनाभोगा संसक्तमागामिसत्त्वोन्मिश्रं वा गृहीतं तत्र विधिमाह से आहश्चे' त्यादि सच भावभिक्षु आहश्चेति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगाप्रतिगृह्यीयात्, स चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति, ‘तम्' एवंभूतमशुद्धमाहारमादायकान्तम् 'अपक्रामेत्' गच्छेत, तं 'अपक्रम्य, गत्वेति। ___ यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयति अथारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्गहार्थ, वाशब्दो विकल्पार्थ शून्यगृहाद्युपसङग्रहार्थो वा, तद्विशिनष्टि-'अल्पाण्डे' अल्पशब्दोडभाववचनः, अपगताण्ड इत्यर्थ, एवमल्पबीजेऽल्पहरिते 'अल्पावश्याये' अवश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथा अल्पो त्तिङ्गपनकदगमृत्तिकाम-कटसन्तानके तत्रोत्तिङ्गस्तृणाग्रउदकबिन्दुः, मुजीतेत्युत्तरक्रियया सम्बन्ध पनकः-उलीविशेषः,उदकप्रधानामृत्तिका उदकमृत्तिकेति, मर्कट:-सूक्ष्मजीवविशेषस्तेषांसन्तानः, यदिवा मर्कटकसन्तानः-कोलियकः, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत्संसक्त्तद् 'विविच्य विविच्य त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिशेष-तामाह, उन्मिभंवा' आगामुकसत्त्वसंवलितंसक्तुकादिततःप्राणिनः विशोध्य विशोध्य' अपनीयापनीय 'ततः' तदन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिबेता रागद्वेषविप्रमुक्तः सत्रिति, उक्तञ्च॥१॥ "बायालीसेसणसंकर्डमि गहणंमि जीव! ण हुछलिओ। इम्हि जहन छलिज्जसि भुंजंतो रागदोसेहिं ॥२॥ रागेण सइंगालं दोसेण सधूमगं वियाणाहि। रागद्दोसविमुक्के मुंजेज्जा निजरापेही" Page #333 -------------------------------------------------------------------------- ________________ ३३० आचाराङ्ग सूत्रम् २/9/9/१/३३५ यञ्चाहारादिकं पातुं मोक्तुं वा न शक्नुयाप्राचुर्यादशुद्ध पृथकरणासम्मवाद्वा स भिक्षु 'तद्' आहारजातमादायकान्तमपक्रामेत, अपक्रम्य च तदाहारजातं परिठापयेत् 'त्यजेदिति सम्बन्धः, यत्र च परिष्ठापयेत्तदर्शयति-'अथ' आनन्तर्या] वाशब्द उत्तरापेक्षया विकल्पार्थ : 'झामे' ति दग्धं तस्मिन् वा स्थण्डिलेऽस्थिराशी वा किट्टो-लोहादिमलस्तद्राशी वा तुषराशौ वा गोमयराशौ वा, कियद्वा वक्ष्यते इत्युपसंहरति-अन्यतरराशी वा तयाप्रकारे पूर्वसशे प्रासुके स्थण्डिले गत्वा तत्प्रत्युपेक्ष्य प्रत्युपेक्ष्यअक्ष्णाप्रमृज्य २ रजोहरणादिना, अत्रापिद्विवचनमादरख्यापनार्थमिति, प्रत्युपेक्षप्रमार्जनपदाभ्यांसप्त भङ्गका भवन्ति,तधथा।अप्रत्युपेक्षितमप्रमार्जितम् १, अप्रत्युपेक्षितं प्रमार्जितं २, प्रत्युपेक्षितमप्रमार्जितं ३, तत्राप्यपयुपेक्ष्य प्रमृजन् स्थानात्स्थान. सङक्रमणेन त्रसान् विराधयति, प्रत्युपेक्ष्याप्यप्रमृजन्नागन्तुकपृथ्वीकायादीन् विराधयतीति, चतुर्थभङ्गकेतु चत्वारोऽमी, तद्यथा-दुष्प्रत्युपेक्षितंदुष्प्रमार्जितं ४, दुष्प्रत्युपेक्षितं सुप्रमार्जितं ५, सुप्रत्युपेक्षितंदुष्प्रमार्जित ६, सुप्रत्युपेक्षतं सुप्रमार्जितमिति, स्थापना । तत्रैवंभूते सप्तभमझायाते स्थण्डिले संयत एव' सम्यगुपयुक्त एव शुद्धाशुद्धपुअभागपरिकल्पनया परिष्ठापयेत् ॥ साम्प्रतमौषधि-विषयं विधिमाह 'मू. (३३६) से भिक्खू वा भिक्खूणी चा गाहावइ जाव पविढे समाणे से जाओ पुण ओसहीओ जाणिजा-कसिणाओ सासिवाना अविदलकडाओआतेरिच्छछिन्त्राओअवुच्छिन्नाओ तरुणियं वा छिवार्डि अणभिकंतभजियं पेहाए अफासुयं अणेसणिजंति मन्त्रमाणे लाभे संते नो पडिग्गाहिज्जा ।। सेभिक्खूवा० जावपविढेसमाणेसेजाओपुण ओसहीओजाणिज्जा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छच्छिनाओ वुच्छिन्नाओ तरुणियं वा छिवाडि अभिकंतं भजियं पेहाए फासुयं एसणिजंति मन्त्रमाणे लाभे संते पडिग्गाहिजा ।। वृ.सभावभिक्षुर्गृहपतिकुलं प्रविष्टः सन्याः पुनः “औषधीः" शालिबीजादिकाः एवंभूता जानीयात्, तद्यथा-'कसिणाओ'त्ति 'कृत्स्नाः ' सम्पूर्णा अनुपहताः, अत्र च द्रव्यभावाभ्यां चतुर्भङ्गिका, तत्र द्रव्यकृत्स्ना अशस्त्रोपहताः, भावकृत्स्नाः सचित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्भङ्गकेष्वाद्यं भङ्गत्रयमुपात्तं, 'सासियाओ ति, जीवस्य स्वाम-आत्मीयामुत्पत्तिं प्रत्याश्रयो यासु ताः स्वाश्रयाः, अविनष्टयोनय इत्यर्थ, आगमे च कासाच्चिदौषधीनामविनष्टो योनिकालः पठ्यते, तदुक्तम्-"एतेसिणंभंते! सीलाणं केवइअंकालंजोणी संचिट्ठइ?" इत्याद्यालापकाः _ 'अविदलकडाओ तिन द्विदलकृताःअद्विदलकृताः,अनूर्ध्वपाटिता इत्यर्थः अतिरिच्छच्छिनाओ ति तिरश्चीनं छिनाः कन्दलीकृतास्तप्रतिषेधादतिरश्चीनच्छिन्नाः, एताश्च द्रव्यतः कृत्स्ना भावतो भाज्याः, 'अव्वोच्छिन्नाओ' ति व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्नाः अव्यवच्छिन्नाः, भावतः कृत्स्ना इत्यर्थ, तथा तरुणियंवा छिवार्डिति, 'तरुणीम् अपरिपक्वां 'छिवाडि' न्ति मुद्गादेःफलिं, तामेव विशिनष्टि-'अनभिक्कंतभजियन्ति, नाभिक्रान्ता जीविताद् अनभिक्रान्ता, सचेतनेत्यर्थ, 'अभज्जियं' अभग्नाम्-अमर्दितामविराधितामित्यर्थ, इति 'प्रेक्ष्य' दृष्ट्वा तदेवंभूत-माहारजातमप्रासुकमनेषणीयं वा मन्यमानो लामे सतिन प्रतिगृह्णीयात। साम्प्रतमेतदेवसूत्रं विपर्ययेणाह-सएवभावभिक्षुर्या:पुनरौषधीरेवंजानीयात्, तद्यथा'अकृत्स्नाः' असम्पूर्णा द्रव्यतो भावतश्चपूर्ववचर्चः 'अस्वाश्रयाः' विनष्टयोनयः, द्विदलकृताः' Page #334 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशकः ३३१ उर्ध्वपाटिताः 'तिरश्चीनच्छिन्नाः कन्दलीकृताःतथा तरुणिकांवाफलीं जीवितादपक्रान्तां भग्नां चेति, तदेवंभूतमाहारजातं प्रासुकमेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति । ग्राह्याग्राह्याधिकार एवाहार विशेषमधिकृत्याह मू. (३३७) से भिक्खू वा० जाव समाणे सेजंपुण जाणिज्जा-पिहुयंबहुरयं वा मुंजियं वा मधु वा चाउलं वा चाउलपलंबं वा सइं संभजियं सफासुयं जाव नो पडिगाहिज्जा ।। से भिक्खू वा० जाव समाणे सेजं पुण जाणिज्जा-पिहुयं वाजाव चाउलपलंबं वाअसई भनियंदुक्खुत्तो वा तिक्खुत्तो वा मञ्जियं फासुयं एसणिजंजाव पडिगाहिज्जा । वृ. स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् 'पिहुयं वत्ति पृथुकं जातावेकवचनं नवस्य शालिव्रीह्यादेरग्ना ये लाजाः क्रियन्ते त इति, बहु रजः- तुषादिकं यस्मिंस्तद्बहुरजः, 'भुजियन्ति अग्न्यर्द्धपक्वंगोधूमादेः शीर्षकमन्यद्वा तिलगोधूमादि, तथा गोधूमादेः मन्थु चूर्णं तथा चाउलाः' तन्दुलाः शालिव्रीह्यादेः त एव चूर्णीकृतास्तत्कणिका वा चाउलपलंबंति, तदेवंभूतं पृथुकाद्याहारजातं। सकृदएकवारं संभज्जियंतिआमर्दितं किञ्चिदग्निना किञ्चिदपरशस्त्रेणाप्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् । एतद्विपरीतं ग्राह्यमित्याह-पूर्ववत्, नवरं यदसकृद्अनेकशोऽग्यादिना पक्वमामर्दितं का दुष्पक्वादिदोषरहितं प्रासुकं मन्यमानो लाभे सति गृहणीयादिति । साम्प्रतं गृहपतिकुलप्रवेशविधिमाह मू. (३३८) सेभिक्खूवा भिक्खूणी वा गाहावइकुलंजावपविसिउकामे नो अनउत्थिएण वागारथिएणवा परिहारिओवा अप्परिहारिएणं सद्धिंगाहावइकुलं पिंडवायपडियाएपविसिज्ज वा निक्खमिज वा ॥ से भिक्खू वा० बहिया वियारभूमि वा विहारभूमि वा निक्खममाणे वा पविसमाणे वा नो अन्नउथिएण वा गारथिएण वा परिहारिओ वा अपरिहारिएण सद्धिं बहिया वियारभूमिं वाविहारभूमि वा निक्खमिज वापविसिज वा। सेभिक्खूवा गामाणुगामंदूइज्जमाणे नो अनउथिएण वा जाव गामाणुगामं दूइजिजा ।।। वृ. स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकाम एभिर्वक्ष्यमाणैः साद्धन प्रविशेत् प्राक् प्रविष्टो वान निष्कामेदितिसम्बन्धः ।यैः सहनप्रवेष्टव्यंतान स्वनामग्राहमाह तत्रान्यतीर्थिकाः-सरजस्कादयः 'गृहस्थाः' पिण्डोपजीविनो धिग्जातिप्रभृतयः, तैः सह प्रविशताममी दोषाः, तद्यथा-ते पृष्ठतो वा गच्छेयुरग्रतोवा, तत्राग्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृतईप्रित्ययः कर्मबन्धःप्रवचनलाघवंच, तेषां वा स्वजात्याधुत्कर्ष इति, अथ पृष्ठतस्ततस्तप्रद्वेषो दातुर्वाडभद्रकस्य, लाभंच दाता संविभज्य दद्यात्तेनावमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिर्न स्यादित्येवमादयो दोषाः, तथापरिहरणं-परिहारस्तेनचरतिपारिहारिकः-पिण्डदोषपरिहरणादुद्युक्तविहारीसाधुरित्यर्थ सएवंगुणकलितंसाधुः 'अपरिहारिकेण' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपेण नप्रविशेत, तेन सह प्रविष्ठानामनेषणीय भिक्षाग्रहणाग्रहणकृतादोषाः, तथहि-अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवति, अग्रहणे तैः सहा सङ्खडादयो दोषाः, तत एतान् दोषान् ज्ञात्वा साधुहपतिकुलं पिण्डपा-तप्रतिज्ञया तैः सहनप्रविशेनापि निष्कामेदिति ॥तैः सह प्रसङ्गतोडन्य त्रापि गमन प्रतिषेमाह Page #335 -------------------------------------------------------------------------- ________________ ३३२ आचाराङ्ग सूत्रम् २/१/१/१/३३८ समिक्षुबह 'विचारभूमिं ' सज्ज्ञाञाव्युत्सर्गभूमिं तथा 'विहारभूमि' स्वाध्यायभूमिं तैरन्यतीर्थिकादिभिः सह दोषसम्भवान्न प्रविशेदिति सम्बन्धः, तथाहि - विचारभूमौ प्रासुकोदकस्वच्छास्वच्छबह्वल्पनिर्लेपनकृतोपधातसद्भावाद, विहारभूमौ वा सिद्धान्तालापकविकत्थनमयात्सेहाद्यसहिष्णुकलहसम्भवाञ्च साधुस्तां तैः सह न प्रविशेन्नापि ततो निष्क्रामेदिति । तथा-स भिक्षुग्रमाद्ग्रामो ग्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दूइजमाणो' त्ति गच्छन्नेभिरन्यतीर्थिकादिभि सह दोषसम्भवान्न गच्छेत्, तथाहि कायिक्यादिनिरोधे सत्यात्मविराधना, व्युत्सर्गे च प्रासुकाप्रासुकग्रहणादावुपधातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोषश्चेति । साम्प्रतं तद्दानप्रतिषेधार्थमाह मू. (३३९) से भिक्खू वाभिक्खूणी वा जाव पविट्ठेसमाणेनो अन्नउत्थियस्स वा गारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा खाइमं वा साइमं वा दिजा वा अनुपइज्जा वा ॥ वृ स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नुपलक्षणत्वादुपाश्रयस्थो वा तेभ्योडन्यतीर्थिकादिभ्यो दोषसम्मवादशनादिकं ४ न दद्यात् स्वतो न प्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि तेभ्यो दीयमानं दृष्ट्वा लोकोऽभिमन्यते एते वा तद्यानामपि दक्षिणार्हा, अपि चतदुपष्टम्मादसंयमप्रवर्त्तनादयो दोषो जायन्त इति । पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमधिकृत्याह मू. (३४०) से भिक्खू वा० जाव समाणे असणं वा ४ अस्सिपडियाए एवं साहम्मियं समुहिस्स पाणाई भूयाइं जीवाई सत्ताई समारब्म समुद्दिस्स कीयं पाभिचं अच्छिन्नं अणिसङ्कं अभिहडं आह चेएइ, तं तहष्पगारं असणं वा ४ पुरिसंतरकडं वा अपुरिसंतरकडं वा बहिया नीडं वा अनीहडंवा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तंवा अपरिभुत्तं वा आसेवियं वा अणासेवियं वा अफासुयं जाव नो पडिग्गाहिज्जा, एवं बहवे साहम्मिया एवं साहम्मिणि बहवे साहम्मिणीओ समुद्दिस्स चत्तारि आलावगा भाणियव्वा ॥ वृ. स- भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नेवंभूतमाहारजातं नो प्रतिगृहीयादिति सम्बन्धः, 'अस्संपडियाए 'त्ति, न विद्यते स्वं द्रव्यमस्य सोऽयमस्वो-निर्ग्रन्थ इत्यर्थ, तव्प्रतिज्ञया कश्चिद्गृहस्थः प्रकृतिभद्रक एक 'साधर्मिकं साधुं 'समुद्दिश्य' अस्वोऽयमित्यभिसन्धाय 'प्राणिनो भूतान जीवाः सत्त्वाश्च' एतेषां किञ्चिद्भेदाभेदः, तान् समारभ्येत्यनेन मध्यग्रहणात्संरम्भसभारम्भारम्भा गृहीताः, एतेषां च स्वरूपमिदम् । ॥१॥ "संकप्पो संरंभो परियावकरी भवे समारंभो । आरंभ उद्दवओ सुद्धाणं तु सव्वेसिं" इत्येवं समारम्भादि 'समुद्दिश्य' अधिकृत्याधाकर्म कुर्यादिति, अनेन सर्वाऽविशुद्धिकोटिर्गृहीता, तथा 'क्रीतं' मूल्यगृहीतं 'पामिञ्च' उच्छिन्नकम् 'आच्छेद्यं' परस्माद्ब्अलादाच्छिन्नम् 'अणिसिद्धं'ति 'अनिसृष्टं' तत्स्वामिनाडजनुत्सङ्कलितं चोल्लकादि 'अभ्याहृतं' गृहस्थेनानीतं, तदेवंभूतं क्रीताद्याहृत्य 'चेएइ' त्ति ददाति, अनेनापि समस्ता विशुद्धिकोटिर्गृहीता, 'तद्' आहारजातं चतुर्विधमपि 'तथाप्रकारम्' आधाकर्मादिदोषदुष्टंयोददाति तस्मात्पुरुषादपरः Page #336 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक: पुरुषान्तरं तत्कृतं वा अपुरुषान्तरकृतं वा। तथा तेनैवदात्रा कृतं, तथा गृहानिर्गतमनिर्गत वा, तथा तेनैवदात्रा स्वीकृतमस्वीकृतं वा, तथा तेनैव दात्रा तस्माद्बहुपरिभूक्तमपरिभूक्तं वा, तथा स्तोकमास्वादितमनास्वादितं वा, तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृह्णीयादिति । एतञ्च प्रथमचरमतीर्थकृतोरकल्पनीयं, मध्यमतीर्थकराणांचान्यस्य कृतमन्यस्य कल्पत इति एवंबहून्साधर्मिकान समुद्दिश्य प्राग्वञ्चर्च । तथा साध्वीसूत्रमप्येकत्वबहुत्वाभ्यां योजनीयमिति ।। पुनरपि प्रकारान्तरेणाविशुद्धिकोटिमधिकृत्याह मू. (३४१) से भिक्खू वा० जाव समाणे से जंपुण जाणिज्जा असणं वा ४ बहवे समणा माहणाअतिहि किवणवणीमएपगणियर समुद्दिस्स पाणाईवा ४ समारब्मजावनोपडिग्गाहिला वृ. स भावभिक्षुर्यावद्गृहपतिकुलं प्रविष्टस्तद्यत्पुनरेवंभूतमशनादि जानीयात्, तद्यथाबहून् श्रमणानुद्दिश्य, ते च पञ्चविधाः-निर्ग्रन्थशाक्यतापसगैरिकाजीविका इति, ब्राह्मणान् भोजनकालोपस्थाप्यपूर्वो वाडतिथिस्तानिति कृपणा दरिद्रास्तान् वणीमका बन्दिप्रायास्तानपि श्रमणादीन् बहून् ‘उद्दिश्य प्रगणय्य प्रगणय्योद्दिशति, तद्यथा-द्वित्राः श्रमणाः पञ्चषाः ब्राह्मणा इत्यादिना प्रकारेण श्रमणादीन् परिसङख्यातानुद्दिश्य, तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽप्रासुकमनेषणीयमाधाकर्म, एवं मन्यमानो लाभेसतिन प्रतिगलीयादिति विशोधिकोटिमधिकृत्याह मू. (३४२) से भिक्खू वा० भिक्खूणी वा जाव पविढे समाणे से जंपुण जाणिज्जा-असणं वा ४ बहवेसमणा माहणा अतिहिं किवणवणीमए समुद्दिस्स जाव चेएइतंतहप्पगारं असणंवा ४ अपुरिसंतरकडं वाअबहियानीहडं अणत्तद्वियं अपरिभुतंअणासेवियं अफासुयं अणेसणिणं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं बहिया नीहडं अत्तट्ठियं परिभुत्तं आसेवियं फासुयं एसणिजंजाव पडिग्गाहिजा ।। वृ. स भिक्षुर्यत्पुनरशनादि जानीयात्, किंभूतमिति दर्शयति-बहून् श्रमणब्राह्मणातिथिकृपणवणीमकान्समुद्दिश्यश्रमणाद्यर्थमिति यावत्, प्राणादींश्च समारभ्ययावदाहृत्य कश्चिद् गृहस्थो ददाति, तत्तथाप्रकारमशनाद्यपुरुषान्तरकृतमबहिर्निर्गतमनात्मीकृतमपरिभक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानो लाभे सतिन प्रतिगृह्णीयात् । इयं च "जावंतिया भिक्ख" त्ति, एतद्गत्ययेन ग्राह्यमाह-अथशब्दःपूपिक्षीपुनःशब्दोविशेषणार्थअथसभिक्षु पुनरेवंजानीयात्, तद्यथा- 'पुरुषान्तरकृतम्' अन्यार्थकृतंबहिर्निर्गतमात्मीकृतंपरिभुक्तमासेवितंप्रासुकमेषणीयं च ज्ञात्वा लाभे सति प्रतिगृह्णीयात, इदमुक्तं भवति-अविशोधिकोटिर्यथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीयकृतादिविशिष्ट कल्पत इति ॥ विशुद्धि-कोटिमधिकृत्याह मू. (३४३) से भिक्खू वा भिक्खुणी वागाहावइकुलं पिंडवायपडियाए पविसिउकामे से जाई पुण कुलाई जाणिजा-इमेसु खलु कुलेसु निइए पिंडे दिजइ अग्गपिंडे दिज्जइ नियए माए दिजइ नियए अवड्ढमाए दिजइ, तहपगाराइं कुलाइं निइयाइं निइउमाणाइं नो भत्ताए वा Page #337 -------------------------------------------------------------------------- ________________ ३३४ आचाराङ्ग सूत्रम् २/१/१/१/३४३ पाणाए वा पविसिज्ज वा निक्खमिज्ज वा । एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वट्टेहिं समिए सया जाए ॥ - तिबेमि ॥ वृ. स भिक्षुर्यावद्गृहपतिकुलं प्रवेष्टुकामः से- तच्छब्दार्थे स च वाक्योपन्यासार्थ, यानि पुनरेवंभूतानि कुलानि जानीयात्, तद्यथा-इमेषु कुलेषु 'खलु' वाक्यालङ्कारे 'नित्यं' प्रतिदिनं 'पिण्डः ' दोषो दीयते, तथा अग्रपिण्डः - शाल्योदनादेः प्रथममुध्धृत्य भिक्षार्थं व्यवस्थाप्ये सोऽग्रपिण्डो नित्यं भागः - अर्धपोषो दीयते, तथा नित्यमुपार्द्धभागः - पोषचतुर्थभागः, तथाप्रकाराणि कुलानि 'नित्यानि ' नित्यदानयुक्तानि नित्यदानादेव । 'निइउमाणाइ'न्ति नित्यम् 'उमाणं' ति प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति - नित्यलाभात्तेषु स्वपक्ष- संयतवर्ग परपक्षः - अपरभिक्षाचरवर्ग सर्वो भिक्षार्थं प्रविशेत्, तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्यु, तत्र च षटायवधः, अल्पे च पाके तदन्तरायः कृतः स्यादित्यतस्यानि नो भक्तार्थं पानार्थं वा प्रविशेन्निष्क्रामेद्वेति । सर्वोपसंहारार्थमाह 'एतदिति यदादेरारभ्योक्तं खलुशब्दोवाक्यालङ्कारार्थ, एतत्तस्य भिक्षोः 'सामग्र्यं' समग्रता यदुद्गमोत्पादनग्रहणैषणासंयोजनाप्रमाणेङगालधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामग्र्यं दर्शनचारित्रतपोवीर्याचारसंपन्नता चेति, अथवैतत्सामग्र्यं सूत्रेणैव दर्शयतियत् 'सर्वाथैः' सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतैः सभ्यगितः समितः, संयत इत्यर्थ, पञ्चभिर्वा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत्, एवंभूतश्च सह हितेन वर्त्तत इति सहितः सहितो वा ज्ञानदर्शनचारित्रैः, एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति जम्बूनामानं सुधर्मस्वामीदमाह-भगवतः सकाशाच्छ्रुत्वाऽहं ब्रवीमि, न तु स्वेच्छयेति । शेषं पूर्ववदिति । चूडा-१ अध्ययन : १ उद्देशकः -१ समाप्तः -: चूडा-१ अध्ययन : १ उद्देशक-२ : बृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव विशुद्धकोटिमधिकृत्याह मू. (३४४) से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अनुपविट्टे समाणे से जं पुण जाणिज्जा असणं वा ४ अट्ठमि-पोसहिएसु वा अद्धमासिएसु वा मासिएसु वा दोमासिएसु वा तेमासिएसु वा चाउम्मासिएसु वा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा उउसंधीसु वा उउपरियदेसु वा बहवे समणमाहणअतिहिकिवणवणीमगे / एगाओ उक्खाओ परिएसिजमाणे पेहाए दोहिं उक्खाहिं परिएसिजमाणे पेहाए तिहिं उक्खाहिं परिएसिज्रमाणे पेहाए कुंभीमुहाओ वा कलोवाइओ वा संनिहिसंनिचयाओ वा परिएसिजमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव अणासेवियं अफासूयं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासूयं पडिग्गाहिज्जा ।। वृ. स भावभिक्षुर्यत्पुनरशनादिकमाहारभेवंभूतं जानीयात्, तद्यथा-अष्टम्यां पौषधःउपवासादिकोऽष्टमीपीषधः स विद्यते येषा तेऽष्टमीपौषधिका-उत्सवाः तथाऽर्द्धमासिकादयश्च ऋतुसन्धि-ऋतोः पर्यवसानम् ऋतुपरिवर्त्ताः -ऋत्वन्तरम्, इत्यादिषु प्रकरणेषु बहून् श्रमणब्राह्म Page #338 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, चूडा-१, अध्ययनं -१, उद्देशक:र णातिथिकृपणवणीमगानेकस्मापिठरकाद्गृहीत्वाकूरादिकं परिएसिज्जमाणे ति तद्दीयमानाहारेण भोज्यमानान् प्रेक्ष्य इष्टवा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः।___ कुम्भी, 'कलोवाइओ वत्ति पिच्छी पिटकं वा तस्माद्वैकस्मादिति, सन्निधैः-गोरसादेः संनिचयस्तस्माद्वेति, 'तओ एवं विहं जावंतियं पिंडं समणादीणं परिएसिज्जमाणं पेहाए' त्ति, एवंभूतं पिण्डं दीयमानं ६ष्ट्वा अपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभेसतिनप्रतिगृह्णीयादिति। एतदेव सविशेषणंग्राह्यमाह अथपुनः सभिक्षुरेवंभूतंजानीयात्तत्तो गृह्णीयादिति सम्बन्धः, तद्यथा-पुरुषान्तरकृतमित्यादि ।। साम्प्रतं येषु कुलेषु भिक्षार्थं प्रवेष्टव्यं तान्यधिकृत्याह मू. (३४५) सेभिक्खू बार जाव समाणे से जाईपुण कुलाइंजाणिज्जा, तंजहा-उग्गकुलाणि वा भोगकुलाणि वा राइनकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकुलाणि वागंडागकुलाणि वाकोट्टागकुलाणिवा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अन्नयरेसु वा तहप्पगारेसु कुलेसु अदुगुछिएसु अगरहिएसु असणं वा ४ फासुयं जाव पडिग्गाहिज्जा ।। वृ स भिक्षुर्भिक्षार्थं प्रवेष्टुकामो यानि पुनरेवंभूतानि कुलानि जानीयात्तेषु प्रविशेदिति सम्बन्धः, तद्यथा-उग्रा-आक्षिकाः, भोगा-राज्ञ पूज्यस्थानीयाः, राजन्याः सखिस्थानीयाः, क्षत्रियाः राष्ट्रकूटादयः, इक्ष्वाकवः ऋषभस्वामिवंशिकाः, हरिवंशाः-हरिवंशजाः अरिष्टनेमिवंशस्थानीयाः, 'एसित्ति गोष्ठाः, वैश्या-वणिजः, गण्डको-नापितः, यो हि ग्राम उदघोषयति। कोट्टागाः-काष्ठतक्षका वर्द्धकिन इत्यर्थ, बोक्कशालियाः-तन्तुवायाः, कियन्तो वावक्ष्यन्ते इत्युपसंहरति-अन्यतरेषु वा तथा प्रकारेष्वजुगुप्सितेषु कुलेषु, नानादेशविनेयसुखप्रतिपत्त्यर्थ पर्यायान्तरेण दर्शयति-अगर्येषु, यदिवा जुगुप्सितानि धर्मकारकुलादीनि गाणि-दास्यादिकुलानि तद्विपर्यभूतेषुकुलेषु लभ्यमानमाहारादिकंप्रासुकमेषणीयमितिमन्यमानो गृह्णीयादिति तथा मू. (३४६) से भिक्खू वा २ जाव समाणे से जंपुण जाणिजा-असणं वा ४ समवाएसुवा पिंडनिरेसुवा इंदमहेसु वा खंदमहेसुवा एवं रुद्दमहेसुवा मुगुंदमहेसु वाभूयमहेसु वाजक्खमहेसु वा नागमहेसुवाथूभमहेसुवा चेइयमहेसुवा रुक्खमहेसुवागिरिमहेसुवादरिमहेसुवाअगडमहेसु वा तलागमहेसु वा दहमहेसु वा नइमहेसु सरमहेसु वा सागरमहेसु वा आगरमहेसुवा अन्नयरेसु वातहफपगारेसुविएवरेसुमहाहमेसु वट्टमाणेसुबहवे समणमाहणअतिहि-किणवणीमगे एगाओ उक्खाओ परिएसिजमाणे पेहाए दोहिंजाव संनिहिसंनिचयाओ वा परिएसिजमाणे पेहाए तहप्पगारं असणं वा ४ अपरिसंतरकडं जाव नो पडिग्गाहिजा। अह पुण एवं जाणिज्जा दिन जंतेसिंदायव्वं, अह तत्थ भुंजमाणे पेहाए गाहावइभारियं वा गाहावइभगिणिं वा गाहावइपुतं वा धूयं वा सुण्हं वा धाई वा दासं वा दासिं वा कम्पकरं वा कम्पकार वा से पुव्बामेव आलोइजा-आउसित्ति वा भगिणित्ति वा दाहिसि मे इत्तो अन्नयां भोयणजायं, से सेवं वयंतस्स परो असणं वा ४ आहटु दलइजा तहप्पगारं असणं वा ४ सयंवा पुण जाइजा परो वा से दिजा फासुयं जाव पडिग्गाहिजा ।। Page #339 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/१/२/३४६ वृ. स भिक्षुर्यत्पुनरेवंभूतमाहारादिकं जानीयात्तदपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो नो गृह्णीयादिति सम्बन्धः, तत्र समवायो-मेलकः शङ्खच्छेदश्रेण्यादेः पिण्डनिकर:- पितृपिण्डो मृतकभक्तमित्यर्थ, इन्द्रोत्सवः प्रतीतः स्कन्दः - स्वामिकार्तिकेयस्तस्य महिमा - पूजा विशिष्टे काले क्रियते, रुद्रादयः श्रतीताः नवरं मुकुन्दो - बलदेवः, तदेवंभूतेषुनानाप्रकारेषु प्रकरणेषु सत्सु तेषु च यदि यः कश्चिच्छ्रमणब्राह्मणातिथिकृपणवणीमगादिरापतति तस्मै स र्वस्मै दीयत इति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकं न गृह्णीयात्, अथापि सर्वस्मै न दीयते तथाऽपि जनाकीर्णमिति मन्यमान एवंभूते सङ्घडिविशेषे न प्रविशेदिति ॥ एतदेव सविशेषणं ग्राह्यमाह अथ पुनरेवंभूतमाहारादिकं जानीयात्, तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम्, 'अथ' अनन्तरं तत्र स्वत एव तान् गृहस्थान भुञ्जानान 'प्रेक्ष्य' दृष्ट्वाऽऽहारार्थी तत्र यायात्, तान् गृहस्थान् स्वनामग्राहमाह, तद्यथा-गृहपतिभार्यादिकं भुञ्जानं पूर्वमेव 'आलोकयेत्' पश्येत् प्रभुं प्रभुसंदिष्टं वा ब्रूयात्, तद्यथा-आयुष्पति ! भगिनि ! इत्यादि, दास्यसि मह्यमन्यतरद्भोजनजातमिति, एवं वदते साधवे परो-गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र च जनसङ्कुलत्वात्सति वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेत्, अयाचितो वा गृहस्थो दद्यात्, तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ अन्यग्रामचिन्तामधिकृत्याह ३३६ मू. (३४७) से भिक्खू वा २ परं अद्धजोयणमेराए संखडि नञ्चा संखडिपडियाए नो अभिसंधारिजा गमणाए । से भिक्खू वा २ पाईणं संखडिं नञ्चा पडीणं गच्छे अणाढायमाणे, पडीणं संखडि नञ्चा पाईणं गच्छे अणाढायमाणे, दाहिणं संखडिं नञ्चा उदीणं गच्छे अणाढायमाणे, उईणं संखडि नचा दाहिणं गच्छे अणाढायमाणे, जत्थेव सा संखडि सिया, तंजहा । - गामंसि वा नगरंसि वा खेडंसि वा कव्वडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा नेगमंसि वा आसमंसि वा संनिवेसंसि वा जाव रायहाणिंसि वा संखडि संखडिपडियाए नो अभिसंधारिजा गमणाए केवली बूया- आयाणमेयं संखडिं संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पामिश्चं वा अच्छिन्नं वा अनिसिद्धं वा अभिहडं वा आहरु दिज्रमाणं भुजिज्जा ।। अस्संजए भिक्खुपडियाए खुड्डियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओ खुड्डियदुवारियाओ कुज्जा, समाओ सिज्जाओ विसमाओ कुज्जा, विसमाओ सिजाओ समाओ कुज्जा, पवायाओ सिज्जाओ निवायाओ कुज्जा, निवायाओ सिजाओ पवायाओ कुजा, अंतो वा बहिं वा उवस्सयस्स हरियाणि छिंदिय छिंदिय दालिय दालिय संथारगं संथारिज्जा, एस विलुंगयामो सिजाए, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिंवा संखडिं संखडिपडियाए नो अभिसंधारिज्जा गमणाए, एवं खलु तस्स भिक्खुस्स जाव सया जए। वृ. स भिक्षु 'परं' प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्डयन्ते-विराध्यन्ते प्राणिनो यत्र सा सखडिस्तां ज्ञात्वा तव्प्रतिज्ञया 'नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत् ॥ यदि पुनर्ग्रामेषु परिपाट्या पूर्वप्रवृत्तं गमनें तत्रच सङ्घडिं परिज्ञाय यद्विधेयं तद्दर्शयितुमाह Page #340 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं -१, उद्देशक:२ ३३७ स भिक्षुर्यदि 'प्राचीनां' पूर्वस्यां दिशि संखडिं जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भागं गच्छेत्, अथ प्रतीचीनां जानीयात्ततः प्राचीनं गच्छेत्, एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत् ? - 'अनाद्रियमाणः' सङ्खडिमनादरयन्नित्यर्थ, एतदुक्तं भवति-यत्रैवासी सङ्घडि स्यात्तत्रर न गन्तव्यमिति, क व चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात, करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकर, धूलिप्राकारोपेतं खेटे, कर्बर्ट-कुनगरं, सर्वतोऽर्द्धयोजन-परेण स्थितग्राममडम्बंपत्तनं-यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरः-ताम्रा-देरुत्पत्तिस्थानं, द्रोणमुखं-यस्य जलस्थलपथावुभावपि, निगमा वणिजस्तेषां स्थानं नैगमम्, आश्रम-यत्तीर्थस्थानं, राजधानी-यत्र राजा स्वयंतिष्ठति, सनिवेशोयत्रप्रभूतानांभाण्डानां प्रवेश इति । तत्रैतेषुस्थानेषुसङ्खडिं ज्ञात्वा सङ्घडिप्रतिज्ञया नगमनम् अभिसंधारयेत्' न पर्यालोचयेत्, किमिति?, यतः केवली ब्रूयात् ‘आदानमेतत्' कर्मोपादानमेतदिति, पाठान्तरंवा 'आययणमेयंति आयतनं-स्थानमेतदोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतनमिति दर्शयति-'संखडिं संखडिपडियाए'त्ति, याया सङ्खिडस्तांताम् 'अभिसन्धारयतः' तत्प्रतिज्ञया गच्छतः साधोरवश्यमे तेषां मध्येऽन्यतमो दोषः स्यात, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं वा अनिसृष्टमभ्याहृतमि एतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकत्तैवमभिसंधारयेत्-यथाऽयं यतिर्मप्रकरणमुद्दिश्येहायातः, तदस्य मया येन केनचिप्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्यादिति, यदिवा यो हि लोलुपतया सङ्खडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति । किञ्च-सङ्खडिनिमित्तमागच्छतः साधूनुद्दिश्य गृहस्थ एवंभूता वसतीः कुर्यादित्याह 'असंयतः' गृहस्थः सच श्रावकः प्रकृतिभद्रकोवा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वाराःसङ्कटद्वाराः सत्यस्ता महाद्वाराः कुर्यात्, व्यत्ययं वा कार्यापेक्षया कुर्यात्, तथा सभाः शय्यावसतयो विषमाः सागारिकापातभयात् कुर्यात्, साधुसमाधानार्थं वा व्यत्ययं कुर्यात्, तथाप्रवाताः शय्याः शीतथभयान्निवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्ययं विदध्यादिति, तथाऽन्तःमध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कर्यात्, संस्तारकं वा संस्तारयेत्, गृहस्थश्चानेनाभिसन्धानेन संस्कर्याद् । यथैषः- साधुःशय्यायाः संस्कारे विधातव्ये विलुंगयामो' त्ति निर्ग्रन्थः अकिञ्चन इत्यतः सगृहस्थः कारणेसंयतो वा स्वयमेव संस्कारयेदित्युपसंहरति-तस्मात् 'तथाप्रकाराम्' अनेकदोषदुष्टां सङ्घडि विज्ञाय सा पुरःसङ्खडि पश्चात्सङ्घडिर्वा भवेत, जातनामकरणविवाहादिका पुरःसङ्कडि तथा मृतकसङ्घडिपश्चात्सङ्घडिरिति, यदिवापुरः अग्रतः सङ्खडिर्भविष्यतिअतोऽनागतमेव यायात, वसतिं वा गृहस्थः संस्कुर्यात्, वृत्ता वा सङ्घडिरतोऽत्रतच्छेषोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वां सङ्घडिं सङ्घडिप्रतिज्ञया 'नोऽमिसंधारयेत् न पर्यालोचयेद्गमनक्रियामिति, एवं तस्यभिक्षोः सामण्यं -- सम्पूर्णतया भिक्षुभावस्य यत्सर्वथा सङ्खडि वर्जनमिति॥ चूडा-१, अध्ययनं-१, उद्देशक :२ समाप्तः [122] Page #341 -------------------------------------------------------------------------- ________________ ३३८ आचाराङ्गसूत्रम् २/१/१/२/३४७ -: चूडा-१, अध्ययन-१, उद्देशक-३:वृ. उक्तो द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्ध-इहानन्तरोद्देशके दोषसंभवात्सडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह मू. (३४८) से एगइओ अन्नयरं संखडिं आसित्ता पिबित्ता छड्डिन वा वमिञ वा भुत्ते वा से नो सम्मं परिणमिज्जा अन्नयरे वा से दुक्खे रोगायंके समुप्पजिजा केवली बूया आयाणमेयं ।। वृ.स भिक्षु एकदा कदाचिद् एकचरो वा अन्यतरां' काञ्चित्पुरःसङ्घडिं पश्चात्सङ्घडिं वा 'सङ्घडि'मिति सङ्घडिमत्कम् ‘आस्वाध' भुक्त्वा तथापीत्वा शिखरिणीदुग्धादि, तञ्चातिलोलुपतया रसगुद्धयाऽऽहारितं सत् 'छड्डेज वा' छर्दि विदध्यात्, कदाचिञ्चापरिणतं सद्विशूचिकां कुर्यात्, अन्यतरोवारोगः-कुष्ठादिकः आतङ्कस्त्वाशुजीवितापहारी शलादिकःसमत्पद्येत. केवली-सर्वज्ञो बूयात्, यथा 'एतत् सङ्घडीभक्तम् ‘आदानं' कर्मोपादानं वर्तत इति । यथैतदादानं भवति तथा दर्शयति। मू. (३४९) इह खलु भिक्खूगाहावईहि वा गाहावईणीहिं वा परिवायएहिंवा परिवाईयाहिं वा एमजं सद्धिं सुंड पाउं जो वइमिस्सं हुरत्था वा उवस्सयं पडिलेहेमाणो नो लभिजा तमेव उवस्सयं संमिस्सीभावभावजिजा, अन्नमणे वा से मत्ते विपरियासियभूए इस्थिविग्गहे वा किलबे वा तं भिक्खु उवसंकमित्तु बूया। आउसंतो समणा! अहे आरामंसि वा अहे उवस्सयंसि वा राओ वा वियाले वा गामधम्मनियंतियं कट्टरहस्सियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगईओ सातिजिजा. अकरणिज्जं चेयं संखाए एएआयाणा (आयतणाणि) संति संविजमाणा पञ्चवाया भवंति, तम्हा से संजए नियंठेतहप्पगारंपुरेसंखडिंवा पच्छासंखडिं वासंखडिं संखडिपडियाए नोअभिसंधारिजा गमणाए॥ वृ.'इहे' ति सङ्खडिस्थानऽस्मिन् वा भवेऽमी अपायाः आमुष्मिकास्तुदुर्गतिगमनादयः, खलुशब्दोवाक्यालङ्कारे, भिक्षणशीलोभिक्षुगृहपतिभिस्तद्भार्याभिर्वापरिव्राजकैः परिव्राजिकाभिर्वा सार्द्धमेकद्यम-एक-वाक्यतया संप्रधार्य 'सोंड' ति सीधुमन्यद्वा प्रसन्नादिकं पातुं पीत्वा ततः 'हुरवत्था वा बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्रासौ सङ्घडिस्तत्रान्यत्र वा गृहस्थपरिव्राजिकादिभिर्मिश्रीभावमापद्येत, तत्र घासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूतआत्मानं नस्मरति, स वा भिक्षुरात्मानं नस्मरेत्, अस्मरणाञ्चैवं चिन्तयेद्-यथाऽहं गृहस्थ एव, यदिवा-स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः' अध्युपपन्नः ‘क्लीबेवा' नपुंसकेवा, साचस्त्री नपुंसको वा,तंभिक्षुम् उपसङक्रम्य' आसन्नीभूय ब्रूयात, तद्यथा-आयुष्मन ! श्रमण! त्वया सहकान्तमहं प्रार्थयामि, तद्यथा-आरामे वोपाश्रये वा कालतश्च रात्री वा विकाले वा, तं भिडुं ग्रामधर्म-विषयोपभोगगतैव्यापरिनियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य ग्रामासन्ने वा कुत्रचिद्रहसि मिथुनं-दाम्पत्यं तत्र भवं मैथुनम्-अब्रह्मेति तस्य धर्मा-तद्गता व्यापारास्तेषा परियारणा-आसेवना तया आउट्टामो'त्ति प्रवद्महे, इदमुक्तं भवति। _ साधुमुद्दिश्य रहसिमैथुनप्रार्थनां काचित्कुर्यात्, तांचैकः कश्चिदेकाकी वा 'आयतनानि' कर्मपादानकारणानि सन्ति' भवन्ति संचीयमानानि प्रतिक्षणमुपचीयमानानि, इदमुक्तं भवति Page #342 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - १, उद्देशक : ३ ३३९ अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसौ संयतो निर्ग्रन्यस्तथाप्रकारां सङ्घडिं पुरः सङ्घडिं पश्चात्सङ्घडिंवा सङ्घडिंज्ञात्वा सङ्घडिप्रतिज्ञया 'नामिसंघारयेद् गमनाय' गन्तुं न पर्यालोचयेदित्यर्थ ॥ तथा यू. (३५०) सेभिक्खूवा २ अन्नयरिं संखडिं सुच्चा निसम्म संपहावइ उस्सुयमूएण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्थ इयरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिग्गाहित्ता आहारं आहारित्तए, माइद्वाणं संफासे, नो एवं करिज्जा। सेतत्थ कालेण अनुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिज्जा ।। वृ. समिक्षुरन्यतरा पुरः सङ्घडिं पश्चात्सङ्घडिं वा श्रुत्वाऽन्यतः स्वतो वा 'निशम्य' निश्चित्य कुतश्चिद्धेतोस्ततस्तदभिमुखं संप्रधावत्युत्सुकभूतेनात्मना यथा ममात्र भविष्यत्यद्भुतभूतं भोज्यं, यतस्तत्र 'ध्रुवा' निश्चिता सङ्घडिरस्ति, 'नो संचाएइ' त्तिन शक्नोति 'तत्र' सङ्घडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्घडिरहितेभ्यः 'सामुयाणियं' ति भैक्षं, किम्मूतम्य- 'एषणीयम्' आधाक-र्मादिदोषरहितं 'वेसियं' ति केवलकरजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम्, एवंभूतं पिण्डपातम् - आहारं परिगृह्याभ्यवहर्तुन शक्नोतीतिसम्बन्धः, तत्र चासौ मातृस्थानं संस्पृशेत्, तस्य मातृस्थानं संभाव्येत, कथं ? यद्यपी तरकुलाहारप्रतिज्ञया गतो, न चासौ तमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ सखिडिमेव गच्छेत्, एवंच मातृस्थानं तस्य संभाव्येत, तस्मान्नैवं कुर्याद् - ऐहिकामुष्मिकापायभयात् सङ्घडिग्रामगमनं न विदध्यादिति । यथा च कुर्यात्तथाऽऽह 'सः' भिक्षु 'तत्र' सङ्घडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः 'सामुदानिकं' समुदानं भिक्षा तत्र भवं सामुदानिकम् 'एषणीयं' प्रासुकं 'वैषिकं' केवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं प्रतिगृह्याहारमाहारयेदिति । पुनरपि सङ्घडिविशेषमधिकृत्याह मू. (३५१) से भिक्खू वा २ स जं पुण जाणिज्जा गामं वा जाव रायहाणि वा इमंसि खलु गामंसि वा जाव रायहाणिसिं वा संखडी सिया तंपि य गामं वा जाव रायहाणिं वा संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए। केवली बूया आयाणमेयं आइन्नाऽवमा णं संखडिं अनुपविस्समाणस्स पाएण वा पाए अक्कतपुव्वे भवइ, हत्थेण वा हत्थे संचालियपुब्वे भवेइ, पाएण वा पाए आवडियपुव्वे भवइ, सीसेण वा सीसे संघट्टियपुव्वे भवइ, कारण वा काए संखोभियपुव्वे भवइ ! दंडेण वा अट्टीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहयपुव्वेण वा भवइ, सीओदएण वा उस्सित्तपुव्वे भवइ, रयसा वा परिघासियपुव्वे भवइ, अणेसणिजे वा परिभुत्तपुव्वे भवइ, असि वा दिज्रमाणे पडिग्गाहियपुव्वे भवइ तम्हा से संजए नियंठे तहप्पगारं आइनावमा णं संखडिं संखडिपडियाए नो अभिसंघारिजा गमणाए । वृ.स भिक्षुर्यदि पुनरेवंभूतं ग्रामादिकं जानीयात्, तद्यथा-ग्रामे वा नगरे वा यावद्राजधान्यां वा सङ्घडिर्भविष्यति, तत्र च चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपिग्रामादिकं सङ्घडिप्रतिज्ञया 'नाभिसन्धारयेद्ममनाय' न तत्र गमनं कुर्यादित्यर्थ ॥ तद्गताश्च दोषान् सूत्रेणैवाह-केवली ब्रूयाद्यथैतदादानं - कर्मोपादानं वर्त्तत इति दर्शयति-साच सङ्घडि आकीर्णा वा भवेत् - चरकादिभि सङ्कुला 'अवमा' हीना शतस्योपस्कृते पञ्चशतोपस्थानादिति, तां चाकीर्णाभवमांचानुप्रविशतोऽमी Page #343 -------------------------------------------------------------------------- ________________ ३४० आचाराङ्ग सूत्रम् २/१/१/३/३५१ दोषाः, तद्यथा - पादेन परस्य पाद आक्रान्तो भवेत्, हस्तेन वा हस्तः संचालितो भवेत्, 'पात्रेण वा' भाजनेन वा 'पात्रं ' भाजनमापतितपूर्वं भवेत्, शिरसा वा शिरः सङ्घट्टितं भवेत् कायेनापरस्यचरकादेः कायः सङ्क्षोभितपूर्वो भवेदिति, स च चरकादिरारुषितः कलहं कुर्यात्, कुपितेन च तेन दण्डेनास्था वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो भवेत्, तथा शीतोदकेन वा कश्चित्सिञ्चेत्, रजसा वा परिघर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्चामीअनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वाप्रभूतत्वाञ्चार्थिनां, प्रकरणकारस्यायमाशयः स्याद् । यथा मत्प्रकरणमुद्दिश्यैते समायातास्तत एतेभ्यो मया यथाकथञ्चिद्देयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीयपरिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवाञ्छितं तच्चान्यस्मै दीयमानमन्तराले साधुगृह्णीयात, तस्मादेतान् दोषानभिसंप्रधार्य संयतो निर्ग्रन्थस्तथाप्रकारामाकीर्णाभवमा वा सङ्घडिं विज्ञाय सङ्घडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति ॥ साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह मू. (३५२) से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्झा असणं वा ४ एसणिजे सिया अनेसणिजे सिया वितिगिंछसमावन्त्रेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ।। वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमप्येवं शङ्केत, तद्यथाविचिकित्सा-जुगुप्सा वाऽनेषणीयाशङ्का तया समापन्नः - शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना 'असमाहडाए' अशुद्धया लेश्यया- उद्गमादिदोषदुष्टर्थमिदमित्येवं चित्तविप्लुत्याऽशुद्धा लेश्या - अन्तःकरणरूपोपजायते तया सत्या 'तथाप्रकारम् अनेषणीयं शङ्कादोषदुष्टमाहारादिकं सति लाभे "जं संके तं समावज्जे” इति वचनान्न प्रतिगृह्णीयादिति ।। साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह- मू. (३५३) से भिक्खू गाहावइकुलं पविसिउकामे सव्वं भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिज वा ॥ से भिक्खू वा २ बहिया विहारभूमिं वा वियारभूमि वा निक्खममाणे वा पविसमाणे वा सव्वं भंडगमायाए बहिया विहारभूमिं वा वियारभूमिं वा निक्खमिज्ज वा पविसिज्ज वा ॥ सेभिक्खूवा २ गामाणुगामंदूइजमाणे सव्वं भंडगमायाए गामाणुगामं दूइज्जिज्जा ।। वृ. स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्गुहपतिकुलं प्रवेष्टुकामः 'सर्वं' निरवशेषं 'भण्डकं' धर्मोपकरणम् 'आदाय' गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद्वा ततो निष्कामेद्वा । तस्य चोपकरणमनेकधेति, तद्यथा- "दुग तिग चउक्क । पंचग नव दस एक्कारसेव बारसहे" त्यादि । तत्र जिनकल्पिको द्विविधः -- छिद्रपाणिरच्छिद्रपाणिश्च तत्राच्छिपाणेः शक्त्यनुरुपाभिग्रहविशेषाद् द्विविधमुपकरणं, तद्यथा-रजोहरणं मुखवस्त्रिका च, कस्यचित्त्वकूत्राणार्य क्षौमपटपरिग्रहात्रिविधम्, अपरस्योदकबिन्दुपरितापादिरक्षणार्थमौणिकपटपरिग्रहाच्चतुर्धा, तथाऽसहिष्णुतरस्य द्वितीय - क्षौमपटपरिग्रहात्पञ्चधेति । छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रिनिर्योगसमन्वितस्य रजोहरणमुखवस्त्रिकादिग्रहणक्रमेणे यथायोगं नवविधोदशविध Page #344 -------------------------------------------------------------------------- ________________ ३४१ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:३ एकादशविधो द्वादशविधश्चोपधिर्भवति, पाविनर्योगश्च । ॥१॥ “पत्तं १ पत्ताबंधो २ पायट्ठवणं ३ चपायकेसरिया ४ । पडलाइ ५ रयत्ताणं ६ च गोच्छओ७पायनिजोगो" अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह-स भिक्षुामादेबहिर्विहारभूमि स्वाध्यायभूमि वा तथा 'विचारभूमि' विष्ठोत्सर्गभूमिं सर्वमुपकरणमादायप्रविशेनिष्कामेद्वा, एतद्दिवतीयं, एवं ग्रामान्तरेऽपी तृतीयं सूत्रम् ॥ साम्प्रतं गमनाभावे निमित्तमाह मू.(३५४) से भिक्खूअह पुणएवंजाणिज्जा-तिब्बदेसियंवासंवासैमाणं पेहाएतिव्वदेसियं महियं संनिचयमाणं पेहाए महवाएण वा रयं समुद्धयं पेहाए तिरिच्छसंपाइमा वा तसा पाणा संथडा संनिचयमाणा पेहाए से एवं नया नो सव्वं भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिज्जा वा बहिया विहारभूमि वा वियारभूमिंवा निक्खमिज वा पविसिज वा गामाणुगामंदूइजिज्जा ।। वृ. स भिक्षुरथ पुनरेवु विजानीयात्, तद्यथा-तीव्र-बृहद्वारोपेतं देशिकं-बृहत्क्षेत्रव्यापि तीनं च तद्देशिकं चेति समासः, बृहद्वारं महति क्षेत्रे वर्षन्तं प्रेक्ष्य, तथा तीव्रदेशिकां-महति देशेऽन्धकारोपेतां महिकांवा' धूमिकांसंनिपतन्ती प्रेक्ष्य' उपलभ्य, तथामहावातेनावासमृध्धूतं रजः प्रेक्ष्य तिरश्चीनं वा संनिपततो-गच्छतः 'प्राणिनः' पतङ्गादीन् 'संस्कृतान्' धनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा गृहपतिकुलादौ सूत्रत्रयोद्दिष्टं सर्वमादाय न गच्छेन्नापि निष्कामेद्वेति इदमुक्तं भवति सामाचार्येवैषा यथा गच्छता साधुना गच्छनिर्गतेन तदन्तर्गतेने वा उपयोगो दातव्यः, तत्र यदि वर्षमहिकादिकं जानीयात्ततो जिनकल्पिको न गच्छत्येव, यतस्तस्य शक्तिरेषा यया षण्मासं यावत्पुरीपोत्सर्गनिषे घं विदध्यात्, इतरस्तु सति कारणे यदि गच्छेत् न सर्वमुपकरणं गृहीत्वा गच्छेदिति तात्पर्यार्थ ।।अधस्ताज्जुगुप्सितेषु दोषदर्शनाप्रवेशप्रतिषेधउक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनाठावेशप्रतिषेधं दर्शयितुमाह मू. (३५५) से भिक्खूवार से जाइंपुण कुलाइजाणिज्जा तंजहा-खत्तियाण वाराईण वा कुराईण वा रायपेसियाण वा रायवंसट्ठियाण वा अंतो वा बाहिं वा गच्छंताण वा संनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेमाणाण वा असणं वा ४ लाभे संते नो पडिगाहिजा ॥ वृ.सभिक्षुर्यानिपुनरेवंभूतानि कुलानिजानीयातू, तद्यथा-क्षत्रियाः-चक्रवर्तिवासुदेवबलदेवप्रभृतयस्तेषां कुलानि, राजानः-क्षत्रियेभ्योऽन्ये, कुराजानः-प्रत्यन्तराजानः, राजप्रेष्याःदण्डपाशिकप्रभृतयः, राजवंशे स्थिता-राज्ञो मातुलमागिनेयादयः, एतेषां कुलेषु संपातभयान प्रवेष्टव्यं, तेषाच गृहान्तर्बहिर्वा स्थितानां 'गच्छता' पथि वहतां 'संनिविष्टानाम्' आवासितानां निमन्त्रयतामनिमन्त्रयतां वाऽशनादि सति लाभे न गृह्णीयादिति । चूडा-१, अध्ययनं-१ उद्देशक-३: समाप्त: -:चूडा-१, अध्ययन-१ उद्देशक-४:वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतंचतुर्थआरम्यते,अस्यचायमभिसम्बन्ध इहानन्तरोद्देशके सङ्खडिगतो विधिरभिहितस्तदिहापि तच्छेषविधेः प्रतिपादनार्थमाह Page #345 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/१/४/३१६ मू. (३५६) से भिक्खू वा (२) जाव समाणे से जं पुण जाणेज्जा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुवीया बहुहरिया बहुओसा बहुउदया बहुउत्तिंगपणगदगमट्टीयमक्कडासंताणया बहवे तत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति तत्थाइन्ना वित्ती नो पत्रस्स निक्खमणपवेसाए नो पत्रस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नञ्चा तहप्पगारं पुरेसंखडिंवा पच्छासंखडिं वा संखडि संखडिपडिआए नो अभिसंधारिज्जा गमणाए । से भिक्खू वा (२) से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जाव हीरमाणं वा पेहाए अंतरा से मग्गा अप्पा पाणा जाव संताणगा नो जत्थ बहवे समण जाव उवागमिस्संति अप्पाइन्ना वित्ती पन्नस्स निक्खमणपसेवाए पन्नस्स वायणपुच्छणपरियदृणुप्पेहधम्मानु ओगचिंताए, सेवं नञ्चा तहप्पगारं पुरेसंखडिं वा अभिसंधारिज गमणाए । वृ. समिक्षु क्वचिद्ग्रामादौ भिक्षार्थप्रविष्टः सन् यद्येवंभूता सङ्घडिं जानीयात् तत्प्रतिज्ञया नाभिसंधारयेद् दमनायेत्यन्ते क्रिया, याद्दग्भूतां च सङ्घडिं न गन्तव्यं तां दर्शयति-मांसमादी प्रधानं यस्यां सा मांसादिका तामिति, इदमुक्तं भवति-मांसनिवृत्तिं कर्तुकामाः पूर्णायां वा निवृत्ती मांसप्रचुरां सङ्घडिं कुर्युः तत्र कश्चित्स्वजनादिस्तदनुरूपमेव किञ्चित्रयेत्, तञ्च नीयमानं दृष्ट्वान तत्रगन्तव्यं, तत्र दोषान् वक्ष्यतीति, तथा मत्स्या आदौ प्रधानं यस्यां सा तथाय एवं मांसखलमिति, यत्र सङ्घडिनिमित्तं मांसं छित्त्वा छित्त्वा शोष्यते शुष्कं वा पुञ्जीकृतमास्ते तत्तथा, क्रिया पूर्ववत्, एवं मत्स्यखलमपीति, तथा 'आहेणं' तियद्विवारोत्तरकालं वधूप्रवेशे वरगृहे भोजनं क्रिते, 'पहेणंति वध्वा नीयमानाया यत्पितृगृहभोजन समिति, 'हिंगोल' तिमृतकभक्तं यक्षादियात्राभोजनं वा, 'संमेलं 'ति परिजनसन्मानभक्तं गोष्ठीमक्तं वा, तदेवंभूतां सङ्घडिं ज्ञात्वा तत्रच केनचित्स्वजनादिनातन्निमित्तमेव किञ्चिद् 'हियमाणं' नीयमानं प्रेक्ष्य तत्र भिक्षार्थं न गच्छेद्, यतस्तत्र गच्छतो गतस्य च दोषाः संभवन्ति, तांश्च दर्शयतिगच्छतस्तावदन्तरा - अन्तराले 'तस्य' भिक्षोः 'मार्गा' पन्थानो बहवः प्राणाः प्राणिनः पतङ्गादयो येषु ते तथा, तथा बहुबीजा बहुहरिता बह्नवश्याय बहूदका बहूत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानकाः, प्राप्तस्य च तत्र सङ्खऽि स्थाने बहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपागता उपागमिमष्यन्त तथोपागच्छन्ति च तत्राकीर्णा चरकादिभिः । ३४२ 'वृत्ति' वर्त्तनम् अतो न तत्र प्राज्ञस्य निष्क्रमण प्रवेशाय वृत्ति कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्त्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्ति कल्पते, नतत्र जनाकीर्णे गीतवादित्रसम्भवात स्वाध्यायादिक्रियाः प्रवर्तन्त इति भावः, भिक्षुरेवं गच्छगतापेक्षया बहुदोषा तथा प्रकारां मांसप्रधानादिकां पुरःसङ्घडिं पश्चात्सडिं वा ज्ञात्वा तठप्रतिज्ञया नाभिसन्धारयेद्गमनयेति ॥ साम्प्रतमपवादमाह स भिक्षुरध्वानक्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्यं वा प्रेक्ष्य दुर्लभद्रव्यार्थी वा स यदि पुनरेवं जानीयात् - मांसादिकमित्यादि पूर्ववदालापका यावदन्तराअन्तराले 'से' तस्य भिक्षोर्गच्छतो मार्गा अल्पप्राणा अल्पबीजा अल्पहरिता इत्यादि व्यत्ययेन पूर्ववदालापकः, तदेवमल्पदोषां सङ्घडिं ज्ञात्वा मांसादिदोषपरिहरण समर्थ सति कारणे तव्प्रतिज्ञयाऽभिसंघारयेद्गमनायेति । पिण्डाधिकारेऽनुवर्त्तमाने भिक्षागोचरविशेषमधिकृत्याह Page #346 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं -१, उद्देशक:४ ३४३ मू. (३५७) से भिक्खू वा २ जाव पविसिउकामे से जं पुण जाणिज्जा खीरिणियाओ गावीओ खीरिजमाणीओ पहाए असणं वा ४ उवसंखडिजमाणं पेहाए पुराअप्पजूहिए सेवं नचा नो गाहावइकुलं पिंडवायपडियाए निक्खमिज वा पविसिज वा ।। से तमादाय एगंतमवक्कमिज्जा अणावायमसंलोए चिट्ठिझा, अह पुण एवं जाणिजाखीरिणियाओ गावीओ खीरियाओ पेहाए असणं वा ४ उवक्खडियं पेहाए पुराए जूहिए सेवं नचा तअ संजयामेव गाहा निक्खमिज वा ।। वृ.स भिक्षुर्गृहपतिकुलं प्रवेष्टुकामः सन्नथपुनरेवं विजानीयाद्, यथा क्षीरिण्यो गावोऽत्र दुह्यन्ते, ताश्च दुह्यमानाः प्रेक्ष्य तथाऽशनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य तथा 'अप्पजूहिए'त्तिसिद्धेऽप्योदनादिके 'पुरा' पूर्वमन्येषामदत्ते सतिप्रवर्त्तमानाधिकरणापेक्षीपूर्वत्र चप्रकृतिभद्रकादिकश्चिद्यतिं दृष्ट्वा श्रद्धावान् बहुतरंदुग्धंददामीति वत्सकपीडां कुर्यात् त्रसेयुर्वा दुह्यमाना गावस्तत्र संयमात्मविराधना, अर्द्धपक्वोदने च पाका) त्वरयाऽधिकं यलं कुर्यात् ततः संयमविराधनेति, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेन्नापि निष्कामेदिति । यञ्च कुर्यात्तद्दर्शयितुमाह 'सः' भिक्षु 'तम्' अर्थं गोदोहनादिकम् आदाय' गृहीत्वाऽवगम्येत्यर्थ, ततएकान्तमपक्रामेद, अपक्रम्य च गृहस्थानामनापातेऽसंलोके च तिष्ठेत, तत्र तिष्ठन्नथ पुनरेवं जानीयाद यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्वव्यत्ययेनालापका नेया यावन्निष्क्रामेनिविशेद्वेति ॥ पिण्डाधिकार एवेदमाह मू. (३५८) भिक्खागा नामेगे एवमाहंसु-समाणा वा वसमाणा वा गामाणुगामंदूइज्जमाणे खुड्डाए खलु अयंगामे संनिरुद्धाए नो महालए सेहता भयंतारो बाहिरगाणि गामा भिक्खायरियाए वयह, संति तत्थेगइयस्स भिक्खुस्स पुरेसंधुया वा पच्छासंथुवा वा परिवसंति, तंजहा-गाहावई वा गाहावइणीओ वा गाहावइपुत्ता वा गाहावइधूयाओ वा गाहावईसुण्हाओवाधाइओवा दासा वादासीओ वा कम्मकरावा कम्मकरीओ वा, तहप्पगाराइंकुलाइंपुरेसंथुयाणि वा पच्छासंथुयाणि वा पुच्चामेव भिक्खायरियाए अनुपविसिस्सामि। अविय इत्थलभिस्सामिपिंडं वालोयं वा खीरंवादहिंवा नवनीयं वा घयं वा गुलं वा तिल्लं वा महुं वा मजं वा सक्कुलिं वा फाणियंवा पूर्व वा सहिरिणं वा, तंपुवामेव भुचा पिचापडिग्गहं च संलिहिय संमज्जिय तओ पच्छा भिक्खूहिं सद्धिं गाहा पविसिस्सामिमवा निस्खमिस्सामि वा, माइट्ठाणंसंफासे, तंनो एवंकरिजा ।। सेतत्थ भिक्खूहिंसद्धिं कालेन अनुपविसित्तातत्थियरेयरेहि कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा, एयं खलु तस्स भिक्खुस्स या भिक्खुणीए वा सामग्गियं०॥ वृ.भिक्षणशीलाभिक्षुका नामैके साधवः केचनैवमुक्तवन्तः, किम्भूतास्ते इत्याह-'समानाः' इति जवाबलपरिक्षीणतयैकस्मिन्नैव क्षेत्रे तिष्ठन्तः, तथा 'वसमानाः' मासकल्पविहारिणः, त एवंभूताः प्राघूर्णकान् समायातान् ग्रामानुग्रामं दूयमानान्-गच्छत एवमूचुः-यथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादोवा, तथा संनिरूद्धः-सूतकादिना, नोमहानिति पुनर्वचनमादरख्यापनार्थम्, अतिशयेन क्षुल्लक इत्यर्थ, ततो हन्त ! इत्यामन्त्रणं यूयं भवन्तः-पूज्या बहिामेषु भिक्षाचर्यार्थं Page #347 -------------------------------------------------------------------------- ________________ ३४४ आचारागसूत्रम् २/9/9/४/३५८ व्रजतेत्येवं कुर्यात्, यदिवातत्रैकस्य वास्तव्यस्यभिक्षोः पुरःसंस्तुताः' भ्रातृव्यादयः पश्चात्संस्तुताः' श्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह। तद्यथा-गृहपतिर्वेत्यादि सुगमं यावत्तथाप्रकाराणा कुलानि पुरः पश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहमेतेषु भिक्षार्थं प्रवेक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वनिप्रेतं लाभ लप्स्ये, तदेव दर्शयति-'पिण्ड' शाल्योदनादिकं 'लोयम्' इतीन्द्रियानुकूलं रसाधुपेतमुच्यते, तथा क्षीरं वेत्यादि सुगमयावत्सिहरिणीं वेति, नवरंमद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृघ्नुतया मधुमद्यमांसान्यप्याश्रयेद तस्तदुपादानं, 'फाणिय'ति उदकेन द्रवीकृतो गुडः क्वथितोऽक्वथितो वा शिखरिणी मार्जिता, तल्लब्धपूर्वमेव भुक्त्वा पेयं च पीत्वा पतद्ग्रह संलिह्य निरवयवं कुत्वा संमृज्य च वस्त्रादिनाऽऽर्द्रतामपनीय ततः पश्चादुपागते भिक्षाकालेऽविकृतवदनः प्राधूर्णकभिक्षुमि सार्द्ध गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातृस्थानं संस्पृशेदसावित्यतः प्रतिषिध्यते-नैवं कुर्यादिति ॥ कथं च कुर्यादित्याह___सः' भिक्षु तत्र'ग्रामादौ प्राधूर्णकभिक्षुमिसार्द्ध कालेन' भिक्षावसरेणप्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र 'इतरेतरेभ्यः' उञ्चावचेभ्यः कुलेभ्यः ‘सामुदानिकं भिक्षापिण्डम् ‘एषणीयम्' उद्गमादिदोषरहितं वैषिकं' केवलवेषावाप्तधात्रीदूतनिमित्तादिपिण्डदोषरहितं पिण्डपातं' भैक्षं प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैषणादिदोषरहितमाहारमाहारयेद्, एतत्तस्य भिक्षोः 'सामण्यं' संपूर्णो भिक्षुभाव इति॥ चूडा-१, अध्ययन नं-१, उद्देशक-४ समाप्त : चूडा-१, अध्ययन नं-१, उद्देशक-५ वृ. उक्तश्चतुर्थोद्देशकः, अधुना पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके पिण्डग्रहणविधिरभिहितः, अत्रापि स एवाभिधीयत इत्याह मू. (३५९) से भिक्खू वार जाव पविढे समाणेसेज पुणजाणिजा-अग्गपिंडंउक्खिप्पमाणं पेहाएअग्गपिंड निखिप्पमाणं पेहाए अग्गपिंड हीरमाणं पेहाएअग्गपिंडंपरिभाइजमाणं पेहाए अग्गपिंडं परिभुंजमाणं पेहाए अग्गपिंडं परिद्वविजमाणं पेहाए पुरा असिणाइ वा अवहाराइ वा पुरा जत्यऽण्णे समण वणीमगा खद्धं २ उवसंकमंति से हंता अहमवि खद्धं २ उवसंकमामि, माइहाणं संफासे, नो एवं करेजा। वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा-अग्रपिण्डो-निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थं स्तोकस्तोकोद्धारस्तमुक्षिप्यमाणं दृष्ट्वा, तथाऽन्यत्र निक्षिप्यमाणं, तथा हियमाणं नीयमानंदेवतायतनादौ, तथा परिभज्यमान' विभज्यमानं स्तोकस्तोकमन्येभ्यो दीयमानं, तथा परिभुज्यमानं, तथा परित्यज्यमानं-देवायतनाच्चतुर्दिक्षुक्षिप्यमाणं, तथा 'पुरा असिणाइव'त्ति-पुरा पूर्वमन्ये श्रमणादयो येऽमुमग्रपिण्डमशितवन्तः। तथा पूर्वमपहतवन्तो व्यवस्थायऽव्यवस्थयावा गृहीतवन्तः, तदभिप्रायेण पुनरपिपूर्वमिव वयमत्रलप्स्यामह इति यत्राग्रपिण्डादौ श्रमणादयः 'खद्धं खद्धं' ति त्वरितं त्वरितमुप-संक्रामन्ति, स भिक्षुरेतदपेक्ष्य कश्चिदेवं 'कुर्याद्' आलोचयेद्, यथा 'हन्त' इति वाक्योपन्या- सार्थं अहमपि Page #348 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, चूडा-१, अध्ययनं-१, उद्देशक:५ ३४५ त्वरितमुपसंक्रमामि, एवं च कुर्वन् भिक्षुर्मातृस्थानं संस्पृशेदित्यतो नैवं कुर्यादिति ।। साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह मू. (३६०) से भिक्खू वा (२) जावसमाणे अंतरासेवप्पाणिवा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि अग्गलपासगाणि वा सति परक्कमे संजयामेव परिक्कमिजा, नो उजुयंगच्छिज्जा, केवली बूया आयाणमेयं, से तत्थ परक्कममाणे पयलिज्ज वा पक्खलेज वा पवडिज्ज वा, से तत्थ पयलमाणे वा पक्खलेजमाणे वा पवडमाणे वा, तत्थ से काए उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएए वा उवलित्ते सिया, तहप्पगारं कायं नोअनंतरहियाए पुढवीए नोससिणिद्धाए पुढवीएतोससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तमंताए लेलूए कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे जाव ससंताणए नो आमज्जिज्ज वा पमज्जिज्ज वा संलिहिज्ज वा निलिहिज्ज वा उव्वलेज वा उब्वट्टिज वा आयाविज वा पयाविज वा, से पुवामेव अप्पससरक्खं तणं वा पत्तं वा कटुं वा सक्करंवा जाइजा, जाइत्ता सेतमायायएगंतमचक्कमिजार अहे झामथंडिलंसिवाजाव अनयरंसि वा तहप्पगारंसि पडिलेहिय पडिलेहिय पमज्जिय तओ संजयामेव आमजिज्ज वा जाव पयाविज वा।। वृ.स भिक्षुर्भिक्षार्थ गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन् मार्ग प्रत्युपेक्षेत, तत्र यदि 'अन्तरा' अन्तराले ‘से तस्य भिक्षोर्गच्छत एतानि स्यु, तद्यथा- 'वप्राः' समुन्नता वाऽर्गलपाशकावा-यत्रार्गलाऽग्राणिनिक्षिपन्ते, एतानि चान्तरालेज्ञात्वाप्रक्रम्यतेऽनेनेति प्रक्रमोमार्गस्तस्मिन्नयस्मिन् सति संयत एव तेने 'पराक्रमेत' गच्छेत्, नैवर्जुना गच्छेत्, किमिति ?, यतः 'केवली' सर्वज्ञो ब्रूयाद् ‘आदानं' कर्मादानमेतत्, संयमात्मविराधनातः, तामेव दर्शयति । 'स' भिक्षु 'तत्र' तस्मिन् वप्रादियुक्ते मार्गे 'पराक्रममाणः' गच्छन् विषमत्वान्मार्गस्य कदाचित् 'प्रचलेत् कम्पेत् प्रस्खलेद्वा तथा प्रपतेद्वा, सतत्रप्रस्खलन्प्रपतन्वाषण्णांकायानामन्यतमं विराधयेत्, तथा तत्र 'से' तस्य काय उच्चारेण वा प्रवणेन वा श्लेष्मणा वा सिवानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यादित्यत एवंभूतेन पथा न गन्तव्यम्, अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् कर्दमाधुपलिप्तकायो नैवं कुर्यादिति दर्शयति-स यतिस्तथाप्रकारम्-अशुचिकर्दमाधुपलिप्तंकायमनन्तर्हितया-अव्यवहितया पृथिव्या तथा 'सस्निग्धया' आर्द्रया एवं सरजस्कया वा, तथा 'चित्तवत्या' सचित्तया शिलया, चित्तवता 'लेलुना' पृथिवीशकलेन वा, एवं कोलाधुणास्तदावासभूते दारुणिजीवप्रतिष्ठिते साण्डे सप्राणिनि यावत्ससन्तानके ____'नो' नैव सकृदामृज्यानापिपुनः पुनः प्रमृज्यात्, करदमादिशोधयेदित्यर्थ, तथा तत्रस्थ एव 'न संलिहेजा न संलिखेत, नोद्वर्तनादिनोद्वलेत्, नापितदेवेषच्छुष्कमुद्वर्तयेत्, नापि तत्रस्थ एवसकृदातापयेत्, पुनः पुनर्वाप्रतापयेत्, यत्कुर्यात्तदाह-सभिक्षु पूर्वमेव तदनन्तरमेवाल्परजस्कं तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं 'प्रमृज्यात्' शोधयेत्, शेषं सुगममिति ॥ किञ्च Page #349 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/१/५/३६१ मू. (३६१) से भिक्खू वा से जं पुण जाणिज्जा गोणं वियालं पडिपहे पेहाए महिसं वियालं पडिपहे पेहाए, एवं मणुस्सं आसं हत्थि सीहं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकतियं चित्ताचिल्लडयं वियालं पडिपहे पेहाए स परक मे संजयामेव परक्क मेज्जा, नो उज्जुयं गच्छिज्जा। से भिक्खू वा समाणे अंतरा से उवाओ वा खाणुए वा कंटए वा घसी वा भिलगा वा विसमे वा विज्जले वा परियावज्जिज्जा, सइ परक्कमे संजयामेव, नो उज्जुयं गच्छिज्जा ॥ ३४६ वृ. समिक्षुर्भिक्षार्थ प्रविष्टः सन् पथ्युपयोगं कुर्यात्, तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किञ्चिद्गवादिकमास्त इति स तन्मार्ग रून्धानं 'गां' बलीवर्दं 'व्यालं' ध्तं दुष्टमित्यर्थ, पन्थानं प्रति प्रतिपथस्तस्मिन् स्थितं प्रत्युपेक्ष्य, शेषं सुगमं यावत्सति पराक्रमे मार्गान्तरे ऋजुना पथाऽऽत्मवि- राधनासम्भवान्न गच्छेत्, नवरं 'विगं' ति वृकं 'द्वीपिनं' चित्रकम् ' अच्छं' तिऋक्षं 'परिसर' न्ति सरभं 'कोलसुणयं' महासूकरं 'कोकंतियन्ति श्रृ गालाकृतिर्लोमटको रात्रो को को इत्येवं रारटीति, 'चित्ताचिल्लडयं 'ति आरण्यो जीवविशेषस्तमिति ॥ तथा स भिक्षुर्भिक्षार्थं प्रविष्टः सन्मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्येत-स्यात्, तद्यथा'अवपातः' गतः स्थाणुर्वा कण्टको वा घसी नाम-स्थल' दधस्तादवतरणं 'मिलुग' त्ति स्फुटितकृष्णभूराजि विषमं निम्नोन्नतं विज्जलं - कर्दमः तत्रात्मसंयमविराघनासम्भवात् 'पराक्रमे' मार्गान्तरे सति ऋजुना पथा न गच्छेदिति ।। तथा मू. (३६२) से भिक्खू वा (२) गाहावइकुलस्स दुवारबाहं कंटगबुंदियाए परिपिहियं पेहाए तेसिं पुव्वामेव उग्गहं अणणुत्रविय अपडिलेहिय अप्पमजिय नो अवंगुणिजजज वा पविसिज वा निक्खमिज वा, तेसिं पुव्वामेव उग्गहं अणुन्नविय पडिलेहिय पडिलेहिय पमजिय पमज्जिय तओ संजयामेव अवंगुणिज्ज वा पविसेज्ज वा निक्खमेज्ज वा ।। वृस भिक्षुर्भिक्षार्थं प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहं' ति द्वारभागस्तं कण्डकशाखया 'पिहितं' स्थगितं प्रेक्ष्य येषां तद्गृहं तेषामवग्रहं पूर्वमेव 'अननुज्ञाप्य' अयाचित्वा, तथा अप्रत्युपेक्ष्य चक्षुषाऽप्रमृज्य च रजोहरणादिना 'नोऽवंगुणेज्ज' त्ति नैवोदघाटयेद्, उद्घाट्य च न प्रविशेन्नापि निष्क्रामेत्, दोषदर्शनात्, तथाहि गृहपति प्रद्वेषं गच्छेत्, नष्टे च वस्तुनि साधुविषया शङ्कोत्पद्येत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविराधनेति । सति कारणेऽपवादमाह भिक्षुर्येषां तद्गृहं तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्यादिति, एतदुक्तं भवति - स्वतो द्वारमुद्घाट्य न प्रवेष्टव्यमेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्ये वैद्यो वा तत्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभि कारणैरूपस्थितैः स्थगितद्वारि व्यवस्थितः सन शब्दं कुर्यात्, स्वयं वा यथाविध्युदघाट्य प्रवेष्टव्यमिति॥ तत्र प्रविष्टस्य विधिं दर्शयितुमाह मू. (३६३) से भिक्खू वा २ से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविद्धं पेहाए नो तेसिं सं लोए सपडिदुवारे चिट्ठिजा, से तमायाय एगंतमवक्क मिजा २ अणावायमसंलोए चिट्ठिजा, से से परो अणावायमसंलोए चिट्ठमाणस्स असणं वा ४ आहड्ड दलज्जा, सेय एवं वइजा आउसंतो समणा ! इमे मे असणे वा ४ सव्वजणाए निसट्टे तं भुंजह वा Page #350 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - १, उद्देशक ५ ३४१७ णं परिमाएहवा णं तं चेगइओ पडिगाहित्ता तुसिणीओ उवेहिज्जा, अवियाई एवं मममेव सिया, माइट्ठाणं संफासे, नो एवं करिज्जा, से तमायाए तत्थ गच्छिज्जा २ से पुव्वामेव आलोइज्जा आउसंतो समणा ! इमे मे असणे वा ४ सव्वजणाए निसिङ्केतं भुंजह वा णं जाव परिभाएह वाणं, सेणमेवं परो वइज्जा आउसंतों समणा ! तुमं चेव णं परिभाएहि, से तत्थ परिभाएमाणे नो अप्पणो खद्धं २ डायं २ ऊसढं २ रसियं २ मणुन्नं २ निद्धं २ लुक्खं २, से तत्थ अमुच्छए अगिद्धे अगढिए अणज्झोववन्ने बहुसममेव परिभाइज्जा, सेणं परिभाएमाणं परो वइज्जा आउसंतो समणा ! मा णं तुमं परिमाएहि सव्वे वेगइआ ठिया उ भुक्खामो वा पाहामो वा, से तत्थ भुंजमाणे नो अप्पणा खद्धं खद्धं जाव लुक्खं, से तत्थ अमुच्छि ए४ बहुसममेव भुंजिज्जा वा पाइजा वा ॥ वृ. स भिक्षुग्रमादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयाद् यथाऽत्र गृहे श्रमणादि कश्चित्प्रविष्टः, तं च पूर्वप्रविष्टं प्रेक्ष्य दातृप्रतिग्राहकासमाधान्तरायभयान्न तदालोके तिष्ठेत्, नापि तन्निर्गमद्वारं प्रति दातृप्रतिग्राहकासमाधानान्तरायभयात्, किन्तु स भिक्षुस्तं श्रमणादिकं भिक्षार्थमुपस्थितम् 'आदाय' अवगम्यैकान्तमपक्रामेत्, अपक्रम्य चान्येषां चानापातेविजनेऽसंलोके च संतिष्ठेत्, तत्र च तिष्ठतः स गृहस्थः 'से' तस्य भिक्षोश्चतुर्विधमप्याहारमाहृत्य दद्यात्, प्रयच्छंश्चैतद्ब्रू- याद्- यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभाजयितुमलमतो हे आयुष्मन्तः ! श्रमणाः ! अयमाहारश्चतुर्विधोऽपि 'मे' युष्मभ्यं सर्वजनार्थ मया निसृष्टो-दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र वा भुङगध्वं परिभजध्वं वा विभज्य वा गृह्णीतेयर्थ, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, दुर्भिक्षे वाऽध्वाननिर्गतादौ वा द्वितीयपदे कारणे सति गृह्णीयाद् गृहीत्वा च नैवं कुर्याद् यथा तमाहारं गृहीत्वा तूष्णीको गच्छन्नैवमुठप्रेक्षेतयथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्म- मैवैकस्य स्याद्, एवं च मातृस्थानं संस्पृशेद, अतो नैवं कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्ति के गच्छेद्, गत्वा च सः 'पूर्वमेव' आदावेव तेषामाहारम् 'आलोकयेत्' दर्शयेत्, इदं च ब्रूयादयथा भो आयुष्मन्तः ! श्रमणादयः ! अयमशनादिक आहारो युष्माकं सर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टथे - दत्तस्तद्यूयमेकत्र भूङध्वं विभजध्वं वा, 'से' अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयाद्-यथा भो आयुष्मनम् ! श्रमण ! त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात् अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति-स भिक्षुर्विभाजयन्त्रात्मनः 'खद्धं १' प्रचुरं २ 'डाग'ति शाकम् 'ऊसढं 'ति उच्छ्रितं वर्णादिगुणोपेतं, शेषं सुगमं यावद्र्क्षमिति न गृह्णीयादिति अपि च- 'सः' भिक्षु 'तत्र' आहारेऽपूर्छितोऽगृध्येऽ नाछतोऽनध्युपपन्नइति एतान्यादरख्यापनार्थमेकार्थिकान्युपात्तानि कथञ्चिद्भेदाद्वा व्याख्यातव्या नीति, 'बहुसम' मिति सर्वमत्र समं किञ्चित्सिक्थादिना यद्यधिकं भवेदिति, तदेवं प्रभूतसमं परिभाजयेत्, तं च साधुं परिभाजयन्तं कश्चिदेवं ब्रूयाद, यथा - आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोक्ष्यामहे पास्यामो वा, तत्र परतीर्थिकैः सार्द्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभि सह सम्भोगिकैः सहौधा लोचनां दत्वा भुञ्जानानामयं विधि, तद्यथा नो आत्मन इत्यादि, सुगममिति ॥ इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं, साम्प्रतं तठप्रवेशप्रतिषेधार्थमाह Page #351 -------------------------------------------------------------------------- ________________ ३४८ आचारागसूत्रम् २/१/9/4/३६४ मू. (३६) से भिक्खू वा से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविट्ठ पेहाए नो ते उवाइक्कम्म पविसिज वा ओभासिज्ज वा, से तमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोए चिहिना, अह पुणेवं जाणिज्जा-पडिसेहिए वा दिने वा, तओतमि नियत्तिए संजयामेव पविसिज वा ओभासिज वाएयं सामग्गियं १.सभिक्षुर्भिक्षार्थंग्रामादौ प्रविष्टः सन्यदापुनरेवंविजानीयात्, तद्यथा-अत्रगृहपतिकुले श्रमणादिकः प्रविष्टःतंच पूर्वप्रविष्टं श्रमणादिकंप्रेक्ष्य ततोन तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत्, नापि तत्स्थ एव अवभाषेत' दातारंयाचेत्, अपिच सतम् 'आदाय' अवगम्यैकान्तमपक्रामेद् अनापातासंलोकेचतिष्ठेत्तावद्यावच्छ्रमणादिके प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन् 'निवृत्ते गृहानिर्गते सति ततः संयत एव प्रविशेदवभाषेत वेति, एवं च तस्य भिक्षोः 'सामग्य' सम्पूर्णो भिक्षुभाव इति ।। चूडा-१ अध्ययन नं.-१, उद्देशक : ५ समाप्त ः -धूडा-१ अध्ययन-१, उद्देशक :६:वृ. पञ्चमोद्देशकानन्तरं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके श्रमणाधन्तरायभयाद्गृहप्रवेशो निषिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह मू. (३६५) से भिक्खू वा(२) से जं पुण जाणिज्जा-रसेसिणो वहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा-कुक्कुडजाइयं वा सूयरजाइयं वा अग्गपिंडंसि वा वायसा संघडा संनिवइया पेहाए सइ परक्कमे संजया नो उज्नुयंगच्छिज्जा। वृ.सभिक्षुर्भिक्षार्थं प्रविष्टः सन्यदिपुनरेवं विजानीयात्, तद्यथा-बहवः प्राणाः' प्राणिनः रस्यते-आस्वाद्यत इतित रसस्तमेष्टुंशीलमेषां ते रसैषिणः, रसान्वेषिण इत्यर्थः ते तदर्थिनः सन्तः पश्चाद् ग्रासार्थ क्वचिद्रध्यादौ संनिपतितास्तांचाहारार्थं संस्कृतान्-घनान् संनिपतितान् प्रेक्ष्य ततस्तदभिमुखं नगच्छेदिति सम्बन्धः तांश्च प्राणिनः स्वनामग्राह माह-कुक्कुटजातिकं वेत्यनेन च पक्षिजातिरुद्दिष्टा, सूकरजातिकमित्यनेन च चतुष्पदजातिरिति, 'अग्रपिण्डे वा' काकपिण्ड्यां वा बहिः क्षिप्तायां वायसाः संनिपतिता भवेयुः, तांश्च दृष्ट्वाऽग्रतः, ततः सति पराक्रमे-अन्यस्मिन् मार्गान्तरे 'संयतः' सम्यगुपयुक्तः संयतामन्त्रणं वा ऋजुस्तदभिमुखं न गच्छेद्, यतस्तत्र गच्छतोऽन्तरायं भवति, तेषां चान्यत्र संनिपतितानां वधोऽपि स्यादिति । साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोविधिमाह मू. (३६६) सेभिक्खूवार जावनो गाहावइकुलस्स वादुवारसाहं अवलंबिय र चिट्टिा, नोगा० दगच्छडणमत्तए चिडिजा, नो गा० चंदणिउयए चिडिजा, नोगा०सिणाणस्स वा वञ्चस्स वा संलोए सपडिदुवारे चिहिञ्जा, नो आलोयं वा थिग्गलं वा संधि वा दगभवणं वा बाहाओ पगिन्झिय २ अंगुलियाए वा उद्दिसिय २ उण्णमिय २ अवनमिय २ निन्झाइजा, नो गाहावइअंगुलियाए उद्दिसिय र जाइजा, नो गा० अंगुलिए चालिय २ जाइजा, नो गा० अं तज्जिय २ जाइजा, नो गा० अं० उक्खुलंपिय २ जाइज्जा, नो गाहावई वंदिय २ जाइजा नो वयणं फरुसं वइजा ॥ सभिक्षुर्भिक्षार्थगृहपतिकुलंप्रविष्टः सन्नैतत्कुर्यात्, तद्यथा-नोगृहपतिकुलस्य द्वारशाखाम् Page #352 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, चूडा-१, अध्ययनं-१, उद्देशकः६ ३४९ 'अवलम्ब्यावलम्ब्य पौनः पुन्येन भृशंवाऽवलम्ब्यतिष्ठेद्, यतःसाजीर्णत्वात्पतेद् दुष्प्रतिष्ठितत्वाद्वा चलेत्ततश्च संयमात्मविराधनेति, तथा 'उदकप्रतिष्ठापनमात्रके उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान तिष्ठेतू, तथा चंदणिउदय'त्ति आचमनोदकप्रवाहभूमौ न तिष्ठेद्, दोषः पूर्वोक्त एव, तथा स्नानवर्चसंलोके तत्प्रतिद्वारं वा न तिष्ठेत्, एतदुक्तं भवति । यत्र स्थितैः स्नानवच्चःक्रिये कुर्वन गृहस्थः समवलोक्यते तत्र न तिष्ठेदिति, दोषश्चात्र दर्शनाशझ्या निशङ्कतक्रियाया अभावेन निरोधप्रद्वेषसम्भव इति, तथा नैव गृहपतिकुल्य 'आलोकम्' आलोकस्थानं गवाक्षादिकं, 'थिग्गलं तिप्रदेशपतितसंस्कृतं, तथा संधि तिचौरखातं भित्तिसन्धिवा,तथा उदकभवनम् उदकगृहं, सर्वाण्यप्येतानिभुजां प्रगृह्य प्रगह्य' पौनःपुन्येन प्रसार्यतथाऽङ्गुल्योद्दिश्यतथा कायभवनम्योनम्यचननिध्यापयेत्-न प्रलोकयेनाप्यन्यस्मैप्रदर्शयेत्, सर्वत्र द्विर्वचनमादरख्यापनार्थं, तत्र हि हृतनष्टादौ शझोत्पद्यत् इति ।। अपिच सभिक्षुर्गृहपतिकुलं प्रविष्टः सत्रैव गृहपतिमङ्गल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा 'तर्जयित्वा' भयमुपदर्य तथा कण्डूयनं कृत्वा तथा गृहपतिं वन्दित्वा' वाग्मि स्तुत्वा प्रशस्य नो याचेत, अदत्ते न नैव तद्गृहपतिं परुषे वदेत, तद्यथा-यक्षस्त्वं परगृहं रक्षसि, कुतस्ते दानं य, वात्तैव भद्रिका भवतो न पुनरनुष्ठानम् अपि च-"अक्षरद्वयमेतद्धि, नास्ति नास्ति यदुच्यते । तदिद देहि देहीति, विपरीतं भविष्यति । अन्यञ्च मू. (३६७) अह तत्य कंचि भुंजमाणं पेहाए गाहावई वा जाव कम्मकरिं वा से पुव्वामेव आलोइजा-आउसोत्ति वा भइणित्ति वा दाहिसि मे इत्तो अन्नयरं भोयणजायं?, से सेवं चयंतस्स परो हत्यं वा मत्तं वा दबिवाभायणं वा सीओदगवियडेण वाउसिणोदगवियडेण वा उच्छोलिज्ज वा पहोइन वा, से पुव्वा मेव आलोइजा-आउसोति वा भइणित्ति वा! मा एयं तुम हत्थं वा ४ सीओदगवियडेण वा र उच्छोलेहि वा २, अभिकखसिमे दाउंएवमेव दलयाहि, से सेवं वयंतस्स परो हत्यं वा ४ सीओ० उसि० उच्छोलिता पहोइत्ता आहटु दलइञा, तहप्पगारेणं पुरेकम्मकएणं हत्येण वा ४ असणं वा ४ अफासुयं जाव नो पडिगाहिजा। अह पुण एवं जाणिजा नो पुरेकम्मकएणं उदउल्लेणं तहप्पगारेणं वा उदउल्लेण वा हत्येण वा४ असणं वा ४ अफासुयंजावनोपडिगाहिजा ।अहपुणेवंजाणिजा-नो उदउल्लेण ससिणिर्तण सेसं तं चेव एवं-ससरक्खे उदउल्ले, ससिणिद्धे मट्टिया ऊसे । हरियाले हिंगुलुए, मणोसिला अंजणे लोणे । गेरुय वन्निय सेडियसोरहिय कुकुस उक्कुट्ठसंसटेणअह पुणेवंजाणिज्जा नो असंसद्धे संसढे तहप्पगारेण संसट्टेण हत्येण वा ४ असणं वा ४ फासुयं जाव पडिगाहिज्जा ।।। वृ.अथ भिक्षुस्तत्र गृहपतिकुले प्रविष्टः सन् कञ्चन गृहपत्यादिकं मुञानं प्रेक्ष्य स भिक्षु पूर्वमेवालोचयेद्-यथाऽयं गृहपतिस्तद्भार्यावा यावत्कर्मकरीवाभुङ्कने पालोच्य चसनामग्राहं याचेत, तद्यथा-'आउसेत्ति वे'त्ति, अमुति इति गृहपते! भगिनि! इतिवा इत्याद्यामन्त्र्य दास्यसि मेऽस्मादाहारजातादन्यतरभोजनजातमित्येवं, तच्च न वर्तते कर्तु, कारणे वा सत्येवं वदेत्अथ से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्रं दर्वी भाजनं वा 'शीतोदकविकटेन' अप्कायेन 'उष्णोदकविकटेन' उष्णोदकेनाप्रासुकेनात्रिदण्डोवृत्तेन पश्चाद्वा सचित्तीभूतेन उच्छोलेजतिसकृदुदकेनप्रक्षालनं कुर्यात्, पहोएजत्तिप्रकर्षण वा हस्तादेविनं Page #353 -------------------------------------------------------------------------- ________________ ३५० आचाराङ्ग सूत्रम् २/१/१/६/३६७ कुर्यात्, स भिक्षुर्हस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेदित्यर्थ, तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद्, यथा- मैवं कृतास्त्वमिति, यदि पुनरसी गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्योत्तदप्रासुकमिति ज्ञात्वा न प्रतिगृह्णीयादिति । किञ्च अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा- 'नो' नैव साधुभिक्षादानार्थ पुरः- अग्रतः कृतं प्रक्षालनादिकं प्रक्षालितं किन्तु तथाप्रकार एव स्वतः कुतोऽप्यनुष्ठानादुदकाद्रोहस्तस्तेन, एवं मात्रादिनाऽपि गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमप्रासुकमनेषणीयमिति मत्वा नो गृह्णीयादिति । अथ पुनरेवं विजानीयात्, तद्यथा-नैव 'उदकार्द्रण' गलबिन्दुना हस्तादिना दद्यात्, किन्तु 'सस्निग्धेन' शीतोदकस्तिमितेनापि हस्तादिना दीयमानं न प्रतिगृह्णीयात, 'एव' मिति प्राक्तनंन्यायमतिदिशति, यथोदकस्निग्धेन हस्तेन न ग्राह्यं तथाऽन्येन रजसाऽपि एवं मृत्तिकाद्यप्यायोज्यमिति । तत्रोषः - क्षारमृत्तिका हरितालहिङ्गुलकमनःशिलाऽञ्जनलवणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोत्पत्तेः वर्णिका - पीतमृत्तिका, सेटिका खटिका, सौराष्ट्रका - तुबरिका, पिष्टम्अच्छटिततन्दुलचूर्णः, कुक्कुसाः प्रतीताः, 'उक्कडं' ति पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णिमित्येवमादिना सस्निग्धेन हस्तादिना दीयमानं न गृह्णीयात् इत्येवमादिना तु असंसृष्टेन तु गृह्णीयादिति । अथ पुनरेवं जानीयान्नोऽसंसृष्टः किं तर्हि ? संस्टस्तज्जातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात्, अत्र चाष्टौ भङ्गाः, तद्यथा- "असंसट्टे हत्ये असंसट्टे मत्ते निरवसेसे दव्वे" इत्येकैकपदव्यभिचारान्नैयाः, स्थापना चेयम् - अथ पुनरसौ भिक्षुरेवं जानीयात्, तद्यथा - उदकादिनाऽसंसृष्टधे हस्तादिस्ततो गृह्णीयात्, यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारदिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयादिति । किञ्च यू. (३६८) से भिक्खू वा २ से जं पुण जाणिज्जा पिहुयं वा बहुरयं वा जाव चा उलपलंबं वा असंजए भिक्खु पडियाए चित्तमंताए सिलाए जाव संताणाए कुट्टिमुं वा कुट्टिति वा कुट्टिस्संति वा उष्फणिंसु वा ३ तहष्पगारं पिहुयं वा अप्फासुयं नो पडिगाहिज्जा ।। वृ. स भिक्षुर्भिक्षार्थं गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात, तद्यथा- 'पृथुकं' शाल्यादिलाजानू 'बहुरयं ति पहुकं 'चाउलपलंबं ति अर्द्धपक्वाल्यादिकणादिकमित्येवमादिकम् 'असंयतः ' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य चित्तमत्यां शिल्यां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायाम् 'अकुट्टिषुः ' कुट्टितवन्तः तथा कुट्टन्ति कुटिष्यन्ति वा । एकवचनाधिकारेऽपि छान्दसत्वात्तिङव्यत्ययेन बहुवचनं द्रष्टव्यं पूर्वत्र वा जातावेकवचनं, तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुट्टयित्वा 'उप्फर्णिसु' त्ति साध्वर्थं वाताय दत्तवन्तो ददति दास्यन्ति वा, तदेवं तथा प्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति । किञ्च • भू. (३६९) से भिक्खूवा २ जाव समाणे से जं० बिलं वा लोणं उष्मियं वा लोणं अस्संजए जाव संताणाए मिंदिसु ३ रुचिंसुवा ३ बिलं वा लोणं उष्मियं वा लोणं अफासुयं नो पडिगाहिजा वृ. भिक्षुर्यदि पुनरेवं विजानीयात्, तद्यथा-बिलमिति खनिविशेषोत्पन्नं लवणम्, अस्य Page #354 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं १, उद्देशकः ६ चोपलक्षणार्थत्वात्सैन्धवसीवर्चलादिकमपि द्रष्टव्यं तथोद्भिज्जमिति समुद्रोपकण्ठे क्षारोदकसम्पर्काद् यदुद्भिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वात्क्षारोदकसेकाद्यद्भवति रूमकादिकं तदपि ग्राह्यं । ३५१ तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सुः कणिकाकारं कुर्यु, तथा साध्वर्थमेव भिन्दन्ति मेत्स्यन्ति वा तथा श्लक्ष्णतरार्थं 'रुचिसुव' त्ति पिष्टवन्तः पिंषन्ति पेक्ष्यन्तिवा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो ( प्रति) गृह्णीयात् ॥ अपि च मू. (३७०) से भिक्खू वा से जं० असणं वा ४ अगणिनिक्खित्तं तहप्पगारं असणं वा ४ अफासुयं नो०, केवली वूया आयाणमेयं, अस्संजए भिक्खुपडियाए उस्सिंचमाणे वा निस्सिंचमाणे वा आमजमाणे वा पमजमाणे वा ओयारेमाणे वा उव्वत्तमाणे वा अगनिजीवे हिंसिज्जा, अह भिक्खूणं पुव्वोवइट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जं तहप्पगारं असणं वा ४ अगणिनिक्खित्तं अफासुयं नो पडि ०ए० सामग्गियं ॥ वृ. सभिक्षुर्गृहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमग्नावुपरि निक्षिप्तं तथाप्रकारं ज्वालासंबद्धं लाभे सति न प्रतिगृह्णीयात् । अत्रैवदोषमाह- केवली ब्रूयात् 'आदानं' कर्मादानमेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया तत्राग्न्युपरिव्यवस्थितमाहारम् 'उत्सिञ्चन्' आक्षिपन् 'निसिञ्चन् दत्तोद्वरितं प्रक्षिपन्, तथा 'आमर्जयन्' सकृद्धस्तादिना शोधयन् । तथा प्रकर्षेण मार्जयन् - शोधयन्, तथाऽवतारयन्, तथा 'अपवर्त्तयन्' तिरश्चीनं कुर्वन्नग्निजीवान् हिंस्यादिति । 'अथ' अनन्तरं 'भिक्षूणां साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेत्कारणमयमुपदेशः यत्तथाप्रकारमग्निसंबद्धमशनाद्यग्निक्षिप्तमप्रासुकमनेषणीयमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात् एतत्खलु, भिक्षोः 'सामग्र्यं' समग्रो भिक्षुभाव इति ॥ चूडा-१ अध्ययन- १ उद्देशकः ६ समाप्तः -: चूडा-१ अध्ययन नं-१ उद्देशक- ७ : वृ. षष्ठोद्देशकानन्तरं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देश के संयमविराधनाऽमिहिता, इह तु संयमात्मदातृविराधना तथा च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति मू. (३७१) से भिक्खू वा २ से जं० असणं वा ४ खंधंसि वा थंभंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवनिक्खित्ते सिया तहप्पगारं मालोहडं असणं वा ४ अफासुयं नो, केवली बूया आयाणमेयं, अस्संजए भिक्खूपडियाए पीढं वा फलगं वा निस्सेणिं वा उदूहलं वा आहड्ड उस्सविय दुरूहिञ्जा, से तत्थ दुरूहमाणे पयलिज वा पवज्जि वा, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा बाहुं वा ऊरुं वा उदरं वा सीसं वा अन्नयरं वा कार्यसि इंदियजालं लूसिज या पाणाणि वा ४ । अभिहणिज्जवा वित्तासिज्ज वा लेसिज वा संघसिज्ज वा संघट्टिज वा परियाविजबा किलामिज्ज वा ठाणाओ ठाणं संकामिज्ज वा, तं तहप्पगारं मालोहडं असणं वा ४ लाभे संते नो पडिगाहिज्जा, सेभिक्खू वा २ जाव समाणे से जं० असणं वा ४ कुट्टियाओ वा कोलेज्जाउ वा अस्संजए भिक्खुपडियाए उक्कुजिय अवउज्जिय ओहरिय आहड्ड दलइज्जा, तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा | Page #355 -------------------------------------------------------------------------- ________________ ३५२ आचाराङ्ग सूत्रम् २/१/१/७/३७१ वृ.सभिक्षुर्भिक्षार्थप्रविष्टः सन्यदिपुनरेवंचतुर्विधमप्याहारंजानीयात्, तद्यथा- 'स्कन्धे' अर्द्धप्राकारे 'स्तम्भेवा' शैलदारुमयादी, तथा मञ्चकेवामालेवाप्रासादेवाहर्म्यतले वा अन्यतरस्मिन् वातथाप्रकारेऽन्तरिक्षजातेस आहारः 'उपनिक्षिप्तः' व्यवस्थापितो भवेत्,तंच तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगह्णीयात्, केवली ब्रूयाद्यत आदानमेतदिति, तथाहिअसंयतो भिक्षुप्रतिज्ञया साधुदानार्थं पीठकं वा फलकं वा निश्रेणिवा उदूखलं वाऽऽहत्य-ऊर्ध्वं व्यवस्थाप्यारोहेत्, सतत्रारोहन्प्रचलेद्वा प्रपतेद्वा, सतत्र प्रचलन् प्रपतन् वा हस्तादिकमन्यतरद्वा कायेइन्द्रियजातं 'लूसेज्जत्तिविराधयेत्, तथाप्राणिनोभूतानिजीवान्सत्त्वानभिहन्याद्वित्रासयेद्वा लेषयेद्वा-संश्लेषंवा कुर्यात्तथा संघर्षवाकुर्यात्तथा सट्टचाकुर्यात्, एतच्चकुर्वस्तान्परितापयेद्वा क्लामयेद्वास्थानास्थानं सङ्कामयेदवा, तदेतज्ञात्वा यदाहारजातंतथाप्रकारंमालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति ॥ सभिक्षुर्यदि पुनरेवंभूतमाहारंजानीयात्, तद्यथा-'कोष्ठिकातः' मृन्मयकुशूलसंस्थानायाः ता कोलेजाओ'त्ति अधोवृत्तखाताकाराद् असंयतः "भिक्षुप्रतिज्ञया' साधुमुद्दिश्य कोष्ठिकातः 'उक्कुजिय'त्तिऊध्र्वकायमुन्नम्यततः कुब्जीभूय, तथाकोलेजाओ अवउजिअ तिअधोऽवनम्य, तथा 'ओहरिय'त्ति तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तर भिक्षुस्तथाप्रकारमधोमालाहृतमितिकृत्वा लाभे सतिन प्रतिगृह्णीयादिति ।। अधुना पृथिवीकायमधिकृत्याह मू.(३७२) से भिक्खूवा (२) से ज० असणं वा ४ मट्टियाउलितंतहप्पगारं असणं वा४ लाभेसं०, केवली० अस्संजए भि० मट्टिओलितं असणं वगउअिंदमाणं पुढविकायंसमारंभिज्जा तह तेउवाउवणस्सइतसकायंसमारंभिज्जा, पुनरविउल्लिपंमाणे पच्छाकम्मंकरिज्जा, अह भिक्खूणं पुब्धो जंतहप्पगारं मट्टिओलित्तं असणं वा लाभे०/ से भिक्खू० से जं० असणं वा ४ पुढविकायपइडियं तहप्पगारं असणं वा असासुयं से भिक्खूज० असणं वा ४ आउकायपइडियं चेव, एवं अगनिकायपइडियं लाभे केवली, अस्संज० भि० अगणिं उस्सक्किय निस्सक्किय ओहरिय आहड्डु दलइजा अह भिक्खूणं० जाव नो पडि०॥ दृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं तथाप्रकार मित्यवलिप्तं केनचित्परिज्ञानपश्चात्कर्मभयाञ्चतुर्विधमप्याहारं लाभे सतिन प्रतिगृह्णीयात्, किमिति?, यतः केवली ब्रूयात्कर्मादानमेतदिति, तदेव दर्शयति'असंयतः'गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम्-अशनादिभाजनं तच्चोद्भिनन्दन पृथिवीकार्य समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकायं समारभेत, दत्ते सत्युत्तरकालंपुनरपिशेषरक्षार्थतद्भाजनमवलिम्पन्पश्चात्कर्मकुर्यात्, अथ भिक्षूणांपूर्वोपदिष्टा एषाप्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारंमृत्तिकोपलिप्तमशनादिजातं लाभे सति नोप्रतिगृह्णीयादिति। सभिक्षुर्गृहपतिकुलं प्रविष्टः सन्यदि पुनरेवंभूतमशनादिजानीयात्, तद्यथा-'सचित्तपृथिवीकायप्रतिष्ठितं पृथ्वीकायोपरिव्यवस्थितमाहारं विज्ञाय पृथिवीकायसङ्घटनादिभयाल्लाभे सत्यप्रासुकमनेषणीयं च ज्ञात्वा न प्रतिगृह्णीयादिति ॥ एवमकायप्रतिष्ठितमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयाद्, यतः केवली ब्रूयादादानमेतदिति । तदेव दर्शयति-असंयतो भिक्षुप्रतिज्ञया Page #356 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं १, उद्देशक: ७ - ३५३ ऽग्निकायमुल्मुकादिना 'ओसक्किय'त्ति प्रज्वाल्य, तथा 'ओहरिय'त्ति अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहारभाजनमपवृत्त्य तत आहृत्य-गृहीत्वाऽऽहारं दद्यात्, तत्र भिक्षूणां पूर्वोपदिश एषा प्रतिज्ञा यदेतत्तथाभूतमाहारं नो प्रतिगृह्णीयादिति ॥ मू. (३७३) से भिक्खू वा २ से जं० असणं वा ४ अशुसिणं अस्संजए भि० सुप्पेण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमिज वा वीइज्ज वा, से पुव्वामेव आलोइजाआउसोत्ति वा भइणित्ति वा ! मा एतं तुमं असणं वा अनुसिणं सुप्पेण वा जाव फुमाहि वा वीयाहि वा अभिकंखसि मे दाउं, एमेव दलयाहि, से सेवं वयंतस्स परो सुप्पेण वा जाव वीइत्ता आहड दलइज्जा तहप्पगारं असणं वा ४ अफासुयं वा नो पडि० ॥ वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदिपुनरेवं जानीयाद् यथाऽत्युष्णमोदनादिकमसंयतो भिक्षुप्रतिज्ञया शीतीकरणार्थं सूर्पेण वा वीजनेन वा तालवृन्तेन वा मयूरपिच्छकृतव्यजनेनेत्यर्थ, तथा शाखया शाखाभङ्गेन पल्लवेनेत्यर्थ, तथा बर्हेण वा बर्हकलापेन वा, तथा वस्त्रेण वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणान्येन वा केनचित् 'फुमेज्जा' वे 'ति मुखवायुना शीतीकुर्याद् वस्त्रादिभिर्वा वीजयेत्, स भिक्षु पूर्वभेव 'आलोकयेद्' दत्तोपयोगो भवेत्, तथाकुर्वाणं च दृष्ट्वैतद्वदेत्, तद्यथा-अमुक ! इति वा भगिनि ! इति वा इत्यामन्त्रय मैवं कृथा यद्यभिकाङ्क्षसि मे दातुं तत एवंस्थितमेव ददस्व, अथ पुनः स परो- गृहस्थः ' से' तस्य भिक्षोरेवं वदतोऽपि सूर्पेण वा यावन्मुखेन वा वीजयित्वाऽऽहहृय तथाप्रकारमशनादिकं दद्यात् स च साधुरनेषणीयमिति मत्वा न परिगृह्णीयादिति ॥ पिण्डाधिकार एवैषणादोषमधिकृत्याह मू. (३७४) से भिक्खू वा २ से जं. ० असणं वा ४ वणस्सइकायपइट्ठियं तहप्पगारं असणं० वा ४ वण लाभे संते नो पडि० । एवं तसकाएवि ॥ वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनस्पतिकायप्रतिष्ठितं, तं चतुर्विधमप्याहारं न गृह्णीयादिति । एवं त्रसकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोषोऽभिहितः, एवमन्येऽप्येषणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः । ते चामी ॥ १ ॥ संकिय १ मक्खिय २ निक्खित्त पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति " तत्र शङ्कितमाधाकर्मादिना १, प्रक्षितमुदकादिना २, निक्षिप्तं पृथिवीकायादी ३, पिहितं बीजपूरकादिना ४, 'साहरियं 'ति मात्रकादेस्तुषाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहृत्य तेन मात्रकादिना यद्ददाति तत्संहृतमित्युच्यते ५, दायग ति दाता बालवृद्धाद्ययोग्यः ६, उन्मिश्रं - सचित्तमिश्रम् ७, अपरिणतमिति यद्देयं न सम्यगचितीभूतं दातृग्राहकयोर्वा न सम्यग्भावोपेतं ८, लिप्तं सादिना ९, 'छड्डियं' ति परिशाटव १० दित्येषणादोषाः ॥ साम्प्रतं पानकाधिकारमुद्दिश्याहमू. (३७५) से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा- उस्सेइमं वा 9 संसेइमं वा २ चाउलोदगं वा ३ अन्नयरं वा तहप्पगारं पाणगजायं अहुणाधोयं अगंबिलं अव्दुक्कतं 123 Page #357 -------------------------------------------------------------------------- ________________ ३५४ आचाराङ्ग सूत्रम् २/9/9/७/३७४ अपरिणयं अविद्धत्थं अफासुयं जाव नो पडिगाहिजा अह पुण एवं जाणिजाचिराधोयं अंबिलं वुकतं परिणयं विद्धत्थं फासुयं पडिगाहिञा । से भिक्खू वा से जं पुण पाणगजायं जाणिज्जा, तंजहा तिलोदगंवा ४तुसोदगंवा ५ जवोदगंवा ६ आयामंवा ७ सोवीरं वा ८ सुद्धवियडं वा ९ अन्नयरं वा तहप्पगारंवा पाणगजायं पुवामेव आलोइजा-आउसोत्ति वा भइणित्ति वा! दाहिसि मे इत्तो अनयरं पाणगजायं?, से सेवं वयंतस्स परो वइजा-आउसंतो समणा ! तुम चेवेयं पाणगजायं पडिग्गहेण वा उस्सिंचिया णं उयत्तिया णं गिण्हाहि, तहप्पगारं पाणगजायं सयं वा गिहिजा परो वा से दिज्जा, फासुर्य लाभे संते पडिगाहिजा ।।। वृ. स भिक्षुर्गुहपतिकुलं पानकार्थं प्रविष्टः सन् यत्पुनरेवं जानीयात् तद्यथा-'उस्सेइम' वेति पिष्टोत्स्वेदनार्थमुदकं १ 'संसेइमं वा १ भाजनलग्नबिन्दुशोषो वा २ तन्दुलपाको वा ३, आदेशसत्वयम्-उदकस्वच्छीभावः, तदेवमाधुदकम् ‘अनाम्लं स्वस्वादादचलितम् अव्युत्क्रान्तमपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृह्णीयादिति॥ एतद्विपरीतंतु ग्राह्यमित्याह-अहेत्यादिसुगमम् । पुनः पानकाधिकार एव विशेषार्थमाहसभिक्षुर्गृहपतिकुलप्रविष्टो यत्पुनःपानकजातमेवंजानीयात्, तद्यथा-'तिलोदकं तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकम ४, एवं तुषैर्यवैर्वा ५-६, तथा आचाम्लम्' अवश्यानं ७, सौवीरम्' आरनालं ८ 'शुद्धविकटं' प्रासुकमुदकम् ९, अन्यद्वा तथाप्रकारं द्राक्षापानकादि 'पानकजातं' पानीयसामान्यं पूर्वमेव 'अवलोकयेत्' पश्येत्, तच्च दृष्ट्वा तं गृहस्थम् अमुक ! इति वा भगिनि ! इति वेत्यामन्त्रयैवं ब्रूयाद्-यथा दास्यसि मे किञ्चित्पानकजातं?, स परस्तं भिक्षुमेवं वदन्तमेवं ब्रूयाद्-यथा आयुष्मन्! श्रमण! त्वमेवेदं पानकजातंस्वकीयेनपतद्ग्रहेण टोप्परिकया कटाहकेन वोसिग्च्यापवृत्त्य वा पानकमाण्डकं गृहाण, स एवमभ्यनुज्ञातः स्वयं गृह्णीयात् परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति ।। किञ्च मू. (३७६) से भिक्खू वा० से जं पुण पाणगं जाणिजा-अनंतरहियाए पुढवीए जाव संताणएउटु र निक्खित्तेसिया, असंजए भिक्खुपडियाए उदउल्लेण वाससिणिद्धेण वासकसाएण वामत्तेण वासीओदगेणवासंभोइत्ताआहड्डदलइजा, तहप्पगारंपाणगजायंअसासुयंएपंखलुसामग्गिय वृ.स भिक्षुर्यदि पुनरेवं जानीयात्तत्पानकं सचित्तेष्वव्यवहितेषुपृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो भाजनादुनृत्योवृत्य 'निक्षिप्त' व्यवस्थापितं स्यात्, यदिवास एव 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य 'उदकानेण' गलबिन्दुना 'सस्निग्धेन' गलदुदकबिन्दुना 'सकषायेण' सचित्तपृथिव्याद्यवयवगुण्ठितेन 'मात्रेण भाजनेन शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहृत्य दद्यात्, तथाप्रकारंपानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृह्णीयात्, एतत्तस्य भिक्षोभिक्षुण्या वा सामान्य' समग्रो भिक्षुभाव इति॥ चूडा-१ अध्ययनं-१ उद्देशकः ७ समाप्तः -चूडा-१ अध्ययन-१ उद्देशकः-८:घृ.उक्तःसप्तमोद्देशकः, साम्प्रतमष्टमःसमारभ्यते, अस्यचायमभिसम्बन्ध-इहानन्तरोद्देशके पानकविचारः कृतः, इहापि तद्गतमेव विशेषमधिकृत्याह Page #358 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं- १, उद्देशक:८ ३५५ मू. (३७७) से भिक्खू वा २ सेजं पुण पाणगजायं जाणिजा, तंजहा-अंबपाणगं वा १० अंबाडगपाणगंवा ११ कविठ्ठपाण०-१२ माउलिंगपा०१३ मुद्दियाणा १४ दालिमपा० १५ खजूरपा०१६ नालियेरपा०१७करीरपा०१८ कोलप०१९ आमलपा०२० चिंचापा०२२ ___अन्नयरं वा तहप्पगारं पाणगजातं सअडियं सकणुयं सवीयगं अस्संजए भिक्खुपडियाए छब्बेण वा दूसेण वा वालगेण वा आविलियाण परिवीलियाण परिसावियाण आहटु दलइन्जा तहप्पगारं पाणगजायं अफा० लाभे संते नो पडिगाहिज्जा ।। वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवंभूतं पानकजातं जानीयात्, तद्यथा'अंबगपाणगंवे' त्यादि सुगम, नवरं मुद्दिया' द्राक्षाकोलानि-बदराणि, एतेषुचपानकेषुद्राक्षाबद राम्बिलिकादिकतिचित्पानकानि तत्क्षणमेव संमद्य क्रियन्ते अपराणित्वाभ्राम्बाडकादिपानकानि द्वित्रादिदिनसन्धानेन विधीयन्तइत्येवभूतंपानकजातं तथाप्रकारमन्यदपि सास्थिकं सहास्थिना कुलकेन यद्वर्तते, तथा सह कणुकेन-त्वगाद्यवयवेन यद्वर्तते, तथा बीजेन सह यद्वर्तते, अस्थिबीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातम् । असंयतः गृहस्थो भिक्षुमुद्दिश्य-साध्वर्थ द्राक्षादिकमामर्घपुनर्वशत्वग्निष्पादितच्छब्बकेन वा, तथादूसं-वस्त्रंतेन वा, तथा वालगेणं'ति गवादिवालधिवालनिष्पन्नचालनकेन सुधरिकागृहकेन वा इत्यादिनोपकरणेनास्थ्याद्यपनयनार्थं सकृदापीड्य पुनः पुनः परिपीड्य, तथा परिस्राव्य, निर्गाल्याहय च साधुसमीपं दद्यादिति, एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात्, ते चामी उद्गमदोषाः॥१॥ “आहाकम्मु १ देसिअ २ पूतीकम्मे ३ अमीसजाए अ४। ठवणा ५ पाहुडियाए ६ पाओअर ७ कीय ८ पामिञ्चे ९ ॥२॥ परियट्टिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे १३ इअ । अच्छेजे १४ अनिसट्टे १५ अज्झोअरए १६अ सोलसमे। साध्वर्थं यत्सचित्तमचित्तीक्रियते अचित्तं वा यत्पच्यते तदाधाकर्म १ । तथाऽऽत्मार्थं यत्पूर्वसिद्धमेव लड्डुकचूर्णकादि साधुमुद्दिश्य पुनरपि गुडादिना संस्क्रियते तदुद्देशिकंसामान्येन, विशेषतो विशेषसूत्रादवगन्तव्य मिति २। यदाधाकर्माद्वयवसम्मिश्रं तत्पूतीकर्म ३ । संयतासंयताद्यर्थामादेरारभ्याहारपरिपाको मिश्रम् ४ । साथ शीरादिस्थापनं स्थापना भण्यते ५।प्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पणं वा प्राभृतिका ६ । साधूनुद्दिश्य गवाक्षादिप्रकाशकरणं बहिर्वा प्रकारो आहारस्य व्यवस्थापनं प्रादुष्करणम् । द्रव्यादिविनिमयेन स्वीकृतंक्रीतम् ८। साध्वर्थं यदन्यस्मादुच्छिन्नकं गृह्यते तत्पामिञ्चंति ९ । यच्छाल्योदनादि कोद्रवादिना प्रातिवेशिकगृहे परिवर्त्तय ददाति तत्परिवर्तितम् १० । यद्गृहादेः साधुवसतिमानीय ददाति तदाहृतम् ११ । गोमयाद्युपलिप्तं भाजनमुद्भिद्य ददाति तदुद्भिन्नम् १२ । मालाधवस्थितं निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतम् १३ । भृत्यादेराच्छिद्य यद्दीयते तदाच्छेद्यम् १४ । सामान्य श्रेणीभक्तोकस्य ददतोऽनिसृष्टम् १५। स्वार्थमधिश्रयणादौ कृते पश्चात्तन्दुलादिप्रसृत्यादिप्रक्षेपादध्यवपूरकः १६ । तदेवमन्यतमेनापि दोषेण दुष्टं प्रतिगृह्णीयादिति ।। पुनरपि भक्तपानविशेषमधिकृत्याह Page #359 -------------------------------------------------------------------------- ________________ आचारागसूत्रम् २/9/9/८/३७८ मू. (३७८) से भिक्खूवार आगंतारेसुवाआरामागारेसुवागाहावईगिहेसुवापरियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणिवाआघायर सेतत्थ आसायपडियाए मुछिए गिद्धे गढिए अन्झोववत्रे अहो गंधे २ नो गंधमाघाइजा। वृ. 'आगंतारेसु वति पत्तनाबहिहिषु, तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषुवागृहपतिगृहेषुवा पर्यावसथेषु' इति भिक्षुकादिठेषुवा, इत्येवमादिष्वत्रपानगन्धान सुरभीनाघ्रायाघ्रायसभिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो गृद्धो ग्रथितोऽध्युपपन्नः सत्रहो गन्धः अहो ! गन्ध इत्येवमादरवान् न गन्धं जिब्रेदिति । पुनरप्याहारमधिकृत्याह मू. (३७९) से भिक्खू वार से जं० सालुयं वा विरालियं वा सासवनालियं वा अन्नयरंवा तहप्पगारंआमगं असत्थपरिणयं अफासु० सेभिक्खवा० से जंपुण० पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरंवा सिंगबेरचुण्णं वा अन्नयरं वा तहप्पगारं वा आमगंवा असत्य प० से भिक्खू वा० सेजं पुण पलंबजायजाणिज्ञा, तंजहा अंबपलंबंवा अंबाडगपलंब वा तालप० झिझिरिप सुरहि० सल्लरप० अन्नयरं तहप्पगारं पलंबजायं आमगं असत्यप० 1 से भिक्खू ५ से जंपुण पवालजायं जाणिज्जा, तंजहा। ___ आसोट्टपवालंवा निग्गोहपपिलुंखुप० निपूरप० सल्लइप० अन्नयरंवातहप्पगारंपवालजायं आमगंअसत्यपरिणयं० से भि० से जंपुण० सरडुयजायं जाणिज्जा, तंजहा-सरडुयं वा कविट्टसर दाडिमसर बिल्लस अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्य परिणयं । से भिक्खू वा से० जं पुतंजहा-उंबरमंथु वा नग्गोहमं० पिलुखुमं० आसोत्थमं० अन्नयरं वा तहप्पगारं वा मंथुजायं आमयं दुरुक्कं साणुबीयं अफासुयं ।। वृ. सुगम, ‘सालुकम्' इति कन्दको जलजः, 'विरालिय' इति कन्द एव स्थलजः, 'सासवणालिन्ति सर्षपकन्दल्य इति । किञ्च-पिप्पलीमरिचे-प्रतीते 'श्रृङ्गबेरम्' आर्द्रक तथाप्रकारमामलकादि आमम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ सुगम, नवरं पलम्बजातमिति फलसामान्यं झिज्झिरी-वल्ली पाशः सुरभि-शतगुरिति ।। गतार्थं, नवरम् 'आसोट्टे'त्ति अश्वत्थः पिलुंखु'त्ति पिप्परी णिपूरो-नन्दीवृक्षः । पुनरपि फलविशेषमधिकृत्याह- सुगम, नवरं 'सरडुअं वेति अबद्धास्थिफलं, तदेव विशिष्यते कपित्यादिभिरिति॥ स्पष्टं नवरं मंथु'न्ति चूर्णः ‘दुरुक्क ति ईषत्पिष्टं साणुवीयन्ति अविध्वस्तयोनिजमिति मू. (३८०) से भिक्खू वा० से जं पुण० आमडागं वा पूइपित्रागं वा महुं वा मजंवा सपिं या खोलं वा पुराणगं वा इत्थ पाणा अणुप्पसूयाइं जायाई संवुडाई अब्बुक्कंताई अपरिणया इत्य पाणा अविद्धत्था नो पडिगाहिज्जा। वृ.सभिक्षुर्यत्पुनरेवंजानीयत्, तद्यथा आमडागंवेति'आमपत्रम्' अरणिकतन्दुलीयकादि तवार्द्धपक्वंमपक्वंवा, 'पूतिपिन्नाग'न्ति कुतखलं मधुमद्ये प्रतीते ‘सर्पि' : घृतं 'खोलं' मद्याधःकर्दमः, एतानि पुराणानि न ग्राह्याणि, यत एतेषु प्राणिनोऽनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणताः-अविध्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकार्थिकान्येवैतानि किश्चिद्भेदाद्वा भेदः॥ Page #360 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं. १, उद्देशक:८ ३५७ मू. (३८१) से भिक्खू वा० से जं० उच्छुमेरगंवा अंककरेलुगंवा कसेरूगं वा सिंघाडगं वा पूइआलुगं वा अन्नयरं वा० । से भिक्खू वा० से जं० उप्पलं वा उप्पलनालं वा भिसं वा भिसमुणालं वा पुक्खलं वा पुक्खलवभंग वा अन्नयरं वा तहप्पगारं वृ. 'उच्छुमेरगं'ति अपनीतत्वगिक्षुगण्डिका 'अंककरेलुअं वा' इत्येवमादीन् वनस्पतिविशेषान्जलजान्अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतंनोप्रतिगृह्णीयादिति॥सभिक्षुर्यपुनरेवं जानीयात्, तद्यथा-'उत्पलं' नीलोत्पलादि नालं-तस्यैवाधारः, भिसं' पद्मकन्दमूलं 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता ‘पोक्खलं' पद्मकेसरं 'पोकखलविभंग' पद्मकन्दः अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति।। मू. (३८२) से भिक्खू वा २ सेजंपु० अग्गबीयाणि वा मूलवीयाणि वा खंधवीयाणि वा पोरबी अग्गजायाणा वा मूलजा० खंधजा० पोरजा० नन्नत्थ तक्कलिमत्थए नवा तक्कलिसीसे न वा नालियेरमत्थएण वा खजूरिमत्थएण वा तालम० अन्नयां वा तह०/से भिक्खू वा २ से जं० उच्र्छ वा काणगं वा अंगारियं वा संमिस्सं विगदूमियं वितग्गगं वा कंदलीऊसुगं अन्नयरं वा तहप्पगा० सेभिक्खू वा० से जं० लसुणं वा लसुणपत्तं वाल० नालं वा लसुणकंदं वाल० चोयगंवा अनयरं वा । से भिक्खू वा से जं अच्छियं वा कुंभिपक्वं तिंदुगं वा वेलुगं वा कासवनालियं वा अन्नयरंवा तहप्पगारंआमंअसत्थप० से भिक्खूवा० से जं० कणं वाकणकुंडगंवा कणपूयलियं वा चाउलं वा चाउलपिढें वा तिलं वा तिलपिढे वा तिलपप्पडगं वा अन्नयरं वा तहप्पगारं आमं असत्यप० लाभे संते ने प, एवं खलु तस्स भिक्खुस्स सामग्गियं ।।। वृ. स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-'अग्रबीजानि' जपाकुसुमादीनि 'मूलबीजानि' जात्यादीनि स्कन्धबीजानि' सल्लक्यादीनि पर्वबीजानी इक्ष्वादीनि, तथा अग्रजातानिमूलजातानि स्कन्धजातानिपर्वजातानीति, नन्नत्यत्ति नान्यस्मादग्रादेरानीयान्यत्रप्ररोहितानि किन्तु तवाग्रादी जातानि, तथा 'तक्कलिमस्थएणवा' तक्कली-कन्दली 'ण' इतिवाक्यलाङ्कारेतन्मस्तकं-तन्मध्यर्ती गर्भः तथा 'कन्दलीशीर्ष' कन्दलीस्तबकः, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा कन्दल्यादिमस्तकेन सदृशमन्यद्यच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम्अशस्त्रपरिणतं न प्रतिगृह्णीयादिति ॥स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा०। इखंवा 'काणगं'ति व्याधिविशेषात्सच्छिद्रं, तथा अंगारकितं विवर्णीभूतं, तथा सम्मिश्रं' स्फुटितत्वक् 'विगदूमियंति वृकैः शृगालैर्वा ईषद्भक्षितं, न ह्येतावतारन्धाधुपद्रवेण तपासुकं भवतीति सूत्रोपन्यासः, तथा वेत्राग्रं 'कंदलीऊसुयंति कन्दलीमध्यं, तथाऽन्यदप्येवंप्रकारमामम्अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ एवं लशुनसूत्रमपि सुगम, नवरं 'चोअगं'ति कोशिकाकारा लशुनस्य बाह्यत्वक्, साच यावत्सार्दा तावत्सचित्तेति । 'अच्छियंति वृक्षविशेषफलं 'तेंदुयंति टेम्बरूयं वेलुयं तिबिल्वं कासवनालिय'तिश्रीपर्णीफलं, कुम्भीपक्वशब्दः प्रत्येकमभिसंबध्यते, एतदुक्तं भवति। __ यदच्छिकफलादिग-दावप्राप्तपाककालमेव बलात्पाकमानीयते तदामम्-अपरिणतं न प्रतिगृह्णीयादिति ॥ कणम्' इति शाल्यादेः कणिकास्तत्र कदाचिन्नाभि संभवेत् ‘कणिककुण्डं' Page #361 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/१/८/३८२ कणिकाभिर्मश्राः कुक्कुसाः 'कणपूयलिअं 'ति कणिकाभिर्मिश्राः पूपलिकाः कणपूपलिकाः, अत्रापि मन्दपक्कादौ नाभि संभाव्यते, शेषं सुगमं यावत्तस्य भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति ॥ चूडा-१, अध्ययनं -१ उद्देशकः-८ - समाप्तः ३५८ -: चूडा-१, अध्ययनं-१, उद्देशक:- ९: वृ. उक्तोऽष्टमोद्देशकः, साम्प्रतं नवम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरमणीयपिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते मू. (३८३) इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिं च णं एवं वुत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंता सीलवंतो वयंवंतो गुणवंतो संजया संवुडा बंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ आहाकम्मिए असणे वा ४ भुत्तए वा पायए वा । से जं पुण इमं अम्हं अप्पणो अट्टाए निट्टियं तं असणं ४ सव्वमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो अट्ठाए असणं वा ४ चेइस्सामो, एयप्पगारं निग्घोसं सुञ्चा निसम्म तहप्पगारं असणं वा ४ अफासुयं० ॥ वृ. 'इहे 'ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राच्यादी दिशि सन्ति-विद्यन्ते पुरुषाः तेषु च केचन श्रद्धालवो भवेयुः ते च श्रावकाः प्रकृतिभद्रका वा, ते चामी-गृहपतिर्यावत्कर्मकरी वेति, तेषां चेदमुक्तपूर्वं भवेत् 'णम्' इति वाक्यालङ्कारे, ये इमे श्रमणाः साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलाङ्गसहस्र धारिणः 'व्रतवन्तः ' रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः 'गुणवन्तः' पिण्डविशुद्धाद्युत्तरगुणोपेताः 'संयताः' इन्द्रियनोइन्द्रियसंयमवन्तः ‘संवृताः' पिहितानवद्वाराः 'ब्रह्मचारिणः' नवविधब्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाद्धर्मात्' अष्टादशविकल्पब्रह्मोपेता (संयताः । एतेषा च न कल्पे आधाकर्मिकमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितंसिद्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः णिसिरामो 'त्ति प्रयच्छामः, अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् 'चेतयिष्यामः' सङ्कल्पयिष्यामो निर्वर्तयिष्याम इतियावत्, तदेवं साधुरेवं 'निर्घोषं' ध्वनिं स्वत एव श्रुत्वाऽन्यो वा कुतश्चित् 'निशम्य' ज्ञात्वा तथाप्रकारमशनादि पश्चात्कर्मभयादप्रासुकमित्यनेषणीयं मत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ किञ्च - मू. (३८४) से भिक्खू वा वसमाणे वा० गामाणुगामं वा दूइजमाणे से जं० गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा रायहाणिंसि वा संतेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंयुया वा परिवसंति, तंजहा- गाहावई वा जाव कम्म ० तहप्पगाराई कुलाई नो पुव्वामेव भत्ताए वा निक्खमिज्ज वा पविसेज वा २, केवली बूया- आयाणमेयं, पुरा पेहाए तस्स परो अट्ठाए असणं वा ४ उवकरिज्ज वा उवक्खडिज्ज वा, अह भिक्खूणं पुव्योवइट्ठा ४ जं नो तहप्पगाराई कुलाई पुव्वामेव भत्ताए वा पाणाए वा पविसिज वा निक्खमिज वा २, से तमायाय एगंतमवक्क मिज्जा २ अणावायमसंलोए चिट्टिजा । से तत्थ कालेणं अनुपविसिञ्जा २ तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारिज्जा, सिया से परो कालेण अणुपविट्ठस्स आहाकम्मियं असणं वा उवकरिज Page #362 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं १, उद्देशक ९ - ३५९ वा उवक्खडिज वा तं चेगइओ तुसिणीओ उवेहेजा, आहडमेव पञ्चाइक्खिस्सामि, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुव्वामेव आलोइज्जा आउसोत्ति वा मइणित्ति वा ! नो खलु मे कप्पइ आहाकम्मियं असणं वा ४ भुत्तए वा पायए वा, मा उवकरेहि मा उवक्खडेहि, स सेवं वयंतस्स परी आहाकम्मियं असणं वा ४ उवक्खडावित्ता आहट्टु दलइज्जा तहप्पगारं असणं वा० अफासूयं ० वृ. स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा ग्रामं वा यावद्राजधानीं वा, अस्मिंश्च ग्रामादौ ‘सन्ति' विद्यन्ते कस्यचिद्भिक्षोः 'पूर्वसंस्तुताः' पितृव्यादयः 'पश्चात्संस्तुता वा' श्वशुरादयः, ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामी -गृहपतिर्वा यावत्कर्मकरी वा, तथाप्रकाराणि च कुलानि भक्तपानाद्यर्थं न प्रविशेत् नापि निष्क्रामेत्, स्वमनीषिकापरिहारार्थमाह- केवली ब्रूयात्कर्मोपादानमेतत्, किमिति ?, यतः पूर्वमेवैतत् 'पर्यालोचयेत्' तथा 'एतस्य' भिक्षोः कृते 'परः 'गृहस्थोऽशनाद्यर्थम् 'उपकुर्यात्' ढीकयेदुपकरणजातम्, 'उवक्खडेज'त्ति तदशनादि पचेद्वेति, 'अथ' अनन्तरं भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादि, यथा नो तथाप्रकाराणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव- भिक्षाकालादारत एव भक्ताद्यर्थं प्रविशेद्वा निष्कामेद्वेति । यद्विधेयं तद्दर्शयति- 'से तमादाये 'ति 'सः' साधुः 'एतत्' स्वजनकुलम् 'आदाय' ज्ञात्वा केनचित्स्वजनेनाज्ञात एवैकान्तमपक्रामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत्, स च तत्र स्वजनसम्बद्धग्रामादौ 'कालेन' भिक्षाऽवसरेणानुप्रविशेत्, अनुप्रविश्य च 'इतरेतरेभ्यः कुलेभ्यः' स्वजनरहितेभ्यः 'एसियं' ति एषणीयम् उद्गमादिदोषरहितं 'वेसियं' ति वेषमात्रा - दवाप्तमुत्पादनादिदोषरहितं 'पिण्डपातं' भिक्षाम् 'एषित्वा' अन्विष्य एवं भूतं ग्रासैषणादोषरहितमाहारमाहारयेदिति । ते चामी उत्पादनादोषाः, तद्यथा ॥ १ ॥ "धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा ६ य । कोहे ७ माणे ८ माया ९ लोभे १० य हवन्ति दस एए ॥ २ ॥ पुव्विपच्छासंथव ११ विज्जा १२ मंते १३ अ चुण्ण १४ जोगे १५ य । उप्पारणाय दोसा सोलसमे मूलकम्मे य १६ तत्राशनाद्यर्थ दातुरपत्योपकारे वर्त्तत इति धात्रीपिण्डः १, तथा कार्यसङ्घट्टनाय दौत्यं विधत्ते इति दूतीपिण्डः २, निमित्तम-अङगुष्ठप्रश्नादि तदवाप्तो निमित्तपिण्डः ३, तथा जात्याद्याजीवनादवाप्त आजीविकापिण्डः ४, दातुर्यस्मिन् भक्तिस्तत्प्रशंसयाऽवाप्तो वणीमगपिण्डः ५, सूक्ष्मेतचिकित्सयावाप्तश्चिकित्सापिण्डः ६, एवं क्रोधमानमायालोभैरवाप्तः क्रोधादिपिण्डः १०, भिक्षादानात्पूर्वं पश्चाद्वा दातुः 'कर्णायते भवानि' त्येवं संस्तवादवाप्तः पूर्वपश्चात्संस्तवपिण्डः ११, विद्ययाऽवाप्तो विद्यापिण्डः १२, तथैव मन्त्रजापावाप्तो मन्त्रपिण्डः १३, वशीकरणाद्यर्थं द्रव्यचूर्णादवाप्तश्रृर्णपिण्डः १४, योगाद् -अञ्जनादेरवाप्तो योगपिण्डः १५, यदनुष्ठानादूगर्भशातनादेमूलमवाप्यते तद्विधानादवाप्तो मूलपिण्डः १६, त देवमेते साधुसमुत्थाः षोडशोत्पादनादोषाः । ग्रासैषणादोषाश्चामी- “संजोअणा १ पमाणे २ इंगाले ३ घूम ४ कारणे ५ चैव । " तत्राहारलोलुपतया दधिगुडादेः संयोजनां विदघतः संयोजनादोषः १, द्वात्रिंशत्कवलप्रमाणातिरिक्तमा हारमाहारयतः प्रमाणदोषः २, तथाऽऽहाररागाद्गाद्धर्याद् भुञ्जनस्य चारित्राङ्गारत्वा Page #363 -------------------------------------------------------------------------- ________________ ३६० आचारा सूत्रम् २/१/१/९/३८४ पादनादगारदोषः ३, तथाऽन्तप्रान्तादावाहारद्वेषाञ्चारित्रस्याभिधूमनाद्धप्रदोषः ४, वेदनादिकारणमन्तरेण भुझानस्य कारणदोषः ५, इत्येवं वेषमात्रावाप्तं ग्रासैषणादिदोषरहितः सन्नाहारमाहारयेदिति। ____ अथकदाचिदेवं स्यात्, सः परः' गृहस्थःकालेनानुप्रविष्टस्यापि भिक्षोराधाकर्मिकमशनादि विदध्यात् तञ्च कश्चित्साधुस्तूष्णीभावनोत्प्रेक्षेत, किमर्थम् ?, आहृतमेव प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यात्, यथा च कुर्यात्तद्दर्शति-स पूर्वमेव 'आलोकयेत्' दत्तोपयोगोभवेत्, दृष्ट्वा चाहारं संस्क्रियमाणमेवं वदेदयथा अमुक ! इति वा भगिनि! इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुंवाऽतस्तदर्थं यलोन विधेयः, अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयादिति ॥ मू. (३८५) से भिक्खू वा सेजं० मंसंवा मच्छंचा भजिजमाणंपेहाए तिल्लपूयं वाआएसाए उवक्खडिजमाणं पेहाए नो खद्धं २उवसंकभित्तु ओभासिञ्जा, नन्नत्य गिलाणनीसाए । सपुनःसाधुर्यदिपुनरेवंजानीयात्, तद्यथा-मांसंवा मत्स्यं वा भज्यमान मितिपच्यमानं तैलप्रधानं वा पूपं, तचकिमर्थं क्रियते इति दर्शयति-यस्मिन्नायाते कर्मण्यादिश्यते परिजनः स आदेश:-प्राधूर्णकस्तदर्थं संस्क्रियमाणमाहारं प्रेक्ष्यलोलुपतया 'नो' नैव 'खद्धं' र'ति शीघ्रं २, द्विर्वचनमादरख्यापनार्थमुपसंक्रम्यावभाषेत-याचेत, अन्यत्र ग्लानादिकार्यादिति ।। मू. (३८६) से भिक्खू वा अन्नयरं भोयणजायं पडिगाहित्ता सुन्भिं सुभि भुधा दुभिर परिहवेइ, माइट्ठाणं संफासे, नो एवं करिजा । सुमि वा दुझि वा सव्वं भुंजिज्जा नो कंचिवि परिहविजा॥ वृ स भिक्षुरन्यतरद् भोजनजातं परिगृह्य सुरभि सुरभि भक्षयेत दुर्गन्धं २ परित्यजेत्, वीप्सायां द्विवचनं, मातृस्थानं चैवं संस्पृशेत्, तच्च न कुर्यात्, यथाच कुर्यात् तद्दर्शयति-सुरभिवा दुर्गन्धं वा सर्वं भुञ्जीत न परित्यजेदिति ॥ मू. (३८७) से भिक्खू वा २ अन्नयरं पाणगजायं पडिगाहित्ता पुष्पं २ आविइत्ता कसायं २ परिहवेइ, माइट्ठाणं संफासे, नो एवं करिज्जा । पुष्फ पुप्फेइ वा कसायं कसाइ वा सव्वमेवं भुंजिजा, नो किंचिवि परि०॥ वृ. एवं पानकसूत्रमपि, नवरं वर्णगन्धोपेतं पुष्पं तद्विपरीतं कषायं, वीप्सायां द्विवचनं, दोषश्चानन्तरसूत्रयोराहारगाद्धर्यात सूत्रार्थहानिः, कर्मबन्धश्चेति॥ मू. (३८८) से भिक्खू वा० बहुपरियावनं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्य वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अनालोइया अणामते परिहवेइ, माइट्ठाणं संफासे, नो एवं करेजा, से तमायाए तत्थ गच्छिजा २ से पुव्वामेव आलोइज्जा। __आउसंतो समणा! इमे मे असणे वा पाणे वा ४ बहुपरियावने तं जहणं, से सेवं वयंत परो वइजा-आउसंतो समणा! आहारमेयं असणं वा ४ जावइयं २ सरइतावइयं २ भुक्खामोवा पाहामो वा सव्वमेयं परिसडइ सव्वमेयं भुक्खामो वा पाहामो वा।। वृ.सभिक्षुर्बह्वशनादिपर्यापन्नं-लब्धपरिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यय दुर्लभद्रव्यादिभि पर्यापत्रमाहारजातं परिगृह्य तद्बहुत्वाद्भोक्तुमसमर्थ, तत्र च साधर्मिकाः Page #364 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं. १, उद्देशक: ३६१ सम्मोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः, इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छय प्रमादितया परिष्ठापयेत् परित्यजेत्, एवं च मातृस्थानं संस्पृशेत्, नैवं कुर्यात् यच्च कुर्यात्तद्दर्शयति सभिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद, गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत्, एवं च ब्रूयाद्-आयुष्मन् ! श्रमण! ममैतदशनादि बहुपर्यापत्रं नाहं भोक्तुमलमतो यूयं किञ्चिद् भुङ्गध्वं, तस्य चैवं वदतः स परो ब्रूयाद्-यावन्मात्रं भोक्तुं शक्नुमस्तावन्मात्रं भोक्ष्यामहे पास्यामो वा, सर्वं वा 'परिशटति' उपयुज्यते तत्सर्वं भोक्ष्यामहे पास्याम इति ।। मू. (३८९) से भिक्खू वा २ से ज० असणं वा ४ परं समुद्दिस्स बहिया नीहडं जं परेहिं असमणुन्नायं अनिसिढे अफा० जाव नो पडिगाहिजा जं परेहिं समणुण्णायं सम्मं निसिढ फासुयं जाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्सम भिक्खुणीए वा सामग्गियं। वृ.सपुनर्यदेवंभूतमाहारजातंजानीयात्, तद्यथा-परं चारभटादिकमुद्दिश्यगृहानिष्क्रान्तं यच्च परैर्यदि भवान् कस्मैचिद्ददाति ददात्वित्येवं समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्रयमिति ।। चूडा-१, अध्ययनं-१, उद्देशकः-९ समाप्तः चूडा-१, अध्ययनं-१ उद्देशकः-१० वृ.उक्तोनवमोऽधुनादशमआरभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरंपिण्डग्रहणविधि प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह मू. (३९०) से एगइओ साहारणं वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खदं दलई, माइट्ठाणं संफासे, नो एवं करिज्जा । से तमायाय तत्थ गच्छिज्जा २ एवं वइजा-आउसंतो समणा! संति मम पुरेसंधुया वा पच्छा तंजहा। आयरिएवा १ उवज्झाए वार पवित्ती वा ३ थेरे चा४ गणी वा ५ गणहरे वा ६ गणावच्छेइए वा७ अवियाईएएसिं खद्धं खद्धंदाहामि, सेणेवं वयंतंपरोवइजा-कामंखलु आउसो! अहापञ्जतं निसिराहि, जावइयं २ परो वदइ तावइयं २ निसिरिज्जा, सव्वमेवंपरो वयइ सव्वमेयं निसिरिज्जा वृ. 'सः भिक्षु 'एकतरः' कश्चित् ‘साधारणं' बहूनांसामान्येन दत्तंवाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं परिगृह्य तान् साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया ‘खद्धं खद्धं'ति प्रभूतं प्रभूतं प्रयच्छति, एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति ।।असाधारणपिण्डावाप्तावपि यद्विधेयं तद्दर्शयति-- _ 'सः' भिक्षु 'तम्' एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्यद्यन्तिके गच्छेत्, गत्वा चैवंवदेद्, यथा आयुष्मन्! श्रमण! 'सन्ति' विद्यन्तेमम 'पुरःसंस्तुताः' यदन्तिके प्रव्रजितस्तत्सम्बन्धिनः ‘पश्चात्संस्तुता वा' यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, तांश्चस्वनामग्राहमाह, तद्यथा-'आचार्य' अनुयोगधरः १ 'उपाध्यायः' अध्यापकः२ प्रवृत्तिर्यथायोगं वैयावृत्त्यादौ साधूनां प्रवर्तकः ३, संयमादौ सीदतां साधूनां स्थिरीकरणास्थविरः ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुवदिशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः ६, गणावच्छे Page #365 -------------------------------------------------------------------------- ________________ ३६२ आचाराङ्ग सूत्रम् २/१/१/१०/३९० दकस्तुगच्छकार्यचिन्तकः ७, अवियाई तिइत्येवमादीनुद्दिश्यैतद्वदेद्-यथाऽहमेतेभ्योयुष्मदनुज्ञया 'खद्धं खद्धंति प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् 'परः' आचार्यादिर्यावन्मात्रमनुजानीते तावन्मात्रमेव 'निसृजेत् दद्यात् सर्वानुज्ञया सर्व वा दद्यादिति । किञ्च मू. (३९१) से एगइओ मणुन्नं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मा मेयं दाइयं संतं दखूणं समयाइए आयरिए वा जाव गणावच्छेए वा, नो खलु मे कस्सइ किंचि दायव्वं सिया, माइट्ठाणं संफासे, नो एवं करिज्जा । से तमायाए तत्थ गच्छिज्जा २ पुव्वामेव उत्ताणए हत्थे पडिग्गहं कद्दूइमंखलुइमं खलुत्तिआलोइज्जा, नोकिंचिवि निगहिज्जा ।से एगइओ अन्नयरं भोयणजायं पडिगाहित्ता भद्दयं २ भुञ्चा विवन्नं विरसमाहरइ, माइ० नो एवं०॥ वृ. सुगम, यावत्रैवं कुर्यात्, यञ्च कुर्यात्तद्दर्शयति-'सः' भिक्षु 'त' पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेद्, गत्वा च सर्व यथाऽवस्थितमेव दर्शयेत्, न किश्चित् ‘अवगृहयेत्' प्रच्छादयेदिति ।। साम्प्रतमटतो मातृस्थानप्रतिषेधमाह 'सः'भिक्षु एकतरः कश्चित् अन्यतरत्' वर्णाद्युपेतंभोजनजातंपरिगृह्याटन्नेव रसगृनुतया भद्रकं २ मुक्त्वा यद् ‘विवर्णम्' अन्तप्रान्तादिकं तातिश्रये 'समाहरति’ आनयति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यादिति ॥ किञ्च मू. (३९२) से भिक्खूवा० सेजं० अंतरुच्छियंवा उच्छुगंडियंवाउच्छुचोयगंवा उच्छुमेरगं वा उच्छुसालगंवा उच्छुडालगंवा सिंबलिं वा सिंबलथालगंवा अस्सिं खलु पडिग्गहियंसि अप्पे भोयणजाए बहुउज्झियधम्मिए तहप्पगारं अंतरुच्छुयं वा अफा० ॥से भिक्खू वा २ से जं० बहुअद्वियंवा मंसंवा मच्छंचा बहुकंटयंअस्सिं खलु तहप्पगारं बहुअट्टियंवा मंसं लाभे संतो०। से भिक्खू वा० सिया णं परो बहुअहिएणं मंसेण वा मच्छेण वा उवनिमंतिजा । आउसंतो समणा ! अभिकखसि बहुअट्ठियं मंसं पडिगाहित्तए ? एयप्पगारं निग्धोसं सुञ्चानिसम्म सेपुवामेव आलोइजा-आउसोतिवार नोखलुमेकप्पइबहु० पडिगा० अभिकंखसि मे दाउंजावइयं तावइयं पुग्गलं दलयाहि, मा य अट्ठियाई, से सेवं वयंतस्स परो अभिहट्टु अंतो पडिग्गहगंसि बहु० परिभाइत्ता निहट्ट दलइजा, तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफा० नो०। से आहञ्च पडिगाहिए सियातं नोहित्ति वइजा नो अणिहित्ति वइजा, सेतमायाय एगंतम वक्कमिज्जा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पडे जाव संताणए मंसगं मच्छगं भुश्चा अट्ठियाई कंटए गहाय से तमायम एगंतमवक्कमिज्जा २ अहे झामथंडिलंसि वा जाव पमन्जिय पमज्जिय परट्ठविजा ।। वृ.सभिक्षुर्यपुनरेवंभूतमाहारजातंजानीयात्, तद्यथा-'अंतरुच्छुअंवत्तिइक्षुपर्वमध्यम् 'इक्षुगंडिय'ति सपर्वेक्षुशकलं 'चोयगो' पीलतेक्षुच्छोदिका 'मेरुकं' त्यग्रं 'सालगं'ति दीर्घशाखा 'डालगंति शाखैकदेशः सिंबलि"न्तिमुद्गादीनां विध्वस्ताफलिः सिंबलियालगं'तिवल्यादिफलीनां स्थानी फलीनां वा पाकः, अत्र चैवंभूते परिगृहीतेऽप्यन्तरिक्ष्वादिकेऽल्पमशनीयं बहुपरित्यजनधर्मकमिति मत्वा न प्रतिगृह्णीयादिति। एवं मांससूत्रमपि नेयम्, अस्य चोपादानं क्वचिल्लूताद्युपशमनार्थ सद्वैद्योपदेशतो Page #366 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं-१, उद्देशक:१० ३६३ . बाह्यपरिभोगेनस्वेदादिना ज्ञानाद्युपकारकत्वात्फलवष्टं, भुजिश्चात्र बहिपरिभोगार्थेनाभ्यवहारार्थे पदातिभोगवदिति ।। एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति, तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम इति॥ मू. (३९३) से भिक्खू० सिया से परो अभिहटु अंतो पडिग्गहे बिलं वा लोणं उब्भियं वा लोणं परिभाइत्ता नीहटु दलइजा, तहप्पगारंपडिग्गहं परहत्थंसि वा २ अफासुयं नो पडि०, से आहञ्च पडिगाहिए सिया तं च नाइदूरगए जाणिज्जा, से तमायाए तत्थ गच्छिज्जा २ पुवामेव आलोइज्जा-आउसोत्ति वा २ इमं किं ते जाणया दिन्नं उयाहु अजाणया ?, से य भणिज्जा - नो खलु मे जाणया दिन्नं, अजाणया दिन्नं, कामं खलु आउसो ! इयाणिं निसिरामि, तंभुंजह वा णं परिभाएह वा गं तं परेहिं समणुन्नायं समणुसह तओ संजयामेव भुजिज वा पीइज्ज वा, जंच नो संचाएइ भोत्तए वा पायए वा साहम्मियातत्य वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्थ साहम्मिया जहेव बहुपरियावन कीरइतहेव कायव्वं सिया, एवं खलु ॥ वृ.सभिक्षुर्गृहादौ प्रविष्टः, तस्य च स्यात्-कदाचित् 'परः' गृहस्थः 'अभिहट्टु अंतो' इति अन्तः प्रविश्य पतद्गहे-काष्ठच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति 'बिडं वा लवणं' खनिविशेषोत्पन्नम् ‘उद्भिज्जं वा' वणाकराद्युत्पन्नं 'परिभाएत्त'त्ति दातव्यं विभज्य दातव्यद्रव्यात्कञ्चिदंशंगृहीत्वेत्यर्थ, ततो निसृत्य दद्यात, तथाप्रकारंपरहस्तादिगतमेव प्रतिषेधयेत्, तच आहच्चे तिसहसा प्रतिगृहीतं भवेत,तंचदातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकम् 'आलोकयेत्' दर्शयेद्, एतच्च ब्रूयाद् । __अमुक ! इति वा भगिनि ! इति वा, एतञ्च लवणादिकं किं त्वया जानता दत्तमुताजनता?, एवमुक्तः सन् पर एवं वदेद्-यथा पूर्वं मयाऽजानता दत्तं साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम्, एतत्परिभोगं कुरुध्वं, तदेवं परैः समनुज्ञातं समनुसृष्टं सत्यासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यञ्च न शक्नोति भोक्तुं पातुं वा तत्साधार्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधिं प्राक्तनं विदध्यात्, एतत्तस्य भिक्षोः सामग्यमिति ।। चूडा-१ अध्ययनं-१ उद्देशकः-१० समाप्तः -चूडा-१ अध्ययन-१ उद्देशकः-११:उक्तो दशमः अघुनैकादशः समारम्यते अस्य चायमभिसम्बन्ध : इहानन्तरोद्देशके लब्धस्य पिण्ऽस्य विधिरक्तः, तदिहापिविशेषतः स एवोच्यते मू. (३९४) भिक्खागा नामेगे एवमाहंसुसमाणे वावसमाणे वा गामाणुगामंवादूइजमाणे मणुन्नं भोयणजाय लभित्ता से भिक्खूगिलाइ, सेहंदहणंतस्साहरह, सेय भिक्खू नो भुजिज्जा तुम चेव णं भुजिजासि, से एगइओ भोक्खामित्तिकट्ट पलिउंचिय २ आलोइझा, तंजहा। इमे पिंडे इमे लोए इमे तित्ते इमे कडुयए इमे कसाए इमे अंबिले इमे महुरे, नो खलु इत्तो किंचि गिलाणस्स सयइत्ति माइट्ठाणं संफासे, नो एवं करिज्जा, तहाठियं आलोइज्जा जहाठियं गिलाणस्स सयइत्ति, तं तित्तयं तित्तएति वा कडुयं कडुयं कसायं कसायं अंबिलं अंबिलं महुरं महुरं०।। Page #367 -------------------------------------------------------------------------- ________________ ३६४ आचाराङ्ग सूत्रम् २/१/१/११/३९४ वृ. भिक्षामटन्ति भिक्षाटाः भिक्षणशीलाः साधव इत्यर्थ, नामशब्दः सम्भावनायां, वक्ष्यमाणमेषां संभाव्यते, 'एके केचन एवमाडं-साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्तः, तेच साधवः समानावा सम्भोगिका भवेयुः,वाशब्दादसाम्भोगिका वा, तेऽपिच 'वसन्तः' वास्तव्या अन्यतो वा ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुः 'ग्लायति' ग्लानिमनुभवति, तत्कृते तान् सम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, से' इति एतन्मनोज्ञमाहारजातं 'हन्दह' गृह्णीत यूयं णम्' इति वाक्यालङ्कारे 'तस्य' ग्लानस्य आहारत' नयत, तस्मै प्रयच्छत इत्यर्थ, ग्लानश्चेन्न भुङ्के ग्राहक एवाभिधीयते । त्वमेव भुङक्ष्वेति, सच भिक्षुर्भिक्षोर्हस्ताद् ग्लानार्थं गृहीत्वाऽऽहारंतत्राध्युपपन्नः सन्नेक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य 'पलिउंचिअपलिउंचिय'त्ति मनोज्ञं गोपित्वा गोपित्वा वातादिरोगमुद्दिश्य तथा तस्य आलोकयेत्' दर्शयति यथाऽपथ्योऽयं पिण्ड इति बुद्धिरुत्पद्यते, तद्यथा-अग्रतो ढौकयित्वा वदति-अयं पिण्डो भवदर्थं साधुना दत्तः, किन्त्वयं 'लोए'त्ति रूक्षः, तथा तिक्तः कटुः कषायोऽम्लो मधुरो वेत्यादि दोषदुष्टत्वान्नातः किञ्चिद् ग्लानस्य 'स्वदतीति' उपकारे नवर्तत इत्यर्थ, एवं चमातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति । यथा च कुर्यात्तद्दर्शयतितथाऽवस्थितमेव ग्लानस्यालोकयेद्यथाऽवस्थितमिति, एतदुक्तं भवति-मातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयादिति, शेषं सुगमम् ॥तथा- . मू. (३९५) भिक्खागा नामेगे एव माहंसु-समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा मणुन्नं भोयणजायं लभित्ता से य भिक्खू गिलाइ से हंदह णं तस्स आहरह, से य भिक्खू नो भुंजिज्जा आहारिजा, सेणं नो खलु मे अंतराए आहरिस्सामि, इञ्चेयाइं आयतणाइंउवाइक्कम ।। वृ. "भिक्षादाः' साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान्प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः-एतन्मनोज्ञमाहारजातं गृहीत यूयं ग्लानाय नयत, स चेन्न मुङ्कते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् ‘आहरेत्' आनयेत्, स चैवमुक्तः सन्नैवं वदेद्-यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिरूक्षादिदोषानुद्घाट्यग्लानायादत्वा स्वतएव लौल्याद्भुक्त्वा ततस्तस्यसाधोर्निवेदयति __ यथा मम शूलं वैयावृत्त्यकालापर्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद्ग्लानभक्तं गृहीत्वा नायात इत्यादि मातृसंस्थानं संस्पृशेत्, एतदेव दर्शयतिइत्येतानि-पूर्वोक्तान्यायतनानिकर्मोपादानस्थानानि 'उपातिक्रम्य' सम्यक् परिहत्य मातृस्थानपरिहारेण ग्लानाय वा दद्याद्दातृसाधुसमीपं वाऽऽहरेदिति ॥ पिण्डाधिकार एव सप्तपिण्डैषणा अधिकृत्य सूत्रमाह मू. (३९६) अह भिक्खू जाणिज्जा सत्त पिंडेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा-असंसढे हत्थे असंसट्टे मत्ते, तहप्पगारेण असंसडेण हत्येण वा मत्तेण वा असणं वा ४ सयं वा णं जाइजा परो वा से दिजा फासुयं पडिगाहिज्जा, पढमा पिंडेसणा। अहावरा दुचा पिंडेसणा-संसढे हत्थे संसट्टे मत्ते, तहेव दुचा पिंडेसणा। अहावरातचा पिंडेसणा-इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति-गाहावई वा जाव कम्मकरी वा, तेसिंचणं अन्नयरेसु विरुवरुवेसु भायणजाएसु उवनिक्खित्तपुव्वे सिया, तंजहाथालंसि वा पिढरंसि वा सरगंसि वा परगंसि वा वरगंसि वा, अह पुणेवं जाणिज्जा-असंसट्टे हत्थे Page #368 -------------------------------------------------------------------------- ________________ - २, चूडा-१, अध्ययनं १, उद्देशक : ११ श्रुतस्कन्धः ३६५ संसट्टे मत्ते, संसट्टे वा हत्थे असंसट्टे मत्ते, से य पडिग्गहधारी सिया पाणिपडिग्गहिए वा, से पुव्वामेव आउसोत्ति वा ! २ एएण तुमं असंसट्टेण हत्थेण संसद्वेण मत्तेणं संसद्वेण वा हत्थेण असंसट्टेण मत्तेण अस्सि पडिग्गहगंसि वा पाणिसि वा निहट्टु उचित्तु दलयाहि तहप्पगारं भोयणजायं सयं वाणं जा इज्जा २ फासूयं० पडिगाहिज्जा, तइया पिंडेसणा । अहावरा चउत्था पिंडेसणा-से भिक्खू वा से जं पिहूयं वा जाव चाउलपलंबं वा अस्सि खलु पडिग्गाहियंसि अप्पे पच्छाक्म्मे अप्पे पज्जवजाए, तहप्पगारं पिहुयं वा जाव चाउलपलंबं वा सयं वा णं० जाव पडि०, चउत्था पिंडेसणा । अहावरा पंचमा पिंडेसणा-से भिक्खू वा २ उग्गहियमेव भोयणजायं जाणिज्जा, तंजहासरावंसि वा डिंडिमंसि वा कोसगंसि वा, अह पुणेवं जाणिज्जा बहुपरिया वन्ने पाणीसु दगलेवे, तहप्पगारं असणं वा ४ सयं जाव पडिगाहि०, पंचमा पिंडसेणा । अहावरा छट्टा पिंडेसणा से भिक्खू वा २ पग्गहियमेव भोयणजायं जाणिज्जा, जंच सयट्ठाए पग्गहियं, जं च परट्ठाए पग्गहियं, तं पायपरियावन्नं तं पाणिपरियावन्नं पासुयं पडि०, छट्टा पिंडेसणा । अहावरा सत्तमा पिंडेसणा-से भिक्खू वा० बहुउज्झियधम्मियं भोयणजायं जाणिज्जा, जं चन्ने बहवे दुपयचउप्पयसमणमाहणअतिहिकिवणवणीमगा नावकंखंति, तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाइज्जा परो वा से दिज्जा जाव पडि०, सत्तमा पिंडेसणा ७ इञ्चेयाओ सत्त पिंडेसणाओ, अहावराओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पाणेसणाअसंसट्टे हत्ये असंसट्टे मत्ते, तं चैव भाणियव्वं, नवरं चउत्थाए नाणत्तं । से भिक्खू वा० से जं० पुण पाणगजायं जाणिज्जा, तंजहा- तिलोदगं वा ६, अस्सिं खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव पडिगाहिज्जा | वृ. अथशब्दोऽधिकारान्तरे, किमधिकुरुते ?, सप्त पिण्डेषणा - पानैषणाश्चेति, 'अथ' अनन्तरं भिक्षुर्जानीयात्, काः ? - सप्तपिण्डैषणाः पानैषणाश्च, ताश्चेमाः, तद्यथा - "असंसट्टा १ संसट्टा २ उद्धडा ३ अप्पलेवा ४ उग्गहिआ ५ पग्गहिया ६ उज्झियधम्मेति, अत्र च द्वये साधवो - गच्छान्तर्गता गच्छविनिर्गताश्च तत्र गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चस्वभिग्रह इति, तत्राद्यां तावद्दर्शयति- 'तत्र' तासु मध्ये 'खलु' इत्यलङ्कारे, इमा प्रथमा पिण्डैषणा, तद्यथा - असंसृष्टो हस्तोऽ । संसृष्टं च मात्रं, द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथाऽपि गच्छस्य बालाद्याकुलत्वात्तनिषेधो नास्ति, अत एव सूत्रे तञ्चिन्ता न कृता, शेषं सुगमम् । तथाऽपरा द्वितीया पिण्डैषणा, तद्यथा-संसृष्टये हस्तः संसृष्टं मात्रकमित्यादि सुगमम् । अथापरा तृतीया पिण्डैषणा, तद्यथा इह खलु प्रज्ञापकापेक्षया प्राच्यादिषु दिक्षु सन्ति केचित् श्रद्धालवः, ते चामी -गृहपत्यादयः कर्मकरीपर्यन्ताः, तेषां च गृहेष्वन्यतरेषु नानाप्रकारेषु पूर्वमुत्क्षिप्तमशनादि स्यात्, भाजनानि च स्थालादीनि सुबोध्यानि नवरं 'सरगम्' इति शरिकामि कृतं सूर्पादि 'परगं' वंशनिष्पन्नं छब्बकादि 'वरगं' मण्यादि महार्धमूल्यं, सेषं सुगमं यावत्परिगृह्णीयादिति, अत्र च संसृष्टासंसृष्टसावशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टथे Page #369 -------------------------------------------------------------------------- ________________ ३६६ आचाराङ्ग सूत्रम् २/१/9/११/३९६ हस्तः संसृष्टंमानंसावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तुभङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति । अपराचतुर्थीपिण्डैषणाऽल्पलेपानाम, सा यत्पुनरेवमल्पलेपंजानीयात्, तद्यथा-'पृथुकम्' इतिभुग्नशाल्याद्यपगततुषं योक्त् तन्दुलपलम्ब इतिभुग्नशाल्यादितन्दुलानिति, अत्रचपृथुकादिके गृहीतेऽप्यल्पंपश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्पंतुषादित्यजनीयमित्येवंप्रकारमल्पलेपम्, अन्यदपि वल्लचनकादि यावत्परिगृह्णीयादिति। अथापरापञ्चमी पिण्डैषणाऽवगृहीतानाम, तद्यथा-सभिक्षुर्यावदुपहतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं जानीयात्, तत्पुनर्भाजनं दर्शयति, तद्यथा-'शरावं' प्रतीतं 'डिण्डिमं' कंश (कांस्य) भाजनं 'कोशकं प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्र कंवा धौतं स्यात्, तथा च निषिद्धं ग्रहणम्, अथ पुनरेवं जानीयाद्बहुपर्यापन्नः-परिणतः पाण्यादिपूदकलेपः, तत एवं ज्ञात्वा यावद् गृह्णीयादिति। अथापराषष्ठी पिण्डैषणा प्रगृहीता नाम-स्वार्थंपरार्थवापिठरकादेरुध्धृत्त्यचट्टकादिनोत्क्षिप्ता परेण च न गृहीता प्रव्रजिताय वा दापिता सा प्रकर्षण गृहीता प्रगृहीता तां तथाभूतां प्राभृतिका 'पात्रपर्यापन्नां वा' पात्रस्थितां 'पाणिपर्यापनां वा' हस्तस्थितां वा यावप्रतिगृह्णीयादिति । अथापरा सप्तमी पिण्डैषणा उज्झितधर्मिका नाम, सा च सुगमा । आसु च सप्तस्वपि पिण्डैषणासुसंसृष्टाद्यष्टभङ्गका भणनीयाः, नवरंचतुर्थ्यांनानात्वमिति,तस्याअलेपत्वात्संसृष्टाद्यभाव इति। एवं पानैषणा अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थ्यां नानात्वं, स्वच्छत्वाञ्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाद्यभाव इति, आसांचैषणाना यथोत्तरं विशुद्धितारतम्यादेष एव क्रमो न्याय्य इति ॥ साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिपन्नेन वा यद्विधेयं तद्दर्शयितुमाह मू. (३९७) इञ्चेयासिं सत्तण्हं पिंडेसणाणं सत्तण्हपाणेसणाणं अन्नयरंपडिमंपडिवजमाणे नो एवं वइजा-मिच्छापडिवना खलु एए भयंतारो, अहमेगे सम्म पडिवन्ने, जे एए भयंतारो एयाओ पडिमाओ पडिवजित्ता णं विहरति जो य अहमंसि एयं पडिमं पडिवज्जित्ताणं विहरामि सव्वेऽविते उजिणाणाए उवट्ठिया अनुन्नसमाहीए, एवं चणं विहरंति, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ।।। वृ. इत्येतासां सप्तानां पिण्डैषणानांपानैषणानांवाऽन्यतरांप्रतिमांप्रतिपद्यमानो नैतद्वदेत, तद्यथा-'मिथ्याप्रतिपन्नाः' न सम्यक् पिण्डैषणाद्यभिग्रहवन्तो भगवन्तः-साधवः, अहमेवैकः सम्यक्प्रतिपन्नौ, यतो मया विशुद्धः पिण्डैषणाभिग्रहः कृत एभिश्च न, इत्येवं गच्छनिर्गतेन गच्छान्तर्गतेन वा समदृष्टया द्रष्टव्याः, नापि गच्छान्तर्गतेनोत्तरोत्तरपिण्डैषणाभिग्रहवता पूर्वपूर्वतरपिण्डैषणाभिग्रहवन्तो दूष्या इति, यच्च विधेयं तद्दर्शयति । य एते भगवन्तः-साधवएताः 'प्रतिमाः' पिण्डैषणाघभिग्रहविशेषान् ‘प्रतिपद्य' गृहीत्वा ग्रामानुग्रामं 'विहरन्ति' यथायोगंपर्यटन्ति, यांचाहंप्रतिमांप्रतिपद्य विहरामि, सर्वेऽप्येते जिनाज्ञायां जिनाज्ञया वा ‘समुस्थिताः' अभ्युद्यतविहारिणः संवृत्ताः, ते चान्योऽन्यसमाधिना यो यस्य गच्छान्तर्गतादेः समाधिरभिहितः, तद्यथा-सप्तापि गच्छवासिना, तनिर्गतानां तु द्वयोरग्रहः Page #370 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं. १, उद्देशकः:११ ३६७ पञ्चस्वभिग्रहः इत्यनेन विहरन्ति' यतन्त इति, यथाविहारिणश्च सर्वेऽपि तेजिनाज्ञांनातिलङ्घन्ते, तथा चोक्तम्॥१॥ “जोऽवि" दुवत्थतिवत्थो बहुवत्थ अचेलओव्व संथरइ । नहु ते हीलंति परंसव्वेविअते जिणाणाए" एतत्तस्य भिक्षोभिक्षुण्या वा ‘सामग्य' सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति चूडा-१, अध्ययन-१, उद्देशकः-११ समाप्तः चूडा-१, अध्ययन-१ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता द्वितीय श्रुतस्कन्धस्य प्रथमअध्ययनटीका परिसमाप्ता (अध्ययन-२ शय्यैषणा) उक्तंप्रथममध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्डग्रहणविधिरुक्तः,सचगृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरुपणार्थं द्वितीयमध्ययनम्, अनेनचसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्र नामनिष्पने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डैषणानियुक्तिर्यत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां चनियुक्तीनां यथायोगंसंभवंद्वितीयगाथयाआविर्भाव्य निक्षेपंचतृतीयगाथया शय्याषट्कनिक्षेपे प्राप्ते नामस्थापने अनाध्त्य नियुक्तिकृदाहनि, [३०१] दव्वे खित्ते काले भावे सिजाय जा तहिं पगयं । केरिसिया सिज्जा खलु संजयजोगत्ति नायव्वा ।। वृ. द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र च या द्रव्यशय्या तस्यां प्रकृतं, तामेव च दर्शयति-कीद्दशी सा द्रव्यशय्या? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति ।। द्रव्यशय्या-व्याचिख्यासयाऽऽहनि. [३०२] तिविहाय दव्वसिज्जा सचित्ताऽचित्त मीसगा चेव । खित्तंमि जंमि खित्ते काले जा जंमि कालंमि।। वृ. त्रिविधा द्रव्यशय्या भवति, तद्यथा-सचित्ता अचित्ता मिश्रा चेति, तत्र सचित्ता प्रथिवीकायादौ, अचित्तातत्रैवप्रासके. मिश्राऽपितत्रैवार्द्धपरिणते, अथवा सचित्तामत्तरगाथया स्वत एव नियुक्तिकृद् भावयिष्यति । क्षेत्र मिति तु क्षेत्रशय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्यातुयायस्मिन्न तुबद्धादिकेकाले क्रियते।तत्रसचित्तद्रव्यशय्योदाहरणार्थमाहनि. [३०३] उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा । एयं तु उदाहरणं नायव्वं दव्वसिज्जाए । अस्या भावार्थकथानकादवसेयः, तश्चेदम्-एकस्यामटव्यांद्वौ भ्रातरावुत्कलकलिङ्गाभिधानौ विषमप्रदेशे पल्लिं निवेश्य चौर्येण वर्तेते,तयोश्च भगिनीवल्गुमती नाम, तत्रकदाचिद्गौतमाभिधानो नैमित्तिकः समायातः, ताम्यां च प्रतिपन्नः, तया च वल्गुमत्योक्तं-यथा नायं भद्रकः, अत्र वसन् Page #371 -------------------------------------------------------------------------- ________________ ३६८ आचाराङ्गसूत्रम् २/१/२/-/- [नि. ३०३] यदातदाऽयमस्माकंपल्लिविनाशाय भविष्यत्यतो निद्धाट्यते, ततस्ताभ्यां तद्वचनान्निर्धाटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा नाहं गौतमो भवामि यदि वल्गुमत्युदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव वल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गौ नैमित्तिकौ, सा तयोर्भक्त्या गौतमं पूर्वनैमित्तिकं निर्धाटितवती, अतस्तप्रद्वेषाप्रतिज्ञामादाय सर्षपान् वपनिर्गतः, सर्षपाश्च वर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वासचित्ता द्रव्यशय्येति ।। भावशय्याप्रतिपादनार्थमाहनि. [३०४] दुविहाय भावसिज्जा कायगए छविहे य भामि। भावे जो जत्थ जया सुहदुहगष्माइसिज्जासु ।। वृ. द्वे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया षङ्भावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे यदा' यस्मिन् काले वर्ततेसा तस्य षङ्माभावरूपा भावशय्या, शयनं शय्या स्थितिरितिकृत्वा, तथा स्त्र्यादिकायगतो गर्भत्वेन स्थितोयोजीवस्तस्य स्त्र्यादिकाय एव भावशय्या, यतः स्त्र्यादिकाये सुखिते दुःखिते सुप्ते उत्थिते वा तागवस्थ एव तदन्तर्वर्ती जीवो भवति, अतः कायविषया भावशय्या द्वितीयेति ॥ अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः, उद्देशार्थाधिकारप्रतिपादनाय नियुक्तिकृदाहनि. [३०५] सब्वेविय सिजविसोहिकारगा तहवि अस्थि उ विसेसो। उद्देसे वुच्छामि समासओ किंचि॥ दृ. 'सर्वेऽपि' त्रयोऽप्युद्देशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति ॥ एतदेवाहनि. [३०६] उग्गमदोसा पढमिल्लुयंमि संपत्तपच्चवाया य१। बीयंमि सोअवाई बहुविहसिज्ञाविवेगो २ य॥ वृ.तत्रप्रथमोद्देशके वसतेरुद्गमदोषाः-आधाकर्मादयस्तथा गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यन्ते?, तथा द्वितीयोद्देशके शौचवादिदोषाबहुप्रकारःशय्याविवेकश्च-त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः२॥ नि. [३०७] तइए जयंतछलणा सज्झायस्सऽणुवरोहि जइयव्वं । समविसमाईएसुयसमणेणं निजरट्ठाए ३ ॥ वृ. तृतीयोद्देशके यतमानस्य-उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तत्परिहारे यतितव्यं, तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्थातव्यमित्यमर्थाधिकारः३॥गतो नियुक्त्यनुगमः, अधुना सूत्रानुगमे सूत्रमुचारयितव्यं, तच्चेदम् -चूडा-१, अध्ययन-२, उद्देशकः:मू. (३९८) से भिक्खू वा० अभिकंखिज्जा उवस्सयं एसित्तए अणुपविसित्ता गामं वा जाव रायहाणिं वा, से जंपुण उवस्सयं जाणिजा सअंडंजाव असंताणयंतहप्पगारे उवस्सए नो ठाणं वा सिकंवा निसीहियंवाचेइज्जा ।। सेभिक्खू वा० से जंपुण उवस्सयं जाणिज्जा अप्पंडंजाव अप्पसंताण्यं तहप्पगारे उवस्सए पडितोहिता पमज्जित्ता तओ संजयामेव ठाणं वा३ चेइज्जा। Page #372 -------------------------------------------------------------------------- ________________ - श्रुतस्कन्धः - २, चूडा-१, अध्ययनं २, उद्देशक : १ ३६९ से जंपुर्ण उवस्सयं जाणिज्जा अस्सि पडियाए एगं साहम्मियं समुद्दिस्स पाणाई ४ समारष्म समुद्दिस्स कीयं पामिञ्च अच्छिजं अनिसट्टं अभिहडं आहड चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३ चेइज्जा । एवं बहवे साहम्मिया एवं साहम्मिणि बहवे साहम्मिणीओ || से भिक्खू वा० से जं पुण उ० बहवे समणवणीमए पगणिय २ समुद्दिस्स तं चेब भाणियव्वं ॥ सेभिक्खू वा० से जं० बहवे समण समुद्दिस्स पाणाई ४ जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइज्जा ३, अह पुणेवं जाणिजा पुरिसंतरकडे जाव सेविए पडिलेहित्ता २ तओ संजयामेव चेइज्जा ।। से भिक्खू वा से जं पुण अस्संजए भिक्खुपडियाए कड़िए वा उक्के विए वा छन्ने वा लित्ते वा घट्टे वा मट्टे वा संपधुमिए वा तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेजं वा निसीहिं वा चेइज्जा, अह पुण एवं जाणिज्जा पुरिसंतरकडे जाव आसेविए पडिलेहिता २ तओ चेइज्जा ॥ वृ. स भिक्षु 'उपाश्रयं' वसतिमेषितुं यद्यमिकाङ्केत्ततो ग्रामादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति-सुगमं, नवरं 'स्थानं' कायोत्सर्गः 'शय्या' संस्तारकः 'निषीधिका' स्वाध्यायभूमि 'नो चेइज्ज' त्ति नो चेतयेत्-नो कुर्यादित्यर्थ ॥ एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति ।। साम्प्रतं प्रतिश्रयगतानुद्गमादिदोषान् बिभणिषुराह । 'सः' भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'अस्सिंपडियाए 'ति एतप्रतिज्ञया एतान् साधून् प्रतिज्ञाय - उद्दिश्य प्राण्युपमर्देन साधु प्रतिश्रयं कश्चिच्छ्राद्धः कुर्यादिति । एतदेव दर्शयति - एकं साधर्मिकं 'साधुम् अर्हप्रणीतधर्मानुष्ठायिनं सम्यगुद्दिश्य प्रतिज्ञाय प्राणिनः 'समारभ्य' प्रतिश्रयार्थमुपमर्द्य प्रतिश्रयं कुर्यात्, तथा तमेव साधुं सम्यगुद्दिश्य 'क्रीतं' मूल्येनावाप्तं, तथा 'पामिच्चं ति अन्यस्मादुच्छिन्नं गृह्णीतम् 'आच्छेद्यमि’ति भृत्यादेर्वलादाच्छिद्य गृहीतम् 'अनिसृष्टं' स्वामिनाऽनुत्सङ्कलितम् 'अभ्याहृतं' निष्पन्नमेवान्यतः समानीतम्, एवंभूतं प्रतिश्रयम् 'आहृत्य' उपेत्य 'चेएइ 'त्ति साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति एवं बहुवचनसूत्रमपि नेयम् ।। तथा साध्वीसूत्रमप्येकवचनबहुवचनाम्यां नेयमिति ॥ किञ्च -सूत्रद्वयं पिण्डैषणानुसारेण नेयं, सुगमंच ॥ तथा स भिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-भिक्षुप्रतिज्ञया 'असंयतः' गृहस्थः प्रतिश्रयं कुर्यात् स चैवंभूतः स्यात्, तद्यथा-'कटकितः' काष्ठादिभि कुड्यादौ संस्कृतः 'उक्कंबिओ'त्ति वंशादिकम्बाभिरवबद्ध 'छन्नेव 'त्ति दर्भादिभिश्छादितः लिप्तः गोमयादिना धृष्टः सुधादिखरपिण्डेन मृष्टः स एव लेवनिकादिना समीकृतः 'संसृष्टः ' भूमिकर्मा दिना संस्कृतः 'संप्रधूपितः' दुर्गन्धापनयनार्थं धूपादिना धूपितः, तदेवंभूते प्रतिश्रयेऽ पुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात्, पुरुषान्तरकृतासेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति ।। मू. (३९९) से भिक्खूं वा० से जं० पुण उवस्सयं जा अस्संजए भिक्खुपडियाए खुडियाओ दुवारियाओ महल्लियाओ कुज्जा, जहा पिंडेसणाए जाव संथारगं संथारिञ्जा बहिया वा निन्नक्खु 124 - Page #373 -------------------------------------------------------------------------- ________________ ३७० आचारा सूत्रम् २/१/२/१/३९९ तहप्पगारे उवस्सए अपु० नो ठाणं ३ अह पुणेवं पुरिसंतरकडे आसेविए पडिलेहिता २ तओ संजयामेव आव चेइज्जा। से भिक्खू वा० से ज० अस्संजए भिक्खुपडियाए उदग्गप्पसूयाणि कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरइ बहिया वा निन्नक्खूत० अपु० नो ठाणं वा चेइज्जा, अह पुण० पुरिसंतरकडं चेइज्जा । सेभिक्खू वा से ज० अस्संज०भि० पीठं वा फलगंवा निस्सेणिं वा उदूखलं वा ठाणाओ ठाणं साहाइ बहिया वा निण्णक्खू तहप्पगारे उ० अपु० नो ठाणं वा चेइज्जा, अह पुण० पुरिसं० चेइजा।। वृ. स भिक्षुर्वं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'असंयतः' गृहस्थः साधुप्रतिज्ञया लघुद्वारं प्रतिश्रयं महाद्वारं विदध्यात्, तत्रैवंभूते पुरुषान्तरास्वीकृतादौ स्थानादि न विदध्यात्, पुरुषान्तरस्वीकृतासेवितादौ तु विदध्यादिति, अत्र सूत्रद्वयेऽप्युत्तरगुणा अभिहिताः, एतद्दोषदुष्टाऽपि पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तु पुरुषान्तरस्वीकृताऽपि न कल्पते, तेचामी मूलगुणदोषाः-“पट्टीवंसो दोधारणाउचत्तारिमूलवेलीओ" एतैः पृष्ठवंशादिभि साधुप्रतिज्ञया या वसति क्रियते सा मूलगुणदुष्टा ।। सभिक्षुर्यं पुनरेवम्भूतं प्रतिश्रयं जानीयात्, तद्यथा-गृहस्थः साधुप्रतिज्ञया उदकप्रसूतानि कन्दादीनि स्थानान्तरं सङ्क्राामयति बहिर्वा निन्नक्खुत्ति निस्सारयति तथाभूते प्रतिश्रये पुरुषान्तरास्वीकृते स्थानादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति ।। एवमचित्तनिसारणसूत्रमपि नेयम्, अत्र च त्रसादिविराघना स्यादिति भावः ॥ किञ्च मू. (४००) से भिक्खू वा० से जं० तंजहा-खंधसि वा मंचंसि वा मालंसि वा पासा० हम्मि० अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि, नन्नत्थ आगाढानागाढेहिं कारणेहिं ठाणं या नो चेइज्जा ।। से आहञ्च वा पहोइज्ज वा, नो तत्थ ऊसढं पकरेजा, तंजहा उञ्चारं वा पा० खे० सिं०वंतं वा पित्तं वा पूर्व वा सोणियं वा अन्नयरं वा सरीरावयवंवा, केवली बूया आयाणमेयं, से तत्थ ऊसढं पगरेमाणे पयलिज या २, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसंवा अन्नयरंवा कायंसिइंदियजालंलूसिज्ज वा पाणि ४अभिहणिज्न वा जाव ववरोविज वा, अथ भिक्खूणं पुव्ववइट्ठा ४ जं तहप्पगारं उवस्सए अंतलिक्खजाए नो ठाणंसि वा ३ चेइज्जा ।। वृ.स भिक्षुर्यं पुनरेवंभूतमुपाश्रयं जानीयात्, तद्यथा-स्कन्धः-एकस्य स्तम्भस्योपर्याश्रयः, मञ्चमालौ-प्रतीतौ, प्रासादोद्वितीयभूमिका, हर्म्यतलं-भूमिगृहम्, अन्यस्मिन् वातथाप्रकारे प्रतिश्रये स्थानादिन विदध्यादन्यत्र तथाविधप्रयोजनादिति, स चैवंभूतःप्रतिश्रयस्तथाविधप्रयोजने सति यद्याहृत्य-उपेत्य गृहीतः स्यात्तदानींयत्तत्र विधेयं तद्दर्शयति-न तत्रशीतोदकादिना हस्तादिधावनं विदध्यात्, तथा न च तत्र व्यवस्थितः 'उत्सृष्टम्' उत्सर्जनं-त्यागमुञ्चारादेः कुर्यात्, केवली ब्रूयात्कर्मोपादानमेतदात्मसंयमविराधनातः, एतदेव दर्शयति स तत्र त्यागं कुर्वन् पतेद्वा पतंश्चान्यतरं शरीरावयवमिन्द्रियं वा विनाशयेत्, तथा प्राणिनश्चाभिहन्याद्यावज्जीविताद् 'व्यपरोपयेत्' प्रच्यावयेदिति, अथभिक्षूणांपूर्वोपदिष्टमेतप्रतिज्ञा Page #374 -------------------------------------------------------------------------- ________________ अध्ययनं २, उद्देशकः १ श्रुतस्कन्धः - २, चूडा-१, दिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादि न विधेयमिति ॥ अपि च भू. (४०१ ) से भिक्खू वा० से जं० सइत्थियं सखुडुं सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा । आयाणमेयं भिक्खुस्स गाहावइकुलेण सद्धिं संवसमाणस्स अलसगे वा विसूइया वा छड्डी वा उव्वाहिज्जा अन्नयरे वा । से दुक्खे रोगायंके समुपज्जिज्जा, अस्संजए कलुणपडियाए तं भिक्खुस्सं गायं तिल्लेण वा घएण वा नवनीएण वा बसाए वा अब्मंगिञ्ज वा मक्खिज्ज वा सिणाणेण वा कक्केण वा लुद्धेण वा वण्णेण वा चुण्णेण वा परमेण वा आघंसिज्ज वा पघसिज्ज वा उव्वलिज्ज वा उव्वट्टिज्ज वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज्ज वा पक्खालिज वा सिणाविज वा सिंचिज वा दारुणा वा दारुपरिणामं कड्ड अगनिकायं उज्जालिज्ज वा पज्जालिज्ज वा उज्जालित्ता कार्य आयाविज्जा वाप० । ३७१ अह भिक्खूणं पुव्वोवइट्ठा० जं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा ।। वृ. स भिक्षुर्यं पुनरेवंभूतमुपाश्रयं जानीयात् तद्यथा-यत्र स्त्रियं तिष्ठन्तीं जानीयात्, तथा 'सखुड्ड' न्ति सबालं, यदिवा सह क्षुद्रैरवबद्धः - सिंहश्वमार्जारादिभिर्यो वर्त्तते, तथ पशवश्च भक्तपाने च, यदिवा पशूनां भक्तपाने तद्युक्तं, तथाप्रकारे सागारिके गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्याद्, यतस्तत्रामी दोषाः, तद्यथा आदानं कर्मोपादानमेतद्, भिक्षोर्गृहपतिकुटुम्बेन सह संवसतो यतस्तत्र भोजनादिक्रिया निशङ्का न संभवति, व्याधिविशेषो वा कश्चित्संभवेदिति दर्शयति'अलसगे’त्ति हस्तपादादिस्तम्भः श्वयथुर्वा, विशूचिकाछर्दी प्रतीते, एते व्याधयस्तं साधुमुद्बाधेरन्, अन्यतराद्वा दुःखं 'रोगः' ज्वरादि 'आतङ्कः' सद्यः प्राणहारी शूलादिस्तत्र समुत्पद्येत, तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वाऽसंयतः कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिनाऽभ्ययात् तथेषन्प्रक्षयेद्वा पुनश्च स्नानं सुगन्धिद्रव्यसमुदयः, कल्कः कषायद्रव्यक्वाथः, लोध्रं-प्रतीतं, वर्णकः- कम्पिल्लकादि, चूर्णोयवादीनां पद्मकं प्रतीतम्, इत्यादिना द्रव्येण ईषत्पुनःपुनर्वा घर्षयेत्, घृष्टवा चाभ्यङ्गापनयनार्थमुद्वर्त्तयेत्, ततश्च शीतोदकेन वा उष्णोदकेन वा 'उच्छोलेज 'त्ति ईषदच्छोलनं विदध्यात् प्रक्षालयेत्, पुनू पुनः स्नानं वा-सोत्तमाङ्ग कुर्यात्सिञ्चेद्वेति, तथा दारुणा वा दारूणां परिणामं कृत्वा संघर्षं कृत्वाऽग्निमुज्वालयेत्प्रज्वालयेद्वा, तथा च कृत्वा साधुकायम् 'आतापयेत्' सकृत् प्रतापयेत्पुनः पुनः । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते ससागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति ।। मू. (४०२) आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स इह खलु गाहावई वा जाव कम्मकरी वा अन्त्रमन्त्रं अक्कोसंति वा पचंति वा संभंति वा उद्दविंति वा, अह भिक्खूणं उञ्चावयं मणं नियंछिज्जा, एए खलु अत्रमन्त्रं अक्कोसंतु वा मा वा अक्कोसंतु जाव मा वा उद्दविंतु, अह भिक्खूर्ण पुव्व० जं तहप्पगारे सा० नो ठाणं वा ३ चेइज्जा ॥ वृ. कर्मोपादानमेतद्भिक्षोः ससागारिके प्रतिश्रये वसतो, यतस्तत्र बहवः प्रत्यपायाः संभवन्ति, तानेव दर्शयति- 'इह' इत्थंभूते प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रियाः कुर्य, तथा च कुर्वतो दृष्टवा स साधुः कदाचिदुञ्चावचं मनः कुर्यात्, तत्रोञ्चं नाम मैवं कुर्वन्तु, अवचं नाम कुर्वन्त्विति, शेषं सुगममिति ॥ Page #375 -------------------------------------------------------------------------- ________________ ३७२ आचाराङ्गसूत्रम् २/१/२/१/४०३ मू. (४०३) आयाणमेयं भिक्खुस्स गाहावईहि सद्धिं संवसमाणस्स, इह खलु गाहावई अप्पणो सयट्ठाए अगनिकायं उजालिज्जा वा पजालिज वा विज्झविज वा, अह भिक्खू उञ्चावयं मणं नियंछिज्जा, एए खलु अगणिकायं उ० वा २ मा वा उ० पजा लिंतु वा मावा प०, विज्झविंतु वा मा वा वि०, अह भिक्खूणं पु० जंतहप्पगारे उ० नो ठाणं वा ३ चेइज्जा ।। वृ. एतदपि गृहपत्यादिभि स्वार्थमग्निसमारम्भे क्रियमाणे भिक्षोरुञ्चावचमनःसम्भवप्रतिपादकं सूत्रं सुगमम् ।। अपिच मू.(१०४) आयाणमेयंभिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहावइस्स कुंडले वा गुणे वा मणी वा मुत्तिए वा हिरण्णेसु वा सुवण्णेसु वा कडगाणि वा तुडियाणि वा तिसराणि वा पालंवाणि वा हारे वा अद्धहारे वा एगावली वा कणगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारिं अलंकियविभूसियं पेहाए, अह भिक्खूउञ्चाव० एरिसिया वा सानो वा एरिसिया इय वा णं खूया इय चाणं मणं साइजा, अह भिक्खूणं पु०४ जंतहप्पगारे उवस्सए नो० ठा०॥ वृ. गृहस्थैः सह संवसतो भिक्षोरेते च वक्ष्यमाणा दोषाः, तद्यथा-अलङ्कारजातं दृष्टवा कन्यकां वाऽलङ्घ तां समुपलभ्यईद्दशी तादशी वा शोभनाऽशोभना वा मद्भार्यासशी वा तथाऽलङ्कारो वा शोभनोऽशोभन इत्यादिकां वाचं ब्रूयात्, तथोचावचं शोभनाशोभनादौ मनः कुर्यादिति समुदायार्थ, तत्र गुणो-रसनाहिरण्यं-दीनारादिद्रव्यजातंत्रुटितानिमृणालिकाः प्रालम्बःआप्रदीपन आभरणविशेषः, शेषं सुगमम् ।। किञ्च मू. (४०५)आयाणमेवंभिक्खुस्स गाहावईहिंसद्धिंसंवसमाणस्स, इह खलु गाहावइणीओ वा गाहावइधूयाओ वा गा० सुण्हाओ वा गा० धाईओवागा० दासीओ वा गा० कम्मकरीओ वा तासिंचणं एवं वृत्तपुव्वं भवइ जे इमे भयंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पि मेहुणधम्मपरियारणाए आउट्टित्तए, जायखलु एएहिं सद्धिं मेहुणधम्मपरियारणाएआउट्टाविज्ञा पुत्तं खलुसालभिजा उयस्सिं तेयस्सिं बच्चस्सिं संपराइयं आलोयणदरसणिज्जं, एयप्पगारं निग्धोसं सुच्चा निसम्म तासिंचणंअन्नयरी सड्ढीतंतवस्सं भिक्खं मेहुणधम्मपडियारणाए आउट्टाविना, अह भिक्खूणं पु० जंतहप्पगारे सा० उ० नो ठा ३ चेइजा एवं खलु तस्स० ।। वृ.पूर्वोक्तगृहे वसतो भिक्षोरमीदीषाः, तद्यथा-गृहपतिभार्यादय एवमालोचयेयुः-यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदिपुत्रोभवेत्ततोऽसौ ओजस्वी बलवान् तेजस्वी दीप्तिमान् 'वर्चस्वी रूपवान् 'यशस्वी' कीर्तिमान, इत्येवं संप्रधार्य तासां च मध्ये एवंभूतं शब्दं काचित्पुत्रश्रद्धालुः श्रुत्वा तं साधुं मैथुनधर्म पडियारणाए'त्ति आसेवनार्थम् ‘आउट्टावेजत्ति अभिमुखं कुर्यात्, अतएतद्दोषभयात्साधूनांपूर्वोपदिष्टमेतत्प्रतिज्ञादिकंयत्तथाभूतेप्रतिश्रयेस्थानादि न कार्यमिति, एतत्तस्य भिक्षोभिक्षुण्या वा 'सामाय' सम्पूर्णो भिक्षुभाव इति । चूडा-२ अध्ययनं-२ उद्देशक :१- समाप्तः -चूडा-२ अध्ययनं-२ उद्देशक-२:वृ. उक्तः प्रथमोद्देशकः अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः Page #376 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - २, उद्देशक : २ इहानन्तरोद्देश के सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह- भू. (४०६) गाहावई नामेगे सुइसमायारा भवंति, सेभिक्खू य असिणाणए मोयसमायारे ते तग्गंधे दुग्गंधे पडिकूले पडिलोमे यावि भवइ, जं पुव्वं कम्मं तं पच्छ कम्मं जं पच्छा कम्मं तं पुरे कम्मं तं भिक्खु पडियाए वट्टमाणा करिज्जा वा नो करिजा वा, अह भिक्खूणं पु० जं तहप्पगारे उ० नो ठाणं० ३७३ वृ. 'एके' केचन गृहपतयः शुचि समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा-चन्दनागुरुकुङ्कुमकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोया'त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धः, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूलः' नानुकूलोऽनभिमतः, तथा 'प्रतिलोमः' तद्गन्धाद्विपरीतगन्धो भवति, एकार्थिकौ वैतायतिशयानभिमतत्त्वख्यापनार्थावुपात्ताविति, तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमी स्नानादिकं पूर्वं कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्वं कुर्वन्ति । एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधात्प्राप्तकालमपि भोजनादिकं न कुर्यु, ततश्चान्तरायमनः पीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्वं कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुर्युर्विपरीतं वा कालातिक्रमेण कुर्युर्न कुर्युर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्रये स्थानादिकं न कार्यम् इति ।। किञ्च मू. (४०७) आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं सं०, इह खलु गाहावइस्स अप्पणो सयट्ठा विरुवरुवे भोयणजाए उवक्खडिए सिया, अह पच्छा भिक्खुपडियाए असणं वा ४ उवक्खडिज वा उवकरिज्ज वा, तं च भिक्खू अभिकंखिज्जा भुक्त्तए वा पायए वा वियट्टित्तए वा, अह भि० जंनो तह० // वृ. कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थावबद्धे प्रतिश्रये स्थानमति, तद्यथा- 'गाहावइस्स अप्पणी' त्ति, तृतीयार्थे षष्ठी, गृहपतिना आत्मना स्वार्थं 'विरूपरूपः ' नानाप्रकार आहारः संस्कृतः स्यात्, ‘अथ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाकं वा कुर्यात्, तदुपकरणादि वा ढौकयेत्, तं च तथाभूतमाहारं साधुर्भीक्तुं पातुंवाऽभिकाङ्क्षत्, 'विअट्टित्तएव 'त्ति तत्रैवाहारगृद्धया विवर्त्तितुम्आसितुमाकाङ्गेत्, शेषं पूर्ववदिति । मू. (४०८ ) आयाणमेयं भिक्खुस्स गाहावइणा सद्धिं संव० इह खलु गाहावइस्स अप्पणी सट्टाए विरूवरूवाई दारूयाइं भिन्नपुव्वाइं भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाई दारूयाई भिंदिज वा किणिज वा पामिच्चेज वा दारूणा वा दारूपरिणामं कट्टु अगनिकायं उ० प०, तत्थ भिक्खू अभिकंखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह भिक्खू० जं नो तहप्पगारे० ॥ वृ. एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति । किञ्च मू. (४०९) से भिक्खू वा० उच्चारपासवणेण उव्वाहिज्रमाणे राओ वा वियाले वा Page #377 -------------------------------------------------------------------------- ________________ ३७४ आधाराङ्ग सूत्रम् २/१/२/२/४०९ गाहावईकुलस्सदुवारबाहं अवंगुणिज्जा, तेणे य तस्संधिचारी अणुपविसिजा, तस्स भिक्खुस्स नो कप्पइ एवं वइत्तए-अयं तेणो पविसइ वा नो वा पविसइ उवल्लियइ वा नो वा० आवयइ वा नो वा० वयइ वा नो वा० तेण हर्ड अन्नेण हडं तस्स हडं अनस्स हडं अयं तेणे अयं उवचरए अयं हंता अयं इत्थमकासी तंतवस्सिं भिक्खु अतेणं तेणंति संकइ, अह भिक्खूणं पु० जाव नो ठा०॥ वृ. स भिक्षुस्तत्र गृहस्थसंसक्ते प्रतिश्रये वसन्नुञ्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वारभागमुदघाटयेत्, तत्र च 'स्तेनः' चौरः 'तत्सन्धिचारी' छिन्द्रान्वेषी अनुप्रविशेत्, तं च दृष्ट्वा तस्य भिक्षोर्नीवं वक्तुं कल्पते-यथाऽयं चौरः प्रविशति न वेति, तथोपलीयते नवेति, तथाऽयमतिपतति न वेति, तथा वदति वा न वदति वा, तेनामुकेनापहृतम् अन्येन वा,तस्यापहृतमन्यस्य वा, अयं स स्तेनस्तदुपचारको वा। ___ अयं गृहीतायुधोऽयं हन्ता अयमत्राकार्षीदित्यादि न वदनीयं, यत एवं तस्य चौरस्य व्यापत्तिस्यात्, सवा प्रद्विष्टस्तंसाधुव्यापादयेदित्यादिदोषाः, अभणनेचतमेवतपस्विनं भिक्षुमस्तेनं स्तेनमित्याशङ्केतेति, शेषं पूर्ववदिति ॥पुनरपि वसतिदोषाभिधित्सयाऽऽह मू. (४१०) से भिक्खूवा से जं० तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव ससंताणए तहप्पगारे उ० नो ठाणं वा० ॥३॥से भिक्खू वा० से जं० तणपुं० पलाल० अप्पडे जाव चेइज्जा।। वृ. सुगमम्, एतद्विपरीतसूत्रमपि सुगम, नवरमल्पशब्दोऽभाववाची ।। साम्प्रतं वसतिपरित्यागमुद्देशकार्थाधिकारनिर्दिष्टमधिकृत्याह मू. (४११)सेआगंतारेसुआरामागारेसुवागाहावइकुलेसुवा परियावसहेसुवाअभिक्खणं साहम्मिएहिं उवयमाणेहिं नो उवइज्जा ।।। . वृ. यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि, तथाऽऽराममध्यगृहाण्यारामगाराणि, पर्यावसथा-मठाः, इत्यादिषु प्रतिश्रयेषु 'अभीक्ष्णम्' अनवरतं ‘साधर्मिकैः' अपरसाधुभि 'अवपतद्भि' आगच्छद्भिर्मासादिविहारिभिच्छर्दितेषु 'नावपतेत्' नागच्छेत्-तेषु मासकल्पादि न कुर्यादिति ॥साम्प्रतं कालातिक्रान्तवसतिदोषमाह मू. (४१२) सेआगंतारेसुवा ४ जे भयंतारोउडुवद्धियंवावासावासियंवा कप्पंउवाइणित्ता तत्थेव भुजो संवसंति, अयमाउसो! कालाइक्वंतकिरियावि भवति । __वृ.तेष्वागन्तागारादिषुये भगवन्तः ऋतुबद्धम्' इति शीतोष्णकालयोसिकल्पम् उपनीय' अतिबाह्य वर्षासु वा चतुरो मासानतिबाह्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः संभवति, तथा च स्त्र्यादिप्रतिबन्धः स्नेहादुद्गमादिदोषसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति १ ।। इदानीमुपस्थानदोषमभिधित्सुराह म. (४१३) से आगंतारेसु वा ४ से भयंतारो उडु० वासा० कप्पं उवाइणावित्ता तंदुगुणा दु(ति)गुणेण वा अपरिहरित्ता तत्थेव भुजो० अयमाउसो ! उवट्ठाणकि०२॥ वृ. ये 'भगवन्तः' साधव आगन्तागारादिषु ऋतुबद्धं वर्षा वाऽतिबाह्यान्यत्र मासमेकं स्थित्वा 'द्विगुणत्रिगुणादिना' मास कल्पेन अपरिहत्य-द्वित्रैमसिळवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुंन कल्पत इति २ इदानीमभिक्रान्तवसतिप्रतिपादनायाह Page #378 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, चूडा-१, अध्ययनं २, उद्देशक: २ ३७५ मू. (४१४) इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, तंजहा- गाहावई वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवइ, तं सद्दहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण माहण अतिहिकिवणवणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाइं भवंति, तंजहा आसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा भवणगिहाणि वा, वध्धकं० वक्कयकं० इंमालकम्मं० कट्टक० सुसाणक० सुन्नागायीगीरकंदरसंतिसेलेवट्ठाण कम्मताणि वा जे भयंतारी तहप्पगाराई आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमा- उसो ! अभिक्कं तकिरिया यावि भवइ ३ ।। " वृ. इह प्रज्ञापकाद्यपेक्षय प्राच्यादिषु दिक्षु श्रवविकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः तेषां च साध्वाचारगोचर: 'नोसुणिसंतो भवइ 'त्तिन सुष्ठु निशान्तः श्रुतोऽवगतो भवति, साधूना मेवंभूतः प्रतिश्रयः कल्पते नैवंभूत इत्येवं न ज्ञातं भवतीत्यर्थ, प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं तच्छ्रद्दधानैः प्रतीयमानै रोयद्भिरित्येकार्था एते किञ्चिद्भेदाद्वा भेदः, तदेवंभूतैः ‘अगारिभि’ गृहस्थैर्बहून् श्रमणादीन् उद्दिश्य तत्र तत्रारामाद यानशालादीनि स्वार्थं कुर्वद्भिः श्रमणाद्यवकाशार्थ 'चेइयाई' महान्ति कृतानि भवन्ति, तानिचागाराणि स्वनामग्राहं दर्शयति, तद्यथा - 'आदेशनानि लोहकारादिशालाः आयतनानि देवकुलपाश्रापवरकाः 'देवकुलानि' प्रतीतानि ‘सभाः’चातुर्वैद्यादिशालाः ‘प्रपाः' उदकदानस्थानानि 'पण्यगृहाणि वा' पण्यापणाः 'पण्यशालाः' घमशालाः ‘यानगृहाणि’ रथादीनि यत्र यानानि तिष्ठन्ति 'यानशाला ः ' यत्र यानानि निष्पाद्यन्ते 'सुधाकर्मान्तानि' यत्र सुधापरिकर्म क्रियते, एवं दर्भवर्ध्रवल्कजाङ्गारकाष्ठकर्म काष्ठगृहाणि द्रष्टव्यानि, 'श्मशानगृहं' प्रतीतं शून्यागारं विविक्तगृहं शान्तिकर्मगृहं यत्र शान्तिकर्म क्रियते गिरिगृहं-पर्वतोपरिगृहं कन्दरं-गिरिगुहा संस्कृता शैलोपस्थापनं - पाषाणमण्डपः, तदेवंभूतानि गृहाणि तैश्चरकब्राह्मणादिभिरभिक्रान्तानि पूर्वं पश्चाद् 'भगवन्तः' साधवः 'अवपतन्ति' अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम्, अभिक्रान्तक्रिया वसतिर्भवति, अल्पदोषा चेयम् ३ ॥ मू. (४१५) इह खलु पाईणं वा जाव रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणिमए समुद्दिस्स तत्थ तत्य अगारिहं अगाराई चेइयाइंभवंति, तं०-- आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्प आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं उवयंति अयमाउसो ! अनभिक्कतकिरिया यावि भवइ ।। वृ. सुगमं, नवरं चरकादिभिरनवसेवितपूर्वा अनभिक्रान्तक्रिया वसतिर्भवति, इयं चानभिक्रान्तत्वादेवाकल्पनीयेति ४ ।। साम्प्रतं वर्ज्याभिधानां वसतिमाह मू. (४१६) इह खलु पाईणं वा ४ जाव कम्मकरीओ वा, तेसिं च णं एवं वुत्तपुव्वं भवइजे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसि भयंताराणं कप्पइ आहाकंम्मिए उचस्सए वत्थए, से जाणिमाणि अम्हं अप्पणो सयट्ठाए चेइयाइं भवति, तं । आएसणाणि वा जाव गिहाणि वा, सव्वाणि ताणि समणाणं निसिरामो, अवियाइं वयं Page #379 -------------------------------------------------------------------------- ________________ ३७६ आधाराङ्ग सूत्रम् २/१/२/२/४१६ पच्छा अप्पणो सयट्ठाए चेइस्साणो, तं०-आएसणाणिवाजाव, एयप्पगारं निग्योसं सुच्चा निसम्म जे भयंतारोतहप्प० आएसणाणिवाजाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं वदति, अयमाउसो! वञ्जकिरियावि भवइ ५॥ वृ.इह खल्वित्यादि प्रायः सुगम, समुदायार्थस्त्वयम्-गृहस्थैः साध्वाचाराभिज्ञैर्यान्यात्मार्थं गृहाणि निर्वर्त्तितानि तानि साधुभ्यो तत्त्वाऽऽत्मार्थं त्वन्यानि कुर्वन्ति, ते च साधवस्तेष्वितरेतरेषूच्चावचेषु पाहुडेहि ति प्रदत्तेषु गृहेषु यदि वर्तन्ते ततो वय॑क्रियाभिधाना वसतिर्भवति, साचन कल्पत इति ५॥ इदानीं महावज्याभिधानां वसतिमधिकृत्याह मू. (४१७) इह खलु पाईणं वा ४ संतेगइआ सड्ढा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय २ समुद्दिस्स तत्थ २ अगारीहिं अगाराइं चेइयाई भवंति, तं०/ आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा, उवागच्छंति इयराइयरेहिं पाहुडेहिं०, अयमाउसो ! महावजकिरियावि भवइ ६॥ वृ. इहेत्यादि प्रायः सुगममेव, नवरं श्रमणाध) निष्पादिताया यावन्तिकवसतौ स्थानादि कुर्वतो महावर्जाभिधाना वसतिर्भवति, अतः अकल्प्याचेयं विशुद्धकोटिश्चेति ६ ।। इदानीं सावद्याभिधानामधिकृत्याह मू. (४१८) इह खलु पाईणं वा ४ संतेगइया जाव तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणअतहिकिवणवणीमगे पगणिय २ समुहिस्स तत्थ २ अगाराइं चेइयाइंभवंतितं-- आएसणाणिवा जाव भवनगिहाणिवा, जेभयंतारोतहप्पगाराणि आएसणाणि वा जाव भवनगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहि, अयमाउसो ! सावञ्जकिरिया यावि भवइ७॥ वृ. इहेत्यादि प्रायः सुगम, नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणाः“निग्गंथ १ सक्क २ तावस ३ गेरुअ ४ आजीव ५ पंचहा समणा।" इति, अस्यां च स्थानादि कुर्वतः सावधक्रियाऽमिधाना वसतिर्भवति, अकल्पनीया, चेयं विशुद्धकोटिश्चेति ७ ॥ महासावधाभिधानामधिकृत्याह मू. (४१९) इह खलु पाईणं वा ४ जाव तं रोयमाणेहिं एगसमणजायं समुद्दिस्स तत्थर अगारीहिंअगाराइंचेइयाइंभवन्ति,तं.०आएसणाणिजावगिहाणिवा महयापुढविकायसमारंभेणं जाव महया तसकायसमारंभेणं महया विरूवरूवेहिं पावकम्मकिच्चेहि, तंजहा छायणओ लेवणओ संथारदुवारपिहणओ सीओदए वा परद्ववियपुब्वे भवइअगनिकाए वा उज्जालियपुब्वे भवइ, जे भयंतारोतह० आएसणाणि वा० उवागच्छंति इयराइयरेहिं पाहुडेहिं दुपक्खं ते कम्म सेवंति, अयमाउसो! महासावञ्जकिरिया यावि भवइ ८॥ वृ.इह कश्चिद्गृहपत्यादिरेकंसाधर्मिकमुद्दिश्यपृथिवीकायादिसंरम्भसमारम्भारम्भैरन्यतरेण वा महता तथा 'विरूपरूपैः' नानारूपैः पापकर्मकृत्यैः-अनुष्ठानैः, तद्यथा-छादनतो लेपनतस्तथा संस्तारकार्थं द्वारढक्कनार्थ च, इत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्वं भवेत् अग्निर्वा प्रज्वालितपूर्वो भवेत्, तदस्यां वसतौ स्थानादि कुर्वन्तस्ते द्विपक्षं कर्मासेवन्ते, तद्यथा - Page #380 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं-२, उद्देशकर ३७७ प्रव्रज्याम् आधाकर्मिकवसत्यासेवनाद्गृहस्थत्वं च रागद्वेषं च ईपिथं साम्परायिकंच, इत्यादिदोषान्महासावधक्रियाऽभिधानावसतिर्भवतीति इदानीमल्पक्रियाऽभिधानामधिकृत्याह मू. (२०) इह खलु पाईणं वा० रोयमाणेहिं अप्पणो सयट्ठाए तत्थ २ अगारीहिं जाव उज्जालियपुवे भवइ, जे भयंतारो तहप्प० आएसणाणिवा० उवागच्छंति इयराइयरेहिं पाहुडेहिं एगपखं ते कम्मं सेवंति, अयमाउसो ! अप्पसावजकिरिया यावि भवइ । एवं खलु तस्स 01 वृ. सुगम, नवरमल्पशब्दोऽभाववाचीति ९ । एतत्तस्य भिक्षोः ‘सामण्यं भिक्षुभाव इति ॥१॥ "कालाइकंतु १ व ठाण २ अभिकंता ३ चेव अनभिकंता ४ य। वजा य ५ महावज्जा ६ सावज७मह ८ ऽप्पकिरिआ ९ य" एताश्चनववसतयो यथाक्रमंनवभिरनन्तरसूत्रैः प्रतिपादिताः,आसुचाभिक्रान्ताल्पक्रिये योग्ये शेषास्त्वयोग्या इति ।। द्वितीयाध्ययनस्य द्वितीयः ।। चूडा-१ अध्ययन-२ उद्देशकः-२ समाप्तः -चूडा-२ अध्ययन-२ उद्देशकः-३:वृ.उक्तो द्वितीयोद्देशकोऽधुना तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तरसूत्रेऽल्पक्रिया शुद्धा वसतिरभिहिता, इहाप्यादिसूत्रेण तद्विपरीतां दर्शयितुमाह मू. (४२१) से य नो सुलभे फासुए उंछे अहेसणिज्जे नो य खलु सुद्धे इमेहिं पाहुडेहिं, तंजहा-छायणओ लेवणओ संथारदुवारपिहणओ पिंडवाएसणाओ। सेय भिक्खूचरियारएठाणरएनिसीहियारए सिजासंथारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाइणो उज्जुया नियागपडिवत्रा अमायं कुब्वमाणा वियाहिया, संतेगइया पाहुडिया उक्खित्तपुव्वा भवइ, एवं निक्खित्तपुव्वा भवइ, परिमाइयपुव्वा भवइ, परिभुत्तपुव्वा भवइ परिद्ववियपुव्वा भवइ, एवं वियागरेमाणे समियाए वियागरेइ? हंता भवइ ।। वृ. अत्र च कदाचित्कश्चित्साधुर्वसत्यन्वेषणार्थं भिक्षार्थं वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छ्रद्धालुनैवमभिधीयते, तद्यथा-प्रचुरानपानोऽयं ग्रामोऽतोऽत्र भवतां वसतिमभिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत-न केवलं पिण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः-आधाकर्मादिरहितः प्रतिश्रयो दुर्लभः, 'उंछ' इति छादनाधुत्तरगुणदोषरहितः, एतदेव दर्शयति-- ___ 'अहेसणिज्जेत्ति यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथा भूतो दुर्लभ इति, ते चामी मूलोत्तरगुणाः॥१॥ “पट्टी वंसो दो धारणाओ चत्तारि मूलवेलीओ। मूलगुणेहिं विसुद्धा एसा आहागडा वसही ॥२॥ वंसगकडणोकंपणछायण लेवण दुवारभूमीओ। परिकम्मविप्पमुक्काएसा मूलुत्तरगुणेसु ॥३॥ दूमिअधूमिअवासिअउज्जोवियबलिकडा अवत्ता य । सित्ता सम्मट्ठावि अविसोहिकोडीगया वसही" अत्र च प्रायशः सर्वत्रसम्भवित्वादुत्तरगुणानांतानेव दर्शयति, नचासौ शुद्धा भवत्यमीभि Page #381 -------------------------------------------------------------------------- ________________ ३७८ आचाराङ्ग सूत्रम् २/१/२/३/४२१ कर्मोपादानकर्मभिः, तद्यथा-'छादनतः दर्भादिना, लेपनतः' गोमयादिनासंस्तारकम् अपवर्तकमाश्रित्य, तथाद्वारमाश्रित्य बृहल्लधुत्वापादानतः,तथा द्वारस्थगनं-कपाटमाश्रित्य, तथापिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चिअतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत, तद्ग्रहे निषिद्धाचरणमाहेतबद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयोदुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम् - ॥१॥ मूलुत्तरगुणसुद्धं थीपसुपंडविवज्जियं वसहिं । सेवेज सव्वकालं विवजए हुंति दोसा उ मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति । 'से' इत्यादि, तत्र च भिक्षवः चरिताः- निरोधासहिष्णुत्वाच्चङ्क्रमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः निषीधिकारताः' स्वाध्यायध्यायिनः शय्या-सर्वाङ्गिकी संस्तारकःअर्द्धतृतीय हस्तप्रमाणः, यदिवा शयनं शय्या तदर्थं संस्तारकः शय्यासंस्तारकस्तत्र केचिद्रताः ग्लानादिभावात्, तथा लब्धे पिण्डपाते ग्रासैषणारतास्तदेवं 'सन्ति' भवन्ति केचन भिक्षवः 'एवमाख्यायिनः' यथाऽवस्थितवसतिगुणदोषाख्यायिनः ऋजवो नियागः-संयमो मोक्षो वा तं प्रतिपन्नाः, तथा अमायाविनः, एवंविशिष्टाः साधवः ‘व्याख्याताः' प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषुतेषुतैश्च श्रावकैरेवंभूतेषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसति कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु ‘सन्ति' विद्यन्ते तथाभूताः केचन गृहस्थाः य एवंभूतांछलनां विदध्युः, तद्यथा प्राभृतिकेव प्राभृतिका-दानार्थंकल्पिता वसतिरिह गृह्यते, साच तैर्गृहस्थैः ‘उत्क्षिप्तपूर्वा' तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, तथा 'निक्षिप्तपूर्वा' पूर्वमेव अस्माभिरात्मकृते निष्पादिता, तथा परिमाइयपुव्व'त्तिपूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत्, तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथापूर्वमेवास्माभिरियं परित्यक्तेति, यदिच भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः, इत्येवमादिका छलना पुनः सम्यग् विज्ञाय परिहर्त्तव्येति, ननु किमेवं छलनासम्भवेऽपियथाऽवस्थितवसतिगुणदोषादिकंगृहस्थेन पृष्टः साधुव्याकुर्वन्-कथयन्सम्यगेव व्याकरोतिय, यदिवैवं व्याकुर्वन्सम्यग् व्याकर्ताभवति?,आचार्यआह-हन्त इति शिष्यामन्त्रणे सम्यगेव व्याकर्ता भवतीति॥ तथाविधकार्यवशाच्चरककार्पटिकादिभिः सह संवासे विधिमाह मू. (४२२) से भिक्खू वा० से जं पुण उवस्सयं जाणिज्जा खुड्डियाओ खुडुदुवारियाओ निययाओ संनिरूद्धाओ भवन्ति, तहप्पगा० उवस्सए राओ वा वियाले वा निक्खममाणे वाप० पुरा हत्थेण वा पच्छ पाएण वा तओ संजयामेव निक्खमिज वा २, केवली बूया आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा दंडए वा लट्ठिया वा मिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मछेयणए वा दुब्बद्धे दुन्निक्खित्ते अनिकंपे चलाचले भिक्खू य राओ वा वियाले वा निक्खममाणे वा २ पयलिज्ज वा २, से तत्थ पयलमाणे वा० हत्थं वा० लूसिज्ज वा पाणाणि वा ४ जाव चवरोविज्ज वा, अह भिक्खूणं पुचोवइट्ठजंतह० उवस्सए पुरा हत्थेण निक्ख. वा पच्छा पाएणं तओ संजयामेव नि० पविसिज्ज वा।। वृ. स भिक्षुर्यं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'शुद्रिकाः' लध्व्यः तथा क्षुद्रद्वाराः Page #382 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं-२, उद्देशक:३ ३७९ 'नीचाः' उच्चेस्त्वरहिताः 'संनिरूद्धाः' गृहस्थाकुला वसतयो भवन्ति, ताश्चैवं भवन्ति-तस्यां साधुवसतौ शय्यातरेणान्येषामपि कतिपयदिवसस्थायिनां चरकादीनामवकाशो दत्तो भवेत् । तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत्, तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाधुपकरणोपघातो न भवति तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रिययायतितव्यं, शेषं कण्ठयं, नवरं 'चिलिमिली' यमनिका 'चर्मकोशः' पाणित्रं खल्लकादि ।। इदानीं वसतियाचनाविधिमधिकृत्याह मू. (४२३) से आगंतारेसु वा अणुवीय उवस्सयंजाइजा, जेतत्थईसरेजेतस्थ समहिट्ठाए ते अवस्सयं अनुनविजा-कामं खलु आउसो ! अहालंदं अहापरिनायं वसिस्सामो जाव आउसंतो! जावआउसंतस्स उवस्सएजाव साहम्मियाइंततो उवस्सयंगिहिस्सामोतेणपरं विहरिस्सामो वृ. स भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषुप्रविश्यानुविचिन्त्य च-किंभूतोऽयं प्रतिश्रयः? कश्चात्रेश्वरः? इत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र ईश्वरः' गृहस्वामीयो वा तत्र 'समधिष्ठाता' प्रभुनियुक्तस्तानुपाश्रयमनुज्ञापयेत्, तद्यथा-'काम' तवेच्छया आयुष्मन् त्वया यथापरिज्ञातं प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, एवमुक्तः स कदाचिद् गृहस्थ एवं ब्रूयाद्-यथा कियत्कालं भवतामत्रावस्थानमिति?, एवं गृहस्थेन पृष्टः साधुः-वसति प्रत्युपेक्षक एतद् ब्रूयाद्-यथा । ___ कारणमन्तरेण ऋतुद्धे मासमेकं वर्षासुचतुरोमासानवस्थानमिति, एवमुक्तः कदाचित्परो ब्रूयात्-नैतावन्तं कालं ममात्रावस्थानं वसतिर्या, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्यावत्कालमिहायुष्मन्त आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, ततः परेण विहरिष्याम इत्युत्तरेण सम्बन्धः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्तिअपरेकृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं नकथनीयमितिभावार्थः।। किञ्च मू. (४२४) से भिक्खू वा० जस्सुवस्सए संवसिजा तस्स पुवामेव नामगुत्तं जाणिज्जा, तओ पच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा ४ अफासुयं जाव नो पडिगाहेजा।। वृ. सुगम, नवरंसाधूनांसामाचार्येषा, यदुत शय्यातरस्य नामगोत्रादिज्ञातव्यं, तत्परिज्ञानाञ्च सुखेनैव प्राघूर्णिकादयो भिक्षामटन्तः शय्यातरगृहप्रवेशं परिहरिष्यन्तीति ।। किञ्च मू. (४२५) से भिक्खू वा० से जं० ससागारियं सागणियं सउदयं नो पन्नस्स निक्खमणपवेसाए जावऽनुचिंताए तहप्पगारे उवस्सए नो ठा०॥ वृ. स भिक्षुर्यं पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-ससागारिकं साग्निकं सोदकं, तत्र स्वाध्यायादिकृते स्थानादि न विधेयमिति ॥ तथा मू. (४२६) से भिक्खू वा० से जं० गाहावइकुलस्स मज्झमज्झेणं गंतुंपंथए पडिबद्धं वा नो पन्नस्स जाव चिंताए तह उ० नो ठा० ॥ वृ. यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र बह्नपायसम्भवात्तत्र न स्थातव्यमिति ॥ तथा Page #383 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/२/३/४२७ मू. (४२७) सेभिक्खू वा० से जं०, इह खलु गाहावई वा० कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा जाव उद्दवंति वा नो पन्नस्स०, सेवं नञ्चा तहप्पगारे उ० नो ठा० ॥ मू. (४२८) से भिक्खू वा० से जं पुण० इह खलु गाहावई वा कम्मअरीओ वा अन्नमन्नस्स गायं तिल्लेण वा नव० घ० वसाए वा अब्भंगेति वा मक्खेति वा नो पन्नस्स जाव तहप्प उव० नो ठा० ३८० मू. (४२९) से भिक्खू वा० से जं पुण० इह खलु गाहावई वा जाव कम्मकरीओ अन्नमन्नस्स गायं सिणाणेण वा क० लु० चु० प० आघंसंति वा पघंसंति वा उव्वलंति वा उव्व िंति वा नो पनस्स० मू. (४३०) से भिक्खू० से जं पुण उवस्सयं जाणिज्जा, इह खलु गाहावती वा जाव कम्मकरी वा अन्नमन्नस्स गायं सीओदग० उसिणो० उच्छो० पहोयंति सिंचंति सिणावंती वा नो पन्नस्स जाव नो ठाणं० ॥ वृ. सुगमं, नवरं यत्र प्रातिवेशिकाः प्रत्यहं कलहायमानास्तिष्ठन्ति तत्र स्वाध्यायाद्युपरोधान स्थेयमिति ।। एवं तैलाद्यभ्यङ्गकल्काद्युद्वर्त्तनोदकप्रक्षालनसूत्रमपि नेयमिति । किञ्च मू. (४३१) से भिक्खू वा० से जं० इह खलु गाहावई वा जाव कम्मकरीओ वा निगिणा ठिया निगिणा उल्लीणा मेहुणधम्मं विन्नविंति रहस्सियं वा मंतं मंतंति नो पन्नस्स जाव नो ठाणं वा ३ चेइज्जा | बृ. यत्र प्रातिवेशिकस्त्रियः 'निगिणाउ' त्ति मुक्तपरिधाना आसते, तथा 'उपलीनाः ' प्रच्छन्ना मैथुनधर्मविषयं किञ्चदरहस्यं रात्रिसम्भोगं परस्परं कथयन्ति, अपरं वा रहस्यमकार्यसंबद्धं मन्त्रं मन्त्रन्यते, तथाभूते प्रतिश्श्रये न स्थानादि विधेयं, यतस्तत्र स्वाध्यायक्षितिचित्तविप्लुत्यादयो दोषाः समुपजायन्त इति ।। अपि च मू. (४३२) से भिक्खू वा से जं पुण उ० आइन्नसंलिक्खं नो पन्नस्स० ॥ वृ. कण्ठयं, नवरं, तत्रायं दोषः - चित्रमित्तिदर्शनात्स्वाध्यायक्षिति, तथाविधचित्रस्थस्त्र्यादिदर्शनात्पूर्वक्रीडिताक्रीडितस्मरणकौतुकादिसम्भव इति । साम्प्रतं फलहकादिसंस्तार- कमधिकत्याह मू. (४३३) से भिक्खू वा० अभिकंखिजा संधारगं एसित्तए, से जं० संधारगं जाणिज्जा सअंडं जाव ससंताणयं, तहप्पगारं संथारं लाभे संते नो पडि ०। - से भिक्खू वा से जं० अप्पंडं जाव संताणगरुयं तहप्पगारं नो प० । - से भिक्खू वा० अप्पंडं लहुयं अपाडिहारियं तह० नोप० । --से भिक्खू वा० अप्पंडं जाव अप्पसंताणगं लहुअं पाडिहारियं नो अहावद्धं तहप्पगारं लाभे संते नो पडिगाहिज्जा । - से भिक्खू वा २ से जं पुण संथारगं जाणिज्जा अप्पंडं जाव संताणगं लहुअं पाडिहारिअं अहाबद्ध, तहप्पगारं संथारगं लाभे संते पडिगाहिज्जा । . भिक्षुर्यदि फलहकादिसंस्तारकमेषितुमभिकाङ्क्षायेत्, तच्चेवंभूतं जानीयात् तद्यथाप्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः । Page #384 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-२, उद्देशक:३ ३८१ - द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः । - तृतीयसूत्रेऽप्रतिहारकत्वात्तत्परित्यागादिदोषः। --चतुर्थसूत्रे त्वबद्धत्वात्तद्बधनादिपलिमन्थदोषः । -पञ्चमसूत्रेवल्पाण्डंयावदल्पसन्तानकलघुप्रातिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वासंस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थ। साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह मू. (४३४) इञ्चेयाइंआयतणाइंउवाइक्कम-अह भिक्खूजाणिजाइमाइंचउहिं पडिमाहिं संथारगं एसित्तए, तत्थ खलु इमा पढमा पडिमा । भिक्खूवार उद्दिसियर संथारगंजाइला, तंजहा-इक्कडंवा कढिणं वाजंतुयंवा परगंवा मोरगंवा तणगंवा सोरगंवा कुसंवाकुचगंवा पिप्पलगंवा पलालगंवा, से पुव्वामेव आलोइजाआउसोति वा भ० दाहिसि मे इत्तो अन्नयरं संथारगं? तह० संथारगंसयं वा णं जाइजा परो वा देजा फासुयं एसणिजं जाव पडि०, पढमा पडिमा ।। वृ. 'इत्येतानि' पूर्वोक्तानि 'आयतनादीनि' दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च ‘उपातिक्रम्य परिहत्य वक्ष्यमाणांश्च दोषान् परिहत्य संस्तारको ग्राह्य इति दर्शयति-'अथ' आनन्तर्ये स भावभिक्षुर्जानीयात् ‘आमि' करणभूतांमिश्चतसृमि 'प्रतिमाभि' अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुं, ताश्चेमाः । ___ उद्दिष्ट १ प्रेक्ष्य २ तस्यैव ३ यथासंस्तृत ४ रूपाः, तबोद्दिष्टा फलहकादीनामन्यतमद्ग्रहीष्यामि नेतरदिति प्रथमा १, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदिति द्वितीया प्रतिमा २, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया ३ तदपिफलहकादिकं यदियथासंस्तृतमेवास्तेततो गृहीष्यामिनान्यथेतिचतुर्थी प्रतिमा आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानांतुचतम्रोऽपि कल्पन्त इति, एताश्च यथाक्रमंसूत्रैर्दर्शयति-तत्र खल्विमा प्रथमा प्रतिमा तद्यथा-उद्दिश्योद्दिश्येकडादीनामन्यतमद्रहीष्यामीत्येवं यस्याभिग्रहः सोऽपरलाभेऽपि न प्रतिगृह्णीयादिति, शेषं कण्ठ्यं नवरं कठिनं' वंशकटादि 'जन्तुकं तृणविशेषोत्पन्नं 'परकं' येन तृणविशेषेण पुष्पाणि 'मोरगं ति मयूरपिच्छनिष्पन्नं 'कुच्चगं'ति येन कूर्चकाः क्रियन्ते एते चैवंभूताः संस्तारका अनूपदेशे सार्दादिभूम्यन्तरणार्थमनुज्ञाता इति। मू. (४३५) अहावरा दुचा पडिमा-से भिक्खू वा० पेहाए संधारगं जाइजा, तंजहागाहावइंवा कम्मकरिया से पुब्बामेव आलोइजा-आउ०! भइ०! दाहिसिमे ? जावपडिगाहिज्जा, दुचा पडिमा।। अहावरा तथा पडिमा-से भिक्खू वा० जस्सुवस्सए संवसिजा जे तत्थ अहासमन्त्रागए, तंजहा-इक्कडे इ वा जाव पलाले इ वा तस्स लाभे संवसिज्जा तस्सालभे उक्कुडुए वा नेसज्जिए वा विहरिजा तथा पडिमा ।। वृ.अत्रापिपूर्ववत्सर्वंभणनीयं, यदि परंतमिक्कडादिकं संस्तारकेष्ट्वा याचतेनादृष्टमिति एवं तृतीयाऽपिनेया, इयांस्तुविशेषः-गच्छान्तर्गतो निर्गतोवा यदि वसतिदातैवसंस्तारकं प्रयच्छति ततो गृह्णाति, तदभावे उत्कटुको वा निषण्णो वा पद्मासनादिना सर्वरात्रमास्त इति ॥ Page #385 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/२/३/४३६ मू. (४३६) अहावरा चउत्था पडिमा-से भिक्खू वा अहासंथडमेव संथारगं जाइज्जा, तंजहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संते संवसिजा, तस्स अलाभे उक्कडुए वा २ विहरिजा, चउत्था पडिमा ।।४।। ६. एतदपि सुगमं, केवलमस्यामयं विशेषः-यदिशिलादिसंस्तारकंयथासंस्तृतंशयनयोग्यं लभ्यते ततः शेते नान्यथेति ॥ किञ्च मू. (४३७) इञ्चेयाणं चउण्हं पडिमाणं अन्नयरं पडिमं पडिवजमाणे तं चेव जाव अन्नोऽन्नसमाहीए एवं चणं विहरति ।। वृ. आसा चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधु न हीलयेद्, यस्मात्ते सर्वेऽपि जिनाज्ञामाश्रित्य समाधिना वर्तन्त इति ।। साम्प्रतं प्रातिहारकसंस्तारकप्रत्यर्पणे विधिमाह मू. (४३८) से भिक्खू वा० अभिकंखिजा संथारगं पञ्चप्पिणित्तए, से जं पुण संथारगं जाणिज्जा सअंडं जाव असंताणयं तहप्प० संथारगंनो पञ्चप्पिणिज्जा ।। वृ.सभिक्षुः प्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकासदेवंभूतंजानीयात् तद्यथागृहकोकिलकाधण्डकसंबद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेदिति ।। किञ्च मू. (४३९) से भिक्खू० अभिकंखिजा सं० से जं० अप्पंडं० तहप्पगारं० संथारगं पडिलेहिय २ प०२ आयाविय २ विहणिय र तओ संजयामेव पञ्चप्पिणिजा।। वृ. सुगमम् । साम्प्रतं वसतौ वसतां विधिमधिकृत्याह मू. (४४०) से भिक्खू वा० समाणे वा वसमाणे वा गामाणुगामंदूइज्जमाणे वा पुवामेव पन्नस्स उच्चारपासवणभूमि पडिलेहिजा, केवली बूया आयाणमेय--अपडिलेहियाए उच्चारपासवणभूमीए से भिक्खू वा० राओ वा वियाले वा उच्चारपासवणं परिट्ठवेमाणे पयलिज वा २, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा जाव लूसेज वा पाणाणि वा ४ ववरोविज्ञा, अह भिक्खूणं पु० जंपुष्यामेव पन्नस्स उ० भूमि पडिलेहिजा ।। वृ. सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति । साम्प्रतं संस्तारकभूमिमधिकृत्याह मू. (४४१)से भिक्खूवार अभिकंखिजा सिज्जासंथारगभूमिपडिलेहित्तएनन्नत्य आयरिएण वा उ०जाव गणावच्छेएण वा वालेण वा वुड्ढेण वा सेहेण वा गिलाणेण वा आएसेण वाअंतेण वा मज्झेण वा समेण वा विसमेण वा पवाएण वा निवाणए घा, तओ संजयामेव पडिलेहिय २ पमज्जिय २ तओ संजयामेव बहुफासुयं सिज्जासंथारगं संथरिजा ।। वृ.स भिक्षुराचार्योपाध्यायादिभि स्वीकृतां भूमि मुक्त्वाऽन्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशः- प्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥ इदाननीं शयनविधिमधिकृत्याह मू. (४४२) से भिक्खू वा० बहु संथरित्ता अभिकंखिज्जा बहुफासुए सिञ्जासंथारए दुरूहित्तए।सेभिक्खू० बहु० दुरूहमाणे पुब्बामेव ससीसोवरियं कायं पाए य पमज्जिय २ तओ संजयामेव बहु० दुसहित्ता तओ संजयामेव बहु० सइजा ।। Page #386 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-२, उद्देशक:३ ३८३ वृ. से इत्यादि स्पष्टम् । इदानीं सुप्तविधिमधिकृत्याह मू. (४४३) से भिक्खू वा० बहु० सयमाणे नो अनमन्त्रस्स हत्थेण हत्यं पाएण पायं कारण कायं आसाइजा, से अणासायमाणे तओ संजयामेव बहु० सइज्जा । से भिक्खू वा उस्ससमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वायनिसग्गंवा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता तओ संजयामेव ऊससिज्जा वा जाव वायनिसग्गंवा करेजा ।। वृ. निगदसिद्धम्, इयमत्र भावना-स्वपद्भिहस्तमात्रव्यवहितसंस्तारकैः स्वप्तव्यमिति । एवं सुप्तस्य निश्वसितादिविधिसूत्रमुत्तानार्थं, नवरम् 'आयसं वत्ति आस्यं 'पोसयं वा' इत्यधिष्ठानमिति ।। साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह मू.(४४४) से भिक्खू वा० समा वेगया सिज्जा भविना विसमा वेगया सि० पवाया वे० निवाया वे० ससरक्खावे० अप्पससरक्खावे० सदंसमसगावेगया अप्पदंसमसगा० सपरिसाडा वे० अपरिसाडा० सउवसग्गा वे० निरुवसग्गा वे० तहप्पगाराहि सिजाहिं संविञ्जमाणाहिं पग्गहियतरागां विहारं विहरिजा नो किंचिवि गिलाइज्जा, एवं खलु० जंसव्वदेहिं सहिए सया जए त्तिबेमि। वृ. सुखोज्नेयं, यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर'मिति यैव काचिद्विषमसमादिका वसति संपन्ना तामेव समचित्तोऽधिवसेत्-न तत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामण्यं यत्सर्वार्थ सहितः सदा यतेतेति ॥ चूडा-१ अध्ययनं-२ उद्देशकः३, समाप्तः चूडा-१ अध्ययनं-२ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिताशीलाझाचार्यविरचिता द्वीतीय श्रुतस्कन्धस्य द्वीतीयअध्ययनटीका परिसमाप्ता अध्ययन-३ ईर्या वृ.उक्तंद्वीतीयमध्ययनं, साम्प्रतंतृतीयमारभ्यते, अस्यचायमभिसम्बन्धः-इहाद्येऽध्ययने धर्मशरीरंपरिपालनार्थपिण्डः प्रतिपादितः, सचावश्यमैहिकामुष्मिकापायरक्षणार्थवसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसति प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थं गमनं विधेयं, तच्च यदा यथा विधेयं यथा च विधेयमित्येतत्प्रतिपाद्यम्, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्तनुगमे नामनिक्षेपणार्थ नियुक्तिकृदाहनि. [३०८] नामं १ ठवणाइरिया २ दब्वे ३ खित्ते ४ य काल ५ भावे ६य। एसो खलु इरियाएनिक्खेवो छव्विहो होइ।। वृ.कण्ठयं । नामस्थापनेक्षुण्णत्वादनात्य द्रव्येयाप्रतिपादनार्थमाहनि. [३०९] दव्वइरियाओ तिविहा सचित्ताचित्तमीसगाचेव। खित्तमिजंमि खित्ते काले कालो जहिं होइ ।।। वृ.तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्यागमनमित्यर्थ, तत्र सचित्तस्य Page #387 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/३/-/-[नि. ३०९] वायुपुरुषादेर्द्रव्यस्य यद्गमनं सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्ष्या वा वर्ण्यते, एवं कार्याऽपि द्रष्टव्येति । भांवेर्याप्रतिपादनायाह नि. [ ३१० ] भावइरियाओ दुविहा चरणरिया चैव संजमरिया य । सणस कहंगमणं निद्दोसं होइ परिसुद्धं ॥ वृ. भावविषयेर्या द्विधा चरणेर्या संयमेर्या च तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानं, यदिवाऽसङख्येयेषु संयमस्थानेष्वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणेर्या तु 'अभ्रवभ्रमभ्र चर गत्यर्था': चरतेर्भावि ल्युट्चरणं तद्रूपेर्याचरणेर्या, चरणं गतिर्गमनमित्यर्थ, तच्च श्रमणस्य 'कथं' केन प्रकारेण भावरूप गमनं निर्दोषंभवति ? इति । आहआलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । नि. [३११] ३८४ भंगेहिं सोलसविहं जं परिसुद्धं पसत्थं तु ॥ वृ. ‘आलम्बनं’ प्रवचनसङ्खगच्छाचार्यादिप्रयोजनं 'कालः' साधूनां विहरणयोग्योऽवसरः 'मार्ग' जनैः पद्भ्यां क्षुण्णः पन्थाः 'यतना' उपयुक्तस्य युगमात्रदृष्टित्वं तदेवमालम्बवकालमार्गयतनापदैरेकैकपदव्यभिचाराद् ये भङ्गास्तैः षोडशविधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह नि. [३१२] चउकारणपरिसुद्धं अहवावि (हु) होज कारणञ्जाए। आलंबणजयणाए काले मग्गे य जइयव्वं ॥ वृ. चतुर्भि कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवा कालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छ्रतः शुद्धमेव गमनं भवति, एवंभूते चमार्गे साधुना यतितव्यमिति । उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याहनि. [३१३] सव्वेवि ईरियविसोहिकारगा तहवि अत्थि उ विसेसो । उद्देसे उसे वुच्छामि जहक्क मं किंचि ॥ वृ. 'सर्वेऽपि ' त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रमं किञ्चिद्वक्ष्याम इति ॥ यथाप्रतिज्ञातमाह नि. [३१४] पढमे उवागमण निग्गमो य अद्धाण नावजयणा य । बिइए आरूढ छलणं जंघासंतार पुच्छा य ॥ वृ. प्रथमोद्देशके वर्षाकालदावुपागमनं स्थानं तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतना चेति, द्वितीयोद्देशके नावादावारूढस्यं छलनं प्रक्षेपणं व्यावर्ण्यते, जङ्घासन्तारे च पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुना यद्विधेयमेतच्च प्रतिपाद्यमिति ।। नि. [३१५] तइयंमि अदायणया अप्पडिबंधो य होइ उवहिंमि । वज्जेयव्वं च सया संसारियरायगिहगमणं ॥ वृ. तृतीयोद्देशके यदि कश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधि कारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयं, न च • तेषामाख्येयमिति । साम्प्रतं सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम् Page #388 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं. ३, उद्देशक: ३८५ ___-चूडा-१ अध्ययन-३ : उद्देशक-१:भू. (४५) अब्भुवगए खलु वासावासे अभिपवुढे बहवे पाणा अभिसंभूया बहवे बीया अहुणाभिन्ना अंतरा से मग्गा बहुपाणा बहुबीया जाव ससंताणगा अनभिक्वंता पंथा नो वित्राया मग्गा सेवं नचा नो गामाणुगामं दूइजिजा, तओ संजयामेव वासावासं उवल्लिइजा ।। वृ. आभिमुख्येनोपगतासु वर्षासुअभिप्रवृष्टेच पयोमुचि, अत्रवर्षाकालवृष्टिभ्यांचत्वारो भङ्गाः, तत्र साधूनांसामाचार्येवैषा, यदुत-निर्याघातेनाप्राप्त एवाषाढचतुर्मासकेतृणफलकडगलकभस्ममात्रकादिपरिग्रहः, किमिति ?, यतो जातायां वृष्टौ बहवः 'प्राणिनः' इन्द्रगोपकबीयावकगर्दभकादयः ‘अभिसंभूताः' प्रादुर्भूताः, तथा बहूनि 'बीजानि' अभिनवाङ्कुरितानि । अन्तराले च मार्गास्तस्य-साधोर्गच्छतो बहुप्राणिनो बहुबीजा यावत्ससन्तानका अनभिक्रान्ताश्च पन्थानः, अत एव तृणाकुलत्वान्न विज्ञाताः मार्गा, स-साधुरेवं ज्ञात्वा न ग्रामाद्यामान्तरं यायात्, ततः संयत एव वर्षासुयथाऽवसरप्राप्तायां वसतावुपलीयेत-वर्षाकालं कुर्यादिति ।। एतदपवादार्थमाह-- मू. (४४६) से भिक्खू० सेज्जं गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव राय० नो महई विहारभूमि नो महई वियारभूमी नो सुलभे गामंवा जाव रायहाणिं वा इमंसि खलु गामंसि वाजावराय० नोमहईविहारभूमी नो महई वियारभूमी नो सुलभेपीढफलगसिज्जासंथारगे नो सुलभे फासुए उंछे अहेसणिज्जे जत्थ बहवे समण० वणीमगा उवागया उवागमिस्संति य अच्चाइन्ना वित्ती नो पन्नस्स निक्खमणे जाव चिंताए, सेवं नचा तहप्पगारं गामं वा नगरं वा जाव रायहाणिं वा नो वासावासं उवल्लिइज्जा । से भि० से जं० गाम वा जाव राय० इमंसि खलु गामंसि वा जाव महई विहारभूमी महई वियार० सलभे जत्थ पीढ ४ सुलभे फा० नो जत्थ बहवे समण उवागमिस्संति वा अप्पाइना वित्ती जाव रायहाणिं वा तओ संजयामेव वासावासं उवलिइज्जा । वृ.स भिक्षुर्यत्पुनरेवं राजधान्यादिकंजानीयात्, तद्यथा-अस्मिन् ग्रामे यावद् राजधान्यां वान विद्यतेमहती 'विहारभूमि' स्वाध्यायभूमि, तथा विचारभूमि' बहिर्गमनभूमि, तथा नैवात्र सुलभानिपीठफलहकशय्यासंस्तारकादीनि, तथान सुलभःप्रासुकःपिण्डपातः, उंछे'त्तिएषणीयः, एतदेव दर्शयति 'अहेसणी 'त्तियथाऽसावुद्रमादिदोषरहित एषणीयो भवति तथाभूतो दुर्लभ इति, यत्र ग्रामनगरादौ बहवः श्रमणब्राह्मणकृपणवणीमगादय उपागता अपरे चोपागमिष्यन्ति, एवं च तत्रात्याकीर्णावृत्ति, वर्त्तनं-वृत्ति,साच भिक्षाटनस्वाध्यायध्यानबहिर्गमनकार्येषुजनसलत्वादाकीर्णा भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावच्चिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विदध्यादिति । एवं च व्यत्ययसूत्रमपि व्यत्ययेन नेयमिति॥साम्प्रतं गतेऽपि वर्षाकाले यदा यथा च गन्तव्यं तदधिकृत्याह मू. (४४७) अह पुणेवं जाणिज्जा-चत्तारि मासा वासावासाणं वीइक्कंता हेमंताण य पंचदसरायकप्पे परिसिए, अंतरा से मग्गे बहुपाणा जाव ससंताणगा नो जत्थ बहवे जाव उवागमिस्संति, सेवं नचा नो गामाणुगाम दूइजिजा। [1125 Page #389 -------------------------------------------------------------------------- ________________ ३८६ आचाराङ्ग सूत्रम् २/१/३/१/४४७ अह पुणेवंजाणिजा चत्तारिमासा० कप्पे परिवुसिए, अंतरासेमग्गे अप्पंडाजाव ससंताणगा वहवे जत्थ समण उवागमिस्संति, सेवं नचा तओ संजयामेव० दूइजिज ॥ वृ अथैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृट्कालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचातुर्मासिकमतिक्रान्तमित्यर्थ, तत्रोत्सर्गतोयदिन वृष्टिस्ततःप्रतिपद्येवान्यत्र गत्वापारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसु वा दिनेषु 'पर्युषितेषु' गतेषु गमनं विधेयं । तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैवस्थेयं, तत ऊध्र्वं यथा तथाऽस्तु न स्थेयमिति ।। एवमेताद्विपर्ययसूत्रमप्युक्तार्थम् ।। इदानीं मान्यतनामधिकृत्याह मू. (४४८) से भिक्खू वा० गामाणुगामं दूइजमाणे पुरओ जुगमायाए पेहमाणे दखूण तसे पाणे उद्धटु पादं रीइज्जा साहट्ट पायं रीइजा वितिरिच्छं वा कटु पायं रीइजा, सइ परक्कमे संजयामेव परिक्वमिज्जा नो उज्जुयंगच्छिज्जा, तओ संजयामेव गामाणुगाम दूइजिज्जा । से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाणाणि वा बी० हरि० उदए वा मट्टिआवा अविद्धत्थे सइ परक्कमे जाव नो उज्जुयंगच्छिज्जा, तओ संजया० गामा० दूइजिजा ।। वृ. स भिक्षुर्यावद् ग्रामान्तरं गच्छन् ‘पुरतः' अग्रतः 'युगमात्रं' चतुर्हस्तप्रमाणं शकटोर्द्धिसंस्थितंभूभागं पश्यन्गच्छेत्, तत्रच पथि दृष्ट्वा त्रसान्प्राणिनः' पतङ्गादीन् 'उद्धटुत्ति पादमुध्यत्त्याग्रतलेन पादपातप्रदेश वाऽतिक्रम्य गच्छेत्, एवं संहृत्य-शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽग्रभागं पार्णिकया गच्छेत्, तथा तिरश्चीनं वा पादं कृत्वा गच्छेत्, अयं चान्यमार्गाभावे विधि, सति त्वन्यस्मिन् पराक्रमे-गमनामार्गे संयतः संस्तेनैव 'पराक्रमेत्' गच्चेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति। से इत्यादि, उत्तानार्थम् ।। अपि च मू. (४४९) से भिक्खू वा० गाम० दूइजमाणे अंतरा से विरूवरूवाणि पचिंतिगाणि दसुगाययाणि मिलक्खूणि अणायरियाणि दुसन्नपाणि दुप्पन्नवणिज्जाणि अकालपडिबोहीणि अकालपरिभोईणि सइ लाढे विहाराए संथरमाणेहिं जाणवएहिं नो विहाखडियाए पवजिज्ञा गमणाए, केवली बूया आयाणमेयं, तेणं बाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिक१ तंभिक्खं अक्कोसिज वा जाव उद्दविज वा वत्थं प० कं० पाय० अच्छिदिन वा भिंदिन वा अवहरिज वा परिहविज वा, अह भिक्खूणं पु० जंतहप्पगाराइं विरू० पश्चंतियाणि दस्सुगा० जाव विहारवत्तियाए नो पवञ्जिज वा गमणाए तओ संजथा गा० दू० ॥ वृ. स भिक्षुामान्तरं गच्छन् यत्पुनरेवं जानयात्, तद्यथा-'अन्तरा' ग्रामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि प्रात्यन्तिकानि दस्यूनां-चौराणामायतनानि-स्थानानि 'मिलक्खूणि'त्ति बर्बरशवरपुलिन्द्रादिम्लेच्छप्रधानानि 'अनार्याणि' अर्द्धषड्विशजनपदबाह्यानि 'दुःसज्ज्ञाप्यानि दुःखेनार्यसज्ज्ञाज्ञाप्यन्ते, तथा 'दुष्प्रज्ञाप्यानि' दुःखेन धर्मसज्ज्ञोपदेशेनानार्यसङ्कल्पानिवर्तयन्ते अकालप्रतिबोधीनि' न तेषां कश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमनसम्भवात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु . Page #390 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ३, उद्देशक : १ - ३८७ चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति ? यतः केवली ब्रूयात्कर्मोपादानमेतत् संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपि संभवतीत्यात्मविराधनां दर्शयति- 'ते' म्लेच्छाः 'णम्' इति वाक्यालङ्कारे एवमूचुः तद्यथा - अयं स्तेनः, अयमुपचरकः- चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वा वाचाऽऽक्रोशयेयुः, तथा दण्डेन ताडयेयुः यावज्जीविताद्वय परोपयेयुः, तथा वस्त्रादि 'आच्छिन्धुः ' अपहरेयुः, ततस्तं साधुं निर्द्धाटयेयुरिति । अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थं न प्रतिपद्यते, ततस्तानि परिहरन् संयत एव ग्रामान्तरं गच्छेदिति ।। तथा मू. (४५०) से भिक्खू० दूइजमाणे अंतरा से अरायाणि वा गणरायाणि वा जुवरायाणि वा दोरजाणिवा वेरजाणि वा विरुद्धरज्जाणि वा सइ लाढे विहाराए संथ० जण० नो विहारवडियाए० केवली बूया आयाणमेयं, तेण वाला तं चैव जाव गमणाए तओ स०. गा० दू० ॥ वृ. कण्ठ्यं, नवरम् 'अराजानि' यत्र राजा मृतः 'युवराजानि' यत्र नाद्यापि राज्याभिषेको भवतीति ॥ किञ्च - मू. (४५१) से भिक्खू वा गा० दूइजमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिजा एगाहेण वा दुआहेण वा तिआहेण वा चउआहेण वा पंचाहेण वा पाउणिज वा नो पाउणिज वा तहप्पगारं विहं अनेगाहगमणिज्जं सइ लाढे जाव गमणाए, केवली बूया आयाणमेयं, अंतरा से वासे सिया पाणेसु वा पणएसु वा बीएसु वा हरि० उद० मट्टियाए वा अविद्धत्थाए, अह भिक्खू जं तह० अनेगाह० जाव नो पव०, तओ सं० गा० दू० || वृ. स भिक्षुग्रमान्तरं गच्छन् यत्पुनरेवं जानीयात् 'अन्तरा' ग्रामान्तराले मम गच्छतः 'विहं' ति अनेकाहगमनीयः पन्थाः 'स्यात्' भवेत्, तमेवंभूतमध्वानं ज्ञात्वा सत्यन्यस्मिन् विहारस्थाने न तत्र गमनाय मतिं चिदध्यादिति, शेषं सुगम् ॥ साम्प्रतं नौगमनविधिमधिकृत्याह मू. (४५२) से भि० गामा० दूइज्जिज्जा० अंतरा से नावासंतारिमे उदए सिया, से जं पुण नावं जाणिज्जा असंजए अ भिक्खुपडियाए किणिज वा पामिञ्चेज वा नावाए वा नावं परिणामं कटु थलाओ वा नावं जलंसि ओगाहिज्जा जलाओ वा नावं थलंसि उक्कसिञ्जा पुण्णं वा नावं उस्सिंचिज्जा सन्नं वा नायं उप्पीलाविज्जा तहप्पगारं नावं उड्डुगामिणि वा अहे गा० तिरियगामि० परं जोयणमेराए अद्धजोयण मेराए अप्पतरे वा भुञ्जतरे वा नो दूरुहिज्जा गमणाए । से भिक्खू वा० पुव्वामेव तिरिच्छसंपाइमं नावं जाणिज्जा, जाणित्ता से तमायाए एianaक्क मिज्जा २ भण्डगं पडिलेहिज्जा २ एगओ भोयणमंडगं करिजा २ ससीसोवरियं कायं पाए पमज्जिज्जा सागारं भतं पञ्चखाइजा, एगं पायं जले किञ्चा एगं पायं थले किञ्चा तओ सं० नावं दूरुहिजा ॥ वृ. भिक्षुर्ग्रामान्तराले यदि नौसंतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात्, तद्यथा- 'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया नावं क्रीणीयात्, अन्यस्मादुच्छिन्ना वा गृह्णीयात्, परिवर्तनां वा कुर्यात्, एवं स्थलाद्यानयनादिक्रियोपेतां नावं ज्ञात्वा नारुहेदिति शेषं सुगमम् ॥ इदानीं कारणजाते नावारोहणविधिमाह-सुगमम् ॥ तथा मू. (४५३) से भिक्खू वा० नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिज़ा नो नावाओ Page #391 -------------------------------------------------------------------------- ________________ ३८८ आचाराङ्ग सूत्रम् २/१/३/१/४५३ मग्गओ दुरूहिज्जा नोनावाओ मज्झओ दुरूहिजा नो बाहाओ पगिझिय २ अंगुलियाए उद्दिसिय २ ओणमिय २ उन्नमिय २ निज्झाइजा । सेणं परो नावागओ नावागयं वइजा-आउसंतो! समा एयंतातुमनावं उक्कसाहिजा वावुक्कसाहि वा खिवाहि वा रज्जूयाए वा गहाय आकासाहि, नो से तं परिनं परिजाणिज्जा, तुसिणीओ उवेहिजा । सेणं परो नावागओ नावाग० वइ०-आउसं० नो संचाएसि तुमं नावं उक्कसित्तएवा ३ रज्जूयाए वा गहाय आकसित्तए वा आहर एयं नावाए रज्जूयं सयंचेवणं वयं नावं उक्कसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो, नो से तं प० तुसि०। से णं प० आउसं एअंता तुमं नावं आलितेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं प० तुसि०। से णं परो० एवं ता तुम नावाए उदयं हत्येण वा पाएण वा मत्तेण वा पडिग्रहेण वा नावाउसिंचणेण वा उसिंचाहि, नो से तं० से णं परो० समणा ! एयं तुम नावाए उत्तिंग हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा कारण वा उस्सिंचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुर्विदएण वा पिहेहि, नो से तं०। से भिक्खू वा २ नावाए उत्तिंगेण उदयं सवमाणं पेहाए उवरुवरि नावं कजलावेमाणिं पेहाए नो परंउवसंकमित्तु एवं बूया-आउसंतो! गाहावइ एयंते नावाए उदयं उत्तिंगेण आसवइ उवरुवरि नावा वा कज्जलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कडु विहरिजा अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेजा समाहीए, तओ सं० नावासंतारिमे व्यउदए आहारियं रीइज्जा, एयं खलु सया जइजासित्तिबेमि॥ वृ.स्पष्टं, नवरंनो नावोऽग्रभागमारुहेतु निर्यामकोपद्रवसम्भवात्, नावारोहिणां वा पुरतो नारोहेत्, पवर्तनाधिकरणसम्भवात्, तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात्, नाप्यन्यं कारयेदिति । 'उत्तिंग'ति रन्ध्र 'कजलावेमाणं'ति प्लाव्यमानम् 'अप्पुस्सुएति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंश्चोदके नावं गच्छन् ‘अहारिय' मिति यथाऽऽयं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थ, एतत्तस्य भिक्षोः सामायमिति ।। चूडा-१ अध्ययन-३ उद्देशकः-१ समाप्तः -चूडा-१ अध्ययन-३ उद्देशकः-२:उक्तःप्रथमोद्देशकोऽधुना द्वितीयः समारभ्यते, अस्यचायमभिसम्बन्धः इहानन्तरोद्देशके नाविव्यवस्थितस्य विधिरभिहितस्तदिहापिस एवाभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (४५४) से णं परो नावा० आउसंतो! समणा एवं ता तुंउत्तगंवा जाव चम्मछेयणगं वागिण्हाहि, एयाणि तुमं विरूवरूवाणि सत्यजायाणि धारेहि, एयंता तुमंदारगंवा पजेहि, नो से तं०॥ वृ. सः 'परः' गृहस्थादि वि व्यवस्थितस्तत्स्थमेव साधुमेव ब्रूयात्, तद्यथा-आयुष्मन्! श्रमण ! एतन्मदीयं तावच्छत्रकादि गृहाण, तथैतानि 'शस्त्रजातानि' आयुधविशेषान् धारय, तथा दारकाधुदकं पायय, इत्येतां परिज्ञां' प्रार्थनां परस्य न श्रृणुयादिति ॥ Page #392 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२,चूडा-१, अध्ययनं-३, उद्देशकः२ ३८९ तदकरणे च परः प्रद्विष्टः सन् यदि नावः प्रक्षिपेत्तत्र यत्कर्त्तव्यं तदाह मू. (४५५) से णं परो नावागए नावागयं वएजा-आउसंतो! एस णं समणे नावाए भंडभारिए भवइ, सेणं बाहाएगहाय नावाओ उदगंसि पक्खिविजा, एयप्पगारं निग्योसं सुचा निसम्म सेयचीवरधारी सिया खिप्पामेव चीवराणि उव्वेदिज्ज वानिवेटिज वा उपफेसंवा करिजा, अह० अभिकंतकूरकम्मा खलु वाला बाहाहिं गहाय ना० पक्खिविना से पुव्वामेव वइजा आउसंतो! गाहावई मा मेत्तो बाहाए गहाय नावाओ उदगंसि पक्खिवह, सयं चेवणं अंहं नावाओ उदगंसि ओगाहिस्सामि, से नेवं वयंतं परो सहसा बलसा बाहाहिं ग० पक्खिविजा तं नो सुमणे सिया नो दुम्मणे सिया नो उच्चावयं मणं नियंछिज्जा नो तेसिंबालाणं घायाए वहाए समुट्ठिा , अप्पुस्सुए जाव समाहीए तओ सं० उदगंसि पविजा॥ वृ. स परः ‘णम्' इति वाक्यालङ्कारे नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्, तद्यथाआयुष्मन् ! अयमत्र श्रमणो भाण्डवनिश्चेष्टत्वाद् गुरु भाण्डेन वोपकरणेन गुरु, तदेनं च बाहुग्राह नाव उदके प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चित् निशम्य' अवगम्य। _ 'सः' साधुर्गच्छगतो निर्गतो वातेन च चीवरधारिणेतद्विधेयं-क्षिप्रमेव चीवराण्यसाराणि गुरुत्वान्निहितुमशक्यानिच उद्वेष्टयेत् पृथक् कुर्यात्, तद्विपरीतानि तु 'निर्वेष्टयेत्' सुबद्धानि कुर्यात्, तथा उप्फेसं वा कुजत्तिशिरोवेष्टनंवा कुर्याद्येन संवृतोपकरणो निर्वाकुलत्वात्सुखेनैव जलं तरति, तांश्चधर्मदेशनयाऽनुकूलयेत्, अथ पुनरेवं जानीयादित्यादि कण्ठ्यमिति ।। साम्प्रतमुदकं प्लवमानस्य विधिमाह-- मू. (४५६) से भिक्खू वा० उदगंसि पवमाणे नो हत्थेण हत्थं पाएण पायंकाएण कार्य आसाइजा, से अनासायणाए अनासायमाणे तओ सं० उदगंसि पविजा। से भिक्खू वा० उदगंसि पवमाणे नो उम्मुग्गनिमुग्गियं करिजा, मामेयं उदगं कनेसु वा अच्छीसु वा नक्कासि वा मुहंसि वा परियावजिज्जा, तओ० संजयामेव उदगंसि पविजा से भिक्खू वा उदगंसि पवमाणे दुब्बलियं पाउणिजा खिप्पामेव उवहिं विगिंचिज वा विसोहिज वा, नो चेवणं साइजिजा, अह पु० पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदाउल्लेण वा ससिनिद्धेण वा काएण उदगतीरे चिट्ठिज्जा । से भिक्खू वा० उदउल्लं वा २ कार्य नो आमजिजा वा नो पमजिज्जा चा संलिहिज्जा वा निल्लिहिज्जा वा उध्वलिजा वा उबट्टिज्जा वा आयाविज्ज वा पया अह पु विगओदओ मे काए छिन्नसिणेहे काए तहप्पगारं कायं आमजिज वा पयाविज वा तओ सं० गामा० दूइञ्जिज्जा । वृ. स भिक्षुरुदके प्लवमानो हस्तादिकं हस्तादिना 'नासादयेत्' न संस्पृशेद, अकायादिसंरक्षणार्थमिति भावः, ततस्तथा कुर्वन् संयत एवोदकं प्लवेदिति ॥ तथा स भिक्षुरुदके प्लवमानो मज्जनोन्मज्जने नो विदध्यादिति (शेष) सुगममिति ।। किञ्च स भिक्षुरुदके प्लवमानः ‘दौर्बल्यं' श्रमं प्राप्नुयात् ततः क्षिप्रमेवोपधिं त्यजेत् तद्देशं वा विशोधयेत्त्यजेदिति, नैवोपधावासक्तो भवेत् । अथ पुनरेवं जानीयात् 'पारए सित्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्मादुदकादुत्तीर्ण सन् संयत एवोदकाइँणगलबिन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत्, तत्र चेपिथिकां च प्रतिक्रामेत् ।। न चैतत्कुर्यादित्याह-स्पष्टं, Page #393 -------------------------------------------------------------------------- ________________ ३९० आचाराङ्ग सूत्रम् २/१/३/२/४५६ नवरमत्रेयं सामाचारी-यदुदकाई वस्त्रं तस्वत एव यावन्निष्प्रगलं भवति तावदुदकतीर एवस्थेयम्, अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमान कायेनास्पृशता नेयमिति । तथा मू. (४५७) से भिक्खू वा गामाणुगामं दूइज्जमाणे नो परेहिं सिद्धिं परिजविय २ गामा० दूइ०, तओ० सं० गामा० दूइ०॥ वृ. कण्ठयं, नवरं 'परिजवियर'त्ति परैः सार्धं भृशमुल्लापं कुर्वन्न गच्छेदिति । इदानीं जङ्घासंतरणविधिमाह-- मू. (४५८) से भिक्खू वा गामा० दू० अंतरा से जंघासंतारिमे उदगे सिया, से पुवामेव ससीसोवरियं कायं पाए य पमजिञ्जा २ एगं पायं जले किञ्चा एगं पायं थले किच्चा तओ सं. उदगंसि आहारियं रीएज्जा। सेभि० आहारियंरीयमाणेनो हत्थेण हत्जावअनासायमाणेतओ संजयामेवजंधासंतारिमे उदए अहारियं रीएज्जा। सेभिक्खूवा० जंघासंतारिमे उदए अहारियंरीयमाणेनोसायावडियाएनो परिदाहपडियाए महइमहालयंसिउदयंसि कायंविउसिज्जा, तओ संजयामेव जंघासंतारिमे उदए अहारियंरीएज्जा, अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा २ काएण दगतीरए चिट्ठिा । से भि० उदउल्लं वा कार्य ससि० कायंनो आमझिञ्ज वा नो० अह पु० विगओदए मे काए छिन्नसिणेहे तहप्पगारं कायं आमजिज्ज वा० पयाविज वा तओ सं० गामा० दूइ०॥ वृ. 'तस्य भिक्षोमान्तरंगच्छतोयदाअन्तराले जानुदनादिकमुदकं स्यात्ततऊधक्कार्य मुखवस्त्रिकया अधःकायं च रजोहरणेन प्रमृज्योदकं प्रविशेत्, प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुक्षिपन् गच्छेत्, नजलमालोडयता गन्तव्यमित्यर्थ, 'अहारियं रीएजत्तियथा ऋजु भवति तथा गच्छेन्नार्दवितंर्द विकारं वा कुर्वन् गच्छेदिति। स भिक्षुर्यथाऽऽर्यमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जचातरणीये नदीदादौ पूर्वविधिनैव कायंप्रवेशयेत्, प्रविष्टश्च यधुपकरणं निर्वाहयितुमसमर्थस्ततः सर्वमसारं वा परित्यजेत्, अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एव गच्छेत्, उत्तीर्णश्च कायोत्सर्गादि पूर्ववत्कुर्यादिति। आमर्जनप्रमार्जनादिसूत्र पूर्ववन्नैयमिति । साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह मू. (४५९) से भिक्खू व० गामा० दूइज्जमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिंदिय २ विकुन्जिय २ विफालिय २ उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहिं मट्टिययं खिप्पामेव हरियाणि अवहरंतु, माइट्ठाणं संफासे, नो एवं करिजा, से पुव्वामेव अप्पहरियं मग्गं पडिलेहिज्जा तओ० सं० गामा०। से भिक्खू वा २ गामाणुगाम दूइज्जमाणे अंतरा से वप्पाणि वा फ० पा० तो० अ० अग्गलपासगाणि वा गड्डाओ वा दरीओ वा सइ परक्कमे संजयामेव परिक्कमिज्जा नो उज्जु०, कवली०, से तत्थ परक्कममाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा २ रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरियाणि या अवलंबिय २ Page #394 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ३, उद्देशक:२ - ३९१ उत्तरिज्जा, जे तत्थ पाडिपहिया उवागच्छंति ते पाणी जाइज्जा २, तओ सं० अवलंबिय २ उत्तरिजा तओ स० गामा० दू० / सेभिक्खू वा० गा० दूइजमाणे अंतरा से अवसाणि वा सगडाणि वा रहाणि वा सच्चक्काणि वा परचक्काणि वा सेणं वा विरूवरूवं संनिरुद्धं पेहाए सइ परक्कमे सं० नो उ०, से णं परो सेणागओ वइज्जा आउसंतो ! एस णं समणे सेणाए अभिनिवारियं करेइ, से गं बाहाए गहाय आगसह, से णं परो बाहाहिं गहाय आगसिज्जा, तं नो सुमणे सिया जाव समाहीए तओ सं० गामा० दू० ॥ वृ. भिक्षुरुदकादुत्तीर्ण सन् कर्दमाविलपादः सन् (नो) हरितानि भृशं छित्त्वा तथा विकुब्जानि कृत्वा एवं भृशं पाटयित्वोन्मार्गेण हरितवधाय गच्छेद्यथैनां पादमृत्तिकां हरितान्यपनयेयुरित्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्याच्छेषं सुगमतिति । स भिक्षुग्रमान्तराले यदि वप्रादिकं पश्येत्ततः सत्यन्यस्मिन् सङ्क्रम तेन ऋजुना पथा न गच्छेद्, यतस्तत्र गर्त्तादौ निपतन् सचित्त वृक्षादिकमवलम्बेत, तच्चायुक्तम्, अथ कारणिकस्तेनैव गच्छेत्, कथञ्चित्पतितश्च गच्छगतो वल्ल्यादिकमप्यवलम्ब्य प्रातिपथिकं हस्तं वा याचित्वा संयत एव गच्छेदिति । किञ्च-स भिक्षुर्यदि ग्रामान्तराले 'यवसं' गोधूमादिधान्यं शकटस्कन्धावारनिवेशादिकं वा भवेत् तत्र बह्वपायसम्भवात्तन्मध्येन सत्यपरस्मिन् पराक्रमे न गच्छेत्, शेषं सुगममिति ॥ मू. (४६०) से भिक्खू वा० गामा० दूइजमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पाडिवहिया एवं वइज्जा आउ० समणा ! केवइए एस गामे वा जाव रायहाणी वा केवईया इत्थ आसा ही गामपिंडोलगा मणुस्सा परिवसंति ! से बहुमते बहुउदे बहुजणे बहुजवसे से अप्पभत्ते अप्पुदए अप्पजणे अप्पजवसे ?, एयप्पगाराणि परिणाणि पुछिज्जा, एयप्प० पुट्ठो वा अपुट्ठो वा नो वागरिजा, एवं खलु० जं सव्वट्टेहिं० ॥ बृ. 'से' तस्य भिक्षोरपान्तराले गच्छतः 'प्रातिपथिकाः ' संमुखाः पथिका भवेयुः, ते चैवं वदेयुर्यथाऽऽयुष्मन् ! श्रमण ! किम्भूतोऽयं ग्रामः ? इत्यादि पृष्टद्ये न तेषामाचक्षीत, नापि तान् पृच्छेदिति पिण्डार्थ, एतत्तस्य भिक्षोः सामग्र्यम् । चूडा-१ अध्ययनं -२ उद्देशक- २ समाप्तः चूडा-१ अध्ययनं ३ उद्देशक:- ३ वृ. उक्तो द्वितीयोद्देशकः साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरं गमनविधिप्रतिपादितः, इहापि स एव प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (४६१) से भिक्खू वा गामा० दूइज्रमाणे अंतरा से वप्पाणि वा जाव दरीओ वा जाव कूडागाराणि वा पासायाणि वा नूमगिहाणि वा रुक्खगिहाणि वा पव्वयगि० रूक्खं वा चेइयकडं धूभं वा चेइयकडं आएसणाणि वा जाव भवणगिहाणि वा नो बाहाओ पगिज्झिय २ अंगुलिआए उद्दिसय २ ओणमिय २ उन्नमिय २ निज्झाइज्जा, तओ सं० गामा० ॥ से भिक्खू वा० गामा० दू० माणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि Page #395 -------------------------------------------------------------------------- ________________ ३९२ आचाराङ्ग सूत्रम् २/१/३/३/४६१ वा गहणाणि वा गहणविदुग्गाणि वणाणि वा वणवि० पब्वयाणि वा पव्वयदि० अगडाणि वा तलागाणि वा दहाणि वा नईयो वा वावीओ वा पुक्खरिणीओ वादीहियाओ वागुंजालियाओवा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो वाहाओ पगिज्झिय २ जाव निझाइजा, केवली०, जे तत्थ मिगा वा पसू वापंखी वा सरीसिवा वासीहा वा जलचरा वा थलचरा वा खहरा वा सत्ता ते उत्तसिज्ज वा वित्तसिज्ज वा वाडं वा सरणं वा कंखिजा, चारित्ति मे अयं समणे, अह भिक्खू णं पु० जं नो बाहाओ पगिझिय २ निज्झाइज्जा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगामं दूइजिज्जा ।। वृ. स भिक्षुामाद्नामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखाः प्राकारान् 'कूटागारान् पर्वतोपरि गृहाणि, 'नूमगृहाणि' भीमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-पर्वतगुहाः, "रुक्खं वा चेइअकडंति वृक्षस्याधो व्यन्तरादिस्थलकं 'स्तूपं वा व्यन्तरादिकृतं, तदेवमादिकं साधुना भृशं बाहुं 'प्रगृह्य' उक्षिप्य तथाऽङ्गुलीः प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, दोषाश्चात्र दग्धमुषितादौ साधुराश येताजितेन्द्रियोवासंभाव्येत तत्स्थः पक्षिगणो वा संत्रासंगच्छेत्, एतद्दोषभयात्संयत एव दूयेत्' गच्छेदिति ॥तथा-स भिक्षुामान्तरं गच्छेत्, तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा। 'कच्छाः' नद्यासन्ननिम्नप्रदेशा मूलकवालुङ्कादिवाटिका वा 'दवियाणि तिअटव्यांघासार्थ राजकुलावरुद्धभूमयः 'निम्नानि' गर्नादीनि 'वलयानि' नद्यादिवेटितभूमिभागाः गहनं निर्जलप्रदेशोऽरण्यक्षेत्रं वा 'गुलालिकाः दीर्घा गम्भीराः कुटिलाः श्लक्ष्णाः जलाशयाः ‘सर पङ्कत्तयः' प्रतीताः 'सरःसरःपङ्कतयः' परस्परसंलग्नानि बहूनिसरांसीति, एवमादीनि बाह्यादिनानप्रदर्शयेद् अवलोकयेद्वा, यतः केवली ब्रूयात्कर्मोपादानमेतत्, किमिति ?, यतो ये तत्स्थाः पक्षिमृगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासितानां वा साधुविषयाऽऽशङ्का समुत्पद्येत, अथ साधूनां पूर्वोपदिष्टमेतप्रतिज्ञादिकं यत्तथा न कुर्यात, आचार्योपाध्यायादिभिश्च गीतार्थे सह विहरेदिति साम्प्रतमाचार्यादिना सह गच्छतः साधोर्विधिमाह मू. (६२) से भिक्खू वा २ आयरिउवज्झा० गामा० नो आयरियउवज्झायस्स हत्येण वा हत्यं जाव अणासायमाणे तओ संजयामेव आयरिउ० सद्धिं जाव दूइजिजा ।। से भिक्खू वा आय० सद्धिं दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा०एवं वइजा-आउसंतो! समणा! के तुब्भे? कओ वा एह ? कहिं वा गच्छिहिह?, जे तत्य आयरिए वा उवज्झाए वा से भासिज्ज वा वियागरिज वा, आयरिउवज्झायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं करिजा, तओ० सं० अहाराईणिए वा० दूइञ्जिञ्जा ।। से भिक्खू वा अहाराइणियं गामा० दू० नो राईणियस्स हत्थेण हत्थं जाव अणासायमाणे तओ सं० अहाराइणियं गामा० दू० । सेभिक्खूवार अहाराइणिअंगामाणुगामंदूइजमाणे अंतरासे पाडिवहिया उवागच्छिन्ना, ते णं पाडिपहिया एवं वइज्जा-आउसंतो! समणा ! के तुब्भे?, जे तत्थ सव्वराइणिए से भासिज्ज वा वागरिज वा, राइणियस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं भासिज्जा, Page #396 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ३, उद्देशकः ३ तओ संजयामेव अहाराइणियाए गामाणुगामं दूइज्जिज्जा ॥ वृ. भिक्षुराचार्यादिभि सहग च्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेद् यथा हस्तादिसंस्पर्शो न भवतीति ।। तथा स भिक्षुराचार्यादिभि सार्द्ध गच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दद्यात् नाप्याचार्यादी जल्पत्यन्तरभाषां कुर्यात्, गच्छंश्च संयत एव युगमात्रया द्दष्टया यथारत्नाधिकं गच्छेदिति तात्पर्यार्थ ॥ ३९३ एवमुत्तरसूत्रद्वयमप्याचार्योपाध्यायैरिवापरेणापि रत्नाधिकेन साधुना सह गच्छता हस्तादिसङ्घट्टोऽन्तरभाषा च वर्जनीयेति द्रष्टव्यमिति । किञ्च मू. (६६३) से भिक्खू वा० दूइजमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा० एवं चइज्जा आउ० स० ! अवियाई इत्तो पडिवहे पासह, तं०- मणुस्सं वा गोणं वा महिसं वा पसुं वा पक्खि वा सिरीसिवं वा जलयरं वा से आइक्खह दंसेह, तं नो आइक्खिज्जा नो दंसिज्जा, नो तस्स तं परिनं परिजाणिज्जा, तुसिणीए उवेहिज्जा, जाणं वा नो जाणंति वइञ्जा, तओ सं० गामा० दू० । से भिक्खू वा० गा० दू० अंतरा से पाडि० उवा०, ते णं पा० एवं वइज्जा आउ० स० ! अवियाई इत्तो पडिव हे पासह उदगपसूयाणि कंदाणि वा मूलाणि वा तया पत्ता पुष्फा फला बीया हरिया उदगं वा संनिहियं अगणि वा संनिखित्तं से आइक्खह जाव दूइजिज्जा ।। से भिक्खू वा० गामा० दूइजमाणे अंतरा से पाडि० उवा०, ते णं पाडि० वं आउ० स० अवियाई इत्तो पडिवहे पासह जवसाणि वा जाव से गं वा विरूवरूवं संनिविट्टं से आइक्खह जाव दूइज्जिज्जा ।। से भिक्खु बा० गामा० दूइजमाणे अंतरा पा० जाव आउ० स० केवइए इत्तो गामे वा जाव रायहाणि वा से आइक्खह जाव दूइज्जिज्जा ।। से भिक्खू वा २ गामाणुगामं दूइजेजा, अंतरा से पाडिपहिया आउसंतो समणा ! केवइए इत्तो गामस्स नगरस्स वा जाव रायहाणीए वा मग्गे से आइक्खह, तहेव जाव दूइज्जिज्जा ।। वृ. 'से' तस्य भिक्षोर्गच्छतः प्रातिपथिकः कश्चित्संमुखीन एतद्भूयात्, तद्यथा आयुष्मन् ! श्रमण ! अपिच किं भवता पथ्यागच्छता कश्चिन्मनुष्यादिरुपलब्धः ?, तं चैवं पृच्छन्तं तूष्णीभावेनोपेक्षेत, यदिवा जानन्नपि नाहं जानामीत्येवं वदेदिति ॥ अपि च-स भिक्षुर्ग्रामान्तरं गच्छन् केनचित्संमुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, जानन्नपि नैव जानामीति वा ब्रूयादिति ॥ एवं यवसासनादिसूत्रमपि नेयमिति ॥ तथा कियद्दूरे ग्रामादिप्रश्नसूत्रमपि नेयमिति ।। एवं कियान् पन्था ? इत्येतदपीति । किञ्च मू. (४६४) से भिक्खू० गा० दू० अंतरा से गोणं वियालं पडिवहे पेहाए जाव चित्तचिल्लडं वियालं प० पेहाए नो तेसिं भीओ उम्मग्गेणं गच्छिज्जानो मग्गाओ उम्मग्गं संकमिज्जानो गहणं वा वर्ण वा दुग्गं वा अणुपविसिजा नो रुक्खसि दूरुहिज्जा नो महइमहालयंसि उदयंसि कायं विउसिज्जा नो वाडं वा सरणं वा सेणं वा सत्यं वा कंखिज्जा अप्पुस्सुए जाव समाहीए तओ संजयामेव गामाशुगामं दूइञ्जिज्जा | से भिक्खू० गामाणुगामं दूइजमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि Page #397 -------------------------------------------------------------------------- ________________ ३९४ आचाराङ्ग सूत्रम् २/१/३/३/४६४ खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिन, नो तेसिं भीओ उम्मग्गेण गच्छिज्जा जाव समाहीए तओ संजयामेव गामाणुगामं दूइजेज्जा । वृ.सभिक्षुामान्तरंगच्छन् यद्यन्तराले “गां' वृषभं व्यालं' दर्पितं प्रतिपथे पश्येत्, तथा सिंहं व्यानं यावञ्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भयान्नैवोन्मार्गेण गच्छेत्, न च गहनादिक- मनुप्रविशेत्, नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत्, नापि शरणमभिकात्, अपि त्वल्पोत्सु- कोविमनस्कः संयत एव गच्छेत्, एतच्च गच्छनिर्गतैर्विधेयं, गच्छान्तर्गतास्तु व्यालादिकं परिहरत्यपीति ॥ किञ्च __'से' तस्य भिक्षोामान्तराले गच्छतः 'विहंति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च 'आमोषकाः' स्तेनाः “उपकरणप्रतिज्ञया' उपकरणार्थिनः सागच्छेयुः, न दद्भयादुन्मार्गगमनादि कुर्यादिति॥ मू. (४६५) से भिक्खू वा० गा० दू० अंतरा से आमोसगा संपिंडिया गच्छिज्जा, ते णं आ० एवं वइजा-आउ० स०! आहर एयंवत्थंवा ४ देहि निक्खिवाहि, तंनो दिजा निक्खिविजा, नोवंदिय २ जाइजा, नो अंजलिं कडजाइजा, नो कलुणपडियाए जाइज्ञा, धम्मियाए जायणाए जाइजा, तुसिणीयभावेण वा तेणं आमोसगा सयंकरणिऑतिकट्ट अक्कोसंति वा जाव उद्दविति वा वत्थं वा ४ अच्छिदिज्ज वा जाव परिविज्ञ वा, तं नो गामसंसारियं कुजा, नो रायसंसारियं कुञ्जा, नो परं उवसंकमित्तु बूया ____ आउसंतो! गाहावईएए खलु आमोसगा उवगरणपडियाएसयंकरणिज्जंतिकट्टअक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ठ विहरिज्जा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामा० दूइ० ॥ एवं खलु० सया जइ० त्तिबेमि । वृ.स भिक्षुामान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषा न समर्पयेत्, बलादृह्नतां भूमौ निक्षिपेत, नच चौरगृहीतमुपकरणंवन्दित् दीनंवा वदित्वा पुनर्याचेत, अपितुधर्मकथनपूर्वक गच्छान्तर्गतो याचेत तूष्णीभावेन बोपेक्षेत्, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः ।। तद्यथा-आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावज्जीवितात्त्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्द्युवित्तत्रैव 'प्रतिष्ठापयेयुः' त्यजेयुः, तच तेषामेवं चेष्टितं न ग्रामे 'संसारणीय' कथनीयं, नापि राजकुलादौ, नापि परं-गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामण्यम् ॥ चूडा-१ अध्ययन-३ उद्देशकः-३ समाप्तः अध्ययन-३ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिताशीलानाचार्य विरचिता द्वीतीय श्रृतस्कन्धस्य तृतीयअध्ययनटीका परिसमाप्ता। (अध्ययन-४ भाषाजातम्) वृ.उक्तंतृतीयमध्ययनं, साम्प्रतंचतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तराध्ययने पिण्डविशुद्धयर्थं गमनविधिरुक्तः, तत्र च गतेन पथि वा याग्भूतं वाच्यं न वाच्यं वा, अनेन च Page #398 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ४, उपोद्घात : ३९५ सम्बन्धेनायातस्य भाषाजाताध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्तनुगमे भाषाजातशब्दयोर्निक्षेपार्थं नियुक्तिकृदाहनि. [३१६] जह वक्कं तह भासा जाए छक्कं च होइ नायव्वं । उप्पत्तीए १ तह पज्जवं २ तरे ३ जायगहणे ४ य ।। वृ. यथा वाक्शुद्धयध्ययने वाक्यस्य निक्षेपः कृतस्तथा भाषाय अपिकर्तव्यः, जातशब्दस्य तुषट्कनिक्षेपोऽयं ज्ञातव्यो नाम १ स्थापना २ द्रव्य ३ क्षेत्र ४ काल ५ भाव ६ रूपः, तत्र नामस्थापने क्षुण्णे, द्रव्यजातं तु आगमतो नो आगमतः, व्यतिरिक्तं नियुक्तिकारो गाथापश्चार्द्धन दर्शयति-तच्चतुर्विधम्, उत्पत्तिजातं १पर्यवजातम् २ अन्तरजातं ३ ग्रहणजातं ४,तत्रोत्पत्तिजातं नामयानिद्रव्याणि भाषावर्गणान्तःपातीनिकाययोगगृहीतानिवाग्योगेननिसृष्टानि भाषात्वेनोत्पद्यन्ते तदुत्पत्तिजातं, यद्रव्यं भाषात्वेनोत्पन्नमित्यर्थः १।। पर्यवजातं तैरेव वाग्निसृष्टभाषाद्रव्यैर्यानि विश्रेणिस्थानि भाषावर्गणान्तर्गातानि निसृष्टद्रव्यपराधातेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमित्युच्यन्ते २, यानि त्वन्तराले समश्रेण्यामेव निसृष्टद्रव्यमिश्रितानि भाषापरिणाम भजन्ते तान्यन्तरजातमित्युच्यन्ते ३,यानि पुनद्रव्याणिसमश्रेणिविश्रेणिस्थानिभाषात्वेन परिणतानि कर्णशष्कुली विवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि द्रव्यतः क्षेत्रतोऽसङख्येयप्रदेशावगाढानि कालत एकद्विव्यादियावदसङख्येयसमयस्थितिकानि भावतो वर्णगन्धरसस्पर्शवन्ति तानि चैवंभूतानि ग्रहणजातमित्युच्यन्ते । उक्तं द्रव्यजातं, क्षेत्रादिजातं तु स्पष्टत्वान्नियुक्तिकारेण नोक्तं, तच्चैवंभूतं-यस्मिन् क्षेत्रे भाषाजातंव्यावय॑ते यावन्मानं वा क्षेत्रं स्पृशति तत्क्षेत्रजातम्, एवं कालजातमपि, भावजातंतु तान्येवोत्पत्तिपर्यवान्तरग्रहणद्रव्याणि श्रोतरि यदा शब्दोऽयमिति बुद्धिमत्पादयन्तीति । इह त्वधिकारो द्रव्यभाषाजातेन, द्रव्यस्यप्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भावइतिकृत्वा भावभाषाजातेनाप्यधिकार इति ॥ उद्देशार्थाधिकारार्थमाहनि. [३१७] सव्वेऽविय वयणविसोहिकारा तहवि अस्थि उ विसेसो। वयणविभत्ती पढमे उप्पत्ती वञ्जणा बीए॥ वृ. यद्यपिद्वावयुद्देशकौ वचनविशुद्धिकारको तथाऽप्यस्ति विशेषः, सचायं प्रथमोद्देशके वचनस्य विभक्ति वचनविभक्ति-एकवचनादिषोडशविधवचनविभागः, तथैवंभूतं भाषणीयं नैवंभूतमिति व्यावय॑ते, द्वितीयोद्देशके तूत्पत्ति-क्रोधाधुत्पत्तिर्यथा न भवति तथा भाषितव्यम् ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् __-चूडा-१ अध्ययनं-४ उद्देशक::मू. (४६६) सेभिक्खू वा २ इमाइंवयायाराइंसुच्चा निसम्म इमाइंअणायाराइंअणारियपुव्वाइं जाणिज्जा-जे कोहा वा वायं विउंजंति जे माणा वा० जे मायाए वा० जे लोभा वा वायं विउंजंति जाणओ वा फरुसंवयंति अजाणओवा फ० सव्वं चेयं सावजं वजिजा विवेगमायाए, धुवं चेयं जाणिज्जा अधुवं चेयं जाणिज्जा असणं वा ४ लभिय नो लभिय भुंजियनो भुंजिय अदुवा आगओ अदुवा नो आगओ अदुवा एइ अदुवा नो एइ अदुवा एहिइ अंदुवा नो एहिइ इत्थवि आगए इत्थवि नो आगए इत्थवि एइ इत्थवि नो एति इत्थवि एहिति इत्थवि नो एहिति ।। Page #399 -------------------------------------------------------------------------- ________________ ३९६ आचाराङ्ग सूत्रम् २/१/४/१/४६६ अणुवी निट्टाभासी समियाए संजए भासं भासिना, तंजहा- एगवयणं १ दुवयणं २ बहुव० ३ इत्थि० ४ पुरि० ५ नपुंसगवयणं ६ अज्झत्थव० ७ उवणीयवयणं ८ अवणीयवयणं ९ उवणीय अवणीयव० १० अवणीयउवणीयव० ११ तीयव० १२ पडुप्पन्नव०.१३ अणागयव० १४ पञ्चक्खवणं १५ परुक्खव० १६, से एगवयणं वईस्सामीति एगवयणं वइज्जा जाव परुक्खवयणं वइस्सामीति परुक्खवयणं वइज्जा, इत्थी वेस पुरिसो वेस नपुंसगं वेस एवं वा चेयं अनं वा चेयं अणुवीs निद्वाभासी समियाए संजए भासं भासिज्जा, इञ्चेयाइं आययणाइं उवातिकम्प ॥ अह भिक्खू जाणिजा चत्तारि भासज्जायाई, तंजहा - सच्चमेगं पढमं भासज्जायं १ बीयं मोसं २ तईयं सच्चामोसं ३ जं नेव सच्चं नेव मोसं नेव सद्यामसं असच्चामोसं नाम तं चउत्यं भासजायं ४ || से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जा याइं भासिंसु वा भासंति वा भासिस्संति वा पत्रविंसुवा ३, सव्वाइंच णं एयाई अचित्ताणि वण्णमंताणि गंधमंताणि रसमंताणि फासमंताणि चओवचइयाई, विप्परिणामधम्माइं भवतीति अक्खायाई ॥ वृ. स भावभिक्षु 'इमान्' इत्यन्तःकरणनिष्पन्नान् इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान्, वाच्याचारावागाचाराः वाग्व्यापारास्तान् श्रुत्वा, तथा 'निशम्य' ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति । तवयाधगूभूता भाषा न भाषितव्येति तत्तावद्दर्शयति । ‘इमान्’ वक्ष्यमाणान् ‘अनाचासन्' साधूनामभाषणयोग्यान् पूर्वसाधुभिरनाचीर्णपूर्वान् साधुर्जानीयात्, तद्यथा-ये केचन क्रोधाद्वा वाचं 'विरंजन्ति ' विविधं व्यापारयन्ति-भाषन्ते यथोत्तमातिरहं हीनस्त्वमित्यादि तथा मायया यथा ग्लानोऽहमपरसन्देशकं वा सावद्यकं केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभेनाहमनेनोक्तेनातः किञ्चल्लस्य इति तथा कस्यचिद्दोषं जानानास्तद्दोषोद्घटनेन परुषं वदन्ति अजानाना वा, सर्वं चैतकोधादिवचनं सहावद्येन पापेन गर्ह्येण वा वर्त्तत इति सावद्यं तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावद्यं वचनं वर्जनीयमित्यर्थ, तथा केनचित्सार्द्धंसाधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा - 'ध्रुवमेतत्' निश्चितं वृष्ट्यादिकं भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयादिति । तथा कथञ्चित्साधुं भिक्षार्थं प्रविष्टं ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं ब्रवीरन् यथाभुञ्जमहे वयं स तत्राशनादिकं लब्धैव समागमिष्यति, यदिवा ध्रियते तदर्थं किञ्चित् नैवासी तस्माल्लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यम्, अथ चैवंभूतां सावधारणां वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिन वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रयं योज्यं, यमर्थं सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थ, सामान्येन सर्वत्रगः साधेरयमुपदेशो, यथा — 'अनुविचिन्त्य' विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति 'निष्ठाभाषी' सावधारणभाषी सन् 'समित्या' भाषासमित्या 'समतया वा' रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषां भाषेत । यादृग्भूता च भाषा भाषितव्या तां षोडशवचनविधिगतां Page #400 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ४, उद्देशक:१ ३९७ दर्शयति-'तद्यथे'त्ययमुपंप्रदर्शनार्थः, एकवचनं वृक्षः १,द्विचनं वृक्षौ २, बहुर्वचनं वृक्षा इति ३, स्त्रीवचनं वीणा कन्या इत्यादि४,पुंवचनं घटः पट इत्यादि ५, नपुंसकवचनं पीठंदेवकुलमित्यादि ६, अध्यात्मवचनम्, आत्मन्यधि अध्यात्म-हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, 'उपनीतवचनं' प्रशंसावचनं यथा रूपवती स्त्री ८, तद्विपर्ययेणापनीतवचनं पथेयं रूपहीनेति ९, 'उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्य- कश्चिनिन्द्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्ववृत्तेति १०, 'अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सद्वृत्तेति ११, 'अतीतवचनं' कृतवान् १२ 'वर्तमानवचनं' करोति १३ 'अनागतवचनं' करिष्यति १४ 'प्रत्यक्षवचनम्' एष देवदत्तः १५, 'परोक्षवचनं स देवदत्तः १६, इत्येतानि षोडश वचनानि। ____ अमीषां स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयादिति । तथा स्त्र्यादिके दृष्टे सति स्त्र्येवैषा पुरुषो वा नपुंसकं वा, एवमेवैतदन्यद्वैतत्, एवम् ‘अनुविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषां भाषेत, तथा 'इत्येतानि' पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा आयतनानि दोषस्थानानि 'उपातिक्रम्य' अतिलङ्घय भाषांभाषेत । अथ स भिक्षुर्जानीयात् ‘चत्वारिभाषाजातानि' चतम्रो भाषाः, तद्यथा-सत्यमेकं प्रथमं भाषाजातं यथार्थम्-अवितथं, तद्यथागौगौरेवाश्वोऽश्व एवेति १, एतद्विपरीता तु मृषा द्वितीया, यथा गौरश्वोऽश्वो गौरिति २, तृतीया भाषा सत्यामृषेति, यत्र किञ्चित्सत्यं किञ्चिन्मृषेति, यथाऽश्वेन यान्त देवदत्तमुष्ट्रेण यातीत्यमिदधाति ३, चतुर्थी तुभाषा योच्यमाना नसत्या नापि मृषा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका साऽत्रासत्याऽमृषेति ४ स्वमनीषिकापरिहार्थमाहरासोऽहं यदेतद्ब्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतानागतवर्तमानैर्भाषितं भाष्यते भाषिष्यते च, अपि चैतानि-सर्वाण्यप्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृभिरिति, अत्रच वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्तत्वमावेदितं, न ह्यमूर्तस्याकाशादेवर्णादयः संभवन्ति तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ।। साम्प्रतं शब्दस्य कृतकत्वाविष्करणायाह मू. (४६७) से भिक्खू वा० से जंपुण जाणिज्जा पुट्विं भासा अभासा भासिजमाणीभासा भासा भासासमयवीइक्वंता च णं भासिया भासा अभासा ।। सेभिक्खू वा०से जंपुण जाणिज्जाजायभासा सञ्चा१जायभासा मोसार जायभासा सञ्चामोसा २ जा य भासा असञ्चाऽमोसा ४, तहप्पगारं भासं सावजं सकिरियं कक्कसं, कड्यं निट्ठरंफरुसंअण्हयकरिछेयणकरि भेयणकरिंपरियावणकरिंउद्दवणकरि भूओवघाइयंअभिकंख नो भासिज्जा । से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा, जा य मासा सञ्चा सुहमा जा य भासा असश्चामोसा तहप्पगारं भासं असावजं जाव अभूओवघाइयं अभिकंख भासं भासिञ्जा। वृ.सभिक्षुरेवंभूतं शब्दं जानीयात्, तद्यथा-भाषाद्रव्यवर्गणानांवाग्योगनिस्सरणात् 'पूर्वं' प्रागभाषा ‘भाष्यमाणैव' वामयोगेन निसृज्यमानैव भाषा भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोष्ठादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात्स्फटमेव कृतकत्वमावेदितं, मृत्पिण्डे Page #401 -------------------------------------------------------------------------- ________________ ३९८ आचाराङ्ग सूत्रम् २/१/४/१/४६७ दण्डचक्रादिनेव घटस्येति, सा वोच्चरितप्रध्वंसित्वाच्छब्दानां भाषणोत्तरकालमप्यभाषेव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावी शब्दस्यावेदिताविति । इदानीं चतसृणां भाषाणामभाषणीयामाह स भिक्षुर्यां पुनरेवं जानीयात्, तद्यथा-सत्यां १ मृषां २ सत्यामृषाम् ३ असत्यामृषां ४, तत्रमृषा सत्यामृषाच साधूनां तावन्न वाच्या, सत्याऽपि या कर्कशादिगुणोपेता सान वाच्या, तां च दर्शयति-सहावद्येन वर्तत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रिययाअनर्थदण्डप्रवृत्तिलक्षणयावर्त्ततइति सक्रियातामिति तथा 'कर्कशां' चर्विताक्षरांतथा 'कटुकां' चित्तोद्वेगकारिणी तथा 'निष्ठुरा' हक्काप्रधानां परुषां' मर्मोद्घाटनपराम् 'अण्हयकरिन्ति कर्माश्रवकरीम्, एवं छेदनमेदनकरी यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनी' प्राण्युपतापकारिणीम् 'अभिकाङ्क्षय' मनसा पर्यालोच्य सत्यापिन भाषेतेति । भाषणीयां त्वाहसभिक्षुर्यापुनरेवंजानीयात्, तद्यथा-याच भाषासत्या 'सूक्ष्मे तिकुशाग्रीयया बुद्धयापालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति, उक्तञ्च । ॥१॥ "अलिअंन भासिअव्वं अत्थि हु सञ्चंपिजंन क्त्तव्यं । सञ्चपि होइ अलिअंजं परपीडाकरं वयणं या चासत्यामृषा-आमन्त्रण्याशापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपधातिनी मनसा पूर्वम्, 'अभिकाश्य पालोच्यसर्वदासाधुर्भाषांभाषेतेति ।। किञ्च मू. (४६८) से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइजाहोलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपवेत्ति वा घडदासित्ति वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसावाइत्ति वा, एयाइं तुम ते जणगा वा, एअप्पगारं भासं सावलं सकिरियं जाव भूओवघाइयं अभिकं खनो भासिज्जा ।।। से भिक्खु वा० पुमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वइज्जा-अमुगे इ वा आउसोत्ति वा आउसंतारोत्ति वा सावगेत्ति वा उवासगेत्ति वा धम्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगारं मासं असावजं जाव अभिकंख भासिज्जा। से भिक्खु वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणे नो एवं वइग्जा-होली इ वा गोलीति वा इत्थीगमेणं नेयव्वं । से भिक्खू वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणी एवं वइजा-आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा साविगेतिवाउवासिएत्तिवाधम्मिएत्ति वा धम्मप्पिएत्ति चा, एयप्पगारं भासं असावजं जाव अभिकंख भासिजा ।। वृ. स भिक्षु पुमांसमामन्त्रयन्नामन्त्रितं वाऽथ ण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकौ, तथा 'वसुले'त्ति वृषलः 'कुपक्षः कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मृषावादीति वा, इत्येतानिअनन्तरोक्तानि त्वमसि तवजनकौ वा-मातापितरावेतानीति, एवंप्रकारांभाषां यावन्न भाषेतेति एतद्विपर्ययेणच भाषितव्यमाह-सभिक्षुपुमांसमामन्त्रयन्नामन्त्रितंवाऽश्रृण्वन्तमेवंब्रूयाद् यथाऽमुक इति वा आयुष्मन्नित्ति वा आयुष्मन्त इति वा तथा श्रावकधर्मप्रिय इति, एवमादिकां Page #402 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-४, उद्देशक: ३९९ भाषां भाषेतेति ॥ एवं स्त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति । पुनरप्यभाषणीयामाह मू.(४६९) से भि० नो एवं वइजा-नभोदेवित्तिवा गजदेवित्ति वा विजुदेवित्ति वा पवुट्टदे. निवुट्टदेवित्तएवा पडउ वा वासंमा वा पडउनिष्फजउवा सस्सं मा वा नि० विभाउ वा रयणी मा वा विभाउ उद्देउ वा सूरिए मा वा उदेउ सो वा राया जयउ वा मा जयउ, नो एयप्पगारं भासं भासिज्जा ।। पनवं से भिक्खू वा २ अंतलिक्खेत्ति वा गुज्झाणुचरिएत्ति वा समुच्छिए वा निवइए वा पओ वइजा वुट्टबलाहगेत्ति वा; एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियंजंसव्वदेहिं समिए सहिए सया जइजासि त्तिबेमि। वृ स भिक्षुरेवंभूतामसंयतभाषां न वदेत्, तद्यथा-नभोदेव इति वा गर्जति देव इति वा तथा विद्युद्देवः प्रवृष्टो देवः निवृष्टो देवः, एंपततु वर्षा मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्योमावा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषांन भाषेत ॥कारणजातेतुप्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामग्यमिति चूडा-१ अध्ययनं-४ उद्देशकः-१ समाप्तः ___-चूडा-१ अध्ययनं-४ उद्देशकः-२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्दशके वाच्यावाच्यविशेषोऽभिहितः, तदिहापि स एव शेषभूतोऽभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (१७०) से भिक्खू वा जहा वेगईयाई रूवाई पासिज्जा तहावि ताई नो एवं वइज्जा, तंजहा-गंडी गंडीति वा कुट्टी कुट्ठीति वा जाव महुमेहुणीति चा हत्थच्छिन्नं हत्यच्छिन्नत्ति वा एवं पायछिन्नेत्ति वा नक्कछिण्णेइ वाकण्णछिन्नेइ वा उछिन्नेति वा, जेयावन्नेतहप्पगारा एयप्पगाराहिं भासाहिं बुइया २ कुप्पंति माणवा ते यावि तहप्पगाराहिं भासाहि अभिकख नो भासिज्जा ।। से भिक्खू वा० जहा वेगइयाई रुवाइं पासिञ्जा तहावि ताई एवं वइज्जा-तंजहा-ओयंसी ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीइ वा वश्चंसी वञ्चसीइ वा अभिरूयंसी २ पडिरूवंसी २ पासाइयं २ दरिसणिजंदरिसणीयत्ति वा, जेयावने तहप्पगारा तहप्पगाराहिंभासाइ बुइया २ नो कुप्पंति माणवा तेयावि तहप्पगारा एयप्पगाराहिं भासाहिं अभिकंख भासिजा। से भिक्खू वा० जहा वेगइयां रुवाई पासिज्जा, तंजहा-वप्पाणि वा जाव गिहाणि वा, तहावि ताई नो एवं वइजा, तंजहा-सुक्कडे इ वा सुटुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिज्जे इ वा, एयप्पगारंभासं सावजं जाव नो भासिज्जा। से भिक्खू वा० जहा वेगईयाई रुवाई पासिञ्जा, तंजहा-वप्पाणि वा जाव गिहाणि वा तहावि ताई एवं वइज्जा, तंजहा-आरंभकडे इ वा सावजकडे इ वा पयत्तकडे इ वा पासाइयं पासाइएवा दरिसणीयंदरसणीयंति वा अभिरूवं अभिरुवंतिया पडिरूवं पडिरूवंति वा एयप्पगारं भासं असावनं जाव भासिज्जा ।। वृ.सभिक्षुर्यद्यपि एगइयाइन्तिकानिचिद्रूपाणिगण्डीपदकुष्ठयादीनिपश्येत्तथाप्येतानि Page #403 -------------------------------------------------------------------------- ________________ ४०० आचाराङ्ग सूत्रम् २/9/४/२/४७० स्वनामग्राहं तद्विशेषणविशिष्टानि नोचारयेदिति, तद्यथेत्युहरणोपप्रदर्शनार्थ 'गण्डी' गण्डमस्यास्तीतिगण्डीयदिवोच्छूनगुल्फपादः सगण्डीत्येवंन व्याहर्त्तव्यःतथाकुष्ठयपिनकुष्ठीतिव्याहर्तव्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधुमेहीति मधुवर्ममूत्रानवरतप्रश्रावीति। अत्र च धूताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिकाकर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कुप्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाङ्क्षय नो भाषेतेति। यथाचभाषेत तथाऽऽह-सभिक्षुर्यद्यपि गण्डीपदादिव्याधिग्रस्तं पश्येत्तथाऽपि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेदिति, केशववत्कृष्णश्वशुल्लक्लन्त - गुणोद्घाटनवगुणग्राही भवेदित्यर्थ । तथास भिक्षुर्यद्यप्येतानिरूपाणि पश्येत्तद्यथा-'वप्राः प्राकारायावद्गृहाणि, तथाऽप्येतानि नैवं वदेत्, तद्यथा-सुकृतमेतत् सुष्टु कृतमेतत् साधु-शोभनं कल्याणमेतत्, कर्त्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेतेति। पुनर्भाषणीयामाह स भिक्षुर्वप्रादिकं दृष्ट्वा ऽपि तदुद्देशेन न किञ्चिद् ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात्, तद्यथा-महारम्भकृतमेतत् सावधकृतमेतत् तथ प्रयत्नकृतमेतत्, एवं प्रसादनीयदर्शनादिकां भाषामसावधां भाषेतेति॥ मू. (७१) से भिक्खू वा २ असणं वा० उवक्खडियं तहाविहं नो एवं वइज्जा, तं० सुकडेत्ति वा सुटुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिज्जे इवा, एयप्पगारं भासं सावलं जाव नो भासिज्जा। से भिक्खू वा २ असणं वा ४ उवक्खडियं पेहाय एवं वइजा, तं० आरंभकडेत्ति वा सावज्ज- कडेत्ति वा पयत्तकडे इ वा भद्दयं भद्देति वा ऊसढं ऊसढे इ वा रसियं २ मणुनं २ एयप्पगारं भासं असावजंजाब भासिज्जा । वृ. एवमशनादिगतप्रतिषेधसूत्रद्वयमपि नेयमिति, नवरम् 'ऊसढ'न्ति उच्छ्रितं वर्णगन्धाधुपेतमिति ।। पुनरभाषणीयामाहकिञ्च मू. (४७२) से भिक्खू वा भिक्षुणी वा मणुस्सं वा गोणं वा महिसंवा मिगं वा पसुंवा पकिंख वा सरीसिवं वा जलचरं वा से तं परिवूढकार्य पेहाए नो एवं वइजा-थूले इ वा पमेइले इ वा बट्टे इ वा यज्झे इ वा पाइमे इवा, एयप्पगारंभासं सावजं जाव नो भासिञ्जा। से भिक्खू वा भिक्खुणी वा मणुस्सं वा जाव जलयरं वा सेत्तं परिवूढकायं पेहाए एवं वइजा-परिवूढकाएत्ति वा उवचियकाएत्ति वा थिरसंघयणेत्ति वा चियमंससोणिएत्ति वा बहुपडिपुन्नइंदिइएत्ति वा, एयप्पगारं भासं असावजं जाव भासिज्जा। से मिक्खू वा २ विरूवरूवाओ गाओ पेहाए नोएवं वइज्जा, तंजहा-गाओ दुज्झाओत्ति वा दम्मेत्ति वा गोरहत्ति वा वाहिमत्ति वा रहजोग्गत्ति वा, एयप्पगारंभासं सावजं जाव नो भासिञ्जा सेभिविस्वरूवाओ गाओ पेहाए एवं वइज्जा, तंजहा-जुवंगवित्ति वा धेणुत्ति वा रसवइत्ति वा हस्सेइवामहल्लेइ वामहव्वए इवा संवहणित्तिवा, एअप्पगारंभासं असावजं जाव अभिकंख भासिञ्जा। Page #404 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ४, उद्देशक : २ - ४०१ से भिक्खू वा० तहेव गंतुमुज्जाणाई पव्वयाई वणाणि वा रुक्खा महल्ले पेहाए नो एवं वइजा, तं०-- पासायजोग्गाति वा तोरणजोग्गाइ वा गिहजोग्गाइ वा फलिहजो० अग्गलजो० नावाजो० उदग० दोणजो० पीढचंगबेरनंगलकुलियजंतलठ्ठीनाभिगंडी आसणजो० सयणजाणउवस्सयजोगाई वा, एयप्पगारं० नो भासिज्जा । से भिक्खू वा० तहेव गंतु० एवं वइज्जा, तंजहा-जाइमंता इ वा दीहवट्ठा इ वा महालया इ वा पयायसाला इ वा विडिमसाला इ वा पासाइया इ वा जाव पडिरूवाति वा एयप्पगारं भासं असावज्रं जाव भासिज्जा । से भि० बहुसंभूया वणफला पेहाए तहावि ते नो एवं वइज्जा, तंजहा पक्का इ वा पायखज्जा इवा वेलोइया इ वा टाला इ वा वेहिया इवा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा । से भिक्खू० बहुसंभूया वणफला अंबा पेहाए एवं वइज्जा, तं० - असंथडा इवा बहुनिवट्टिमफलाइ वा बहुसंभूया इ वा भूयरुचित्ति वा, एयप्पगारं भा० असा० । से० बहुसंभूया ओसही पेहाए तहावि ताओ न एवं बइज्जा, तंजहा-पक्का इ वा नीलीया इ वाछवीया इवा लाइमाइ वा भजिमा इ वा बहुखज्जा इवा, एयप्पगा० नो भासिज्जा ।। से० बहु० पेहाए तहावि एवं वइज्जा, तं०- रूढा इ वा बहुसंभूया इ वा थिरा इ वा ऊसढा इ वा गब्धिया इवापसूया इ वा ससारा इवा, पयप्पगारं भासं असावज्रं जाव भासि ॥ वृ. स भिक्षुर्गवादिकं 'परिवृद्धकायं' पुष्टकायं प्रेक्ष्य नैतद्गदेत्, तद्यथा-स्थूलोऽयं प्रमेदुरोऽयं तथा वृत्तस्तथा वध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवतादेः पातनयोग्यो वैति, एवमादिकामन्यामप्येवंप्रकारं सावद्यां भाषां नो भाषेतेति । भाषणविधिमाह स भिक्षुर्गवादिकं परिवृद्धकायं प्रेक्ष्यैवं वदेत्, तद्यथा-परिवृद्धकायोऽयमित्यादि सुगममिति तथा-स भिक्षु 'विरूपरूपाः' नानाप्रकारा गाः समीक्ष्य नैतद्वदेत्, तद्यथा- दोहनयोग्या एता गावो दोहनकालो वा वर्त्तते तथा 'दम्यः' दमनयोग्योऽयं 'गोरहकः ' कल्होटकः, एवं वाहनयोग्यो योग्यो वेति, एवंप्रकरां सावद्यां भाषां नो भाषेतेति ॥ सति कारणे भाषणविधिमाह । स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात्, तद्यथा 'जुवंगवे' त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, (ह्रस्वः महान् महाव्ययो वा ) एवं संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेतेति ।। किञ्च-स भिक्षुरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत्, तद्यथाप्रासाददियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां नो भाषेतेति ॥ यत्तु वदेत्तदाह स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत्, तद्यथा- 'जातिमन्तः' सुजातय इति, एवमादिकां भाषामसावद्यां संयत एव भाषेतेति । किञ्च स भिक्षुर्बहुसंभूतानि वृक्षफलानि प्रेक्ष्य नैवं वदेत्, तद्यथा - एतानि फलानि पक्वानि' पाकप्राप्तानि तथा 'पाकखाद्यानि ' बद्धास्थीनि गर्त्ताप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा 'वेलोचितानि ' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थ, 'टालानि' अनवबद्धास्थीनि कोमलास्थीनीति यदुक्तं भवति, तथा 'द्वैधिकानि' इति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति, एवमादिकां भाषां फलगतां सावद्यां नो भाषेत ॥ यदभिधानीयं तदाह - 126 Page #405 -------------------------------------------------------------------------- ________________ ४०२ आचाराङ्ग सूत्रम् २/१/४/२/४७२ स भिक्षुर्बहुसम्भूतफलानाम्रान् प्रेक्ष्यैवं वदेत्, तद्यथा-'असमर्था' अतिभारेण न शक्नुवन्ति फलानि धारयितुमित्यर्थ, एतेन पक्वार्थ उक्तः, तथा 'बहुनिर्वर्तितफलाः ' बहूनि निर्वर्त्तितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूताः' बहूनि संभूतानि पाकातिशयतो ग्रहण कालोचितानी फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनववद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आम्राः, आम्रग्रहणं प्रधानोपलक्षणम्, एवं भूतामनवद्यां भाषां भाषेतेति ।। किञ्च स भिक्षुर्बहुसम्भूता ओषधीर्वीक्ष्य तथाऽप्येता नैतद्वदेत्, तद्यथा पक्वा नीला आद्रा छविमत्यः 'लाइमाः' लाजायोग्या रोपणयोग्या वा, तथा 'भजिमाओ 'त्ति पचनयोग्या भञ्जनयोग्या वा 'बहुखजा' बहुभक्ष्याः पृथुक्क रणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत ॥ यथा च भाषेत तदाह- स भिक्षुर्बहुसंभूता ओषधीः प्रेक्ष्यैतद् ब्रूयात्, तद्यथा रूढा इत्यादिकामसावद्यां भाषा भाषेत ।। किञ्च मू. (४७३) से भिक्खू वा० तहप्पगाराई सद्दाई सुणिज्जा तहावि एयाइं नो एवं वइज्जा, तंजा - सुसद्देति वा दुसद्देत्ति वा, एयप्पगारं भासं सावज्रं नो भासिज्जा । से भि० तहावि ताई एवं वइज्जा, तंजहा-सुसद्दं सुसद्दित्ति वा दुसद्दं दुसद्दित्ति वा, एयप्पगारं असावज्रं जाव भासिज्जा, एवं रुवाई किण्हेत्ति वा ५ गंधाई सुरभगंधित्ति वा २ रसाई तित्ताणिवा ५ फासाई कक्खडाणि वा ८ ॥ वृ. स भिक्षुर्यद्यप्येतान् शब्दान् श्रृणुयात् तथाऽपि नैवं वदेत्, तद्यथा-शोभनः शब्दोऽशोभनो वा माङ्गलिकोऽमाङ्गलिको वा, इत्ययं न व्याहर्त्तव्यः ॥ विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत्, तद्यथा- 'सुसद्दं' ति शोभनशब्दं शोभनमेव ब्रूयाद्, अशोभनं त्वशोभनमिति । एवं रूपादिसूत्रमिप नेयम् ।। किञ्च मू. (४७४) से भिक्खू वा० वंता कोहं च माणं च मायं च लोभं च अणुवीइ निट्टाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भासं भासिज्जा ५ ।। एवं खलु. सया जइत्तिबेमि ॥ वृ. सभिक्षु क्रोधादिकं वान्त्वैवंभूतो भवेत्, तद्यथा- अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो भाषां भाषेत एतत्तस्य भिक्षोः सामग्यम् ॥ चूडा-१ अध्ययनं ४ उद्देशकः -२ समाप्तः अध्ययनं-४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता - शीलाङ्काचार्य विरचिता द्वितीय श्रुतस्कन्धस्य चतुर्य अध्ययन टीका परिसमाप्त अध्ययनं - ५ वस्त्रैषणा । वृ. चतुर्थाध्ययनानन्तरं पञ्चमभारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने भाषासमिति प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि भवन्ति, तत्रोपक्रमान्त Page #406 -------------------------------------------------------------------------- ________________ ४०३ श्रुतस्कन्धः -२, चूडा-१, अध्ययन - ५, उद्देशक: गतोऽध्ययनार्थाधिकारोवस्त्रैषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्तिकार आहनि. [३१८] पढमे गहणं बीए धरणंपगयं तु दव्ववत्थेणं। एमेव होइ पायंभावे पायं तु गुणधारी॥ वृ.प्रथमेउद्देशके वस्त्रग्रहणविधिप्रतिपादितः, द्वितीयेतुधरणविधिरिति ।। नामनिष्पन्न तुनिक्षेपेवस्त्रैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधोनिक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्नंकासिकादि, विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेन्द्रियनिष्पन्न कम्बलरलादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्त्राणीति, इह तु द्रव्यवस्त्रेणाधिकारः, तदाहनियुक्तिकारः पगयं तु दव्यवस्थेणं'ति । वस्त्रस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चा?नाह-'एवमेव' इतिवस्त्रवत्पात्रस्यापिचतुर्विधोनिक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पत्रं, भावपात्रं साधुरेव गुणधारीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तञ्चेदम् -चूडा-१ अध्ययनं-५ उद्देशकः-१:मू. (७५) से भि० अभिकंखिज्जा वत्थं एसित्तए, से जं पुण वत्थं जाणिज्जा, तंजहाजंगियंवा भंगियंवा साणियंवा पोत्तगं वाखोमिर्यवातूलकडंवा, तहप्पगारंवत्थंवाजे निग्गंथे तरुणे जुगवं बलवं अप्पयंके थिरसंघयणे से एगं वत्थं धारिला नो बीयं, जा निग्गंथी सा चत्तारिसंघाडीओधारिजा, एगंदुहत्यवित्थारंदोतिहत्यवित्थाराओएगं चउहत्यवित्थारं, तहपगारेहि वत्थेहिं असंधिज्जमाणेहिं, अह पच्छा एगमेगं संसिविता ।। वृ. स भिक्षुरभिकाळेद्वस्त्रमन्वेष्टु तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-जंगियंति जङ्गमोष्ट्राधूर्णानिष्पन्नं, तथा 'भंगिय'ति नानामङ्गिकविकलेन्द्रियलालानिष्पन्नं, तथा 'साणयंति सणवल्कलनिष्पन्नं पोत्तगंति ताड्यादिपत्रसझतनिष्पन्नं खोमियंतिकासिकं 'तूलकडंति अक्कादितूलनिष्पन्नम्, एवं तथाप्रकारमन्यदपि वस्त्रं धारयेदित्युत्तरेण सम्बन्धः । येन साधुना यावन्ति धारणीयानि तद्दर्शयति-तत्र यस्तरुणो निर्ग्रन्थः-साधुयौवने वर्तते 'बलवान्' समर्थ 'अल्पातङ्कः' अरोगी 'स्थिरसंहननः' ढकायो दधृतिश्च, स एवंभूतः साधुरेकं वस्त्रं प्रावरणं त्वकत्राणार्थंधारयेत् नो द्वितीयमिति, यदपरमाचार्यादिकृते बिमर्तितस्य स्वयंपरिभोगनकुरुते, यः पुनर्बालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि द्वयादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत्न तत्रापवादोऽस्ति। यापुनर्निर्ग्रन्धी साचतम संघाटिका कारयेत्, तद्यथा-एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्वलां भिक्षाकाले प्रावृणोति, अपरां वहिर्भूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्द्ध सीव्येदिति ।। किञ्च मू. (७६) से भि० परं अद्धजोयणमेराए वत्थपडिया० नो अभिसंधारिज गमणाए। वृ.स भिक्षुर्वस्त्रार्थमद्धयोजनात्परतो गमनाय मनोन विदध्यादिति ।। Page #407 -------------------------------------------------------------------------- ________________ ४०४ आचाराङ्गसूत्रम् २//५/१/४७७ मू. (४७७) से भि० से जं० अस्सिपडियाए एगं साहम्मियं समुहिस्स पाणाइं जहा पिंडेसणाए भाणियव्वं ॥ एवं बहवे साहम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ बहवे समणमाहण. तहेव पुरिसंतरकडा जहा पिंडेसणाए। वृ. सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डैषणावन्नेयमिति ॥ साम्प्रतमुत्तरगुणानधिकृत्याह मू. (७८) से भि० से जं० असंजए भिक्खुपडियाएकीयंवाधोयंवारत्तं वाघटुवा मटुं वासंपधूमियं वा तहप्पगारंवत्थं अपुरिसंतरकडंजावनो०, अह पु० पुरिसं० जावपडिगाहिज्जा वृ. 'साधुप्रतिज्ञया' साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थ ।। अपि च मू. (४७९) से भिक्खू वा २ से जाइंपुण वत्थाई जाणिज्जा विरुवस्वाइं महद्धणमुल्लाई, तं०-आइणगाणि वासहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वादुगुल्लाणिवा पट्टाणिवा मलयाणिवा पाचुन्नाणिवा असुयाणिवाचीणंसुयाणि वादेसरागाणि वा अभिलाणि वा गजफलाणि वा फालियाणी वा कोयवाणि वा कंबलगाणि वा पावराणि वा, अन्नयराणि वा तह० वत्थाइं महद्धणमुल्लाइं लाभे संते नो पडिगाहिज्जा। से भि० आइण्णपाउरणाणि वत्थाणि जाणिज्जा, तं०-उद्दाणि वा पेसाणि वा पेसलाणि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि वा कणगकताणि वा कणगप्पट्टाणिवाकणगखइयाणि वाकणगफुसियाणिवा वग्धाणिवाविवग्याणि वाआभरणाणि वा आभरणविचित्ताणि वा, अन्नयराणि तह० आईणपाउरणाणि वत्याणि लाभे संते नो० ॥ वृ. स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात्, तद्यथा-'आजिनानि' मूषकादिचमनिष्पन्नानि श्लक्ष्णानि-सूक्ष्माणि च तानि वर्णच्छव्यादिभिश्च कल्याणानि-शोभनानि वा सूक्ष्मकल्याणानि, आयाणित्ति क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्योभवन्ति तत्पश्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्ण कपासो भवति तेन निष्पन्नानि कायकानि, 'क्षौमिकं सामान्यकाासिकं 'दुकूलं' गौडविषयविशिष्टकापासिकं पट्टसूत्रनिष्पन्नानि पट्टानि 'मलयानि' मलयजसूत्रोत्पन्नानि पन्नुन्नं तिवल्कलतन्तुनिष्पत्रम्अंशुकचीनांशुकादीनिनानादेशेषु प्रसिद्धाभिधानानि, तानि च महार्धमूल्यानीतिकृत्वा ऐहिकामुष्पिकापायभयाल्लाभे सति न प्रतिगृह्णीयादिति। सभिक्षुर्यानिपुनरेवंभूतानिअजिननिष्पन्नानि 'प्रावरणीयानि वस्त्राणिजानीयात्, तद्यथा'उद्दाणि वत्ति उदाः-सिन्धुविषये मत्स्यास्तसूक्ष्मचर्मनिष्पन्नानिउद्राणि पेसाणि'त्तिसिन्धुविषय एव सूक्ष्मचर्माणः पशवस्तधर्मनिष्पन्नानीति 'पेसलाणि'त्ति तच्चर्मसूक्ष्मपक्ष्मनिष्पन्नानि कृष्णनीलकौरमृगाजिनानि-प्रतीतानि कनकानिच' इति कनकरसच्छुरितानि, तथा कनकस्येव कान्तिर्येषां तानि कनककान्तीनि तथा कृतनकरसपट्टानि कनकपट्टानि एवं 'कनकखचितानि' कनकरसस्तबकाञ्चितानिकनकस्पृष्टानितथाव्याघ्रचर्माणिएवं वग्धाणि'त्तिव्याघ्रचर्मविचित्रितानि 'आभरणानि' आभरणप्रधानानि आभरणविचित्राणि' गिरिविडकादिविभूषितानि अन्यानि वा । तथाप्रकाराण्यजिनप्रावरणानि लाभे सतिन प्रतिगृह्णीयादिति ।। साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याह Page #408 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-५, उद्देशक: ४०५ मू. (४८०) इभेइयाई आयतणाई उवाइकम्प अह भिक्खू जाणिज्जा चउहि पडिमाहि वत्थं एसित्तए, तत्थ खलुइमा पढमा पडिमा, सेभि०२ उद्देसिय वत्थंजाइजा, तं०-जंगियं वा जाय तूलकडं वा, तह० वत्थं सयंवा नजाइजा, परो० फासुयं पडि०, पढमा पडिमा। अहावराचा पडिमा सेभि० पेहाए वत्थंजाइजा गाहावईवा० कम्मकरी वासेपुवामेव आलोइज्जा-आउसोति वा २ दाहिसि मे इत्तो अन्नयरं वत्थं ?, तहप्प० वत्थं सयं वा० परो० फासुयं एस० लाभे० पडि०, दुचा पडिमा। __ अहावरा तच्चा पडिमा० से भिकावू० से जं पूणतं अंतरिज्जंवा उत्तरिजंवा तहप्पगारं वत्थं सयं० पडि० तच्चा पडिमा। अहावरा चउत्था पडिमा-से० उज्झियधम्मियंवत्थंजाइजाजंचऽन्नेबहवेसमण० वणीमगा नावकंखंति तहप्प० उज्झिय० वत्यं सयं० परो ०फासुयं जावप०, चउत्थापडिमा ।। इच्चेयाणं चउण्हं पडिमाणं जहा पिंडेसणाए । सिया णं एताए एसणाए एसमाणं परो वइजा-आउसंतो समणा ! इजाहि तुमं मासेण वा दसराएण वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्धोसं सुच्चा नि० से पुव्वामेव आलोइञ्जा-आउसोत्ति वा ! २ नो खलु मे कप्पइ एयप्पगारं संगारं पंडिसुणित्तए, अभिकंखसि मे दाउं इयाणिमेव दलयाहि, से नेवं वयंतं परो वइजा-आउ० स० ! अणुगच्छाहि तो ते वयं अन्न० वत्यंदाहामो। सेपुवामेव आलोइज्जा-आउसोत्ति! वार नोखलु मे कप्पइ संगारवयणे पडिसुणित्तए०, से सेवं वयंतं परो नेया वइज्जा-आउसोत्ति वा भइणित्ति वा! आहरेयं वत्यं समणस्स दाहामो, अवियाइवयंपच्छाविअप्पणो सयट्ठाएपाणाई ४ समारंभ समुद्दिस्स जावचेइस्समामो, एयप्पगारं नेग्योसं सुच्चा निसम्म तहप्पगारं वत्यं अफासुअंजाव नो पडिगाहिज्जा ।। सिआ णं परो नेता चइज्जा-आउसोत्ति ! वा २ आहर एवं चत्यं सिणाणे वा ४ आधंसित्ता वा प० समणस्स णं दाहामो, एयप्पगारंनिघोसं सुच्चा नि० से पुवामेव आउ० भ० ! माएयं तुमं वत्थं सिणाणेण वा जाव पधंसाहिवा, अभि० एमेवदलयाहि, से सेवंवयंतस्स परोसिणाणेण वा पघंसित्ता दलइज्जा, तहप्प० वत्यं अफा० नो प०॥ सेणं परो नेता वइजा० भ०! आहर एयं वत्यं सीओदगवियडेण वा २ उच्छोलेत्ता वा पहोलेता वा समणस्स णं दाहामो०, एय० निग्धोसं तहेव नवरं मा एयं तुमं वत्थं सीओदग० उसि० उच्छोलेहि वा पहोलेहि वा, अभिकंखसि, सेसंतहेव जाव नो पडिगाहिज्जा ।। सेणं परो ने० आ० भ०! आहरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्स णं दाहामो, एय०निग्धोसंतहेव, नवरंमाएयाणितुमंकंदाणिवाजावविसोहेहि, नोखलुमेकप्पइ एयप्पगारे वत्थे पडिग्गाहित्तए, से सेवं वयंतस्स परोजाव विसोहित्ता दलइजा, तहप्प० वत्थं अफासुअंनो प०/ सिया से परो नेता वत्यं निसिरिजा, से पुब्वा० आ० भ०! तुमं चेवणं संतियं वत्थं अंतेअंतेणंपडिलेहिजिस्सामि, केवली बूया आ०, वत्थंतेण बद्धे सिया कुंडले वा गुणे वा हिरण्णे वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खू णं पु० जं पुब्बामेव वत्थं अंतो अंतेण पडिलेहिजा ।। Page #409 -------------------------------------------------------------------------- ________________ ४०६ आचाराङ्ग सूत्रम् २/१/५/१/४८० ___'वृ. इत्येतानि पूर्वोक्तानि वक्ष्यमाणानि वाऽऽयतनान्यतिक्रम्याथ भिक्षश्चतसृभिः 'प्रतिमाभि' वक्ष्यमाणैरभिग्रहविशेषैर्वस्त्रमन्तेष्टुंजानीयात, तद्यथा-'उद्दिष्टं प्राक् सङ्कल्पितं वस्त्रं याचिष्ये, प्रथमा प्रतिमा १, तथा 'प्रेक्षितं' टंसद् वस्त्रं याचिष्ये नापरमिति द्वितीया २, तथा अन्तरपरिमोगेन उत्तरीयपरिभोगेन वाशय्यातरेण परिमुक्तप्रायंवस्त्रंग्रहीष्यामीति तृतीया ३, तथा तदेवोत्सृष्टधार्मिकं वस्त्रं ग्रहीष्यामीति चतुर्थी प्रतिमेति ४ सूत्रचतुष्टयसमुदायार्थः । आस चतसृणां प्रतिमानां शेषो विधि पिण्डैषणावनेय इति। किञ्च-स्यात् कदाचित् ‘णम् इति वाक्यालारे एतया' अनन्तरोक्तया वस्त्रैषणया वस्त्रमन्वेषयन्तंसाधुंपरो वदेद, यथा-आयुष्मन् ! श्रमण! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकंदास्यामि, इत्येवं तस्य न शृणुयात, शेषं सुगमयावदिदानीमेव ददस्वेति, एवं वदन्तं साधु परो ब्रूयाद्, यथा-अनुगच्छ तावत्पुन् स्तोकवेलायां समागताय दास्यामि, इत्येतदपि न प्रतिशृणुयाद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधु 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् यथाऽऽनयैतद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधु 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदे यथाऽऽनयैतद्, वस्त्रं येन श्रमणाय दीयते, वयं पुनरात्मार्थ भूतोपमर्दैनापरं करिष्याम इति, एतप्रकारं वस्त्रं पश्चात्कर्ममयाल्लाभे सति न प्रतिगृह्णीयादिति ॥ तथा-स्यात्परएवंवदेद्, यथा-स्नानादिनासुगन्धिद्रव्येणाघर्षणादिकांक्रियांकृत्वादास्यामि, तदेतन्निशम्य प्रतिषेधं विदध्यात्, अथ प्रतिषिद्धोऽप्येवं कुर्यात्, ततो न प्रतिगृह्णीयादिति ॥ एवमुदकादिना धावनादिसूत्रमपि ।। स परो वदेवाचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववनिषेधादिकश्चर्च इति ।। किञ्च-स्यात्परो याचितः सन् कदाचिद्वस्त्रं 'निसृजेत्' दद्यात, तंच ददमानमेवं ब्रूयाद्, यथा-त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवप्रत्युपेक्षितं गृह्णीयाद्, यतः केवली ब्रूयात्कर्मोपादानमेतत्, किमिति ?, यतस्तत्र किञ्चित्कुण्डलादिकमामरणजातं बद्धं भवेत, सचित्तं वा किंचिद् भवेद्, अतः साधूनां पूर्वोपदिष्टमेतप्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयादिति । किञ्च मू. (1८१) से भि० से जं० सअंडं० ससंताणं तहप्प० वत्यं अफा० नो प० । सेमि० सेजंअप्पडंजावसंताणगंअनलं अथिरं अधुवंअधारणिजं रोइजंतं नरुञ्चइतह अफा० नो प० से भि० से जं० अप्पंडं जावसंताणगं अलं थिरंघुवं धारणिज्जं रोइज्जतं रुञ्चइ, तह० वत्यं फासु० पडि०। से भि० नो नवए मे वत्थेत्तिकडनो बहुदेसिएण सिणाणेण वा जाव पसिज्जा ।। से मि० नो नवए मे वत्येत्तिकट्ठ नो बहुदे० सीओदगवियडेण वा र जाव पहोइज्जा ।। से भिक्खू वा २ दुभिगंधे मे वत्थित्तिक? नो बहु० सिणाणेण तहेव बहुसीओ० उस्सिं० आलावओ।। वृ.सभिक्षुर्यत्पुनः साण्डादिकंवस्त्रंजानीयात्तन्न प्रतिगृह्णीयादिति ॥समिक्षुर्यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा अल्पाण्डं यावदल्पसन्तानकं किन्तु 'अनलम्' अभीष्टकार्यासमर्थ हीनादित्वात्, तथा 'अस्थिरं' जीर्णम् ‘अध्रुवं' स्वल्पकालानुज्ञापनात्, तथा अधारणीयम्' अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात्, तथा चोक्तम् । Page #410 -------------------------------------------------------------------------- ________________ ४०७ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ५, उद्देशकः१ "चत्तारि देविया भागा, दो य भागा यमाणुसा। आसुरा य दुवे भागा, मझे वत्थस्स रक्खसो। विएसुत्तमो लाभो, माणुसेसु अमज्झिमो। आसुरेसुअ गेलग्नं, मरणं जाण रक्खसे ।। स्थापना चेयम् ।। किञ्च-"लक्खणहीणो उवही उवहणई नाणदंसणचरित्तं इत्यादि, तदेवंभूतमप्रायोग्यं रोच्यमान' प्रशस्यमानं दीयमानमपि वा दात्रा न रोचते, साधवे न कल्पत इत्यर्थ ।। एतेषां चानलादीनां चतुर्णां पदानां षोडश भङ्गा भवन्ति, तत्राद्याः पञ्चदशाशुद्धाः, शुद्धस्त्वेकः षोडशस्तमधिकृत्य सूत्रमाह-सभिक्षुर्यत्पुनरेवंभूतं वस्त्रं चतुष्पदविशुद्धंजानीयात्तच्च लाभे सति गृह्णीयादिति पिण्डार्थः ।। किच्च-सभिक्षु 'नवम्' अभिनवं वस्त्रं मम नास्तीतिकृत्वा ततः ‘बहुदेश्येन’ ईषद्बहुना 'स्नानादिकेन' सुगन्धिद्रव्येणाधृष्यप्रघृष्यवानो शोभनत्वमापादयेदिति ॥ तथा-स भिक्षु 'नवम्' अभिनवं वस्त्रंमम नास्तीतिकृत्वा ततस्तस्यैव 'नो' नैवशीतोदकेन बहुशोनधावनादि कुर्यादिति ।। अपि च-स भिक्षुर्यद्यपि मलोपचितत्वादुर्गन्धि वस्त्रं स्यात् तथाऽपि तदपनयनार्थं सुगन्धिद्रव्योदकादिना नोधावनादि कुर्याद् गच्छनिर्गतः, तदन्तर्गतस्तु यतनया प्रासुकोदकादिना लोकोपघातसंसक्तिभयात् मलापनयनार्थं कुर्यादपीति॥धौतस्य प्रतापनविधिमधिकृत्याह मू. (४८२) से भिक्खू वा० अभिकंखिज्ज वत्थं आयावित्तए वा प०, तहप्पगारं वत्थं नो अनंतरहियाए जाव पुढवीए संताणए आयाविज्ज वा प० ।। से भि० अभि० वत्थं आ० प० त० वत्थंथूणसिवा गिहेलुगंसि वा उसुयालंसि वा कामजलंसिवा अन्नयरे तहप्पगारे अंतलिक्खजाए दुब्बद्धे दुनिक्खिते अनिकंपे चलाचले नो आ० नो प० । से भिक्खू वा० अभि० आयावित्तए वा तह० वत्थं कुकियंसि वा भित्तंसि वा सिलसिवा लेलुसि वा अन्नयरे वा तह० अंतलि० जाव नो आयाविज वा प०॥से भि० वत्थं आया०प० तह० वत्थं खंधसि वा मं० मा पासा० ह० अन्नयरे वा तह० अंतलि० नो आयाविज व०प०। से० तमायाए एगंतमवक्कमिज्जा २ अहे झामथंडिल्लंसि वाजाव अन्नयरंसिवा तहप्पगारंसि थंडिल्लंसि पडिले हिय २ पमज्जिय र तओ सं० वत्थं आयाविज वा पया०, एयं खलु० सया जइज्जासित्तिबेमि ।। वृ. स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातायपेदिति ।। किञ्च-स भिक्षुर्यद्यभिकाझ्येद्वस्त्रमातापयितुंततः स्थूणादौ चलाचलेस्थूणादिवस्त्रपतनभयानातापयेत्, तत्रगिहेलुकः-उम्बरः 'उसूयालं' उदूखलं ‘कामजलं' स्नानपीठमिति ।। स भिक्षुर्भित्तिशिलादौ पतनादिभयाद्वस्त्रं नातापयेदिति। सभिक्षु स्कन्धमञ्चकप्रासादादवन्तरिक्षजाते वस्त्रं पतनादिभयादेवनातापयेदिति ॥ यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादायस्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्यचरजोहरणादिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्यमिति ।। चूडा-१ अध्ययनं-५ उद्देशकः-१ समाप्तः Page #411 -------------------------------------------------------------------------- ________________ ४०८ आचाराङ्ग सूत्रम् २/१/५/२/४८३ - अध्ययन-५ उद्देशकः-२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्दरं धरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (४८३) से भिक्खू वा० अहेसणिज्जाइं वत्थाई जाइजा अहापरिग्गहियाइं वत्थाई धारिजा नोधोइज्जा नोरएज्जानो धोयरत्ताइंवत्थाइंधारिजा अपलिउंचमाणोगामंतरेसु० ओमचेलिए, एवं खलु वत्थधारिस्स समाग्गियं । सेभि० गाहावइकुलपविसिउकामेसब्बंचीवरमायाएगाहावइकुलं निक्खमिज वा पविसिज वा, एवं बहिय विहारभूमि वा वियारभूमिं वा गामाणुगाम वा दूइजिज्जा, अह पु० तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमायाए। वृ.सभिक्षु यथैषणीयानि' अपरिकर्माणि वस्त्राणि याचेत् यथापरिगृहीतानि च धारयेत्, न तत्र किञ्चित्कुर्यादिति दर्शयति, तद्यथा-न तद्वस्त्रं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्, तथाभूतानि न गृह्णीयादित्यर्थ, तथाभूताधौतारक्तवस्त्रधारी च ग्रामान्तरे गच्छन् ‘अपलिउंचमाणे'त्ति अगोपयन् सुखेनैव गच्छेद्, यतोऽसौ । ‘अवमचेलिकः' असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्त्रधारिणः ‘सामग्य' सम्पूर्णो भिक्षुभावः यदेवंभूतवस्त्रधारणमिति, एतञ्च सूत्रं जिनकल्पिकोद्देशेनद्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धमिति ।। किञ्च-से इत्यादि पिण्डैषणावन्नेयं, नवरं तत्र सर्वमुपधिम्, अत्र तु स सर्वंचीवरमादायेति विशेषः । इदानीं प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह मू. (४८४) से एगइओ मुहुत्तगं २ पाडिहारियं वत्थं जाइजा जाव एगाहेण वा दु० ति० चउ० पंचाहेण वा विप्पवसिय २ उवागच्छिज्जा, नो तह वत्थं अप्पणो गिहिजा नो अन्नमन्नस्स दिजा, नो पामिचं कुञ्जा, नो वत्येण वत्थपरिणामं करिज्जा, नो परं उवसंकमित्ता एवं वइजाआउ० समणा! अभिकंखसि वत्थंधारित्तए वा परिहरित्तए वा?, थिरंवासंतं नो पलिच्छिंदिय २ परविजा, तहप्पगारं वत्यं ससंधियं वत्थं तस्स चेव निसिरिजा नो णं साइजिजा । से एगइओ एयप्पगारं निग्योसं सुच्चा नि० जे भयंतारोतहप्पगाराणिवत्थाणि ससंधियाणि मुहत्तगं२ जावएगाहेण वा० ५ विष्पवसिय २ उवागच्छंति, तह० वत्थाणि नो अप्पणां गिण्हति नो अन्नमन्नस्स दलयंति तं चेव जाव नो साइजति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहत्तगंपाडिहारियं वत्थंजाइत्ता जावएगाहेण वा ५ विप्पवसिय २ उवागच्छिस्सामि, अवियाई एयं ममेव सिया, माइट्ठाणं संफासे नो एवं करिजा ।। वृ. स कश्चित्साधुरपरं साधुं मुहूदिकालोद्देशेन प्रातिहारिकं वस्त्रं याचेत, याचित्वा चैकाक्येव नामान्तरादौ गतः, तत्र चासावेकाहं यावत्पञ्चाहं घोषित्वाऽऽगतः, तस्य चैकाकित्वात्स्वपतो वस्त्रमुहपतं, तच्च तथाविधंवस्त्रं तस्य समर्पयतोऽपि वस्त्रस्वामीन गृहीयात्, नापिगृहीत्वाऽन्यस्मैदद्यात, नाप्युच्छिन्नं दद्याद्, यथा गृहाणेदं. न्वंपुनः कतिभिरहोभिर्ममान्यद्दद्यात्, नापि तदैव वस्त्रैण परिवर्तयेत्, न चापरं साधुमुपसंक्रम्यैतद्वदेत्, तद्यथा-आयुष्मन् ! श्रमण ! 'अभिकाजसि' इच्छस्येवंभूतं वस्त्र धारयितुं परिभोक्तुंचेति? Page #412 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं. ५, उद्देशक:२ ४०९ यदि पुनरेकाकी कश्चिद्गच्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् न स्थिर-ढंसत् 'परिच्छिन्द्य' खण्डशः २ कृत्वा परिष्ठापयेत्' त्यजेत्, तथाप्रकारंवस्त्रं 'ससंधियन्ति उपहतंस्वतो वस्त्रस्वामी 'नास्वादयेत् नपरिभुञ्जीत, अपि तुतस्यैवोपहन्तुःसमर्पयेत्, अन्यस्मैवैकाकिनो गन्तुः समर्पयेदि त।एवंबहुवचनेनापिनेयमिति॥किञ्च-'सः' भिक्षु एकः कश्चिदेवंसाध्वाचारमवगम्यततोऽहमपि प्रातिहारिकं वस्त्रंमुहूर्तादिकालमुद्दिश्य याचित्वाऽन्यत्रैकाहादिना वासेनोपहनिष्यामि, ततस्तद्वस्त्रं ममैव भविष्यतीत्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति ॥ तथा मू. (४८५) से भि० नो वण्णमंताईं वत्थाइ विवन्नाइं करिजा विवन्नाइं न वण्णमंताई करिना, अन्नं वा वत्थं लमिस्सामित्तिकट्ट नो अन्नमन्नस्स दिजा, नो पामिश्चं कुञ्जा, नो वत्थेण वस्थपरिणामंकुज्जा, नो परं उवसंकमित्तु एवं वदेजा-आउसो०! समभिकंखसि मे वत्थंधारित्तए वा परिहरित्तए वा?, थिरं वा संतं नो पलिच्छिदिय २ परिविजा, जहा मेयं वत्यं पावगं परो मन्नइ, परं च णं अदत्तहारी पडिपहे पेहाए तस्स वत्थस्स नियाणाय नो तेसिं भीओ उम्मग्गेणं गच्छिज्जा, जाव अप्पुस्सुए, तओ संजयामेव गामाणुगामंदूइजिजा। से भिक्खू वा० गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपंडिया गच्छेजा, नो तेर्सि भीओ उम्मग्गेणं गच्छेजा जाव गामा० दूइज्जेजा ॥ से भि० दूइज्जमाणे अंतरा से आमोसगा पडियागच्छेजा, ते णं आमोसगाएवंवदेजा-आउसं०! आहरेयुंवत्थं देहि निक्खिवाहि जहारियाए नाणतंवत्थपडियाए, एयं खलु० सया जइजासि-तिबेमि ।। वृ. स भिक्षुर्वर्णवन्ति वस्त्राणि चौरादिभयानो विगतवर्णानि कुर्यात्, उत्सर्गतस्तादशनि न ग्राह्याण्येव, गृहीतानां वा परिकर्म न विधेयमिति तात्पर्यार्थ, तथा विवर्णानिन शोभनवर्णानि कुर्यादित्यादि सुगममिति ।। नवरं 'विहंति अटवी प्रायः पन्थाः। तथा तस्य भिक्षोः पथि यदि 'आमोषकाः चौरावस्त्रग्रहणप्रतिज्ञयासमागच्छेयुरित्यादिपूर्वोक्तंयावदेतत्तस्य भिक्षोः सायंमिति घूडा-१ अध्ययनं-५ उद्देशकः-२ समाप्तः अध्ययनं-५ समाप्तम्। मुनि दीपरत्न सागरेण संशोधिता सम्पादिता-शीलाझाचार्यविरचिता . द्वितीय श्रुतस्कन्धस्य पंचमअध्ययनटीका परिसमाप्ता ___ -अध्ययन-६ पात्रैषणा:वृ. पञ्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः- इह प्रथमेऽध्ययने पिण्डविधिरुक्तः,सच वसताचागमोक्तेन विधिना भोक्तव्य इति द्वितीयेवसतिविधिरभिहितः, तदन्वेषणार्थं च तृतीये ईर्यासमिति प्रतिपादिता, पिण्डाद्यर्थं प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुक्ता, सच पटलकैर्चिना न ग्राह्य इति तदर्थं पञ्चमे वस्त्रैषणा प्रतिपादिता, तदधुना पात्रैणापि विना पिण्डो न ग्राह्य इत्यनेन सम्बन्धेन पात्रैषणाऽध्ययनमायातम्, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे पात्रैषणाऽध्ययनम्, अस्य च निक्षेपोऽर्थाधिकारश्चानन्तराध्ययन एव लाधवार्थं नियुक्तिकृताऽभिहितः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् Page #413 -------------------------------------------------------------------------- ________________ ४१० आचाराङ्ग सूत्रम् २/१/६/१/४८६ -: चूडा-१ अध्ययनं -६ उद्देशकः-१ : सू. (४८६) से भिक्खू वा अभिकंखिज्जा पायं एसित्तए, से जं पुण पादं जाणिज्जा, तंजहाअलाउयपायं वा दारुपायं वा मट्टियापायं वा, तहप्पगारं पायं जे निग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारिज्जानो बिइयं ।। से भि० परं अद्धजोयणमेराए पायपडियाए नो अभिसंधारिजा गमणाए । से भि० से जं० अस्सि पडियाए एवं साहम्मियं समुद्दिस्स पाणाई ४ जहा पिंडेसणाए चत्तारि आलावगा, पंचमे बहवे समण० पगणिय २ तहेव ।। से भिक्खू वा० अस्संजए भिक्खुपडियाए बहवे समणमाहणे० वत्थेसणाऽऽलावओ || से भिक्खू वा० से जाई पुण पायाई जाणिजा विरूवरूवाई महद्धणमुल्लाई, तं ० अयपायाणि वा तउपाया० तंबपाया० सीसगपा० हिरण्णपा० सुवण्णपा० रीरिअपाया० हारपुडपा० मणिकायकंसपाया० संखसिंगपा० दंतपा० चेलपा० सेलपा० चम्मपा० अन्नयराइं० वा तह० विरूवरूवाई महध्वणमुल्लाई पायाई अफासुयाई नो० ॥ से भि० से जाई पुण पाया० विरूव० महद्भणबंधणाई, तं०-अयबंधणाणि वा जाव चम्मबंधणाणि वा, अन्नयराई तहप्प० महद्धणबंधणाई अफा० नोप० ॥ इच्चेयाइं आयतणाई उवाइकम्म अह भिक्खू जाणिज्जा चउहिं पडिमाहिं पायं एसित्तए, तत्थ खलु इमा पढमा पडिमा । से भिक्खू० उद्दिसिय २ पायं जाएजा, तंजहा- अलाउयपायं वा ३ तह पायं सयं वा णं जाइजा जाव पडि० पढमा पडिमा । अहावरा ० से० पेहाए पायं जाइज्जा, तं० - गाहावई वा कम्मकरीं वा से पुव्वामेव आलोइज्जा, आउ० भ० ! दाहिसि मे इत्तो अन्नयरं पादं तं० - लाउयपायं वा ३, तह० पायं सयं वा जाव पडि, दुखा पडिमा । अहा से भि० से जं पुण पायं जाणिज्जा संगइयं वा वेइयंतियं वा तहप्प० पायं सयं वा जाव पडि०, तच्चा पडिमा । अहावरा चउत्था पडिमा से भि० उज्झियधम्मियं जाएजा जावऽन्ने बहवे समणा जाव नावकखंति तह० जाएजा जाव पडि०, चउत्था पडिमा । इइयाणं चउन्हं पडिमाणं अन्नयरं पडिमं जहा पिंडेसणाए । से णं एयाए एसणाए एसमाणं पासित्ता परो वइज्जा, आउ० स० ! मुहुत्तगं २ जाव अच्छाहि ताव अम्हे असणं वा उवकरेसु वा उवक्खुडेंसु चा, तो ते वयं आउसो० ! सपाणं सभोयणं पडिग्गहं दाहामो, तुच्छए पडिग्गहे दिने समणस्स नो सुटु साहु भवइ, से पुव्वामेव आलोइज्जा - आउ भइ ! नो खलु मे कप्पर आहाकम्मिए असणे वा ४ भुत्तए वा०, मा उवकरेहि मा उवक्खडेहि, अभिकंखसि मे दाउं एमेव दलयाहि, से सेवं वयंतस्स परो असणं वा ४ उवकरिता उवक्खडित्ता सपाणं सभोयणं पडिग्गहगं दलइज्जा तह० पडिग्गहगं अफासुयं जाव नो पडिगाहिज्जा । सिया से परो उवणित्ता पडिग्गहगं निसिरिजा, से पुव्वामे० आउ० भ० ! तुमं चेवणं संतियं पडिग्गहगं अंतोअंतेणं पडिलेहिस्सामि, केवली आयाण०, अंतो पडिग्गहगंसि पाणाणि वा बीया० हरि०, अह भिक्खूणं पु० जं पुव्वामेव पडिग्गहगं अंतोअंतेणं पडि० सअंडाई सब्वे Page #414 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययन-६, उद्देशक: ४११ आलावगा भाणियब्वा जहा वत्थेसणाए, नाणतंतिल्लेण वा धय० नव० वसाए वा सिणाणादि जाव अत्रयरं वा तहप्पगा० थंडिलसि पडिलेहिय २ पम०२ तओ० संज० आमजिजा, एवं खलु० सया जएजा तिबेमि।। वृ. स भिक्षुरभिकाझेत् पात्रमन्वेष्टुं, तत्पुनरेवं जानीयात्, तद्यथा-अलाबुकादिकं तत्र च यः स्थिरसंहननाद्युपेतः स एकमेव पात्रं बिभृयात् न च द्वितीयं, सच जिनकल्पिकादि, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सहाटके सत्येकस्मिन् भक्तं द्वितीये पात्रे पानकं, मात्रकं त्वाचार्यादिप्रायोग्यकृतेऽशुद्धस्य वेति। 'सेभिक्खू इत्यादीनि सूत्राणि सुगमानियावन्महार्धमूल्यानिपात्राणिलाभेसत्यप्रासुकानि नप्रतिगृह्णीयादिति, नवरं 'हारपुडपाय'त्ति लोहपात्रमिति॥एवमयोबन्धनादिसूत्रमपि सुगमं । तथाप्रतिमाचतुष्टयसूत्राण्यपिवस्त्रैषणावन्नेयानीति नवरंतृतीयप्रतिमायां संगइयं दातुःस्वाङ्गिकं परिमुक्ताप्राय वेजयंतियंति द्विनेषुपात्रेषुपर्यायेणोपभुज्यमानं पात्रं याचेत । ___ "एतया' अनन्तरोक्तया पात्रैषणया पात्रमन्विषन्तं साधुं प्रेक्ष्य परो ब्रूयाद् भगिन्यादिकं यथा-तैलादिनाऽम्यज्य साधवे ददस्वेत्यादि सुगममिति । तथा-स नेता तं साधुमेवं ब्रूयाद्, यथा-रिक्तंपात्रंदातुंनवर्त्ततइति मुहूर्तकतिष्ठत्वं यावदर्शनादिकंकृत्वापात्रकंभृत्वाददामीत्येवं कुर्वन्तं निषेधयेत्, निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति ॥ यथा दीयमानं गृह्णीयात्तथाऽऽह तेन दात्रादीयमानंपात्रमन्तोषान्तेन प्रत्युपेक्षेतेत्यादिवस्त्रवन्नेयमिति, एततस्य भिक्षोः सापायमिति॥ चूडा-१ अध्ययन-६ उद्देशकः-१ समाप्तः -अध्ययन-६ उद्देशकः-२:वृ.उद्देशकाभिसम्बन्धोऽयम्-इहानन्तरसूत्रेपात्रनिरीक्षणमभिहितमिहापितच्छेषमभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्येदमादिसूत्रम् मू. (४८७) से भिक्खू वा २ गाहावइकुलं पिंड. पविढे समाणेपुवामेव पेहाए पडिग्गहगं अवहट्ट पाणे पमज्जिय रयं तओ सं० गाहावइं. पिंड निक्ख० प० केवली०, आउ० ! अंतो पडिग्गहगंसि पाणे वा बीए वा हरि० परियावजिज्जा, अह भिक्खूणं पु० जं पुव्वामेव पेहाए पडिग्गहं अवहट्ट पाणे पमल्जिय रयंतओ सं० गाहावइ० निक्खमिज वा। वृ. स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतद्ग्रहं, तत्र च यदि प्राणिनः पश्येत्ततस्तान् 'आहृत्य' निष्कृष्य त्यक्त्वेत्यर्थ, तथा प्रमृज्य च रजस्ततः संयत एव गृहपतिकुलं प्रविशेद्वा निष्कामेद्वा इत्येषोऽपि पात्रविधिरेव, यतोऽत्रापि पूर्वं पात्रं सम्यक्प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव चिन्तेति, किमिति पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य इति? अप्रत्युपेक्षिते तु कर्मबन्धो भवतीत्याह-केवली ब्रूयाद् यथा कर्मोपादानमेतत्, यथा च कर्मोपादानं तथा दर्शयति-'अन्तः' मध्ये पतद्ग्रहकस्य प्राणिनो-द्वीन्द्रियादयः, तथा बीजानि रजो वा 'पर्यापोरन्' भयेयुः, तथाभूते च पात्रे पिण्डं गृह्णतः कर्मोपादानं भवतीत्यर्थ, साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकंयत्पूर्वमेव पात्रप्रत्युपेक्षणंकृत्वातद्गतप्राणिनोरजश्चापनीय गृहपतिकुले Page #415 -------------------------------------------------------------------------- ________________ ४१२ आचाराङ्ग सूत्रम् २/१/६/२/४८७ प्रवेशो निष्क्रमणं वा कार्यमिति ॥ किञ्च मू. (४८८) से भि० जाव समाणे सिया से परो आहटु अंतो पडिग्गहगंसि सीओदगं परिभाइत्ता नीहट्टु दलइज्जा, तहप्प० पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं जाव नो प०, से य आहञ्च पडिग्गहिए सिया खिप्पामेव उदगंसि साहरिजा, से पडिग्गहमायाए पाणं परिविजा, ससिणिद्धाए वा भूमीए नियमिज्जा । से० उदउल्लंवाससिणिद्धंवा पडिग्गहनोआमञ्जिज्ज वा २ अहपु० विगओदएमेपडिग्गहए छिन्नसिणेहे तह० पडिग्गहं तओ० सं० आमजिज वा जाव पयाविज्ञ वा। से मि० गाहा० पविसिउकामे पडिग्गहमायाए गाहा० पिंड० पविसिज्ज वा नि०, एवं बहिया वियारभूमी विहारभूमी वा गामा० दूइजिजा, तिव्वदेसीयाए जहा बिइयाए वत्थेसणाए नवरं इत्य पडिगगहे, एयं खलु तस्स० ज सव्वदेहिं सहिए सया जएजासित्तिबेमि ॥ वृ.स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् पानकं याचेत, तस्य च स्यात्कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया, तथाऽऽनुकम्पया विमर्षतया वा गृहान्तःमध्य एवापरस्मिन्पतद्ग्रहेस्वकीयेभाजनेआहत्यशीतोदकं परिभाज्य विभागीकृत्य नीहट्टत्ति निसार्य दद्यात्। स-साधुस्तथाप्रकारं शीतोदकं परहस्तगतं परपात्रगतं वाऽप्रासुक मिति मत्वा न प्रतिगृह्णीयात्, तद्यथाऽकामेन विमनस्केन वाप्रतिगृहीतस्यात्ततः क्षिप्रमेव तस्यैवदातुरुदकभाजने प्रक्षिपेत,अनिच्छतः कूपादौसमानजातीयोदके प्रतिष्ठापनविधिनाप्रतिष्ठापनं कुर्यात, तदभावेऽन्यत्र वाछायागर्तादौ प्रक्षिपेत्, सति चान्यस्मिन् भाजनेतत् सभाजनमेवनिरुपरोधिनि स्थाने मुश्चेदिति तथा-सभिक्षुरुदकाद्रदिः पतद्ग्रहस्यामर्जनादिन कुर्यादीषच्छुष्कस्य तुकुर्यादितिपिण्डार्थ . किञ्च-स भिक्षुः क्वचिद् गृहपतिकुलादौ गच्छन् सपतद्ग्रह एव गच्छेदित्यादि सुगमं यावदेतत्तस्य भिक्षोः सामग्यमिति ॥ चूडा-२ अध्ययन-६ उद्देशकः-२ समाप्तः अध्ययन-६समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाशचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य षष्ठमध्ययनटीका परिसमाप्ता -अध्ययन-७ अवग्रहप्रतिमाःवृ. उक्तं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायममिसम्बन्धः- पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽधिकारोऽयं यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आहनि. [३१९] दवे खित्ते काले भावेऽविय उग्गहो चउद्धाउ। देविंद १ रायउग्गह २ गिहवइ ३ सागरिय४ साहम्मी॥ For Pri Page #416 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं ७, उद्देशक: ४१३ वृ, द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रस्यलोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः१, राज्ञश्चक्रवत्यदिभरतादिक्षेत्रं २, गृहपतेाममहत्तरादेामपाटकादिकमवग्रहः ३, तथा सागारिकस्यशय्यातरस्य घनशालादिकं४,साधर्मिकाः-साधचोये मासकल्पेनतत्रावस्थितास्तेषांवसत्यादिरवग्रहः सपादं योजनमिति ५, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते यथाऽवसरमनुज्ञाप्या इति ।। साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाहनि. [३२०] दबुग्गहो उतिविहो सचित्ताचित्तमीसओ चेव । खित्तुग्गहोऽवि तिविहो दुविहो कालुग्गहो होइ। द्रव्याघवग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेर्मिश्रः, क्षेत्रावग्रहोऽपि सचित्तादिस्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालमेदाद्दिधेति ॥ भावावग्रहप्रतिपादनार्थमाहनि. [३२१] मइउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ । इंदिय नोइंदिय अस्थवंजणे उग्गहो दसहा ॥ भावाग्रहो द्वेधा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च, तत्र मत्यवग्रहो द्विधा-अर्थावग्रहो व्यञ्जनावग्रहश्य, तत्रावग्रह इन्द्रियनोइन्द्रियमेदात् षोढा, व्यञ्जनावग्रहस्तुचक्षुरिन्द्रियमनोवजश्चतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशधेति ।। ग्रहणावग्रहार्थमाह-- नि. [३२२] गहणुग्गहम्मि अपरिगहस्स समणस्स गहणपरिणामो। कहपाडिहारियाऽपाडिहारिए होइ? जइयव्वं । वृ. अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदा स ग्रहणभावावग्रहो भवति, तस्मिंश्च सति 'कथं' केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिकं वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् -चूडा-१ अध्ययन-७ उद्देशकः-१:मू. (४८९) समणे भविस्सामि अनगारे अकिंचणे अपुत्ते अपसूपरदत्तभोई पावं कम्मं नो करिस्सामित्ति समुट्ठाए सव्वं भंते ! अदिन्नादाणं पञ्चक्खामि, से अनुपविसित्ता गामं वा जाव रायहाणिं वा नेव सयं अदिन गिव्हिज्जा नेवऽनेहिं अदिनं गिण्हाविजा अदिन्नंगिण्हतेविअन्ने न समणुजाणिजा, जेहिवि सद्धिं संपब्वइए तेसिपि जाइं छत्तगंवा जाव चम्मछेयणगं वा तेसिं पुवामेव उग्गहं अननुनविय अपडिलेहिय २ अपमज्जिय २ नो उग्गिहिज्जा वा परिगिव्हिज्ज वा, ते सिंपुव्वामेव उग्गहं जाइज्जा अनुन्नविय पडिलेहिय पमज्जिय तओ स०. उग्गिहिज वा प०॥ वृ. श्राम्यतीति श्रमणः-तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति-'अनगारः' अगा-वृक्षास्तैर्निष्पन्नमगारं तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थ, तथा अकिञ्चनः' न विद्यते किमप्यस्येत्यकिञ्चनो, निष्परिग्रह इत्यर्थ, तथा 'अपुत्रः स्वजनबन्धुरहितो, निर्मम इत्यर्थ, एवम् अपशुः द्विपदचतुष्पदादिरहितः, यतएवमतः परदत्तभोजी सन्पापंकर्मन करिष्यामीत्येवं समुत्थायैतप्रतिज्ञो भवामीति दर्शयति Page #417 -------------------------------------------------------------------------- ________________ ४१४ आचाराङ्ग सूत्रम् २/१/७/9/४९० यथा सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामीत्यर्थ, तदनेन विशेषणकदम्बकेनापरेषांशाक्यसरजस्कादीनां सम्यक्श्रमणत्वं निराकृतं भवति, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानी वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत् नाप्यपरं गृहन्तं समनुजानीयात्, यैर्वा साधुभि सह सम्यक् प्रद्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य गृह्णीयादिति दर्शयति । तद्यथा-छत्रकमिति छद अपवारणे' छादयतीति छत्रं वर्षाकल्पादि, यदिवा कारणिकः क्वचित्कुङ्कणदेशादावतिवृष्टिसम्भवाच्छनकमपिगृह्णीयायावच्चर्मच्छेदनकमप्यनुज्ञाप्याप्रत्युपेक्ष्य चनावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां च सम्बन्धियथा गृहीयात्तथा दर्शयति-पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयादिति।किञ्च मू. (४९०) से भि० आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे जे तत्य महिट्ठएते उग्गहं अणुनविजा-कामं खलु आउसो०! अहालंदं अहापरिन्नायंवसामोजाव आउसो जाव आउसंतस्स उग्गहे जावसाहम्मिया एइतावं उग्गहं उग्गिहिस्सामो, तेण परं विहरिस्सामो सेकिंपुणतत्योग्गहंसिएवोग्गहियंसिजेतस्थसाहम्मिया संभोइयासमणुन्ना उवागच्छिज्जा जे तेण सयमेसित्तए असणे वा ४ तेण ते साहम्मिया ३ उवनिमंतिजा, नो चेवणं परवडियाए ओगिज्झय २ उवनि०॥ वृ.सभिक्षुरागन्तागारादौप्रविश्यानुविचिन्त्यच-पालोच्य यतिविहारयोग्यक्षेत्रंततोऽवग्रहं वसत्यादिकंयाचेत, यश्च याच्यस्तंदर्शयति-यस्तत्र 'ईश्वरः' गृहस्वामी तथा यस्तत्र ‘समधिष्ठाता' गृहपतिना निक्षिप्तभरः कृतस्तानवग्रहं-क्षेत्रावग्रहम् अनुज्ञापयेत् “याचेत, कथमिति दर्शयति'काम'मितितवेच्छया 'खलु' इति वाक्यालङ्कारे आयुष्मन् ! गृहपते! अहालंद मिति यावन्मात्रं कालं भवाननुजानीते अहापरिनाय'ति यावन्मानं क्षेत्रमनुजानीषे तावन्मात्रं कालं तावन्मानंच क्षेत्रमाश्रित्य वयं वसामइति यावत, ___ इहायुष्मन् ! यावन्मानं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिकाः-साधवःसमागमिष्यन्ति एतावन्मात्रमवग्रहिष्यामस्तत ऊर्ध्वं विहरिष्याम इति ।। अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेवमवगृहीतेऽवग्रहेससाधुः किंपुनः कुर्यादिति दर्शयति-येतत्रकेचन प्राघूर्णकाः 'साधर्मिकाः' साधवः ‘साम्भोगिकाः' एकसामाचारीप्रविष्टाः “समनोज्ञाः' उद्युक्तविहारिणः ‘उपागच्छेयुः' अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना परलोकार्थिना स्वयमेषितव्याः, तेच स्वयमेवागता भवेयुः, तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद्, यथा-गृहीत यूयमेतनायाऽऽनीतमशनादिकं क्रियतां मामानुग्रहमित्येवमुपनिमन्त्रयेत्, न चैव 'परवडियाए'त्ति परानीतं यदशनादि तभृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत्, किं तर्हि ?, स्वयमेवानीतेन निमन्त्रयेदिति ॥ तथा __ मू. (४९१) से आगंतारेसु वा ४ जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्य साहम्मिआअन्नसंभोइआ समणुना उवागच्छिन्ना जे तेण सयमेसित्तए पीढे वा फलए वा सिज्जा वा संथारए वा तेण ते साहम्मिए अन्नसंभोइए समणुन्ने उवनिमंतिजा नो वेवणं परवडियाए ओगिन्झिय उवनिमंतिज्जा। Page #418 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ७, उद्देशकः ४१५ से आगंतारेसु वा ४ जाव से किं पुण तत्युग्गहंसि एवोग्गहियसिजे तत्थ गाहावईण वा गाहा० पुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नहच्छेयणए वा तं अप्पणो एगस्स अट्ठाए पाडिहारियंजाइत्तानो अन्नमन्नस्स दिन वा अणुपइज्जवा, सयंकरणिजंतिकट्ट, सेतमायाए तत्थ गच्छिज्जा २ पुवामेव उत्ताणए हत्थे कटु भूमीए वा ठवित्ता इमं खलु २ त्ति आलोइजा, नो चेव णं सयं पाणिणा परपाणिसि पञ्चप्पिणिज्जा ।। वृ. पूर्वसूत्रवत्सर्वं, नवरमसाम्भोगिकान् पीठफलकादिनोपनिमन्त्रयेद्, यतस्तेषां तदेव पीठिकादिसंभोग्यं नाशनादीनि । किञ्च-तस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्यार्थमेकमात्मानमुद्दिश्य गृह्णीयात् तदपरेषां साधूनां न समर्पयेत्, कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोक्तेन विधिना समर्पयेदिति ।।अपिच मू. (४९२) से भि० से जं० उग्गहं जाणिज्जा अनंतरहियाए पुढवीए जावसंताणएतह० उग्गहं नो गिहिज्जा वा २ ॥से भि० से जंपुणं उग्गहं थूणसिवा ४ तह० अंतलिक्खजाए दुब्बद्धे जाव नो उगिव्हिज्जा वा २॥ से भि० से जं० कुलियंसि वा ४ जाव नो उगिव्हिज वा २ ॥ से भि० खंधंसि वा ४ अन्नयरे चा तह० जाव नो उग्गहं उगिहिज्ज वा २॥ से भि० से जं० पुण० ससागारियं० सखुड्डपसुभत्तपाणं नो पन्नस्स निक्खमणपवेसे जाव धम्माणुओगचिंताए, सेवं नचा तह उवस्सए ससागारिए० नो उवग्गहं उगिव्हिज्जा वा२। से भि० से जं० गाहावइकुलस्स मज्झंमज्झेणं गंतुं पंथे पडिबद्धं वा नो पन्नस्स जाव सेवं न० सभि० से जं० इह खलु गाहावई वा जाव कम्मकरीओ वा अन्नमन्त्रं अक्कोसंति वा तहेव तिल्लादिसिणाणादि सीओदगवियडादि निगिणाइ वा जहा सिञ्जाए आलावगा, नवरंउग्गहवत्तव्यया से भि० से जं० आइन्नसंलिक्खे नो पन्नस्स० उगिहिज्ज वा २, एयं खलु०॥ __ वृ. यत्पुनः सचित्तपृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृह्णीयादिति । तथा-अन्तरिक्ष्जातमप्यवग्रहं न गृह्णीयादित्यादि शय्यावनेयंयावदुद्देशकसमाप्ति, नवरमवग्रहामिलाप इति चूडा-१ अध्ययनं-७ उद्देशकः १ समाप्तः अध्ययन-७ उद्देशकः-२ वृ. उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धःपूर्वोद्देशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम मू. (४९३) से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे० ते उग्गहं अणुनविजा कामंखलु आउसो! अहालंदं अहापरित्रायंचसागोजावआउसो!जाव आउसंतस्स उग्गहे जाव साहम्मिआए ताव उग्गहं उग्गिहिस्सामो, तेण परं वि०, से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि जे तत्थ समणाण वा माह० छत्तए वा जाव चम्मछेदणए वा तं नो अंतोहितो बाहिं नीणिज्जा बहियाओ वा नो अंतो पविसिज्जा, सुत्तं वा नो पडिवोहिज्जा, नो तेसिं किंचिवि अप्पत्तियं पडिणीयं करिज्जा ।। . स भिक्षुरागन्तागारादावपरब्राह्मणाधुपभोगसामान्ये कारणिकः सन्नीश्वरादिकं Page #419 -------------------------------------------------------------------------- ________________ ४१६ आचाराङ्ग सूत्रम् २/१/७/२/४९३ पूर्वप्रक्रमेणावग्रहंयाचेत, तस्मिंश्चावगृहीतेऽवग्रहे यत्तत्र श्रमणब्राह्मणादनां छत्राद्युपकरणजातं भवेत्तनैवाभ्यन्तरतो बहिनिष्काभयेत् नापि ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्तं प्रतिबोधयेत् नच तेषाम् 'अप्पत्तियति मनसः पीडां कुर्यात् तथा 'प्रत्यनीकता प्रतिकूलतांन विदध्यादिति॥ मू. (४९४) से मि० अभिकंखिजा अंबवणं उवागच्छित्तए जे तत्थ ईसरे २ उग्गहं अणुजाणाविजा-कामंखलुजाव विहरिस्सामो, से किंपुण० एवोग्गहियंसि अह भिक्खू इच्छिज्जा अंबंभुत्तए वा से जं पुण अंबं जाणिज्जा सअंडं ससंताणं तह० अंबं अफा० नो प०। से भि० से जं० अप्पडं अप्पसंताणगं अतिरिच्छछिन्नं अव्वोच्छिन्नं अफासुयं जाव नो पडिगाहिजा ।। से भि० से जं० अप्पंडं वा जाव संताणगंतिरिच्छछिन्नं वुच्छिन्नं फा० पडि० ॥ से भि० अंबभित्तगंवा अंबपेसियं वा अंबचोयगंवा अंबसालगंवा अंबडालगं वा भुत्तए वा पायए वा, से जं० अंबभित्तगंवा ५ सअंडं अफा० नो पडि०। से भिक्खू वा २ से जं० अंबं वा अंबभित्तगं वा अप्पंडं० अतिरिच्छछिन्नं २ अफा० नो प० ।।से जं० अंबडालगं वा अप्पंडं ५ तिरिच्छच्छिन्नं वुच्छिन्नं फासुयं पडि० । से भि० अभिकंखिज्जा उच्छुवणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहसि ।। अह भिक्खूइच्छिज्जा उच्छुभुत्तए वा पा०, से जं० उच्छंजाणिना सअंडंजाब नो प०, अतिरिच्छछिन्नं तहेव, तिरिच्छछिन्नेऽवितहेव । से भि० अभिकंखि० अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुसा० उच्छुडा० भुत्तए वा पाय०, से जंपु० अंतरुच्छुयं वा जावडालगं वा सअंडं० नो प०। से भि० से जं० अंतरुच्छुयं वा० अप्पंडं वा० जाव पडि०, अतिरिच्छच्छिन्नं तहेव ।। से भि० ल्हसणवणं उवागच्छित्तए, तहेव तित्रिवि आलावगा, नवरं ल्हसुणं। से भि० ल्हसुणं वा ल्हसुणकंदं वा ल्ह० चोयगं वा ल्हसुणनालगं वा भुत्तए वा २ सेजं० लसुणं वा जाव लसुणबीयं वा सअंडं जाव नो प०, एवं अतिरिच्छच्छिन्नेऽवि तिरिच्छछिन्ने जाव प०॥ वृ. स भिक्षु कदाचिदाम्रवनेऽवग्रहमीश्वरादिकं याचेत, तत्रस्तश्च सति कारणे आनं भोक्तुमिच्छेत्, पच्चानं साण्डं ससन्तानकमप्रासुकमिति च मत्वा न प्रतिगृह्णीयादिति । किञ्च-सभिक्षुर्यत्पुनराम्रमल्पाण्डमल्पसन्तानकंवा जानीयात् किन्तु अतिरश्चीनच्छिन्नं' तिरश्चीनमपाटितं तथा अव्यवच्छिन्नम्' अखण्डितं यावदप्रासुकंनप्रतिगृह्णीयादिति ।। तथा-स भिक्षुरल्पाण्डमल्पसन्तानकं तिरश्चीनच्छिन्नं तथा व्यवच्छिन्नं यावत्प्रासुकं कारणे सति गृह्णीयदिति॥एवमानावयवसम्बन्धि सूत्रत्रयमपिनेयमिति, नवरम् 'अंबभित्तयंतिआम्रार्द्धम् अंबपेसी' आम्रफाली 'अंबचोयगं'ति आमछल्ली सालगं-रसं ‘डालगं'ति आम्रश्लक्ष्णखण्डानीति । एवभिक्षुसूत्रत्रयमप्याम्रसूत्रवन्नेयमिति, नवरम् 'अंतरुच्छुय'ति पर्वमध्यमिति ॥ एवं लशुनसूत्रत्रयमपि नेयमिति, आम्रादिसूत्राणामवकाशो नीशीधषोडशोद्देशकादवगन्तव्य इति ॥ साम्प्रतमवग्राहभिग्रहविशेषानधिकृत्याह Page #420 -------------------------------------------------------------------------- ________________ . श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ७, उद्देशक : २ ४१७ भू. (४९५) से भि० आगंतारेसु वा ४ जावोग्गहियंसि जे तत्था गाहावईण वा गाहा० पुत्ताण वा इचेयाई आयतणाई उवाइक्कम्म अह भिक्खू जाणिज्जा, इमाहिं सत्तहिं पडिमाहिं उग्गहं उग्गण्हित्तए, तत्थ खलु इमा पढमा पडिमा । से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइज्जा जाव विहरिस्सामो पढमा पडिमा । अहावरा० जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि, अन्नेसिं भिक्खूणं उग्गहे उग्गहिए उवल्लिसामि, दुञ्चा पडिमा । अहा वरा० जस्स णं भि० अहं च० उग्गिण्हिस्साभि अन्नेसिं च उग्गहे उग्गहिए नो उवल्लिस्सामि, तञ्चा पडिमा । अहावरा० जस्स गंभि० अहंच० नो उग्गहं उग्गिहिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि, चउत्था पडिमा । अहावरा० जस्स णं अहं च खलु अप्पणो अट्ठाए उग्गहं चउ०, नो दुण्हं नो तिण्हं नो चउण्हं नो पंचण्हं पंचमा पडिमा । अहावरा से भि० जस्स एव उग्गहे उवल्लिइज्जा से तत्थ अहासमन्नागए इक्क डे वा जाव पलाले तस्स लाभे संवसिज्जा, तस्स सलाभे उक्कुडुओ वा नेसज्जिओ वा विहरिज्जा, छट्टा पडिमा । अहावरा स० जे भि० अहासंथडमेव उग्गहं जाइज्जा, तंजहा- पुढविसिलं वा कट्टसिलं वा अहासंथडमेव तस्स लाभे संते० तस्स अलाभे उ० ने० विहरिजा, सत्तमा पडिमा । इधेयासि सत्तण्हं परिमाणं अन्नयरं जहा पिंडेसणाए । वृ. स भिक्षुरागन्तागारादाववग्रहे गृहीते ये तत्र गृहपत्यादयस्तेषां सम्बन्धीन्यायतनानि पूर्वप्रतिपादितान्यतिक्रम्यैतानि वक्ष्यमाणानि कर्मोपादानानि परिहत्यावग्रहमवग्रहीतुं जानीयात्, अथ भिक्षु सप्तभि प्रतिमाभिरभिग्रहविशेषैरवग्रहं गृह्णीयात्, तत्रेयं प्रथमा प्रतिमा, तद्यथा । सभिक्षुरागन्तागारादौ पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति प्रथमा । तथाऽन्यस्य च भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा अहंच खल्वन्येषा साधूनां कृतेऽवग्रहं 'गृहीष्यामि' याचिष्ये, अन्येषां वाऽवग्रहे गृहीते सति 'उपालयिष्ये' वत्स्यामीति द्वितीया । प्रथमा प्रतिमा सामान्येन, इयं तु गच्छान्तर्गतानां साधूनां साम्भोगिकानामसांभोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थं याचन्त इति । " तृतीया त्वियम् अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति एषा त्वाहालन्दिकानां यतस्ते सूत्रार्थविशेषमाचार्यादभिकाङ्क्षन्ता आचार्यार्थ याचन्ते । चतुर्थीपुनरहमन्येषां कृतेऽवग्रहं न याचिष्ये अन्यावगृहीते च वत्स्यामीति, इयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् । अथापरा पञ्चमी - अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषा द्वित्रिचतुष्पञ्चानामिति, इयं तु जिनकल्पिकस्य । अथापरा षष्ठी - यदीयमवग्रहं ग्रहीष्यामि तदीयमेवोत्कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्णः उपविष्टो वा रजनीं गमिष्यामीत्येषा जिनकल्पिकादेरिति । 127 Page #421 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/१/७/२/४९५ अथापरा सप्तमी - एषैव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति, शेषमात्मोत्कर्षवर्जनादि पिण्डैषणावत्रेयमिति ।। किञ्च ४१८ मू. (४९६) सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे प ० तं०- देविंद उग्गहे १ राय उग्गहे २ गाहावइउग्गहे ३ सागारियउग्गहे ४ साहम्मिय०५, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं । बृ. श्रुतं मयाऽऽ युष्मता भगवतैवमाख्यातम्-इह खलु स्थविरैर्भगवद्भिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोन्नैयं यावदुद्देशकसमाप्तिरिति ॥ चूडा-१ अध्ययनं -७ उद्देशकः - २ समाप्तः अध्ययनं -७ समाप्तम् चूडा-9 समाप्त मुनि दीपरत्न सागरेण संशोधिता सम्पादिता- द्वितीय श्रुतस्कन्धस्य सप्तमं अधययनं एवं प्रथम चुडायाः टीका परिसमाप्त। चूडा-२- सप्तसप्तिका वृ. उक्तं सप्तममध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानीं द्वितीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदशे स्थाने कायोत्सर्गस्वाध्यायोञ्चारप्रश्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद्दर्शयितुमाह नि. [३२३] सत्तिक्कगाणि इक्क स्सरगाणि पुव्व भणियं तहिं ठाणं । उद्धट्ठाणे पगयं निसीहियाए तहिं छकं ।। 'सप्तैककान्येकसराणी'ति सप्ताध्ययनान्युद्देशक रहितानि भवन्तीत्यर्थ, तत्रापि 'पूर्वं प्रथमं स्थानाख्यमध्ययनमभिहितमित्यतस्तद्व्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम् । किंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्चतुर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकारः - उर्विस्थाने 'प्रकृतं ' प्रस्ताव इति, द्वितीयमध्ययनं निशीथिका, तस्याश्च षट्को निक्षेपः, तं च स्वस्थान एव करिष्यामीति । साम्प्रतं सूत्रमुञ्चारणीयं, तञ्चेदम् -: चूडा-२ : सप्तैक : १ - "स्थानं" : मू. (४९७) से भिक्खू वा० अभिकंखेज्जा ठाणं ठाइत्तए, से अनुपविसिज्जा गामं वा जाव रायहाणि वा, से जं पुण ठाणं जाणिज्जा- असंडं जाव मक्कडासंताणयं तं तह० ठाणं अफासुयं अणेस लाभे संते नो प०, एवं सिजागमेण नेयच्वं जाव उदयपसुयाइति ।। इच्चेयाइं आयतणाई उवाइकम्म २ अह भिक्खू इच्छिज्जा चउहिं पडिमाहिं ठाणं ठाइत्तए, तत्थिमा पढमा पडिमाअचित्तं खलु उवसज्जिज्जा अवलंबिज्जा कारण विप्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा । Page #422 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-२, सप्तककः१ ४१९ अहावरा दुधा पडिमा-अचित्तं खलु उवसज्जेजा अवलंबिजा कारण विप्परिकम्माइ नो सवियारं ठाणंठाइस्सामि दुचा पडिमा। अहावरातचापडिमा-अचित्तंखलु उवसज्जेज्जा अवलंबिञ्जा नोकाएण विपरिकम्माईनो सवियारं ठाणं ठाइस्सामित्ति तच्चा पडिमा। अहावरा चउत्था पडिमा-अचित्तं खलु उवसजेजा नो अवलंबिज्जा कारण नो परकम्माई नो सवियारंठाणं ठाइस्सामित्ति वोसट्टकाए वोसट्टकेसमंसुलोमनहे संनिरुद्धं वा ठाणंठाइस्सामित्ति चउत्था पडिमा। इच्चेयासिंचउण्डं पडिमाणंजाव पग्गहियतरायं विहरिजा, नो किंचिवि वइज्जा, एयंखलु तस्स जाव जइजासि तिबेमि।। कृ. 'स' पूर्वोक्तो भिक्षुर्यदा स्थानमभिकाङ्केत् स्थातुं तदा सोऽनुप्रविशेद्ग्रामादिकम्, अनुप्रविश्यच स्थानमूध्वस्थानाद्यर्थमन्वेषयेत्, तच्चसाण्डंयावत्ससन्तानकमप्रासुकमितिलाभे सतिनप्रतिगृह्णीयादिति, इत्येवमन्यान्यपिसूत्राणिशय्यावद्रष्टव्यानियावदुदकप्रसृतानिकन्दादीनि यदि भवेयुस्तत्तथाभूतंस्थानं न गृह्णीयादति। साम्प्रतं प्रतिमोद्देशेनाह 'इत्येतानि' पूर्वोक्तानि वक्ष्यमाणानि वा 'आयतनानि' कर्मोपादानानि उपातिक्रम्य २' अतिलध्याथ भिक्षुः स्थानस्थातुमिच्छेत् 'चतसृभिप्रतिमाभि' अभिग्रहविशेषैःकरणभूतैः, तांश्चयथाक्रममाह, तत्रेयंप्रथमाप्रतिमा-कस्यचिद्भिक्षोः भूतोऽभिग्रहो भवति, यथाऽहमचित्तंस्थानमुपाश्रयिष्यामि,तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्येकायेन, तथा “विपरिक्रमिष्यामि परिस्पन्दं करिष्यामि, हस्तपा- दाद्याकुञ्चनादि करिष्यामीत्यर्थ, तथा तत्रैव सविचारं स्तोकपादादिविहरणरूपं स्थानं स्थास्यामि' समाश्रयिष्यामि, प्रथमा प्रतिमा। द्वितीयायां त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति । तृतीयायांत्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति। चतुर्या पुनस्त्रयमपिन विधत्ते, सचैवंभूतो भवति-व्युत्सृष्टः-त्यक्तः परिमितं कालं कायो येनसतथा, तथा व्युत्सृष्टं केशश्मश्रुलोमनखं येन सतथा, एवंभूतश्चसम्यग्निरुद्धंस्थानं स्थास्यामीत्येवंप्रतिज्ञायकायोत्सर्गव्यवस्थितो मेरुवन्निष्पकम्पस्तिछेत, यद्यपिकश्चित्केशाधुत्पाटयेतथाऽपि स्थानान स्थास्यामीत्येवं प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुवनिष्प्रकम्पस्तिछेत्, यद्यपि कश्चित्केशाधुत्पाटयेत्तथाऽपि स्थानान्न चलेदिति, आसां चान्यतमा प्रतिमा प्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेन्नात्मोत्कर्ष कुर्यात्र किञ्चिदेवंजातीयं वदेदिति॥ चूडा-२ सप्तककः-१ समाप्तः -चूडा-२ सप्लैकक-२"निषीधिका":दृ. प्रथमानन्तरं द्वितीयः सप्तैककः, सम्बन्धश्चास्य-इहानन्तराध्ययने स्थानं प्रतिपादितं, तच्च किंभूतं स्वाध्याययोग्यं?, तस्यांचस्वाध्यायभूमौयद्विधेयं यञ्चन विधेयमित्यनेनसम्बन्धेन निषीधिकाऽध्ययनमायातम्, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पने निक्षेपे निषीथिकेति नाम, अस्य च नामस्थापनाद्रव्यक्षेत्रकालभावैः षड्विधो निक्षेपः, नामस्थापने पूर्ववत्, Page #423 -------------------------------------------------------------------------- ________________ ४२० आधाराङ्ग सूत्रम् २/२/9/1४९८ द्रव्यनिषीथं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यद्रव्यं प्रच्छन्नं, क्षेत्रनिषीथं तु ब्रह्मलोकरिष्ठविमानपावर्तिन्यः कृष्णराजयो यस्मिन् वा क्षेत्रे तद्वयाख्यायते, कालनिषीथं कृष्णरजन्यो यत्र वा काले निषीथं व्याख्यायत इति, भावनिषीथं नोआगमत इदमेवाध्ययनम्, आगमैकदेशत्वात्, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् मू. (१९८) से भिक्खू वा २ अभिकं० निसीहियं फासुयं गमणाए, से पुण निसीहियं जाणिजा-सअंडं तह० अफा० नो चेइस्सामि। से भिक्खू० अभिकंखेजा निसीहियं गमणाए, से पुण नि० अप्पपाणं अप्पबीयं जाव संताणयंतह निसीहियं फासुयं चेइस्सामि, एवं सिजागमेणं नेयव्वं जाव उदयप्पसूयाई। जे तत्थ दुवग्गा तिवग्गा चउवग्गा पंचवग्गा वा अभिसंधारिति निसीहियंगमणाए ते नो अन्नमन्नस्स कायं आलिंगिज वा विलिंगिज वा चुंबिज वा दंतेहिं वा नहेहिं वा अछिंदिन वा बुछिं०, एयं खलु० जं सव्वे हिं सहिए समिए सया सएज्जा, सेयमिण मन्निजासि तिबेमि ।। वृ.स भावभिक्षुर्यदिवसतेरुपहतायाअन्यत्रनिषीधिकां-स्वाध्यायभूमिं गन्तुमभिकाझेत्, तां च यदि साण्डा यावत्ससन्तानका जानीयात्तततोऽप्रासुकत्वान्न परिगृहीयादिति । किञ्च-सभिक्षुरल्पाण्डादिकां गृह्णीयादिति।।एवमन्यान्यपिसूत्राणिशय्यावनेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयादिति। तत्रगतानांविधिमधिकृत्याहयेतत्र साधवोनषेधिकाभूमौ द्वित्राद्या गच्छेयुस्तेनान्योऽन्यस्य 'कार्य' शरीरमालिङ्गयेयुः-परस्परं गात्रसंस्पर्श न कुर्युरित्यर्थ, नापि 'विविधम्' अनेकप्रकार यथामोहोदयो भवतितथा विलिङ्गेयुरिति, तथा कन्दर्पप्रधानावक्रसंयोगादिकाः क्रिया नकुर्युरिति, एतत्तस्य भिक्षोः साम्यं यदसौ ‘सर्वार्थ' अशेषप्रयोजनैरामुष्मिकैः ‘सहितः' समन्वितः तथा 'समितः पञ्चमि समितिभि 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्येतेति ब्रवीमीति पूर्ववत् ।। चूडा-२ सप्तैककः-२ समाप्तः -: चूडा-२ सप्तकका-३ “उच्चार प्रश्रवण" :वृ.साम्प्रतं तृतीयः सप्तैककः समारभ्यते,अस्य चायमभिसम्बन्धः-इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उञ्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थं नियुक्तिकृदाहनि. [३२४] उच्चवइ सरीराओ उच्चारो पसवइत्ति पासवणं । तंकह आयरमाणस्स होइ सोही न अइयारो॥ वृ.शरीरादुत्-प्राबल्येनच्यवते-अपयातिचरतीतिवाउच्चारः-विष्ठा, तथा प्रकर्षणश्रवतीति प्रश्रवणम्-एकिका, तच्च कथमाचरतः साधोःशुद्धिर्भवति नातिचार इति?॥ उत्तरमाथया दर्शयितुमाहनि. [३२५] मुनिना छक्कायदयावरेण सुत्तभणियंमि ओगासे । उच्चारविउस्सग्गो कायव्वो अप्पमत्तेणं ।।। कृ.'साधुना षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्ते स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ॥ नियुक्त्यनुगमानन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् Page #424 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-२, सप्तैकक-३ सू. (४९९ ) से भि० उच्चारपासवणकिरियाए उब्बाहिज्रमाणे सयस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा ।। से भि० से जं० पु० थंडिल्लं जाणिज्जा असंडं० तह० थंडिलंसि नो उच्चारपासवर्ण वोसिरिजा । ४२१ से भि० जं पुण पं० अप्पपाणं जाव संताणयं तह० धं० उञ्चा० वोसिरिजा । से भि० से जं० अस्सिपडियाए एवं साहम्मियं समुद्दिस्स वा अस्सिं० बहवे साहम्मिया स० अस्सिं प० एवं साहम्मिणि स० अस्सिप० बहवे साहम्मिणीओ स० अस्सिं० बहवे समण० पगणिय २ समु पाणाई ४ जाव उद्देसियं चेएइ, तह० थंडिल्लं पुरिसंतरकडं जाव बहियानीहडं वा अनी० अन्नयरंसि वा तहप्पगारंसि थं० उच्चारं नो वोसि० । सेभि० से जं० बहवे समणमा० कि० व ० अतिही समुद्दिस्स पाणां भूयाइं जीवाई सत्ताई जाव उद्देसियं चेएइ, तह० थंडिलं पुरिसंतरगडं जाव बहिया अनीहडं अन्नयसि वा तह० थंडिल्लसि नो उञ्चारपासवण०, अह पुण एवं जाणिज्जा- अपुरिसंतरगडं जाव बहिया नीहडं अन्नयरंसि वा तहप्पगारं० थं० उच्चार० वोसि० ॥ से० जं० अस्सिपडियाए कयं वा कारियं वा पामिचियं वा छन्नं वा घट्टं वा मठ्ठे वा लित्तं वा संमट्टं वा संपधूवियं वा अन्नयरंसि वा तह • थंडि० नो उ० से भि० से जं पुण थं० जाणेज्जा, इह खलु गाहावई वा गाहा० पुत्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरति बहियाओ वा अंतो साहरंति अनयरंसि वा तह० थं० नो उच्चा० ॥ से भि० से जं पुण० जाणेज्जा - खंधसि वा पीढंसि वा मंचंसि वा मालंसि वा अहंसि वा पासायंसि वा अन्त्रयरंसि वा० थं० नो उ० । से भि० से जं पुण० अनंतरहियाए पुढवीए ससिणिद्धाए पु० ससरक्खाए पु० मट्टियाए मक्कडाए चित्तमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीवपइट्टियंसि वा जाव मक्कडासंताणयंसि अन्न० तह० थं० नो उ० ॥ वृ. स भिक्षुः कदाचिदच्चारप्रश्रवणकर्त्तव्यतयोत्-प्राबल्येन बाध्यमानः स्वकीयपादपुञ्छनसमाध्यादावुच्चारादिकं कुर्यात्, स्वकीयस्य त्वभावेऽन्यं 'साधर्मिकं' साधुं याचेत पूर्वप्रत्युपेक्षितं पादपुञ्छनकसमाध्यादिकमिति, तदनेनैतत्प्रतिपादितं भवति वेगधारणं न कर्त्तव्यमिति । अपि च स भिक्षुरुच्चारप्रश्रवणाशङ्कायां पूर्वमेव स्थण्डिलं गच्छेत्, तस्मिंश्च साण्डादिकेऽप्रासुकत्वादुच्चारादि न कुर्यादिति ॥ किञ्च अल्पाण्डादिके तु प्रासुके कार्यमिति । तथा स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-एकं बहून् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित्स्थण्डिलं कुर्यात् तथा श्रवणादीन् प्रगणय्य वा कुर्यात्, तचैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि न कुर्यादिति ॥ किञ्च स भिक्षुर्यावन्तिके स्थण्डिलेऽपुरुषान्तरस्वीकृते उच्चारादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति अपि च स भिक्षु साधुमुद्दिश्य क्रीतादावुत्तरगुणा शुद्धे स्थण्डिले उच्चारादि न कुर्यादिति ॥ किञ्च स भिक्षुर्गृहपत्यादिना कन्दादिके स्थण्डिलान्निष्काश्यमाने तत्र वा निक्षिप्यमाणे नोच्चारादि कुर्यादिति । Page #425 -------------------------------------------------------------------------- ________________ ४२२ आधाराम सूत्रम् २/२/३/-1४९९ तथा-स भिक्षु स्कन्धादौस्थण्डिले नोच्चारादि कुर्यादिति ॥ किञ्च-स भिक्षुर्युत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-अनन्तरितायां सचित्तायां पृथिव्यां तत्रोच्चारादि न कुर्यात्, शेष सुगम, नवरं कोलावासंतिधुणावासम् ।। अपि च मू. (५००) से भि० से जं० जाणे०-इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसाडिंसु वा परिसाडिति वा परिसाडिस्संति वा अन० तह० नो उ०॥ -सेभि० से जं० इह खलु गाहावई वा गा० पुत्ता वा सालीणि वा वीहीणि वा मुगाणिवा मासाणि वा कुलत्थाणि वा जवाणि वा जवजवाणि वा पइरिंसु वा पइरिति वा पइरिस्संति वा अन्नयरंसि वा तह० थंडि० नो उ०। -से मि०२० आमोयाणि वाघासाणि वा मिलुयाणि वा विजुलयाणि वा खाणुयाणि वा कडयाणिवा पगडाणिवा दरीणि वा पदुग्गाणिवासमाणिवा २ अन्नयरंसि तह० नो उ०॥ ___ -सेभिक्खू सेजं० पुणथंडिल्लंजाणिज्जामाणुसरंधणाणि वा महिसकरणाणिवावसहक० अस्सक० कुक्कुडक० मक्कडक० हयक० लावयक० वट्टयक० तित्तिरक० कवोयक० कविंजलकरणाणिवा अन्नयरंसिवातह० नो उ०। -से भि० से जं० जाणे० वेहाणसट्ठाणेसु वा गिद्धपट्टठा० वा तरुपडणट्ठाणेसु वा० मेरुपडणठा० विसभक्खणयठा० अगणिपडणट्ठा० अन्नयरंसि वा त० नो उ०। -से भि० सेजं० आरामाणिवा उजाणाणिवावणाणिवावणसंडाणिवादेवकुलाणिवा सभाणि वा पवाणि वा अन्न० तह० नो उ० 1 से भिक्खू से जं पुण जा० अद्यालयाणि वा चरियाणि वा दाराणि वा पगोपुराणि वा अनयरंसि वा तह० यंनो उ०॥ -सेभि० सेजं० जाणे० तिगाणिवा चउक्काणिवाचच्चराणिवाचउम्मुहाणिवाअनयरंसि वातह० नो उन -से भि० से जं० जाणे० इंगालदाहेसु खारदाहेसु वा मडयदाहेसु वा मडयथूमियासु वा मडयचेइएसुवा अन्नयरंसि वा तह थं० नो उ०1 -से जंजाणे० नइयायतणेसु वा पंकाययणेसु वा ओघाययणेसु वा सेवणवहंसि वा अन्नयरंसि वा तह०५० नो उ०। -सेमि० सेजंजाणे० नवियासुवामट्टियखाणिआसुनवियासुगोप्पहेलियासुवागवाणीसु वाखाणीसु वा अत्रयरंसि वा तह०५० नोउ०॥ __ -सेजंजा० डागवञ्चसि वा सागव० मूलग० हत्थंकरवचंसिवा अत्ररंसि वा तह० नो उ० वो० -सेभि० से जंअसणवर्णसिवा सणव० धायइव० केयइवणंसि वाअंबव० असोगव० नागव० पुत्रागव० चुल्लगव अत्रयरेसु तह० पत्तोवेएसु वा पुप्फोवेएसु वा फलोवेएसु वा बीओवेएसु वा हरिओवेएसु वा नो उ० वो०॥ वृ. स भिक्षुर्यपुनरेवंभूतं स्थण्डिलं जानीयात्-तद्यथा यत्र गृहपत्यादयः कन्दबीजादिपरिक्षेपणादिक्रियाः कालत्रयवर्तिनीः कुर्युस्तहिकामुष्मिकापायभयादुच्चारादिन कुर्यादिति ॥तथा यत्रच गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपन्तिवप्स्यन्तिवातत्राप्यच्चारादिनविदध्यादिति Page #426 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-२, सप्तैकक: ३ ४२३ किञ्च स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा- 'आमोकानि' कचवरपुञ्जः 'घासाः’ बृहत्यो भूमिराजयः 'भिलुगाणि' श्लक्ष्णभूमिराजयः 'विज्जलं' पिच्छलं 'स्थाणुः' प्रतीतः 'कडवाणि' इक्षुयोनलकादिदण्डकाः 'प्रगत्ता' महागताः 'दरी' प्रतीता 'प्रदुर्गाणि कुड्यप्राकारादीनि, एतानि च समानि वा विषमानि वा भवेयुस्तदेतेष्वात्मसंयमविराधनासम्भवान्नोवारादि कुर्यादिति ।। किञ्च स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा- 'मानुषरन्धनानि' चुल्लयादीनि तथा महिष्यादीनुद्दिश्य यत्र किञ्चित्क्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपधातादिभयात्रोच्चारादि कुर्यादिति ।। तथा-स भिक्षु 'वेहानसस्थानानि' मानुषोल्लम्बनस्थानानि 'गृध्रपृष्ठस्थानानि' यत्रंर मुमूर्षवो गृध्रादिभक्षणार्थं रुधिरादिदिग्धदेहा निपत्यासते 'तरुपतनस्थानानि' यत्र भुमूर्षव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च पर्वतोऽभिधीयत इति, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति । अपि च-आरामदेवकुलादी नोच्चारादि विदध्यादिति ॥ तथाप्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यादिति ॥ किञ्चत्रिकचतुष्कचत्वरादौ च नोच्चारादि व्युत्सृजेदिति ॥ किञ्च-सभिक्षुरङ्गारदाहस्थानश्मशानादौ नोच्चारादि विदध्यादिति ।। अपिच-‘नद्यायतनानि’ यत्र तीर्थस्थानेषु लोकाः पुण्यार्थं स्नानादि कुर्वन्ति 'पङ्कायतनानि' यत्र पङ्किलप्रदेशे लोका धर्मार्थं लोटनादिक्रियां कुर्वन्ति 'ओघायतनानि' यानि प्रवाहत एव पूज्यस्थानानि तडागजलप्रवेशौघमार्गो वा 'सेचनपथे वा' नीकादौ नोच्चारादि विधेयमिति ॥ तथा भिक्षुरभिनवासु मृत्खनिषु, तथा नवासु गोप्रहेल्यासु 'गवादनीषु' सामान्येन वा गवादनीषु खनीषु वा नोच्चारादिविदध्यादिति । किञ्च - 'डाग' त्ति डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति चनोच्चारादि कुर्यादिति ॥ तथा अशनो-बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति ।। कथं चोच्चारादि कुर्यादिति दर्शयति मू. (५०१) से भि० सयपाययं वा परपाययं वा गहाय से तमायाए एगंतमवक्क मे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मक्कडासंताणयंसि अहारामंसि वा उवस्सयंसि तओ संजयामेव उच्चारपासवर्ण वोसिरिजा, से तमायाए एगंतमवक्क मे अणाबाहंसि जाव संताणयंसि अहारामंसि वा झामथंडिल्लंसि वा अन्नयरंसि वा तह० थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिजा, एयं खलु तस्स० सया जइज्जासि- त्तिबेमि ॥ वृ. स भिक्षु स्वकीयं परकीयं वा 'पात्रकं' समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽ नापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा 'कुर्यात् प्रतिष्ठापयेदिति शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति ॥ चूडा-२ सप्तैकक:- ३ समाप्तः -: सतैककः - ४ "शब्द" : वृ. तृतीयानन्तरं चतुर्थ सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - इहाद्ये स्थानं द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधि प्रतिपादितः, तेषु च वर्त्तमानो यद्यनुकूलप्रतिकूलशब्दान् श्रृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दस तैकक Page #427 -------------------------------------------------------------------------- ________________ ४२४ आचाराङ्ग सूत्रम् २/२/४/-/- (नि. ३२६] इति नाम, अस्य च नामस्थापने अनात्य द्रव्यनिक्षेपं दर्शयितुं नियुक्तिकृद्गाथापश्चा?नाहनि. [३२६] दव्वं संठाणाई भावो वनकसिणं स भावोय। दव्वं सद्दपरिणयंभावो उगुणा य कित्ती य ।। द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमतःशब्दे उपयुक्तः,नोआगमतस्तुगुणा-अहिंसादिलक्षणा यतोऽसौ हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाध्यते, कीर्तिश्च यथा भगवत एवचतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, नियुक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् मू. (५०२) से भि० मुइंगसदाणिवा नंदीस० झल्लरीस० अन्नयराणि वा तह० विरूवरूवाई सद्दाइं वितताई कन्नसोयणपडियाएनो अभिसंधारिजा गमणाए।। ___-से भि० अहावेगइयाइं सद्दाइं सुणेइ, तं-वीणासदाणि वा विपंचीस० पिप्पी सगस० तूणयसद्दावणयस० तुंबवीणियसद्दाणि वा ढंकुणसद्दाइंअन्नयराइंतह० विरूवरूवाइं० सद्दाई वितताइंकण्णसोयपडियाए नो अभिसंधारिजा गमणाए। -सेभि० अहावेगइयाइंसद्दाइंसुणेइ, तं०-तालसदाणिवा कंसतालसदाणिवा लत्तियस० गोधियस० किरिकिरियास० अन्नयरा० तह० विरूव० सद्दाणि कण्ण० गमणाए। -से भि० अहावेग० तं० संखसद्दाणि वा वेणु० वंसस० खरमुद्दिस० परिपिरियास० अन्नय तह० विरूव० सदाइंझुसिराई कन०॥ वृ. 'स' पूर्वाधिकृतो भिक्षुर्यदि विततततघनशुषिररूपांश्चतुर्विधानातोद्यशब्दान् श्रृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय नतदाकर्णनाय गमनं कुर्यादित्यर्थ, तत्र विततंमृदङ्गनन्दीझल्लादि, ततं-वीणाविपञ्चीबद्धीसकादितन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसङ्ख्यातोऽवसेयः। धनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गोहिका-भाणडानां कक्षाहस्तगतातोद्यविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोद्यं, शुषिरंतुशङ्खवेण्वादीनि प्रतीतान्येव, नवरं खरमुही-तोहाडिका 'पिरिपिरिय'त्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः ।। किञ्च म. (५०३) सेभि.०अहावेग० तं०वप्पाणि वा फलिहाणि वाजावसराणि वासागराणि वा सरसरपंतियाणि वा अन० तह० विरूव० सद्दाई कण्ण -से भि० अहावे० तं० कच्छाणि वा नूमाणि वा वहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणिवा अन्न० अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न० तह० नो अभि० । -से भि अहावे आरामाणि वा उजाणाणिवा वणाणि वा वणसंडाणि वा देवकुलाणि वा समाणि वा पवाणि वा अन्नय तहा सदाइंनो अभि । -से भि० अहावे० अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न तह० सदाइं नो अभि०। -से भि० अहावे तंजहा-तियाणिवा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन० तह० सद्दाइंनो अभि०। Page #428 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-२, सप्तकक:४ ४२५ -से भि० अहावे० तंजहा-महिसकरणहाणाणि वा वसभक० अस्सक० हस्थिक० जाव कविंजलकरणट्ठा० अन्न तह० नो अभि० ।। से मि० अहावे तं० महिसजुद्धाणि वा जाव कविंजलसु० अन्न तह ०नो अभि०। ___से भि० अहावे० त० जुहियठाणाणि वा हयजू० गयजू० अन० तह० नो अभि०॥ वृ.सभिक्षुरथ कदाचिदेकतरान्कांश्चित् शब्दान् श्रणुयात्, तद्यथा-'वप्पाणि वे तिवप्रःकेदारस्तदादिर्वा, तद्वर्णकाः शब्दा वप्रा एवोक्ताः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन्न गच्छेदित्येवं सर्वत्रायोज्यम् । अपि च-यावन्महिषयुद्धानीति षडपि सूत्राणि सुबोध्यानि। किञ्च-स भिक्षुर्मूथमिति-द्वन्द्वं वधूवराधिकं तत्स्थानं वेदिकादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत, वधूवरर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूथादिस्थानानि द्रष्टव्यानीति ॥तथा मू. (५०४) से भि० जाव सुणेइ, तंजहा-अक्खाइयठाणाणि वामानुम्मानियट्ठाणाणि वा महताऽऽहयनदृगीयवाइयतंतीतलतालतुडियपडुप्पवाइयट्ठाणाणि वा अन्न० तह.०सदाइं नो अमिसं०1 -से भि० जाव सुणेइ, तं०-कलहाणि वा डिंबाणि वा डमराणि या दोरजाणिवा वेर० विरुद्धर० अन्न तह० सद्दाई नो०। --से भि० जाव सुणेइ खुड्डियंदारियं परिभुत्तमंडियं अलंकियं निवुज्झमाणि पेहाए एगं वा पुरिसं वहाए नीणिज्जमाणं पेहाए अन्नयराणि वा तह नो अभि 01 से भि० अन्नयराइं विरूव० महासवाईएवं जाणेजा तंजहा बहुसगडाणि वा बहुरहाणि वा बहुमिलक्खूणि वा बहुपचंताणि वा अन्न० तह० विरूव० महासवाईकन्नसोयपडियाए नो अभिसंधारिजा गमणाए। _ -सेभि० अन्नयराइं विरूव० महूस्सवाइं एवं जाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि या गायंताणि वा वायंताणि वा नचंताणि वा हसंताणि वारमंताणिवा मोहंताणि वा विपुलं असणं पाणंखाइमंसाइमंपरिभुंजताणि वा परिभायंताणि वा विछड्डियमामाणि वा विगोवयमाणाणि वा अन्नय० तह० विरुव० महु० कनसोय० -से भि० नो इहलोइएहिं सद्देहिं नो परलोइएहिं स० नो सुएहिं स० नो असुएहिं स० नो दिवहिं स० नोअदिटेहिंस० नो कंतेहिं सद्देहिं सजिजानोगिझिजानो मुज्झिञानोअज्झोववजिजा, एयं खलु० जाव जएग्जासि तिबेमि॥ वृ.सभिक्षु आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मानप्रस्थकादि उन्माननाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानि वा, तथा महान्ति च तानि आहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि-सभास्तद्वर्णनानि वा श्रवणप्रतिज्ञयानाभिसन्धारयेद्गमनायेति ।। किञ्चकलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ।। Page #429 -------------------------------------------------------------------------- ________________ ४२६ आचाराङ्ग सूत्रम् २/२/४/-/५०४ अपि च-स भिक्षु क्षुल्लिका 'दारिकां' डिक्करिकां मण्डितालकृ तां बहुपरिवृतां 'निवुन्झमाणि तिअश्वादिनानीयमानां, तथैकंपुरुषवधायनीयमानं प्रेक्ष्याहमत्र किञ्चिच्छोष्या -मीति श्रवणार्थं तत्र न गच्छेदिति ॥ स भिक्षुर्यान्येवं जानीयात्, महान्त्येतान्याश्रवस्थानानिपापोपादानस्थानानि वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति ।। किञ्च-स भिक्षुर्महोत्सवस्थानानि यान्येवंभूतानि जानीयात, तद्यथा-स्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायनादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वेपसंहारार्थमाह । सः भिक्षु ऐहिकामुष्मिकापायभीरू नो नैव ऐहलोकिकैः' मनुष्यादिकृतैः पारलौकिकैः' पारापतादिकृतैरैहिकामुष्मिकैर्वा शब्दैः, तथाश्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धै रनुपलब्धैर्वा न सङ्गं कुर्यात् नरागं गच्छेत् न गाद्धर्यं प्रतिपद्येतनतेषु मुह्येत नाध्युपपत्रो भवेत्, एतत्तस्यभिक्षोः सामायं, शेषं पूर्ववत्। इहच सर्वत्रायं दोषः-अजितेन्द्रियत्वं स्वाध्यायादिहानीरागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकाषायभूताः स्वधिया समालोच्या इति॥ चूडा २ सप्तैककः-४ समाप्तः -चूडा-२ ससैककः-५ "रूप":वृ. अथ पञ्चमं रूपसप्तैकःकमध्ययनम् । चतुर्थसप्तैककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे रूपसप्तैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनात्य द्रव्यभावनिक्षेपार्थं नियुक्तिकृद् गाथाऽर्द्धमाहनि. [३२७] दव्वं संठाणाई भावो वन्न कसिणं सभावोय। दव्वं सद्दपरिणयं भावो उ गुणा य कित्ती य॥ वृ. तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पञ्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधावर्णतः स्वभावतश्च, तत्रवर्णतः कृत्स्नाः पञ्चापि वर्णा, स्वभावरूपंत्वन्तर्गतक्रोधादिवशाभूललाटनयनारोपणनिष्ठुरवागादिकम्, एतद्विपरीतं प्रसन्नस्येति उक्तञ्च॥9॥ "रुद्धस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स । दुहियस्स ओमिलायइ गंतुमणस्सुस्सुआ होइ॥ सूत्रानुगमे सूत्रं, तच्चेदम् मू. (५०५) सेभि० अहावेगइयाइंसवाइंपासइ, तं गंथिमाणिवा वेढिमाणिवा पूरिमाणि वा संधाइमाणिवा कट्टकम्माणिवापोत्यकम्माणिवाचित्तक० मणिक० वादंतक. पत्तछिज्जकम्माणि वा विविहाणि वा वेढिमाइं अनयराइं० वि० चक्खुदंसणपडियाए नो अभिसंधारिज गमणाए, एवं नायव्वं जहा सद्दपडिमा सव्व वाइत्तवज्जा रूवपडिमावि।। वृ.सभावभिक्षु कचित्पर्यटनथैकानि-कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा Page #430 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-२, सप्तैकक 'प्रथितानि' ग्रथितपुष्पादिनिर्वर्तितस्वस्तिकादीनि 'वेष्टिमानि' वस्त्रादिनिर्वर्त्तितपुत्तलिकादीनि 'पूरिमाणि' त्तियान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति 'संघातिमानि' चोलकादीनि 'काष्ठकर्माणि' रथादीनि 'पुस्तकर्माणि' लेप्यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि विचित्रमणिनिष्पादितस्वस्तिकादीनि, तथा दन्दकर्माणि' दन्तपुत्तलिकादानि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेदमनाय एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थ । * ४२७ एवं शब्दसमैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्वेवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या इति ॥ चूडा-२ सप्तैककः-५ समाप्तः -: चूडा-२ सप्तैकक:-६ परक्रिया : वृ. अथ षष्ठं परक्रियाभिधं सप्तैककमध्ययनम् । साम्प्रतं पञ्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे परक्रियेत्यादानपदेन नाम, तत्र परशब्दस्य षड्विधंनिक्षेपं दर्शयितुं नियुक्तिकारो गाथाऽर्द्धमाहनि. [३२८](गावार्द्धम् )छक्कं परइक्किक्कं त १ दत्र २ माएस ३ कम ४ बहु ५ पहाणे ६ | षट्कं 'पर' इति परशब्दविषये नामादि षड्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यादिपरमेकैकं षडिधं भवतीति दर्शयति, तद्यथा-तत्परम् १ अन्यपरम् २ आदेशपरं ३ क्रमपरं ४ बहुपरं ५ प्रधानपर ६ मिति, तत्र द्रव्यपरं तावत्तद्रूपतयैव वर्त्तमानं परमन्यत्तत्परं यथा परमाणोः परः परमाणुः १, अन्यपरं त्वन्यरूपतया परमन्यद्, यथा एकाणुकाद्वयणुकत्र्यणुकादि, एवं द्वयणुकादेकाणुकच्यणुकादि २, 'आदेशपरम्' आदिश्यते - आज्ञाप्यत इत्यादेशः यः कस्यांचित्क्रियायां नियोज्यते कर्मकरादि स चासौ परश्वादेशपर इति ३ । क्रमपरं तु द्रव्यादि चतुर्द्धा, तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद् द्विप्रदेशिकद्रव्यम्, एवं द्वयणुकात्रयणुकमित्यादि, क्षेत्रत एकप्रदेशावगाढाद् द्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाद् द्विसमयस्थितिकमित्यादि, भावतः क्रमपरमेकगुणकृष्णाद्विगुणकृष्णमित्यादि ४, बहुपरं बहुत्वेन परं बहुपरं यद्यस्माद्दहु तद्बहुपरं तद्यथा ॥१॥ "जीवा पुग्गल समया दव्व पएसा य पज्जवा चेव । - थोवाणं तानंता विसेस अहिया दुवेऽनंता ॥ तत्र जीवाः स्तोकाः तेभ्यः पुद्गला अनन्तगुणा इत्यादि ५, प्रधानपरं तु प्रधानत्वेन परः, द्विपदानां तीर्थकरः चतुष्पदानां सिंहादि अपदानामर्जुनसुवर्णपनसादि ६, एवं क्षेत्रकालभावपराण्यपि तत्परादिषड्विधत्वेन क्षेत्रादिप्राधान्यतया पूर्ववत्स्वधिया योज्यानीति, सामान्येन तु जम्बूद्वीपक्षेत्रात्पुष्करादिकं क्षेत्रं परं कालपरंतु प्रावृट्कालाच्छरत्कालः, भावपरमौदयिकादीपशमिकादि ॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्छेदम् मू. (५०६) परकिरियं अज्झत्थियं संसेसियं नो तं सायए नो तं नियमे, सिया से परो पाए आमजिज्ज वा पमजिज्ज वा नो सं सायए नो तं नियमे । से सिया परो पायाई संबाहिज्ज वा Page #431 -------------------------------------------------------------------------- ________________ ४२८ आचाराङ्ग सूत्रम् २/२/६/-/५०६ पलिमद्दिज वा नो तं सायए नो तं नियमे । -से सिया परो पायाई कुसिज वा रइज्ज वा नो तंसायए नोतं नियमे।से सिया परो पायाई तिल्लेण वा घ० वसाए वा मक्खिज्ज वा अभिगिज वा नोतं २ । __ -से सिया परोपायाइंलुद्धेण वा कक्केण वाचुत्रेण वा वण्णेण वा उल्लोटिज वा उव्वलिज्ज वा नो तं २ से सिया परो पायाइं सीओदगवियडेण वा २ उच्छोलिज्ज वा पहोलिज्ज वा नो तं०॥ -से सिया परोपायाइं अन्नयरेण विलेवणजाएण आलिंपिज्ज वा विलिंपिज्ज वा नो तं०॥ से सिया परो पायाइं अन्नयरेण धूवणजाएणधूविज वा पधू नो तं २ । से सिया परो पायाओ आणुयं वा कंटयं वा नीहरिज वा विसोहिन्ज वा नो तं०२।। -से सिया परो पायाओ पूर्व वा सोणियं वा नीहरिज वा विसो० नो तं०२/से सिया परो कायं आमज्जेज वा पमजिज्ज वा नो तंसायए नोतं नियमे से सिया परो कायं लोट्टेण वा संवाहिज्ज वा पलिमदिज वा नो तं०२। -से सिया परो कायं तिल्लेण वा ध० वसा० मक्खिज्ज वा अभंगिज वा नो तं०२/से सिया परो कायंलुद्धेण वा ४ उल्लोढिज वा उच्चलिज वा नो तं०२ से सिया परो कार्य सीओ० उसिणो० उच्छोलिज्ज वा प० नो तं०२ से सिया परो कार्य अन्नरेण विलेवणजाएण आलिंपिज्ज वा २ नो तं०२/से० कायं अन्नयरेण धूवणजाएण धूविज वा प० नो तं०२/ -से० कायंसि वणं आमज्जिज्ज वा २ नो तं २ / से० वणं संवाहिज्ज वा पलि० नो तं०। -से वणं तिल्लेण वा ध०२ मक्खिज्ज वा अन्मं० नो तं०२।से० वणं लुद्धेण वा ४ उल्लोढिज वा उव्वलेज वा नो तं०२। -से सिया परो कार्यसि वणं सीओ० उ० उच्छोलिज्ज वाप० नो तं०२/से० सिवणं वा गंडं वा अरइंवा पुलयं वा भगंदलं वा अन्नयरेणं सत्थजाएणं अच्छिदिज वा विञ्छिदिज्ज वा नो तं०२/ से सिया परो अन्न० जाएण आञ्छिदित्ता वा विच्छिदित्ता वा पूयं वा सोणियं वा नीहरिज वा वि० नो तं०२।से० कायंसि गंडं वा अरइंवा पुलइयं वा भगंदलं वा आमजिन वा २ नो तं०२ _ -से० गंडं वा ४ संवाहिज्ज वा पलि० नो तं०२।से० कायं० गंडं वा ४ तिल्लेण वा ३ भक्खिनवा २ नो तं०२/ से० गंडं वालुद्धेण वा ४ उल्लोढिज वा उ० नो तं०२॥ -से गंडं वा ४ सीओदग २ उच्छोलिज्ज वा प० नो तं० २ । से० गंडं वा ४ अन्नयरेणं सत्थजाएणं अञ्छिदिज्ज वा वि० अन्न० सत्य० अच्छिदित्ता वा २ पूर्व वा २ सोणियं वा नीह० विसो० नो तंसायए। __-से सिया परो कार्यसि सेयं वा जल्लं वा नीहरिज वा वि० नो तं० २। से सिया परो अच्छिमलं वा कण्णमलं वा दंतमलं वा नहम० नीहरिज वा २ नो तं०२॥ -से सिया परो दीहाईवालाइंदीहाइवा रोइं दीहाइंभमुहाइंदीहाइ कक्खरोमाइंदीहाई वत्थिरोमाइं कपिज्ज वा संठविज वा नो तं०२ । से सिया परो सीसाओ लिक्खं वा जूयं वा नीहरिज वा वि० नो तं०२। Page #432 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, चूडा-२, सप्तकक:६ ४२९ -से सियापरोअंकंसिवा २ तुयट्टावित्ता हारं वा अद्धहारंवा उरत्यं वा गेवेयं वामउडवा पालंबं वा सुक्नसुत्तं वा आचिहिज्ज वा पिणहिज्ज वा नो तं०२। -से० परो आरामंसि वा उज्जाणंसि वा नीहरित्ता वा पविसित्ता वा पायाइं आमजिज वा प० नो तं साइए ।। एवं नेयव्वा अन्नमन्त्रकिरियावि ।। वृ. पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया-चेष्टा कायव्यापाररूपा तां परक्रियाम् 'आध्यात्मिकीम्' आत्मनि क्रियमाणां, पुनरपि विशिनष्टि-“सांश्लेषिकी' कर्मसंश्लेषजननीं 'नो' नैव आस्वादयेत्' अभिलषेत्, मनसान तत्राभिलाषं कुर्यादित्यर्थ, तथानतांपरक्रियां 'नियमयेत्' कारयेद्वाचा, नापि कायेनेति । तां च परक्रियां विशेषतो दर्शयति ___ 'से' तस्यसाधोर्निष्प्रतिकर्मशरीरस्यसः परः' अन्योधर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात् कर्पटादिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेन्नापिनियमयेदिति, एवंस साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तं-रञ्जयन्तं, तथा तैलादिना प्रक्षयन्तमभ्यञ्जयन्तं वा, तथा लोध्रादिना उद्वर्तनादि कुर्वन्तं, तथा शीतोदकादिना उच्छोलनादि कुर्वाणं, तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, तथा विशिष्टधूपेन धूपयन्तं, तथा पादात्कण्टकादिकमुद्धरन्तम्, एवं शोणितादिकं निस्सारयन्तं 'नास्वादयेत्'मनसा नाभिलषेत्नापि नियमयेत्-कारयेद्वाचा कायेनेति शेषानि कायव्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि ॥ एवममुमेवार्थमुत्तरसप्तकेऽपि तुल्यत्वात्सझेपरुचिसूत्रकारोऽतिदिशति-'एवम्' इतियाः पूर्वोक्ताः क्रिया-रजःप्रमार्जनादिकास्ताः 'अन्योऽन्यं' परस्परतः साधुना कृतप्रतिक्रिययान विधेया इत्येवं नेतव्योऽन्योऽन्यक्रियासप्तैकक इति । मू. (५०७) से सिया परो सुद्धणं असुद्धेणं वा वइबलेण वा तेइच्छं आउट्टे से० असुद्धेणं वइबलेणं तेइच्छं आउट्टे । -से सिया परो गिलाणस्स सचित्ताणि वा कंदाणि वामूलाणि वा तयाणि वा हरियाणि वा खणित्तुकड्ढित्तुवाकड्ढावित्तु वातेइच्छंआउट्टाविजनोतंसा०२ कडुवेयणा पाणभूयजीवसत्ता वेयणं वेइंति, एयं खलु० समिए सया जए सेयमिणं मन्निज्जासि-तिबेमि।। वृ. 'से' तस्य साधोः स परः शुद्धेनाशुद्धेन वा 'वाग्बलेन' मन्त्रादिसामर्थ्येन चिकित्सा व्याध्युपशमम् 'आउट्टे'त्ति कर्तुमभिलषेत् । तथास परो ग्लानस्य साधोश्चिकित्सार्थ सचित्तानि कन्दमूलादीनि 'खनित्वा' समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्तुमभिलषेत् तच्च 'नास्वादयेत्' नाभिलषेन्मनसा, एतच्च भावयेत्। इह पूर्वकृतकर्मफलेश्वराजीवाः कर्मविपाककृतकटुकवेदनाः कृत्वापरेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसत्त्वास्तत्कर्मविपाकजां वेदनामनुभवन्तीति, उक्तच्च । ॥१॥"पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सहगणयित्वा यद्यदायाति सम्यक्, सहसदिति विवेकोऽन्यत्र भूयः कुतस्ते ।। शेषमुक्तार्थं यावदध्ययनपरिसमाप्तिरिति ।। चूडा-२ सप्तककः-६ समाप्तः Page #433 -------------------------------------------------------------------------- ________________ ४३० आचारा सूत्रम् २/२/७/-/- (नि. ३२८] -चूजा-२ सप्लैककः-७ अन्योन्यक्रियाःवृ.अथ सप्तममन्योऽन्यक्रियामधमध्यनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धःइहानन्तराध्ययने सामान्येन परक्रियानिषिद्धा, इहतुगच्छनिर्गतोद्देशेनान्योऽन्यक्रियानिषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपेअन्योऽन्यक्रियेतिनाम, तत्रान्यस्य निक्षेपार्थ नियुक्तिकृद् गाथापश्चार्धमाहनि. [३२८] अन्ने छक्कं गाथर्धम्तं पुण तदत्रमाएसओचेव॥ वृ. अन्यस्य नामादिषविधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यनिधा-तदन्यद् अन्यान्यद् आदेश्यान्यचेति द्रव्यपरवन्नेयमिति ।। अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतनाकर्तव्येति,गच्छनिर्गतानांत्वेतयान प्रयोजनमिति दर्शयितुंनियुक्तिकृदाहनि. [३२९] जयमाणस्स परोजं करेइजयणाएतत्थ अहिगारो। निप्पडिकम्मरस उ अन्नमत्रकरणं अजुत्तंतु॥ वृ.जयमाणस्सेत्यादि पातनिकयैव माविता ॥साम्प्रतं सूत्रं, तच्चेदम् मू. (१०८) से भिक्खू वा २ अनमन्त्रकिरियं अज्झत्थियं संसेइयं नो तं सायए २ ॥ से अन्नमन्नं पाए आमजिज वा० नो तं०, सेसंतंचेव, एवं खलु० जइजासि तिबेमि ।। वृ.अन्योऽन्यस्य-परस्परस्य क्रियां पादादिप्रमार्जनादिकां सर्वांपूर्वोक्तांक्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ।। चूडा-२ सप्तैककः-७समाप्तः सप्त सप्तककः समाप्तः चूडा-२ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाशचार्येण विरचिता द्वीतीय श्रुतस्कन्यस्य द्वीतीया चूडायाटीका परिसमाप्ता (चूडा-३ भावना) वृ.उक्ता द्वितीयाचूला,तदनन्तरंतृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहादितः प्रभृतियेन श्रीवर्द्धमानस्वामिनेदमर्थतोऽभिहितंतस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुंतथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थं भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति। अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथाअप्रशस्तभावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः, तत्रनामस्थापने क्षुण्णत्वादनात्य द्रव्यादिनिक्षेपार्थ नियुक्तिकृदाहनि. [३३०] दव्वं गंधंगतिलाइएसुसीउण्हविसहणाईसु। भावंमि होइ दुविहा पसत्य तह अप्पसत्या थ॥ वृ. तत्र 'द्रव्य'मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः-जातिकुसुमा Page #434 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-३, उपोद्घात : ४३१ दिभिर्द्रव्यैस्तिलादिषुद्रव्येषुयावासनासा द्रव्यभावनेति, तथाशीतेन भावितःशीतसहिष्णुरुष्णेन वाउष्णसहिष्णुर्भवतीति, आदिग्रहणाद्वयायामक्षुण्णदेहो व्यायामसहिष्णुरित्याद्यन्येनापिद्रव्येण द्रव्यस्यया भावनासा द्रव्यभावनेति, भावेतु-भावविषया प्रशस्ताऽप्रशस्तभेदेनद्विरूपाभावनेति ॥तत्राप्रशस्तां भावभावनामधिकृत्याहनि. [३३१] पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । कोहे माणे माया लोभे य हवंति अपसत्था ।। वृ.प्राणिवधाद्यकार्येषुप्रथमंप्रवर्तमानः साशःप्रवर्ततेपश्चात्पौनःपुन्यकरणतया निशः प्रवर्तते, तदुक्तम् - ॥१॥ "करोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते। तृतीयं निशङ्को विगतघृणमन्याकुरुते, ततः पापाभ्यासात्सततमशुभेषु प्ररमते ।। प्रशस्तभावनामाहनि. [३३२] दंसपनाणचरित्ते तववरग्गेय होइ उ पसत्था। जाय जहा ता य तहा लक्खण वुच्छंसलक्खणओ।। वृ.दर्शनज्ञानचारित्रतपोवैराग्यादिषुयायथाचप्रशस्तभावना भवतितांप्रत्येकंलक्षणतो वक्ष्य इति ।। दर्शनभावनार्थमाहनि. [३३३] तित्थगराण भगवओपवयणपावयणिअइसइड्ढीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा॥ वृ. तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्आचार्यादीनांयुगप्रधानानां, तथाऽतिशयिनामृद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथा-आमर्पोषध्यादिप्राप्तऋद्धीनांयदभिगमनंगत्वाच दर्शनंतथागुणोत्कीर्तनसंपूजनंगन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति ।। किञ्चनि. [३३४] जम्माभिसेयनक्खमणचरणनाणुप्पयाय निव्वाणे। दियलोअभवणमंदरनंदीसरभोमनगरेसुं॥ नि. [३३५] अट्ठावयमुजिते गयग्गपयए य धम्मचक्के य । पासरहाक्त्तनगंचमरुप्पायं च वंदामि ।। वृ.तीर्थकृतांजन्मभूमिषुतथानिष्कमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषुतथादेवलोकभवनेषु मन्दरेषुतथा नन्दीश्वरद्वीपादौ भौमेषुच-पातालभवनेषुयानिशाश्वतानिचैत्यानितानिचन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुजयन्तगिरी 'गजाग्रपदे' दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने। एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनंकृतम्, एतेषुच स्थानेषुयथासम्भवमभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति । किञ्च Page #435 -------------------------------------------------------------------------- ________________ ४३२ आचाराङ्ग सूत्रम् २/३/91-1- [नि. ३३६] नि. [३३६] गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । __ इय एगंतमुवगया गुणपच्चइया इमे अत्था ॥ नि. [३३७] गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य। पोराणचेइयाणि य इय एसा दंसणे होइ॥ प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा-गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोक्ता नानाविधा युक्तोःद्रव्यसंयोगान् हेतून्वा वेत्ति, तथा सम्यग्-अविपरीता सृष्टि-दर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैयेत्येवं प्रावचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यदपि गुणमाहात्यमाचादिवर्णयतः तथा पूर्वमहर्षीणां च नामोत्कीर्तनं कुर्वतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयतः इत्येवमादिकां क्रियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति ।। ज्ञानभावनामधिकृत्याहनि. [३३८] तत्तं जीवाजीवा नायब्वा जाणणा इहं दिट्ठा । इस वजकरणकारगसिद्धी इह बंधभुक्खोय।। नि. [३३९] बद्धो य बंधहेऊ बंधणबंधप्फलं सुकहियं तु । संसारपवंचोऽवि य इहयं कहिओ जिनवरेहि नि. [३४०] नाणं भविस्सई एवमाइया वायणाइयाओय। सज्झाए आउत्तो गुरुकुलवासो य इय नाणे॥ वृ.तत्र ज्ञानस्य भावना ज्ञानभावना-एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्ग सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्वार्थश्रद्धानं सम्यग्दर्शनं, तत्त्वं च जीवाजीवादयो नव पदार्था, ते च तत्त्वज्ञानार्थिना सम्यग् ज्ञातव्याः, तत्परिज्ञानमिहैव-आर्हतेप्रवचने दृष्टम्-उपलब्धमिति, तथेहैव-आर्हते प्रवचने कार्य-परमार्थरूपं मोक्षाख्यंतथाकरणं-क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः-साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च-इहैव मोक्षावाप्तिलक्षणा, तामेवदर्शयति-बन्धः-कर्मबन्धनंतस्मान्मोक्षः-कर्मविचटनलक्षणः,असावपीहैव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति । तथा 'बद्धः' अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा 'बन्धहेतवः' मिथ्यात्वाविरतिप्रमादकषाययोगाः तथा बन्धनम्-अष्टप्रकारकर्मवर्गणारूपं तत्फलं-चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम्, अन्यद्वा यत्किञ्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति। तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थं, आदिग्रहणादेकाग्रचित्ततादयो गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा-"जं अन्नाणी Page #436 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-३, उपोद्घात: ४३३ कम्मं खवेइ" इत्यादि, तथैमिश्च कारणैर्ज्ञानमभ्यसनीयं तद्यथा - ज्ञानसङ्ग्रहार्थं निर्जरार्थम् अव्यवच्छित्त्यर्थं स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति, तथा चोक्तम् - ॥१॥ नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुञ्चन्ति ॥ इत्यादिका ज्ञानविषया भावना भवतीति ॥ चारित्रभावनामधिकृत्याहसाहुमहिंसाधम्भो सञ्चमदत्तविरई य बंभं च । नि. [३४१ ] नि. [३४२ ] ↑ साहु परिग्गहविरई साहु तवो बारसंगो य ।। वेरग्गमप्पमाओ एगत्ता ( ग्गे) भावणा य परिसंगं । इचरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥ साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमव्रतभावना, तथा सत्यमस्मिन्नेवार्हते प्रवचने साधु - शोभनं नान्यत्रेतिद्वितीयव्रतस्य तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति । तथा वैराग्यभावना सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावनामद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावना - 119 11 एक्को मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा || इत्यादिका भावनाः 'चरणमुपगताः ' चरणाश्रिताः, इत उर्ध्व तपोभावनां 'वक्ष्ये' अभिधास्य इति ॥ नि. [ ३४३ ] किह मे हविजऽवंझो दिवसो ? किं वा पहू तवं काउं । को इह दव्वे जोगो खित्ते काले समयभावे ॥ 'कथं ' केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ? कतरद्वा तपोऽहं विधातुं 'प्रभुः शक्तः ?, तख कतरत्तपः कस्मिन् द्रव्यादौ मम निर्वहति ? इति भावनीयं, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्त्तुमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं “ शक्तितस्त्यागतपसी" इति वचनादिति ॥ किञ्च - नि. [३४४] उच्छाहपालणाए इति तवे संजमे य संघयणे । वेरग्गेऽनिञ्चाई होइ चरिते इहं पगयं ॥ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च - 119 It ॥२॥ “तित्थयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि | अणिहि अबलविरिओ सव्वत्थामेसु उज्जमइ ॥ किं पुण अव सेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअव्वं सपञ्चवायंमि माणुस्से ? || |128 Page #437 -------------------------------------------------------------------------- ________________ ४३४ आचाराङ्ग सूत्रम् २/३/-/-/५०९ इत्येवं तपसि भावना विधेया । एवं 'संयमे' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने ' वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम्॥ १ ॥ " भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ ऽ न्यत्वे ४ | अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ॥ ॥२॥ निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११ । बोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः ॥ इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे प्रकृतं चरित्रभावनयेहाधिकार इति ॥ निर्युक्त्यनुगमनानन्तरं सूत्रमुच्चारणीयं तच्चेदम् मू. (५०९) तेणं कालेणं तेणं समएणं भगवं महावीरे पंचहत्थुत्तरे यावि हुत्था, तंजहाहत्थुत्तराई चुए चइत्ता गब्भं वक्कं ते हत्युत्तराहिं गब्धाओ गब्धं साहरिए हत्युत्तराहिं जाए हत्थुत्तराहिं मुंडे भविता अगाराओ अनगारियं पव्वइए हत्युत्तराहिं कसिणे पडिपुन्ने अव्वाघाए निरावरणे अनंते अनुत्तरे केवलवरनाणदंसणे समुप्पन्ने, साइणा भगवं परिनिव्वुए। मू. (५१०) समणे भगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीइक्कंताए सुसमाए समाए वीइक्कताए सुसमदुस्समाए समाए वीइक्कंताए दूसमसुसमाए समाए बहु विइक्कताए पत्रहत्तरीए वासेहिं मासेहि य अद्धनवमेहिं सेसेहिं जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स छट्टीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं महाविजयसिद्धत्यपुप्फुत्तरवरपुंडरीयदिसासोवत्थियवद्धमाणाओ महाविमाणाओ वीसंसागरोवमाई आउयं पालइत्ता आउक्खएणं ठिइक्खएणं भवक्खएणं चुए चइत्ता इह खलु जंबुद्दीवे णं दीवे भारहे वासे दाहिणडूढमरहे दाहिणमाहणकुंडपुरसंनिवेसंमिउसभदत्तस्स माहणस्स कोडालसगोत्तस्स देवानंदाए माहणीए जालंधरस्स गुत्ताए सीहुब्भवभूएणं अप्पाणेणं कुच्छिसि गन्धं वक्कते । समणे भगवं महावीरे तिन्नाणोवगए या वि हुत्था, चइस्सामित्ति जाणइ चुएमित्ति जाणइ चयमाणे न याणेइ, सुहुमे गं से काले पन्नत्ते, तओ णं समणे भगवं महावीरे हियाणुकंपएणं देवेणं जीयमेयंतिकट्टु जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोयबहुलस्स तेरसीपक्खेणं हत्युत्तराहिं नक्खत्तेणं जोगमुवागणं बासीहिं राइदिएहिं वइक्कं तेहिं तेसीइमस्स राइदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसाओ उत्तरखत्तियकुंडपुरसंनिवेसंसि नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए असुभाणं पुग्गलाणं अवहारं करिता सुभाणं पुग्गलाणं पक्खेवं करित्ता कुच्छिसि गमं साहरइ, जेविय से तिसलाए खत्तियाणीए कुच्छिसि गब्भे तंपि य दाहिणमाहणकुंडपुरसंनिवेसंसि उस० को० देवा० जालंधरायणगुत्ताए कुच्छिसि गमं साहरइ, समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था- साहरिज्जिस्सामित्ति जाणइ साहरिज्जमाणे न याणइ साहरिएमित्ति जाणइ समणाउसो ! तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए अहऽन्नया कयाई नवण्हं मासाणं Page #438 -------------------------------------------------------------------------- ________________ ४३५ श्रुतस्कन्धः-२, चूडा-३, बहुपडिपुत्राणं अट्ठमाणराइंदियाणं वीइक्कताणंजे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्सणं चित्तसुद्धस्स तेरसीपक्षेणं हत्यु० जोग० समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया जणं राई तिसलाख० समणं० महावीरं अरोया अरोयं पसूया तण्णं राइंभवणवइवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य एगे महं दिव्वे देवुञ्जोए देवसन्निवाए देवकहक्क हए उप्जिलगभूए यावि हुत्था। जण्णं रयणिं० तिसलाख० समणं० पसूया तण्णं रयणिं बहवे देवा य देवीओ य एगं महं अमयवासं च १ गंधवासंघ २ चुन्नवासंच ३ पुप्फवा संच ४ हिरन्नवासं च ५ रयणवासंच६ वासिंसु, जण्ण रयणि तिसलाख० समणं० पसूयातण्णं रयणिंभवणवइवाणमंतरजोइसियविमाणवासिणो देवा य देवीओय समणस्स भगवओ महावीरस्स सूइकम्माइं तित्थयराभिसेयं च करिंसु जओ णं पमिइ भगवं महावीरे तिसलाए ख० कुञ्छिसि गब्भं आगए तओ णं पमिइ तं कुलं विपुलेणं हिरनेणं सुवनेणं धणेणं धन्नेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव २ परिवड्ढइ, तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमटुंजाणित्ता निव्वत्तदसाहसि वुकंतसि सुइभूयंसिविपुलं असणपाणखाइमसाइमंउवक्खडार्वितिर तामित्तनाइसयणसंबंधिवग्गं उवनिमंतंति मित्त० उवनिमंतित्ता बहवे समणमाहणकिवणवणीमगाहिं भिछुडगपंडरगाईण विच्छटुंति विग्गोविंति विस्साणिति दायारेसु दाणं पज्जभाइंति विच्छड्डित्ता विग्गो० विस्साणित्ता दाया० पजभाइत्ता मित्तनाइ० भुंजाविंति मित्त० भुंजावित्ता मित्त० वग्गेण इममेयारूवं नामधिलं कारविंति। जओ णं पभिइ इमे कुमारे ति० ख० कुच्छिसि गब्भे आहूए तओ णं पभिइ इमं कुलं विपुलेणं हिरनेणं० संखसिलप्पवालेणं अतीव २ परिवड्डइ ता होउ णं कुमारे वद्धमाणे, तओ णं समणे भगवं महावीरे पंचधाइपरिवुडे, तं०-खीरधाईए १ मजणधाईए २ मंडणधा०३ खेलावणधाइए४ अंकधाइए५ अंकाओ अंकं साहरिज्जमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमुल्लीणेविव चंपयपायवे अहाणुपुब्बीए संवड्ढइ, तओणंसमणे भगवं० विनायपरिणयविणियत्तबालभावे अप्पुस्सुयाइंउरालाई माणुस्सगाई पंचलक्खणाई कामभोगाइं सद्दफरिसरसरूवगंधाइं परियारेमाणे एवं च णं विहरइ । मू. (५११) समणे भगवंमहावीरे कासवगुत्ते तस्स णं इमेतिन्निनामधिजा एवमाहिज्जंति, तंजहा-अम्मापिउसंति वद्धमाणे १ सहसंमुइए समणे २ भीमं भयभेरवं उरालं अवेलयं परीसह सहत्तिकटु देवेहिं से नाम कयं समणे भगवं महावीरे ३, समणस्सणंभगवओ महावीरस्सपिया कासवगुत्तेणं तस्स णं तिनि नाम० तं०-सिद्धत्थे इवा सिजंसे इ वा जसंसे इवा, समणस्स णं० अम्मा वासिहस्सगुत्ता तीसे णं तिन्नि ना०, तं-तिसला इ वा विदेहदिन्नाइ वा पियकारिणी इवा, --समणस्स णंभ० पित्तिअएसुपासे कासवगुत्तेणं, समण जिढे भाया नंदिवद्धणे कासवगुत्तेणं, Page #439 -------------------------------------------------------------------------- ________________ ४३६ आचाराङ्ग सूत्रम् २/३/-1-1५११ -समणस्स णं जेट्ठा भइणी सुदंसणा कासवगुत्तेणं, समणस्स गं भग० भज्जा जसोया कोडिन्नागुत्तेणं, -समणस्स णं धूयाकासवगोत्तेणं तीसे णं दोनामधिजा० - अणुञ्जा इ वा पियदसणा इवा, ___ -समणस्स णंभ०- नतूई कोसिया गुत्तेणं तीसे णं दो नाम०-सेसवई इ वा जसवई इवा, मू. (५१२) समणस्सणं०३ अम्मापियरोपासावच्चिजा समणोवासगा यावि हुत्था, तेणं बहूइंवासाइंसमणोवासगपरियागं पालइताछण्हंजीवनिकायाणं सारक्खणनिमित्तंआलोइत्ता निंदित्ता गरिहित्तापडिक्कमित्ताअहारिहं उत्तरगुणपायच्छित्ताइंपडिवजित्ता कुससंथारगंदुरूहित्ता भत्तं पञ्चक्खायंति २॥ -अपच्छिमाए मारणंतियाए संलेहणासरीरए झुसियसरीरा कालमासे कालं किच्चा तं सरीरं विप्पजहित्ता अचुए कप्पे देवताए उववन्ना, तओ णं आउक्खएणंभव० ठि० चुए चइत्ता महाविदेहे वासे चरमेणं उस्सासेणं सिन्झिस्संति बुझिस्संति मुनिस्संति परिनिव्वाइस्संति सब्बदुक्खाणमंतं करिस्संति। मू. (५१३) तेणे कालेणं २ समणे भ० नाए नायपुत्ते नायकलनिव्वत्ते विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसंवासाइं विदेहसित्तिकट्टुअगारमझे वसित्ताअम्मापिऊहिं कालगएहिं देवलोगमणुपत्तेहिं समत्तपइन्ने चिचा हिरनं चित्रा सुवनं चिचा बलं चिच्चा वाहणं चिच्चा धणकणगरयणसंतसारसावइज्जंविच्छड्डित्ता विग्गोवित्ता विस्साणित्तादायारेसुणंदाइत्तापरिभाइत्ता संवच्छरंदलइत्ताजे से हेमंताणं पढमे मासे पढमे पक्खेमग्गसिरबहुले तस्सणं मग्गसिरबहुलस्स दसमीपस्खेणं हत्युत्तरा० जोग० अभिनिक्खमणामिप्पाए यावि हुत्था-, मू. (५१४) संवच्छरेण होहिइ अभिनिक्खमणंतु जिनवरिंदस्स। __ तो अत्थसंपयाणं पक्त्तई पुव्वसूराओ॥ मू. (५१५) एगा हिरनकोडी अद्वैव अनूनगा सयसहस्सा। सूरोदयमाईयं दिजइ जा पायरासुत्ति॥ मू. (५१६) तिन्नेव य कोडिसया अट्ठासीइंच हुंति कोडीओ। असिइंच सयसहस्सा एवं संवच्छरे दिन । मू. (५१७) वेसमणकुंडधारी देवा लोगंतिया महिड्डीया। बोहंति यतित्थयरं पन्नरससु कम्मभूमीसु। मू. (५१८) बभंमि य कप्पंभी बोद्धव्वाकण्हराइणो मझे। लोगंतिया विमाणा अट्ठसु वत्था असंखिज्जा।। मू. (५१९) एए देवनिकाया भगवं बोहिंति जिनवरं वीरं । सव्वजगजीवहियं अरिहं! तित्थं पवत्तेहि। मू. (५२०) तओणं समणस्सभ० म० अभिनिक्खमणामिप्पायं जाणित्ताभवणवइवा० जो० विमाणवासिणो देवा य देवीओ य सएहिं २ सवेहिं सएहिं २ नेवत्येहिं सएहिं. २ चिंधेहि सब्बिड्ढीए सव्वजुईए सव्वबल समुदएणं सयाइं २ जाणविमाणाई दुरूहंति सयादुरुहित्ता Page #440 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-३ ४३७ अहाबायराइं पुग्गलाई परिसाङत्ति २ अहासुहमाई पुग्गलाई परियाईति २ उड्ढं उप्पयंति उड्ढे उप्पइत्ता ताए उक्किट्टाए सिग्घाए चवलाए तुरियाए देवगईए अहे णं ओवयमाणा २ तिरिएणं असंखिजाइंदीवसमुदाई वीइकममाणा २ जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छंति २ जेणेव उत्तरखत्तियकुंडपुरसंनिवेसे तेणेव उवागच्छंति, उत्तरखत्तियकुंडपुरसंनिवेसस्स उत्तरपुरच्छिमे दिसीभाए। -तेणेव झत्ति वेगेण ओवइया, तओ णं सक्के देविंदे देवराया सणियं २ जाणविमाणं पट्टवेति सणियं २ जाणविमाणं पट्टवेत्ता सणियं २ जाणविमाणाओ पचोरुहइ सणियं २ एगंतमवक्क मइ एगंतमवक्कमित्ता महया वेउविएणं समुग्घाएणं समोहणइ २ एगं महं नाणामणिकणगरयणभत्तिचित्तं सुभंचारु कंतरूवं देवच्छंदयं विउब्बइ, -तस्स णं देवच्छंदयस्स बहुमज्झदेसभाए एवं महं सपायपीढं नाणामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं सीहासणं विउव्वइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तोआयाहिणं पयाहिणं करेइ २ समणं भगवं महावीर चंदइ नमसइ २ समणं भगवं महावीरं गहाय । __-जेणेव देवच्छंदएतेणेव उवागच्छइसणियं २ पुरस्थाभिमुहंसीहासणे निसीयावेइ सणियं २ निसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहि अब्भंगेइ गंधकासाईएहिं उल्लोलेइ २ सुद्धोदएण मजावेइ २ जस्सणं मुलं सयसहस्सेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अनुलिंपइ २ ईसि निस्सासवाववोझं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकगगखइयंतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ २ हारं अद्धहारं उरत्थं नेवत्थं ए गावलिं पालंबसुत्तं पट्टमउडरयणमालाउ आविंधावेइ आविंधावित्ता गंथिमवेढिमपूरिमसंधाइमेणं मल्लेणं कप्परुक्खमिव समलंकरेइ २ तादुचंपि महया वेउब्वियसमुग्धाएणं समोहणइ २ एगंमहं चंदप्पहं सिवियं सहस्सवाहणियं विउव्वति, -तंजहा-ईहामिगउसभतुरगनरमकरविहगवानरकुंजररुरुसरभचमरसङ्कलसीहवणलयभत्तिचित्तलयविशाहरमिहुणजुयलजंत जोगजुत्तं अञ्चीसहस्समालिणीयं सुनिरूवियं मिसिमिसिंतरूवगसहस्सकलियं ईसिं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसपलंबंतमुत्तदामहारद्धहारभूसणसमोणयं अहियपिच्छणिज्जं पउमलयभत्तिवित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं नाणालयभत्ति० विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपडिमंडियग्गसिहर पासाईयं दरिसणिजं सुरूवं । मू. (५२१) सीया उवणीया जिनवरस्स जरमरणविप्पमुक्कस्स। ___ ओसत्तमल्लदामा जलथलयदिव्वकुसुमेहिं । मू. (५२२) सिबियाइ मज्झयारे दिव्वं वररयणरूवचिंचइयं । सीहासणं महरिहं सपायपीढं जिनवरस ॥ मू. (५२३) आलइयमालमउडो भासुरबुंदी वराभरणधारी। खोमियवस्थनियत्थो जस्स य मुलं सयसहस्सं॥ मू. (५२४) छट्टेण उ भत्तेणं अज्झवसाणेण सुंदरेण जिणो। लेसाहिं विसुझंतो आरुहई उत्तमं सीयं ।। Page #441 -------------------------------------------------------------------------- ________________ ४३८ आचाराङ्ग सूत्रम् २/३/-1-1५२५ मू. (५२५) सीहासणे निविट्ठो सक्कीसाणा य दोहि पासेहिं । वीयति चामराहिं मणिरयणविचित्तदंडाहिं।। मू. (५२६) पुब्बिं उक्खित्ता माणुसेहिं साहटु रोमकूवेहिं । पच्छव बहंति देवा सुरअसुरा गरुलनागिंदा । मू. (५२७) पुरओ सुरा वहंती असुरा पुण दाहिणमि पासंमि । अवरो वहति गरुला नागा पुण उत्तरे पासे ।। मू. (५२८) वणसंडं व कुसुमियं पउमसरो वा जहा सरयकाले। सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं । मू. (५२९) सिद्धत्थवणं व जहा कणयारवणं व चंपयवणं वा । सोहइ कु०॥ मू. (५३०) वरपडहभेरिझल्लरिसंखसयसहस्सिएहिं तूरेहिं । गयणयले धरणियले तरनिनाओ परमरम्मो॥ मू. (५३१) ततविततं धणझुसिरं आउजं चउव्विहं बहुबिहीयं । वाइंति तत्थ देवा बहूहिं आनट्टगसएहिं ।। मू. (५३२) तेणं कालेणंतेणंसमएणंजे सेहेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपखेणं सुव्वएणं दिवसेणं विजएणंमुहुत्तेणं हत्युत्तरानक्खत्तेणं जोगोवगएणं पाईणगामिणीएछायाए बिइयाए पोरिसीएछद्रेणं भत्तेणंअपाणएणंएगसाडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिजमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मज्झंमज्झेणं निगच्छइ २। -जेणेव नायसंडे उज्जाणे तेणेव उवागच्छइ २ ईसिरयणिप्पमाणं अच्छोप्पेणंभूमिभाएणं सणियंर चंदप्पभंसिबियं सहस्सवाहिणिं ठवेइ २ सणियंरचंदप्पभाओसीयाओसहस्सवाहिणीऔ पच्चोयरइ २ सणियं २ चंदपभं सिबयं सहस्सवाहिणिं ठवेइ २ सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणीओपच्चोयरइ२ सणियं २ पुरत्याभिमुहे सीहासणेनीसीयइआभरणालंकारंओमुअइ, -तओ णं वेसमणे देवे भत्तुव्यायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ, -तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामपंचमुट्ठियं लोयं करेइ, -तओणं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्सजनवायपडिए वइरामएणं थालेण केसाई पडिच्छइ २ अणुजाणेसि भंतेत्ति कट्टखीरोयसागरं साहरइ । तओ णं समणे जाव लोयं करित्ता सिद्धाणं नमुक्कारं करेइ २ सव्वं मे अकरणिशं पावकम्मंतिकट्ठसामाइयंचरितं पडिवाइ२ देवपरिसंचमणुयपरिसंचआलिस्खचित्तभूयमिव ठवेइ। मू. (५३३) दिब्बो मणुस्सधोसो तुरियनिनाओ य सक्कवयणेणं । खिप्पामेव निलुक्को जाहे पडिवञ्जइ चरितं। मू. (५३४) पडिज्जित्तु चरित्तं अहोनिसं सव्वपाणभूयहियं । साहटु लोमपुलया सव्वे देवा निसामिति ॥ Page #442 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-३ ४३९ मू. (५३५) तओ णं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरितं पडिवनस्स मनपज्जवनाणे नामं नाणे समुप्पन्ने अड्ढाइजेहिं दीहिं दोहि य समुद्देहिं सन्नीणं पंचिंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाइं भावाइं जाणेइ। -तओणं समणे भगवं महावीरे पव्वइएसमाणे मित्तनाइंसयणसंबंधिवग्गंपडिविसज्जेइ, २ इमं एयारूवं अभिग्गहं अभिगिण्हइ-बारस वासाई वोसट्टकाए चियत्तदेहे जे के उवसग्गा समुष्पजंति। ____-तंजहा-दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्म सहिस्सामि खमिस्सामि अहिआसइस्सामि, -तओ णं स० भ० म० वोसिट्टचत्तदेहे अनुत्तरेणं आलएणं अनुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्टीए ठाणेणं कमेणं सुचरियफलनिवाणमुत्तिमग्गेणं अप्पाणंभावमाणे विहरइ, एवं वा विहरमाणस्सजे केइ उवसग्गा समुप्पजंति-दिव्वा वा माणुस्सा वा तिरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अनाउले अव्वहिएअद्दीनमानसेतिविहमणवयणकायगुत्ते सम्मंसहइखमइ तितिक्खइ अहियासेइ, -तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीइक्कता तेरसमस्स य वासस्स परियार वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्सणं वेसाहसुद्धस्स दसमीपक्खेणं सुब्बएणं दिवसेणं विजएणंमुहत्तेणंहत्युत्तराहिं नक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले सामागस्स गाहावइस्स कट्टकरणंसि उर्बुजाणूअहोसिरस्स झाणकोट्ठोवगयस्स वेयावत्तस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अदूरसामंते उकुडुयस्सगोदोहियाए आयावणाए आयावेमाणस्स छटेणंभत्तेणं अपाणएणं सुक्कज्झाणंतरियाए वट्टमाणस्स निव्वाणे कसिणे पडिपुत्रे अब्बाहए निरावरणे अनंते अनुत्तरे केवलवरनाणदंसणे समुप्पन्ने, _ -से भगवंअरहंजिणे केवली सव्वन्नू सव्वभावदरिसी सदेवमणुयासुरस्स लोगस्स पज्जाए जाणइ। तं०-आगइं गई ठिइं चयणं उववायं भुत्तं पीयं कडं पिडसेवियं आविकम्मं रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सब्वभावाईजाणमाणे पासमाणे एवं चणं विहरइ, -जण्णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाय समुप्पन्ने तण्णं दिवसं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि यदेवीहि यउवयंतेहिंजाव उप्पिंजलगभूए यावि हुत्था, तओणं समणे भगवं महावीरे उप्पन्नवरनाणदंसणधरेअप्पाणंचलोगच अभिसभिक्ख पुव्वं देवाणं धम्ममाइक्खइ, ततो पच्छा मणुस्साणं, -तओणं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे गोयमाईणंसमणाणं पंच महब्बयाई सभावणाई छज्जीवनिकाया आतिक्खति भासइ पनवेइ, तं-पुढविकाए जाव तसकाए, मू. (५३६) पढमभंते! महव्वयं पञ्चक्खामि सव्वं पाणाइवायं से सुहुमं वा बायरं वातसं वाथावरंवानेव सयं पाणाइवायं करिजा ३ जावजीवाए तिविहंतिविहेणंमणसा वयसा कायसा Page #443 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/३/-/-/५३५ तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति । तत्थिमा पढमा भावणा बृ. - ' तेणं काले 'मित्यादि 'तेन कालेन' इति दुष्पमसुषमादिना 'तेन समयेन' इति विवक्षितेन विशिष्टेन कालेन सतोत्पत्त्यादिकमभूदिति सम्बन्धः । तत्र 'पंचहत्युत्तरे यावि हुत्था' इत्येवमादिना 'आरोग्गा आरोग्गं पसूय'त्ति, इत्येवमन्तेन ग्रन्थेन भगवतः श्रीवर्द्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानं ततः शक्रादेशात् त्रिशलागर्भसंहरणमुत्पत्तिश्चाभिहिता । 'तत्य' पंचहत्युत्तरेहिं होत्थ' त्ति हस्त उत्तरो यासामुत्तरफाल्गुनीनां ता हस्तोत्तराः, ताश्च पञ्चसु स्थानेषु - गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता अतः पञ्चहस्तोत्तरो भगवानभूदिति, 'चवमाणे न जाणइ' त्ति आन्तर्मुहूर्त्तिकत्वाच्छद्यस्थोपयोगस्य च्यवनकालस्य च सूक्ष्मत्वादिति, तथा 'जण्णं रयणी अरोया अरोयं पसूयन्ती' त्येवमादिना । 'उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं निग्गंथाणं पञ्च महव्वयाई सभावणाई छज्जीवनिकायाई आइक्खई' त्येवमन्तेन ग्रन्थेन भगवतो वीरवर्द्धमानस्वामिनो जातकर्माभिषेकसंवर्धनदीक्षाकेवलज्ञानोत्पत्तयोऽभिहिताः । ४४० प्रकटार्थं च सर्वमपि सूत्रं, साम्प्रतमुत्पन्नज्ञानेन भगवता पञ्चानां महाव्रतानां प्राणातिपातविरमणादीनां प्रत्येकं याः पञ्च पञ्च भावनाः प्ररूपितास्ता व्याख्यायन्ते । तत्र प्रथममहाव्रतभावनाः पञ्च, तत्र प्रथमां तावदाहमू. (५३६ - वर्तते) इरियासमिए से निग्गंथे नो अणइरियासमिएत्ति, केवली बूया०अणइरियासमिए से निग्गंथे पाणाई भूयाइं जीवाइं सत्ताइं अभिहणिज्ज वा वत्तिज्ज वा परियाविज वा लेसिज्र वा उद्दविज वा, इरियासमिए से निग्गंधे नो इरियाअसमिइत्ति पढमा भावना । अहावरा दुच्या भावना-मणं परियाणइ से निग्गंधे, जे य मणे पावए सावज्जे सकिरिए अण्हयकरे छेयकरे भेयकरे अहिगरणिए पाउसिए पारियाविए पाणाइवाइए भूओवघाइए, तहप्पगारं मणं नो पधारिजा गमणाए, मणं परिजाणइ से निग्गंथे, जे य मणे अपावएत्ति दुखा भावना । अहावरा तच्चा भावना-वइं परिजाणइ से निग्गंथे, जा य वई पाविया सावजा सकिरिया जाव भूओवघाइया तहप्पगारं वई नो उच्चारिजा, जे वई परिजाणइ से निग्गंधे, जाव वइ अपावियत्ति तचा भावना । अहावरा उत्था भावना - आयाणभंडभत्तनिक्खेवणासमिए से निग्गंथे, नो अणायाणमंडमत्तनिक्खेवणासमिए, केवली बूया० - आयाणभंडमत्तनिक्खेवणा असमिए से निग्गंथे पाणाई भूयाइं जीवाई सत्ताइं अभिहणिजा वा जाव उद्दविज वा, तम्हा आयाणभंडमनिक्खेवणासमिए से निग्गंथे, नो आयाणभंडनिक्खेवणाअसमिएत्ति चउत्था भावना अहावरा पंचमा भावना-आलोइयपाणभोयणभोई से निग्गंधे नो अणालोइयपाणभोयणभोई, केवली बूया० - अणालोईयपाणभोयणभोई से निग्गंथे पाणाणि वा ४ अभिहणिज वा जाव उद्दविजवा, तम्हा आलोइयपाणभोयणभोई से निग्गंथे नो अणालोईय- पाणभोयणभोईत्ति पंचमा भावना । Page #444 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-३ ४४१ एयावता महब्बए सम्मंकाएण फासिए पालिए तीरिएकिट्टिए अवट्ठिए आणाए आराहिए यावि भवइ, पढमे भंते ! महब्बए पाणाइवायाओ वेरमणं ।। वृ. इरिया समिए' इत्यादि, ईरणं गमनमीर्या तस्यां समितो-दत्तावधानः पुरतो युगमात्रभूभागन्यस्तष्टिगामीत्यर्थ,न त्वसमितो भवेत्, किमिति?,यतः केवलीब्रूयात्कर्मोपादानमेतद्, गमनक्रियायामसमितो हि प्राणिनः 'अभिहन्यात्' पादेनताडयेत्, तथा वर्तयेत्' अन्यत्र पातयेत्, तथा परितापयेत्' पीडामुत्पादयेत्, अपद्रापयेहा जीविताद्वयपरोपयेदित्यतईर्यासमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन न भाव्यं, तद्दर्शयतियन्मनः ‘पापकं सावधं सक्रियम् अण्हयकरं तिकर्माश्रवकारि, तथाछेदनभेदनकरंअधिकरणं कलहकरं प्रकृष्टदोषंप्रदोषिकंतथाप्राणिनांपरितापकारीत्यादिन विधेयमिति, अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः, तथा चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमिति, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पञ्चमी भावना-'आलोकित प्रत्युपेक्षितशनादिभोक्तव्यं, तदकरणे दोषसम्भवादिति, इत्येवं पञ्चभिविनाभि प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति। म. (५३७) अहावरं दुचं महव्वयं पञ्चक्खामि, सव्वं मसावायं वइदोसं. से कोहा वा लोहा या भयावा हासा वा नेव सयंमुसंभासिज्जा नेवनेणं मुसंभासाविजा अन्नपि मुसं भासंतं न समणुमन्निजातिविहं तिविहेणं मनसा वयसा कायसा, तस्स भंते! पडिक्कमामिजावचोसिरामि, तस्सिमाओ पंच भावनाओ भवंति। तथिमा पढमा भावना-अनुवीइभासी से निग्गंथे नो अननुवीइभासी, केवली बूया०-अननुवीइभासी से निग्गंथे समावजिज्ज मोसं वयणाए, अनुवीइभासी से निग्गंथे नो अननुवीइभासित्ति पढमा भावना। अहावरा दुचा भावना-कोहं परियाणइ से निग्गंथे नोकोहणे सिया, केवली बूयाकोहप्पत्ते कोहत्तं समावइज्जा मोसं वयणाए, कोहं परियाणइ से निग्गंथे न य कोहणे सियत्ति दुचा भावना अहावरा तच्या भावना-लोभं परियाणइ से निग्गंथे नो अलोभणए सिया, केवली बूयालोभपत्ते लोभी समावइजा मोसं वयणाए, लोभं परियाणइ से निग्गंथे नो य लोभणए सियत्ति तच्या भावना। अहावरा चउत्था भावना-भयं परिजाणइ से निग्गंथे नो भयभीरुए सिया, केवली बूयाभयपत्ते भीरू समावइञा मोसं वयणाए, भयं परिजाणइ से निग्गंथे नो भयभीरुए सिया चउत्था भावना। अहावरा पंचमा भावना-हासं परियाणइसे निग्गंथे नोय हासणएसिया, केव० हासपत्ते हासी समावइजा मोसं वयणाए, हासे परियाणइ से निग्गंथे नो हासणए सियत्ति पंचमी भावना एतावता दोश्चे महव्वए सम्मं कारण फासिए जाव आणाए आराहिए यावि भवइ दुच्चे भंते ! महव्वए। वृ.द्वितीयव्रतभावनामाह, तत्र प्रथमेयम्-अनुविचिन्त्यभाषिणा भवितव्यं, तदकरणे दोष Page #445 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/३/-//५३७ सम्भवात्, द्वितीय भावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्यो मिथ्याऽपि भाषत इति, तृतीयाभावनायां तु लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं, पूर्वोक्तादेव हेतोरिति पञ्चमभावनायां तु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति । मू. (५३८) अहावरं तचं भंते! महव्वयं पञ्चक्खामि सव्वं अदिन्नादाणं, से गामे वा नगरे वारने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं चा नेव सयं अदिन्नं गिण्हिज्जा नेवनेहिं अदिनं गिम्हाविज्जा अदिन्नं अन्नंपि गिण्हंतं न समणुजाणिजा जावज्जीवाए जाव वोसिरामि, तस्सिमाओ पंच भावनाओ भवंति । ४४२ तत्थिमा पढमा भावना-अनुवीइ मिउग्गहं जाई से निग्गंधे नो अननुवीइमिउग्गहं जाई से निग्गंथे, केवली बूया- अननुवीइ मिउग्गहं जाई निग्गंथे अदिन्नं गिण्हेजा, अनुवीइ मिउग्गहं जाई से निग्गंधे नो अननुवीइ मिउग्गहं जाइत्ति पढमा भावणा । अहावरा दुधा भावना-अनुन्नविय पाणभोयणभोई से निग्गंधे नो अननुत्रविअ पाणभोयणभोई, केवली वूया - अननुन्नविय पाणभोयणभोई से निग्गंथे अदिन्नं भुंजिज्जा, तम्हा अनुत्रविय पाणभोयणभोई से निग्गंथे नो अननुन्नविय पाणभौयणभोईत्ति दुच्या भावना । अहावरा तथा भावना-निग्गंथेणं उग्गहंसि उग्गहियंसि एतावताव उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि अनुग्गहियंसि एतावता अनुग्गहणसीले अदिनं ओगिण्हिज्जा, निग्गंथेणं उग्गहं उग्गहियंसि एतावताव उग्गहणसीलएत्ति तच भावना । अहावरा चउत्था भावना-निग्गंथेणं उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि उ अभिक्खणं २ अनुग्गहणसीले अदिन्नं गिण्हिज्जा, निग्गंथे उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलएत्ति चउत्था भावना । अहावरा पंचमा भावना-अनुवीर मिउग्गहजाई से निग्गंथे साहम्मिएसु, नो अननुबीई मिउग्गहजाई, केवली बूया- अननुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु अदिन्नं उगिण्हिज्जा अनुवीsमिउग्गहजाई से निग्गंथे साहम्मिएसु नो अननुवीइमिउग्गहजाती इइ पंचमा भावना । एतावया तच्चे महत्वए सम्मं० जाव आणाए आराहए यावि भवइ, तचं भंते ! महव्वयं । वृ. तृतीयव्रते प्रथमभावनैषा-अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, द्वितीयभावना त्वाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम्, तृतीया त्वेषा- अवग्रहं गृह्णता निर्ग्रन्थेन साधुना परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु 'अभीक्ष्णम्' अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यांत्वनुविचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयात् इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति । मू. (५३९) अहावरं चउत्थं महव्वयं पञ्चक्खामि सव्वं मेहुणं, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा नेव सयं मेहुणं गच्छेजा तं चेवं अदिन्नादाणवत्तव्वया भाणियव्वा जाव वोसिरामि, तस्सिमाओ पंच भावनाओ भवंति । तत्थिमा पढमा भावना-नो निग्गंथे अभिक्खणं २ इत्थीणं कहं कहित्तए सिया, केवली बूया-निग्गंथे णं अभिक्खणं २ इत्थीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलीपत्रत्ताओ Page #446 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, चूडा-३ ४४३ धम्माओ भंसिज्जा, नो निग्गंथे णं अभिक्खणं २ इत्थीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ धम्माओ भंसिञ्जा, नो निग्गंथे णं अभिक्खणं २ इत्थीणं कहं कहित्तए सियत्ति पढमा भावना। अहावरा दचाभावना-नो निग्गंथे इत्थीणं मनोहराई २ इंदियाइं आलोइत्तएनिज्झाइत्तए सिया, केवली बूया-निग्गंथेणंइत्थीणं मनोहराइं२ इंदियाइंआलोएमाणे निज्झाएमाणे संतिभेया संतिविभंगाजावधम्माओ भंसिज्जा, नोनिग्गंथे इत्थीणंमनोहराई २ इंदियाइंआलोइत्तए निझाइत्तए सियत्ति दुचा भावना। अहावरा तच्चा भावना-नो निगंथे इत्थीणं पुचरयाई पुव्वकीलियाई सुमरित्तए सिया, केवली बूया-निग्गंथे णं इत्थीणं पुव्वरयाई पुव्वकीलियाईसरमाणे संतिभेया जाव भंसिजा, नो निग्गंथे इत्थीणं पुब्बरयाई पुव्वकीलियाई सरित्तए सियत्ति तथा भावना। ___अहावरा चउत्था भावना-नाइमत्तपाणभोयणभोई से निग्गंथे न पणीयरसभोयणभोई से निग्गंथे, केवली बूया-अइमत्तपाणभोयणभोई से निग्गंथे पणियरसभोयणभोई संतिभेया जाव भंसिजा, नाइमत्तपाणभोयणभोई से निग्गंथे नो पणीयरसभोयणभोइत्ति चउत्था भावना। ___अहावरापंचमा भावणा-नोनिग्गंथे इत्थीपसुपंडगसंसत्ताईसयसासणाईसेवित्तएसिया, केवली बूया-निग्गंथे णं इत्थीपसुपंडगसंसत्ताइंसयणासणाइंसेवेमाणे संतिभेया जाव भंसिजा, नो निग्गंथे इत्थीपसुपंडगसंसत्ताइ सयणासणाई सेवित्तए सियत्ति पंचमा भावना ५, एतावया चउत्थे महव्यए सम्मं कारण फासेइ जाव आराहिए यावि भवइ, चउत्थ भंते ! महब्वयं ।। वृ. चतुर्थव्रते प्रथमेयम्-स्त्रीणां सम्बन्धिनी कथां न कुर्यात्, द्वितीयायां तु तदिन्द्रियाणि मनोहारीणिनालोकयेत्, तृतीयायां तु पूर्वक्रीडितादिनस्मरेत्, चतुर्थ्यांनातिमात्रभोजनपानासेवी स्यात्, पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽवस्थानमिति । ___ मू. (५४०) अहावरं पंचम भंते ! महव्वयं सव्वं परिग्गहं पञ्चक्खामि से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतमचित्तं वा नेव सयं परिग्गहं गिहिजा नेवन्नेहिं परिग्गहं गिण्हाविना अपि परिग्गहं गिण्हतं न समनुजाणिजाजाव वोसिरामि, तस्सिमाओ पंच भावनाओ भवंति। तथिमा पढमा भावना-सोयओणंजीवे मणुनाई सद्दाइंसुणेइ मणुनामणुन्नेहिं सद्देहिं नो सजिजा नो रजिञ्जा नो गिज्झेजा नो मुग्झि जा नो अज्झोववजिज्जा नो विणिघायमावजेजा, केवली बूया-निग्गंथे णं मणुनामणुन्नेहि सद्देहिं सज्जमाणे रज्जमाणे जाव विणिधायमावजमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नत्ताओ धम्माओ भंसिञ्जास, न सका न सोउ सद्दा, सोतविसयमागया । रागदोसा उजे तत्थ, ते भिक्खू परिवञ्जए। सोयओ जीवे मणुचामणुनाई सद्दाइं सुणेइ पढमा भावना। अहावरा दुचा भावना-चक्खूओ जीवो मणुनामणुनाई रूवाई पासइ मणुन्नामणु।हिं रूवेहिं सज्जमाणे जाव विणिधायमावजमाणे संतिभेया जाव भंसिजा,-न सक्का रूवमद्दट्ट, चखुविसयमागयं रागदोसा उजे तत्थ, ते भिक्खू परिवज्जए। चक्खूओ जीवो मणुन्ना २ रूवाईं पासइ, दुच्चा भावना। Page #447 -------------------------------------------------------------------------- ________________ आचाराङ्ग सूत्रम् २/३/-/-/५४० अहावरा तच्चा भावना-घाणओ जीवे मणुन्ना २ इंगंधाई अग्घायइ मणुन्नामणुन्नेहिं गंधेहिं नो सज्जिज्जानो रज्जिज्जा जाव नो विणिघायमावज्जिज्जा केवली बूया- मणुन्नामणुन्नेहिं गंधेहिं सज्जमाणे जाव विणिधायमावजमाणे संतिभेया जाव भंसिज्जा, -न सक्का गंधमग्धाउं, नासाविसयमागयं । रागदोसा उ जे तत्य, ते भिक्खू परिवज्जए। घाणओ जीवो मणुन्ना २ इं गंधाई अग्घायइत्ति तचा भावना ३ । ४४४ अहावरा चउत्था भावना - जिब्भाओ जीवो मणुन्ना २ इंरसाई अस्साएइ, मणुन्नामणुनेहिं रसेहिं नो सज्जिज्जा जाव नो विणिघायमावज्जिज्जा, केवली बूया-निग्गंथे णं मणन्नामणुन्नेहिं रसेहिं माणे जाव विणिघायमावज्रमाणे संतिभेया जाव भंसिज्जा,-न सक्का रसमस्साउं, जीहाविसयमागयं । रागद्दोसा उ जे तत्थ, ते भिक्खू परिवज्जए। जीहाओ जीवो मणुन्नारई रसाई अस्साएइत्ति चउत्था भावना । अहावरा पंचमा भावना- फासओ जीवो मणुन्ना २ इं फासाइं पडिसेवेएर मणुन्नामणुन्नेहिं फासेहिं नो सज्जिज्जा जाव नो विणिधायमावज्जिज्जा, केवली बूया-निग्गंथे णं मणुन्नामणुन्नेहिं फासेहिं सजमाणे जाव विणिघायमावज्रमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ धम्माओ भंसिज्जा,न सक्का फासमवेएउं, फासविसयमागयं । रागद्दोसा० । फासओ जीवो मणुन्ना २ इं फासाई पडिसंवेएति पंचमा भावना । एतावता पंचमे महव्यते सम्मं अवट्टिए आणाए आराहिए यावि भवइ, पंचमं भंते ! महव्वयं । इघेएहिं पंचमहव्वएहिं पणवीसाहि य भावणाहिं संपन्ने अनगारे अहासुयं अहाकप्पं अहामग्गं सम्मं कारण फासित्ता पालित्ता तीरिता किट्टित्ता आणाए आराहित्ता यावि भवइ ॥ वृ. पञ्चमव्रतभावना पुनरेषा - श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गाद्धर्यं विदध्यादिति, एवं द्वितीयतृतीयचतुर्थपञ्चमभावनासु यथाक्रमं रूपरसगन्धस्पर्शेषु गाद्धर्यं न कार्यमिति, शेषं सुगमं यावदध्ययनं समाप्तमिति । चूडा-३ समाप्त । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य तृतीया चूडायाः टीकापरिसमाप्ता चूडा-४ “विमुक्ति" वृ. . उक्तं तृतीयचूडात्मकं भावनाख्यमध्ययनं साम्प्रतं चतुर्थचूडारूपं विमुक्त्यध्ययनमारम्यते, अस्य चायमभिसम्बन्धः - इहानन्तरं महाव्रतभावनाः प्रतिपादिताः तदिहाप्यनित्यभावना प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकारं दर्शयितुं नियुक्तिकृदाह , नि. [ ३४५ ] अनिच्चे पव्वए रुप्पे भुयगस्स तहा महासमुद्दे य । एए खलु अहिगारा अज्झयणंमी विमुत्तीए ॥ वृ. अस्याध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः पुना रूप्याधिकारः तथा भूजगत्वगधिकार एवं समुद्राधिकारश्च इत्येते पञ्चार्थाधिकारास्तांश्च यथायोगं सूत्र एव भणिष्याम इति । नामनिष्पनै तु निक्षेपे विमुक्तिरिति नाम, अस्य च नामादिनिक्षेपः उत्तराध्ययनान्तःपातिविमोक्षाध्ययनवदित्यतिदेष्टुं नियुक्तिकार आह Page #448 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-४ नि. [ ३४६ ] जो चेव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेणं । देसविमुक्का साहू सव्वविमुक्का भवे सिद्धा ।। वृ. य एव मोक्षः सैव विमुक्ति, अस्याश्च मोक्षवनिक्षेप इत्यर्थ, प्रकृतम् - अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु देशसर्वभेदाद्देधा, तत्र देशत साधूनां भवस्थकेवलिपर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविचटनादिति ॥ सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चदम्मू. (५४१) अनिचमावासमुविंति जंतुणो, पलोयए सुच्चमिणं अनुत्तरं । ४४५ विउसिरे विनु अगारबंधणं, अभीरु आरंभपरिग्गहं चए ॥ वृ. आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तच्छरीरं वा तमनित्यमुप- सामीप्येन यान्तिगच्छन्ति जन्तवः - प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थ, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा 'प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते - ६श्यते इत्यर्थ । एतच श्रुत्वा प्रलोक्य च विद्वान् 'व्युत्सृजेत्' परित्यजेत् 'अगारबन्धनं' गृहपाशं पुत्रकलत्रधनधान्यादिरूपं, किम्भूतः सन् ? इत्याह 'अभीरु' सप्तप्रकारभयरहितः परीषहोपसगप्रिधृष्यश्च 'आरम्भ' सावद्यमनुष्ठानं परिग्रहं च सवाह्याभ्यन्तरं त्यजेदिति साम्प्रतं पर्वताधिकारे, - मू. (५४२) तहागयं भिक्खुमनंतसंजयं, अनेलिसं विन्नु चरंतमेसणं । तुदति वायाहि अभिद्दवं नरा, सरेहिं संगामगयं व कुंजरं ॥ वृ. तथाभूतं साधुम् - अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रहं, तथाऽनन्तेष्वेकेन्द्रियादिषु सम्यग् यतः संयतस्तम् 'अनीदृशम्' अनन्यसदृशं 'विद्वांसं' जिनागमगृहीतसारम् 'एषणायां चरन्तं' परिशुद्धाहारादिना वर्त्तमानं, तमित्थंभूतं भिक्षं 'नरा' मिथ्याध्ष्टयः पापोपहतात्मानः 'वाग्भि' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्पादयन्तीत्यर्थ, तथा लोष्टप्रहारादिभिरभिद्रवन्तिच, कथमिति दृष्टान्तमाह- शरैः सङ्ग्रामगतं कुञ्जरमिव ॥ २ ॥ अपिच मू. (५४३) तहप्पगारेहिं जणेहिं हीलिए, ससद्दफासा फरुसा उईरिया । तितिक्खए नणि अदुट्ठचेयसा, गिरिव्व वाएण न संपवेयए ।। वृ. ‘तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्थितः, कथं ?, यतस्तैः परुषास्तीब्राः सशब्दाः- साक्रोशाः स्पर्शा-शीतोष्णादिका दुःखोत्पादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थ, तांश्च स मुनिरेवं हीलितोऽति 'तितिक्षते' सम्यक्सहते, यतोऽसौ 'ज्ञानी' पूर्वकृतकर्म एवायं विपाकानुभव इत्येवं मन्यमानः, 'अदुष्टचेताः ' अकलुषान्तःकरणः सन् 'न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति अधुना रूप्यधष्टान्तमधिकृत्याह मू. (५४४) उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही। अलूसए सव्वसहे महामुनी, तहा हि से सुस्समणे समाहिए ।। वृ. 'उपेक्षमाणः परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणोमाध्यस्थ्यमवलम्बमानः ‘कुशलैः ' गीतार्थे सहसंवसेदिति, कथम् ?, अकान्तम्- अनभिप्रेतं दुःखम्असातावेदनीयं तद्विद्यते येषां त्रसस्थावराणां तान् दुःखिनस्त्रसस्थावरान् 'अलूषयन्' अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत् 'सर्वंसहः' परीषहोपसर्गसहिष्णुः 'महामुनि' सम्यग्जगत्रयस्वभाववेत्ता तथा हासौ सुश्रमण इति समाख्यातः किञ्च Page #449 -------------------------------------------------------------------------- ________________ ४४६ आचाराङ्ग सूत्रम् २/४/-/-/५४५ मू. (५४५) विऊ नए धम्मपयं अनुत्तरं, विणीयतण्हस्स मुणिस्स झायओ। समाहियस्सऽग्गिसिहा व तेयसा, तवो य पन्ना य जसो य वड्ढइ ।। वृ. 'विद्वान्' कालज्ञः 'नतः' प्रणतः प्रह्वः, किं तत ? - 'धर्मपदं' क्षान्त्यादिकं, किंभूतम् ?-'अनुत्तरं' प्रधानमित्यर्थ,तस्य चैवंभूतस्य मुनेर्विगततृष्णस्य ध्यायतो धर्मध्यानं 'समाहितस्य उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च वर्द्धत इति तथा-- मू. (५४६) दिसोदिसंऽनंतजिणेण ताइणा, महव्वया खेमपया पवेइया । महागुरू निस्सयरा उईरिया, तमेव तेउत्तिदिसं पगासगा। वृ. "दिशोदिश मिति सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु क्षेमपदानि रक्षणस्थानानि 'प्रवेदितानि' प्ररूपितानि, अनन्तश्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि ?-'महागुरूणि' कापुरुषैर्वहत्वात् 'निस्वकराणि' स्वकर्मानादिसम्बन्धात्तदपनयनसमर्थानि निस्वकराणि 'उदीरितानि' आविष्कृतानि तेजस इव तमोऽपनयनात्रिदिशंप्रकाशकानि, यथा तेजसतमोऽपनीयोर्ध्वाधस्तिर्यप्रकाशते एवं तान्यपि कर्मतमोऽपनय-नहेतुत्वात्रिदिशं प्रकाशकानीति । मूलगुणानन्तरमुत्तरगुणाभिधित्सयाऽऽहमू. (५४७) सिएहिं भिक्खू असिए परिव्वए, असञ्जमित्वीसु चइज पूयणं । अनिस्सिओ लोगमिणं तहा परं, न मिजई कामगुणेहिं पंडिए॥ वृ.सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्था अन्यतीर्थिका वा तैः 'असितः' अबद्धः-तैः सार्द्ध सङ्गमकुर्वन् भिक्षु परिव्रजेत्' संयमानुष्ठायी भवेत्, तथा स्त्रीषु 'असजन्' सङ्गमकुर्वन् पूजनं त्यजेत्-न सत्काराभिलाषी भवेत्, तथा अनिश्रितः' असंबद्धः 'इहलोके अस्मिन् जन्मनि तथा परलोके स्वर्गादाविति, एवंभूतश्च कामगुणैः' मनोज्ञशब्दादिभिः 'नमीयते' न तोल्यतेन स्वीक्रिय इतियावत् ‘पण्डितः' कटुविपाककामगुणदर्शीति मू. (५४८) तहा विमुक्कस्स परिनचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो। विसुज्झई जंसि मलं पुरेकर्ड, समीरियं रुप्पमलं व जोइणा ।। वृ. ‘तथा' तेनप्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो-निसङ्गस्तस्य, तथा परिज्ञानं परिज्ञासदसद्विवेकस्तया चरितुं शीलमस्येतिपरिज्ञाचारी-ज्ञानपूर्व क्रियाकारीतस्य, तथाधृति-समाधान संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असातावेदनीयोदयस्तदुदीर्णं सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थं वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ?- समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याह-- मू. (५४९) से हु परिनासमयंमि वट्टई, निराससे उवरय मेहुणा चरे। . भुयंगमे जुन्नतयं जहा चए, विमुञ्चई से दुहसिज्ज माहणे ॥ __वृ. 'स' एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोद्युक्तः परिज्ञासमये वर्तते,तथा 'निराशंसः' ऐहिकामुष्पिकाशंसारहितः, तथा मैथुनादुपरतः,अस्यचोपलक्षणत्वादपरमहाव्रतधारीच, तदेवंभूतोभिक्षुर्यथा सर्प कञ्चुकंमुक्त्वा निर्मलीभवतिएवं मुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति । समुद्राधिकारमधिकृत्याह Page #450 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - २, चूडा-४ ४४७ मू. (५५०) जमाहु ओहं सलिलं अपारयं, महासमुदं व भुयाहि दुत्तरं। अहे यणं परिजाणाहि पंडिए, से हु मुनी अंतकडेत्ति वुच्चई। वृ. 'य' संसारं समुद्रमिव भुजाभ्यांदुस्तरमाहुस्तीर्थकृतोगणधरादयो वा, किम्भूतम् ? - ओघरूपं, तत्र द्रव्यौघः सलिलप्रवेशो भावौघ आम्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिक्षयातुपरिहर पण्डितः' सदसद्विवेकज्ञः, सच मुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते अपिचमू. (५५१) जहा हि बद्धं इह मानवेहिं, जहा य तेसिं तु विमुक्ख आहिए। अहातहा बन्धविमुख जे विऊ, से हमनी अंतकडेत्ति बच्चई। वृ. 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बद्धं' कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्यग्वेत्तास मुनि कर्मणोऽन्तकृदुच्यते ।। किञ्च-- मू. (५५२) इममि लोए परए य दोसुवि, न विजई बंधन जस्स किंचिवि। से हु निरालंबणमप्पइट्टिए, कलंकलीभावपहं विमुच्चइ ।। वृ.अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति सः “निरालम्बनः' ऐहिकामुष्मिकाशंसारहितः 'अप्रतिष्ठितः' न क्वचिप्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात् संसारगर्भादिपर्यटनाद्विमुच्यते।ब्रवीमीति पूर्ववत् । चूडा-४ समाप्ताः श्रुतस्कन्धः-२ समासः उक्तोऽनुगमः, साम्प्रतं नयाः, तेच ज्ञानक्रियनययोरवतरन्ति, तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुष्पिकार्थावाप्तये, तदुक्तम् - ॥१॥ नायम्मि गिण्हिअव्वे अगिहिअव्वंमि चेव अत्थंमि। जइअव्वमेव इइ जो उवएसो सो नओ नाम ।। यतितव्यमिति ज्ञान यत्नो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थ किर्यानयस्त्विदमाह - ॥१॥ क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥ ॥१॥“शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम् ? ॥ — तथा-नायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरत्थयोस्तथाऽपि यतितव्यमेवेति क्रियैवाभ्यसनीयेति, इति यो नयः स क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते- 'ज्ञानक्रियाभ्यांमोक्ष' इति, तथा चागमः-- ॥१॥ “सव्वेसिपि नयाणं बहुविहवत्तव्य निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ॥ Page #451 -------------------------------------------------------------------------- ________________ ४४८ आचाराण सूत्रम् अन्त्य नियुक्तिः चरणं-क्रिया गुणो-ज्ञानं तद्वान् साधुर्मोक्षसाधनायालमिति तात्पर्यार्थ ॥ ॥१॥ आधारटीकाकरणे यदाप्त, पुण्यं मया मोक्षगमैकहेतुः। तेनापनीयाशुभराशिमुच्चैराचारमार्गप्रवणोऽस्तु लोकः॥ अन्त्येनियुक्तिगाथाःनि. [३४७] आयारस्स भगवओचउत्थचूलाइ एस निञ्जुत्ती। पंचमचूलनिसीहं तस्सय उवरि भणीहामि ।। नि. [३४८] सत्तहिंछहिं चउचउहि य पंचहि अयउहि नायव्वा । उद्देसएहिं पढमे सुयखंधे नव य अज्झयणा ॥ नि. [३४९] इक्कारस तिति दोदो दोदो उद्देसएहिं नायव्वा । सत्तयअट्ठयनवमा इक्कसरा हुँति अन्झयणा इतिश्रीआचारगनियुक्तिः नि. [३५०] पाहण्णे महसद्दो परिमाणे चेव होइ नायव्यो। पाहण्णे परिमाणे यछविहो होइ निक्खेवो ।। नि. [३५१] दव्वे खेत्ते काले भावंमियहोति या पहाणा उ। तेसि महासदो खलु पाहण्णेणंतुनिष्फनो। नि. [३५२] दब्वे खेते काले भावंमि य जे भवे महंता उ। तेसुमहासदो खलु पमाणओ होंति निष्फन्नो। नि. [३५३] दवे खेते काले भावपरिण्णा यहोइ बोद्धव्वा । जाणणओववक्खणओ य दुविहा पुणेकेका । नि. [३५४] भावपरिण्णा दुविहा मूलगुणे चेव उत्तरगुणे य। मूलगुणे पंचविहा दुविहा पुण उत्तरगुणेसु॥ नि. [३५५] पाहण्णेण उपगयं परिण्णाएय तहय दुविहाए । परिण्णाणेसु पहाणे महापरिण्णा तओ होइ ।। नि. [३५६] देवीणं मणुईणं तिरिक्खजोणीगयाण इत्थीणं । तिविहेण परिच्चाओ महापरिण्णाए निजुत्ती॥ अविवृता नियुक्तिरेषा महापरिज्ञायाः, अविवृता इत्यत्रोपन्यस्ताः । [ १ प्रथमं अगसूत्रं आचाराङ्गं परिसमाप्तम् । मुनि दीपरत्न सागरेण संशोधिता सम्पादिता आचारागसूत्रस्य शीलाझाचार्य विरचिता टीका परिसमाप्ता *** Page #452 -------------------------------------------------------------------------- ________________ [1] ભાવભરી વંદના જેમના દ્વા૨ા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન ‘‘આગમસાહિત્ય''માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ય પૂજ્યશ્રીઓને પંચમ ગણધર શ્રી સુધર્મા સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ દેવવાચક ગણ દેવર્કિંગણિ ક્ષમાશ્રમણ સંઘદાસગણિ જિનદાસ ગણિ મહત્તર શીલાંકાચાર્ય મલયગિરિસૂરિ હરિભદ્રસૂરિ દ્રોણાચાર્ય વાદિવેતાલ શાંતિચંદ્ર સૂરિ શાંતિચંદ્ર ઉપાધ્યાય ગુણરત્નસૂરી આનંદ સાગરસૂરિજી જન વિજયજી જંબુ વિજયજી લાભસાગરસુરિજી વીરભદ્ર ઋષિપાલ બ્રહ્મમુનિ તિલકસૂરિ 1 સૂત્ર-નિર્યુક્તિ – ભાષ્ય – ચૂર્ણિ – વૃત્તિ – આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને ચંદ્રસાગર સૂરિજી બાબુ ધનપતસિંહ ૫૦ ભગવાનદાસ ચૌદ પૂર્વધર શ્રી ભાહુ સ્વામી (અનામી) સર્વે શ્રુત સ્થવીર મહર્ષિઓ શ્રી શ્યામાચાર્ય જિનભદ્ર ગણિ ક્ષમાશ્રમણ સિદ્ધસેન ગણિ અગસ્ત્યસિંહ સૂરિ અભયદેવસૂરિ ક્ષેમકીર્તિસૂરિ આર્યરક્ષિત સૂરિ (?) ચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ ધર્મસાગર ઉપાધ્યાય વિજય વિમલગણિ પુન્યવિજયજી અમરમુનિજી આચાર્ય તુલસી સ્મરણાંજલિ પં બેચરદાસ ૫૦ રૂપેન્દ્રકુમાર શ્વેત પ્રકાશક સર્વે સંસ્થાઓ મુનિ માણેક ચતુરવિજયજી કનૈયાલાલજી ચંપક સાગરજી ૫૦ જીવરાજભાઈ પં૦ હીરાલાલ Page #453 -------------------------------------------------------------------------- ________________ क्रम [2] ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક आगमसूत्रनाम वृत्ति-कर्ता १. आचार २. सूत्रकृत ३. स्थान ४. समवाय ५. भगवती ६. ज्ञाताधर्मकथा ७. उपासकदशा ८. अन्तकृद्दशा ९. अनुत्तरोपपातिकदशा १०. प्रश्नव्याकरण ११. विपाकश्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाजीवाभिगम १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूद्वीपप्रज्ञप्ति १९थी| निरयावलिका २३. (पञ्च उपाङ्ग) २४. चतुःशरण २५. आतुर प्रत्याख्यान २६. महाप्रत्याख्यान २७. भक्तपरिज्ञा २८. तन्दुल वैचारिक २९. संस्तारक ३०. गच्छाचार★ ३१. गणिविद्या मूल श्लोक प्रमाण २५५४ शीलाङ्काचार्य २१०० शीलाङ्काचार्य ३७०० अभदेवसूरि १६६७ अभयदेवसूरि १५७५१ अभयदेवसूरि ५४५० अभयदेवसूरि ८१२ अभयदेवसूरि ९०० अभयदेवसूरि १९२ अभयदेवसूरि १३०० अभयदेवसूरि १२५० अभयदेवसूरि ११६७ अभयदेवसूरि २१२० मलयगिरिसूरि ४७०० मलयगिरिसूरि ७७८७ मलयगिरिसूरि २२९६ मलयगिरिसूरि २३०० | मलयगिरिसूरि ४४५४ शान्तिचन्द्रउपाध्याय ११०० चन्द्रसूरि - ८० विजयविमलयगणि १०० गुणरत्नसूर (अवचूरि) १७६ आनन्दसागरसूरि (संस्कृतछाया) २१५ आनन्दसागरसूरि (संस्कृतछाया) ५०० विजयविमलगणि १५५ गुणरत्न सूरि ( अवचूरि ) १७५ | विजयविमलगणि १०५ आनन्दसागरसूरि (संस्कृतछाया) वृत्ति श्लोक प्रमाण १२००० १२८५० १४२५० ३५७५ १८६१६ ३८०० ८०० ४०० १०० ५६३० ९०० ३१२५ ३७०० १४००० १६००० ९००० ९१०० १८००० ६०० (?) २०० (?) १५० १७६ २१५ (?) ५०० ११० १५६० १०५ Page #454 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम ३२. देवेन्द्रस्तव ३३. मरणसमाधि * ३४. निशीथ ३५. बृहत्कल्प ३६. व्यवहार ३७. | दशाश्रुतस्कन्ध ३८. जीतकल्प ★ ३९. महानिशीथ ४०. आवश्यक ४१. ओघनियुक्ति पिण्डनिर्युक्ति ४२. दशवैकालिक ४३. उत्तराध्ययन ४४. नन्दी ४५. अनुयोगद्वार [3] वृत्ति-कर्ता ३७५ आनन्दसागरसूरि (संस्कृत छाया) ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८२१ जिनदासगण (चूर्णि) सङ्घदासगणि (भाष्य ) • मूल श्लोक प्रमाण ४७३ मलयगिरि + क्षेमकीर्ति सङ्घदासगणि (भाष्य ) ३७३ मलयगिरि सङ्घदासगणि (भाष्य ) ८९६ - ? - (चूर्णि ) १३० सिद्धसेनगणि (चूर्णि) ४५४८ १३० हरिभद्रसूरि नि. १३५५ द्रोणाचार्य नि. ८३५ मलयगिरिसूरि ८३५ हरिभद्रसूरि २००० शांतिसूर ७०० मलयगिरिसूरि २००० मलधारीहेमचन्द्रसूरि • वृत्ति श्लोकप्रमाण ३७५ ८३७ २८००० ७५०० ४२६०० ७६०० ३४००० ६४०० २२२५ १००० नोंध : (१) उडत ४५ भागम सूत्रोमा वर्तमान डाणे पहेलां १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्री, २४थी 33 प्रकीर्णकसूत्री उ४थी उ८ छेदसूत्री, ४० थी ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रो ना नाभे हास प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. हाल उपलब्ध छे ४. ( 3 ) ( त वृत्ति-साहि के नोंध छे ते जभे रेल संघाहन मुनी छे. ते सिवायनी पा वृत्ति- चूर्णि खाहि साहित्य मुद्रित अमुद्रित अवस्थामा (४) गच्छाचार भने मरणसमाधि ना विकल्ये चंदावेज्झय छे. ४ जमे “आगमसुत्ताणि" भां भूण ३ये खने ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્ત્વ જેના વિકલ્પ રૂપે છે એ ने वीरस्तव प्रकीर्णक भावे "सागमद्दीप" मां अक्षरशः २२००० (?)0400 ७००० ७००० १६००० ७७३२ ५९०० Page #455 -------------------------------------------------------------------------- ________________ પંચઋત્ત્વનું માળ્યે અમે ‘‘આવનસુત્તળિ’’માં સંપાદીત કર્યું છે. (૫) ગોત્ર અને પિત્તુ એ બંને નિર્મુત્તિ વિકલ્પે છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માળ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રર્વાધ સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રીજિ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીય-વશા-નિતત્ત્વ એ ત્રણેની પૂર્ખ આપી છે. જેમાં વા અને નીતત્ત્વ એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા ઉદ્દેશ ની જ વૃત્તિ નો ઉલ્લેખ મળે છે. * વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિત્તિઃ क्रम नियुक्ति 9. आचार-नियुक्ति २. सूत्रकृत-निर्युक्ति રૂ. વૃત્વ-નિયુક્તિ ક્ર ૪. વ્યવહાર-નિયુક્તિ * ५. दशाश्रुत० -नियुक्ति ४५० २६५ [4] श्लोकप्रमाण क्रम — १८० नियुक्ति ६. आवश्यक नियुक्ति ७. ओघनियुक्ति ८. पिण्डनिर्युक्ति ९. १०. दशवैकालिक - नियुक्ति उत्तराध्ययन-निर्युक्ति श्लोकप्रमाण २५०० १३५५ ८३५ ५०० નોંધઃ (૧) અહીં આપેલ શ્નો પ્રમાણ એ ગાથા સંખ્યા નથી. ૩૨ અક્ષરનો એક શ્લોક’' એ પ્રમાણથી નોંધાયેલ શ્નો પ્રમાળ છે. (૨) * વૃહત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિયુક્તિ હાલ મધ્ય માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિાર્ મહર્ષિ એ માઘ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. ७०० (૩) બોપ અને વિષ્ણુનિયુક્તિ સ્વતંત્ર મૂળઝાળ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન આમ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિર્યુવિત્તમાંથી દશાશ્રુતન્ય નિર્યુક્તિ ઉપર વૃદ્ધિ અને અન્ય પાંચ નિવૃત્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિર્યુક્તિ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિર્યુક્ત્તિકર્તા તરીકે મદ્રવાદુસ્વામી નો ઉલ્લેખ જ જોવા મળે છે. Page #456 -------------------------------------------------------------------------- ________________ गाथाप्रमाण ४८३ ( वर्तमान आणे ४५ आगममा ५सयभाष्यं) क्रम भाष्य श्लोकप्रमाण| क्रम भाष्य १. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य * बृहत्कल्पभाष्य ७६०० । ७. ओघनियुक्तिभाष्य - व्यवहारभाष्य । ६४०० ८. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य ३१८५ दशवैकालिकभाष्य * जीतकल्पभाष्य ३१२५ । |१०. उत्तराध्ययनभाष्य (?) ३२२ ४६ नोध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न sil सङ्घदासगणि छोपार्नु छे. अमा। संपानमा निशीष भाष्य तेनी चूर्णि साथै भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथै समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य अभा२आगमसुत्ताणि भाग-३८ मां शीत यु. (3) आवश्यकभाष्य मा साथ प्रभास ४८३ सयुंभ १८3 14 मूळभाष्य ३५छ भने 300 या अन्य भाष्यनी छे. नो समावेश आवश्यक सूत्र-सटीकं भi यो छे. [ विशेषावश्यक भाष्य पूरा प्रसिध्ध युं छे ५ ते समय आवश्यकसूत्र- 6५२नु भाष्य नथी भने अध्ययनो अनुसार नी सलगम वृत्ति આદિ પેટા વિવરણો તો વર અને નીત| એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नौ समावेश तनी तनी वृत्ति भी थयो ४ छ. ५९ तेनो त विशेनो से समाने भणेसा नथी, [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ ભાગનો ઉલ્લેખ પણ જોવા મળેલ છે.] (4) उत्तराध्ययनभाष्यनी गाथा नियुक्तिमा मणी गयान संभायछ (?) (5) मारीत अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो ७५२नो ६ માગનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३५ भाष्यगाथा टेवा मणे छे. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणे छे. तेभ०४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो पा लेप भनेछ. 32&i भाष्यन। तl અજ્ઞાત જ છે. Page #457 -------------------------------------------------------------------------- ________________ [6] क्रम चूर्णि | १. आचार-चूर्णि ७००० ( वर्तमान आणे ४५ भागममा 644 चूर्णिः ) श्लोकप्रमाण| क्रम | चूर्णि श्लोकप्रमाण ८३०० ९.। | दशाश्रुतस्कन्धचूर्णि २२२५ सूत्रकृत-चूर्णि ९९०० | १०. पञ्चकल्पचूर्णि । ३२७५ ३. भगवती-चूर्णि ३११४ | ११.| जीतकल्पचूर्णि १००० | ४. जीवाभिगम-चूर्णि १५०० | १२. | आवश्यकचूर्णि . १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ / १३.] दशवैकालिकचूर्णि ६. निशीथचूर्णि | २८००० । १४. उत्तराध्ययनचूर्णि ५८५० ७. वृहत्कल्पचूर्णि १६००० १५. | नन्दीचूर्णि १५०० ८. व्यवहारचूर्णि १२०० | १६. | अनुयोगदारचूर्णि | २२६५ नों:(१) 61 १६ चूर्णिभांधी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प मेत्राएर चूर्णि अभार मा संपानमा सभाप गयेछ. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત પૂf પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी मे चूर्णि४ अगत्स्यसिंहसूरिकृत छेतेनुं प्रशन पूश्य श्री पुन्यवि४५ मे रावेला छे. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीराला 145140 प्रश्नायित. मुं ३ . भगवती चूर्णि तो मजे४ छ, प. प्रशीत घई नथी. तभ४ वृहत्कल्प , व्यवहार, पञ्चकल्प मेरा स्तोसमेनछ भए। प्राशीत यार्नु राम नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्। नाम भुज्यत्वे संभणाय छे. 24 मते અમુક જૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-पंयांजा" यिन्य माम" વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी तो 32ी यिन्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ भागमा 6५२ નથી. એટલે ૩પ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિત્તિ ફક્ત છ છે. એટલે ૩૯ આગમાનું એક અંગ અપ્રાપ્ય જ બન્યું. मारीत या भाष्य, स्यां नियुक्ति भने ४is चूर्णिन। सामावतमान ने सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी गाय. २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमोबना 44 64 छ. Page #458 -------------------------------------------------------------------------- ________________ [7] ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો સૂચના - અમે સંપાદીત કરેલ આગમસુત્તનિ-સટી માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ સામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩||૨૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે, જેમકે બવમાં પ્રથમ અંક શ્રુતન્યનો છે તેના વિભાગ રૂપે બીજો અંક વૃત્ત છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂત્ત ગદ્ય કે પદ્ય હોઈ શકે. જો ગઇ હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટું લખાણ છે અને ન/પદ્ય ને પદ્યની સ્ટાઈલથી | - ।। ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં () પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) આચાર્ (૨) સૂત્રાત (૩) સ્થાન (૪) સમવાય (५) भगवती - ઘૂ નામક પેટા વિભાગ બીજા શ્રુતબ્ધ માં જ છે. - · श्रुतस्कन्धः/अध्ययनं/उद्देशक /मूलं स्थानं/अध्ययनं / मूलं समवायः /मूलं શ્રુત:/જૂના/ગધ્યયનંદ્દેશ:મૂર્છા - - शतकं/वर्ग:-अंतरशतकं/उद्देशकः/मूलं અહીં શવ ના પેટા વિભાાગમાં બે નામો છે. (૧) વń: (૨) સંતશતા કેમકે ગત ૨૧, ૨૨, ૨૩ માં શતજ્રના પેટા વિભાગનું નામ વર્ષ જ શાવેલ છે. શત, - ૩૨,૩૪,૩૫,૩૬,૪૦ના પેટા વિભાગને અંતરાતા અથવા શાત” નામથી ઓળખાવાય છે. . (૬) જ્ઞાતાધર્નયા-શ્રુત ન્ય:/વ:/અધ્યયન/મૂર્છા પહેલા શ્રુતપ માં મધ્યવન જ છે. બીજા શ્રુતત્ત્વ નો પેટાવિભાગ વર્લ્ડ નામે છે અને તે વર્જા ના પેટા વિભાગમાં અધ્યવન છે. (૭) હાસવા-અધ્યયન/પૂર્ણ (૮) અન્તહૃદશા વń:/અધ્યયન/મૂનું (૧) અનુત્તોવવતિવા-વń:/ગવર્ન/મૂર્ત (૧૦) પ્રાવ્યારા- દ્વાર/અધ્યયન/મૂળ આશ્રવ અને સવર્ એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવદાર અને સંવરદ્વાર કહ્યા છે. (કોઈક દર્ ને બદલે ભુતન્ય શબ્દ પ્રયોગ પણ કરે છે) (૧૧) વિપાશ્રુત- શ્રુત ન્ય:/ધ્યવન/મૂર્ત ( १२ ) औपपातिक- मूलं (१३) राजप्रश्नीय मूलं Page #459 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम - * प्रतिपत्तिः /* उद्देशकः / मूलं भागभमत र विलाशी उर्मा छे तो यश सभ४ भाटे प्रतिपत्तिः पछी मे पेटाविलाएग नौधनीय छे. डेम प्रतिपत्ति -३- मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा सार पेटाविभागी थडे छे. तेथी तिपत्ति/ (नेरइथ आदि) / उद्देशकः / मूलं ये रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते दृशभी प्रतिपत्ति - उद्देशकः नव नवी पक्ष ते पेटाविभाग प्रतिपत्तिः नाभे ४ छे. (१५) प्रज्ञापना- पदं / उद्देशकः /द्वारं/मूलं पदना पेटा विभागमा स्यांड उद्देशकः छे, ज्यां द्वारं छे पास पद-२८ना पेटा विभागमा उद्देशकः અને તેના પેટા વિભાગમાં કાર પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति प्राभृतं/प्राभृतप्राभृतं/मूलं भाग १ - १७भ प्राभृतप्राकृत ना पक्ष प्रतिपत्तिः नाम भेटा विभाग छे पड़ा उद्देशकः श्राहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति वक्षस्कारः / मूलं (१९) निरयावलिका अध्ययनं/मूलं (२०) कल्पवतंसिका अध्ययनं/मूलं (२१) पुष्पिता अध्ययनं/मूलं → - (२२) पुष्पचूलिका - अध्ययनं / मूलं (२३) वहिदशा - अध्ययनं / मूलं આગમ ૧૯ થી ૨૩ નિપાવાિતિ નામથી સાથે જોવા મળે છે કેમકે તેને ઉપાંગના પાંચ વર્ગ તરીકે सूत्रद्वारे योजावेला छे. मां वर्ग-1, निरयाबलिका, १र्ग-२ कल्पवतंसिका... वगैरे भावा - - ( २४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीय - उद्देशकः / मूलं (३५) बृहत्कल्प उद्देशकः / मूलं ( ३६ ) व्यवहार - उद्देशकः / मूलं दशा/मूलं ( ३७ ) दशाश्रुतस्कन्ध (३८) जीतकल्प मूलं ( ३९ ) महानिशीथ - अध्ययनं / उद्देशकः /मूलं (४०) आवश्यक अध्ययनं/मूलं ओघ / पिण्डनियुक्ति ( ४१ ) - मूलं (४२) दशवैकालिक अध्ययनं / उद्देशकः / मूलं (४३) उत्तराध्ययन अध्ययनं //मूलं (४४-४५) नन्दी - अनुयोगद्वार मूलं - Page #460 -------------------------------------------------------------------------- ________________ [9 क्रम ८०६ ७१ ११४ २४१ १३३ ७३ ६२ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા आगमसूत्र मूलं । गाथा | क्रम | आगमसूत्र मूलं | गाथा गाथा आचार | ५५२१४७ २४. चतुःशरण सूत्रकृत ७२३ आतुरप्रत्याख्यान स्थान १०१० १६९ | २६. , महाप्रत्याख्यानं । १४२ | १४२ समवाय ३८३ ९३ | २७. | भक्तपरिज्ञा १७२ | १७२ भगवती १०८७ २८. | तंदुलवैचारिक १६१ १३९ ज्ञाताधर्मकथा ५७ | २९. | संस्तारक ७. उपासक दशा १३ । ३०. गच्छाचार १३७ | १३७ अन्तकृद्दशा १२ । ३ गणिविद्या । ८२ अनुत्तरोपपातिक । १३ देवेन्द्रस्तव ३०७ ३०७ १०. | प्रश्नव्याकरण ४७ मरणसमाधि ६६४ ६६४ ११. विपाकश्रुत ४७ निशीष १४२० । १२. औपपातिक । ७७ | ३५. वृहत्कल्प २१५ १३.| राजप्रश्निय व्यवहार २८५ १४. जीवाभिगम । ३९८ ९३ ३७. । दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना ६२२ २३१ । ३८. | जीतकल्प १०३ | १०३ १६. सूर्यप्रज्ञप्ति २१४ | १०३ | ३९. | महानिशीथ १५२८ | १७. चन्द्रप्रज्ञप्ति २१८ ४०. | आवश्यक ९२ । २१ १८. | जम्बूदीपप्रज्ञप्ति | ३६५ १३१ । ४१. | ओघनियुक्ति ११६५ ११६५ निरयावलिका २१ - ४१. पिण्डनियुक्ति ७१२ । ७१२ २०. कल्पवतंसिका दशवैकालिक ५४० २१. पुष्पिता | ११ २ | ४३. | उत्तराध्ययन १७३१ |१६४० २२. | पुष्पचूलिका ३ १ ४४. ! नन्दी १६८ | ९३ २३./ यहिदशा ४५. | अनुयोगद्वार ३५० १४१ ८५ ३६. । १०७ नोध :- 65 गाथा संन्यानो समावेश मूलं भांप ४१य छे. ते मूल सिवायनी मला गाथा सम४वी नही. मूल श६ मे अभी सूत्र भने गाथा बने भाटे नो नासो संयुत અનુક્રમ છે. ૧થા બધાંજ સંપાદનોમાં સામાન્ય અંક ધરાવતી હોવાથી તેનો અલગ અંક આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #461 -------------------------------------------------------------------------- ________________ [10] [10] [૧૧]. [૧૨] [૧૩] [૧૪] [૧૫] [૧] [૧૭] -: અમારા પ્રકાશનો:अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ . सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग • २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર - પદ્ય-આરાધના-મરણભેદ-સંગ્રહ] ચૈિત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર] અભિનવ જૈન પંચાંગ - ૨૦૪૨ સિર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૪ [૨૦]. [૧] [૨૨]. [૨૩] [૨૪] [૨૫] [૨] [૨૭] [૨૮] [૨૯] [30] [૩૧] [૩૩] [૪] [૩૫] Page #462 -------------------------------------------------------------------------- ________________ [७] [3] [11] [35] તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય[३८] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૭ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] तत्वाधिगम सूत्र मानिनवाटी - अध्याय-९ [૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧૦ 1 પ્રકાશન ૧ થી ૪૧ અભિનવકૃત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छठे अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्टमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूर्य [आगमसुत्ताणि-११] एक्कारसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पनवणासुत्तं [आगमसुत्ताणि-१५] चउत्यं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७ ] छठं उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अट्ठम उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमें उवंगसुत्तं [६३] पुप्फचूलियाणं [आगमसुत्ताणि-२२ ] एक्सरसमं उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३ ] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४] पढम पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५] बीअं पईण्णगं [६७] महापच्चरखाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७ ] चउत्थं पईण्णगं Page #463 -------------------------------------------------------------------------- ________________ [ ६९ ] [ ७०] तंदुलवेयालियं संथारगं [ ७१] गच्छायार [७२] चंदावेज्झयं [७३] गणिविज्जा [७४] देविंदत्थओ [ ७५ ] मरणसमाहि [ ७६ ] वीरत्थव निसीह बुहत्कप्पो ववहार [ ७७] [ ७८ ] [७९] दसासुयक्खंधं [ ८० ] [८१] जीयकष्पो [८२] पंचकम्पभास [८३] महानिसीह [४] आवसस्यं [८५] ओहनिजत्ति [ ८६] पिंडनिजुत्ति [८७ ] दसवेयालियं [८८] उतरज्झयणं [ ८९ ] नंदीसूर्य [ ९०] अनुओगदारं [12] [आगमसुत्ताणि २८ ] [आगमसुत्ताणि- २९] [आगमसुताणि- ३० / १ ] [आगमसुत्ताणि ३० / २ ] [आगमसुत्ताणि- ३१] [आगमसुत्ताणि- ३२ ] [आगमसुत्ताणि- ३३/१ ] [आगमसुत्ताणि- ३३/२ ] [आगमसुत्ताणि-३४ ] [आगमसुत्ताणि- ३५ ] [आगमसुत्ताणि- ३६ ] [आगमसुत्ताणि- ३७] [आगमसुताणि ३८ / १ ] [आगमसुत्ताणि- ३८ / २ ] [आगमसुत्ताणि- ३९ ] [आगमसुत्ताणि-४० ] [आगमसुत्ताणि - ४१/१ ] [आगमसुत्ताणि - ४१/२ ] [८१] खायार [२] सूर्यगड - [एउ] - [८४] समवाय - [य] विवाहपशत्ति - [एस] नायाधम्माला - [१] उपासगहसा - [८] अंतगउध्सा - ગુજરાતી અનુવાદ [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [१०० ] पावागर पंचमं पईण्णगं छठ्ठे पण्णगं सत्तमं पईण्णगं- 9 सत्तमं पईण्णगं-२ अठ्ठ पण्णगं नवमं पईण्णगं दसमं पईण्णगं - १ दसमं पण्णगं -२ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ पढमं छेयसुत्तं बीअं छेयसुतं [आगमसुत्ताणि ४२ ] [आगमसुत्ताणि-४३ ] [आगमसुत्ताणि-४४ ] [आगमसुत्ताणि-४५ ] પ્રકાશન ૪૨ થી ૯૦ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. तइयं छेयसुतं चउत्थं छेयसुतं पंचमं छेयसुत्तं- १ पंचमं छेयसुतं -२ छठ्ठे छेयसुत्तं पढमं मूलसुतं बीअं मूलसुतं - 9 बीअं मूलसुतं - २ तइयं भुलसुत्तं चउत्थं मूलसुत्तं ગુજરાતી અનુવાદ આગમદીપ-૧] પહેલું અંગસૂત્ર ગુજરાતી અનુવાદ બીજું અંગસૂત્ર આગમદીપ-૧] [આગમદીપ-૧] ત્રીજું અંગસૂત્ર આગમદીપ-૧] ચોથું અંગસૂત્ર पढमा चूलिया बितिया चूलिया [આગમદીપ-૨] આગમદીપ-૩] આગમદીપ-૩] આગમદીપ-૩] [આગમદીપ-૩] ગુજરાતી અનુવાદ [આગમદીપ-૩] પાંચમું અંગસૂત્ર છઠ્ઠું અંગસૂત્ર સાતમું અંગસૂત્ર આઠમું અંગસૂત્ર નવમું અંગસૂત્ર દશમું અંગસૂત્ર Page #464 -------------------------------------------------------------------------- ________________ [૧૦૧] વિવાગસૂય – [૧૦૨] વવાઇય [૧૦૩] રાયપ્પસેણિય - [૧૪] જીવાજીવાભિગમ – [૧૦૫] પન્નવણાસુત્ત [૧૦૬] સૂરપન્નત્તિ – [૧૭] ચંદપન્નતિ - [૧૦૮] જંબુદીવપક્ષતિ - [૧૯] નિરયાવલિયા – [૧૧૦] કપ્પવડિસિયા - [૧૧૧] પુલ્ફિયા - [૧૧૨] પુચૂલિયા - [૧૧૩] વષ્ટિદસા – [૧૧૪] ઉસરણ – [૧૧૫] આઉરપ્પચ્ચક્ખાણ – [૧૧] મહાપચ્ચક્ખાણ – [૧૧૭] ભત્તપરિણા – [૧૧૮] તંદુલવેયાલિય – [૧૧૯] સંથારગ – [૧૨૦] ગુચ્છાયાર - [૧૨૧] ચંદાવેઋય “ [૧૨૨] ગણિવિજ્જા – [૧૨૩] દેવિદત્યઓ – [૧૨૪] વીરત્થવ – [૧૨૫] નિસીહ – [૧૨] બુતકલ્પ્ય – [૧૨૭] વવહાર – [૧૨૮] દસાસુયŃધ - [૧૨૯] જીયકપ્પો – [૧૩૦] મહાનિર્સાહ – [૧૩૧] આવસ્મય – [૧૩૨] ઓનિજ્જુત્તિ - [૧૩૩] પિંડનિજ્જુત્તિ - [૧૩૪] દસવૈયાલિય – [13] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૩] [આગમદીપ-૪] [આગમદીપ-૪] આગમદીપ-૪] આગમદીપ-૪] [આગમદીપ-૫] [આગમદીપ-૫] આગમદીપ-૫] આગમદીપ-૫] આગમદીપ-૫] [આગમદીપ-પ] આગમદીપ-૫] આગમદીપ-૫] આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-ī] [આગમદીપ-૬] [આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-૬] આગમદીપ-૬] [આગમદીપ-5] [આગમદીપ] [આગમદીપ-૭] [આગમદીપ-૭] આગમદીપ-૭] અગિયારમું અંગસૂત્ર પહેલું ઉપાંગસૂત્ર બીજું ઉપાંગસૂત્ર ત્રીજું ઉપાંગસૂત્ર ચોથું ઉપાંગસૂત્ર પાંચમું ઉપાંગસૂત્ર છઠ્ઠું ઉપાંગસૂત્ર સાતમું ઉપાંગસૂત્ર આઠમું ઉપાંગસૂત્ર નવમું ઉપાંગસૂત્ર દશમું ઉપાંગસૂત્ર અગિયારમું ઉપાંગસૂત્ર બારમું ઉપાંગસૂત્ર પહેલો પયજ્ઞો બીજો પયત્રો ત્રીજો પયત્રો ચોથો પયજ્ઞો પાંચમો પયશો છઠ્ઠો પયજ્ઞો સાતમો પયજ્ઞો-૧ સાતમો પયજ્ઞો-૨ આઠમો પયજ્ઞો નવમો પયજ્ઞો દશમો પયજ્ઞો પહેલું છેદસૂત્ર બીજું છેદસૂત્ર ત્રીજું છેદસૂત્ર ચોથું છેદસૂત્ર પાંચમું છેદસૂત્ર છઠ્ઠું છેદસૂત્ર પહેલું મૂલસુત્ર બીજું મૂલસુત્ર-૧ બીજું મૂલસુત્ર-૨ ત્રીજું મુલસૂત્ર Page #465 -------------------------------------------------------------------------- ________________ [14] [१३५] उत्तर जय- ગુજરાતી અનુવાદ [આગમદીપ-૭ ચોથું મૂલસુત્ર [१35] नहीसुतं - ગુજરાતી અનુવાદ આિગમદીપ-૭ પહેલી ચૂલિકા [૧૩૭) અનુયોગદ્વાર - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आधाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीयाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६२] वहिदसाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीक-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ Page #466 -------------------------------------------------------------------------- ________________ [15] [१६७ ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीक [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [१६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीक [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [१७१ ] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [१७२ ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [१७३ ] निशीथछेदसूत्रं सटीक बृहत्कल्पछेदसूत्रं सटीक [१७४] [१७५ ] व्यवहारछेदसूत्रं सटीकं [१७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [१७७ ] जीतकल्पछेदसूत्रं सटीकं [१७८ ] महानिशीथसूत्रं (मूलं ) [१७९] आवश्यकमूलसूत्रं सटीक [१८० ] ओघनियुक्तिमूलसूत्रं सटीकं [१८१] पिण्डनियुक्तिमूलसूत्रं सटीक [१८२ ] दशवैकालिकमूलसूत्रं सटीकं [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४ ] नन्दी - चूलिकासूत्रं सटीकं [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं-१५-१६-१७ आगमसुत्ताणि सटीकं - १८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीकं २३ आगमसुत्ताणि सटीकं २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीक - २४-२५ आगम सुत्तामि सटीकं -२६ आगमसुत्ताणि सटीकं - २६ आगमसुत्ताणि सटीकं - २७ आगमसुत्ताणि सटीकं - २८-२९ आगमसुत्ताणि सटीकं - ३० आगमसुत्ताणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્વેત પ્રકાશને પ્રગટ કરેલ છે. -: संपर्ड स्थण :‘આગમ આરાધના કેન્દ્ર’ शीतलनाथ सोसायटी विभाग - १, इसे नं-१३, ४थे भाणे શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, વ્હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #467 -------------------------------------------------------------------------- ________________ [16] "आगमसत्ताणि-सटीकं" म॥११ थी उ0विव२५॥ आगमसुत्ताणि समाविष्टाआगमाः भाग-१ आयार भाग-२ सूत्रकृत भाग-३ स्थान भाग-४ समवाय | भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम | भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७/ नीशीथ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ भाग-२४-२५ भाग-२६ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनियुक्ति, पिण्डनियुक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार भाग-२७ भाग-२८-२९ भाग-३० Page #468 -------------------------------------------------------------------------- ________________ भाष्य