________________
आचारागसूत्रम् २/9/9/८/३७८
मू. (३७८) से भिक्खूवार आगंतारेसुवाआरामागारेसुवागाहावईगिहेसुवापरियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणिवाआघायर सेतत्थ आसायपडियाए मुछिए गिद्धे गढिए अन्झोववत्रे अहो गंधे २ नो गंधमाघाइजा।
वृ. 'आगंतारेसु वति पत्तनाबहिहिषु, तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषुवागृहपतिगृहेषुवा पर्यावसथेषु' इति भिक्षुकादिठेषुवा, इत्येवमादिष्वत्रपानगन्धान सुरभीनाघ्रायाघ्रायसभिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो गृद्धो ग्रथितोऽध्युपपन्नः सत्रहो गन्धः अहो ! गन्ध इत्येवमादरवान् न गन्धं जिब्रेदिति । पुनरप्याहारमधिकृत्याह
मू. (३७९) से भिक्खू वार से जं० सालुयं वा विरालियं वा सासवनालियं वा अन्नयरंवा तहप्पगारंआमगं असत्थपरिणयं अफासु० सेभिक्खवा० से जंपुण० पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरंवा सिंगबेरचुण्णं वा अन्नयरं वा तहप्पगारं वा आमगंवा असत्य प० से भिक्खू वा० सेजं पुण पलंबजायजाणिज्ञा, तंजहा अंबपलंबंवा अंबाडगपलंब वा तालप० झिझिरिप सुरहि० सल्लरप० अन्नयरं तहप्पगारं पलंबजायं आमगं असत्यप० 1 से भिक्खू ५ से जंपुण पवालजायं जाणिज्जा, तंजहा।
___ आसोट्टपवालंवा निग्गोहपपिलुंखुप० निपूरप० सल्लइप० अन्नयरंवातहप्पगारंपवालजायं आमगंअसत्यपरिणयं० से भि० से जंपुण० सरडुयजायं जाणिज्जा, तंजहा-सरडुयं वा कविट्टसर दाडिमसर बिल्लस अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्य परिणयं । से भिक्खू वा से० जं पुतंजहा-उंबरमंथु वा नग्गोहमं० पिलुखुमं० आसोत्थमं० अन्नयरं वा तहप्पगारं वा मंथुजायं आमयं दुरुक्कं साणुबीयं अफासुयं ।।
वृ. सुगम, ‘सालुकम्' इति कन्दको जलजः, 'विरालिय' इति कन्द एव स्थलजः, 'सासवणालिन्ति सर्षपकन्दल्य इति । किञ्च-पिप्पलीमरिचे-प्रतीते 'श्रृङ्गबेरम्' आर्द्रक तथाप्रकारमामलकादि आमम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥
सुगम, नवरं पलम्बजातमिति फलसामान्यं झिज्झिरी-वल्ली पाशः सुरभि-शतगुरिति ।।
गतार्थं, नवरम् 'आसोट्टे'त्ति अश्वत्थः पिलुंखु'त्ति पिप्परी णिपूरो-नन्दीवृक्षः । पुनरपि फलविशेषमधिकृत्याह- सुगम, नवरं 'सरडुअं वेति अबद्धास्थिफलं, तदेव विशिष्यते कपित्यादिभिरिति॥
स्पष्टं नवरं मंथु'न्ति चूर्णः ‘दुरुक्क ति ईषत्पिष्टं साणुवीयन्ति अविध्वस्तयोनिजमिति
मू. (३८०) से भिक्खू वा० से जं पुण० आमडागं वा पूइपित्रागं वा महुं वा मजंवा सपिं या खोलं वा पुराणगं वा इत्थ पाणा अणुप्पसूयाइं जायाई संवुडाई अब्बुक्कंताई अपरिणया इत्य पाणा अविद्धत्था नो पडिगाहिज्जा।
वृ.सभिक्षुर्यत्पुनरेवंजानीयत्, तद्यथा आमडागंवेति'आमपत्रम्' अरणिकतन्दुलीयकादि तवार्द्धपक्वंमपक्वंवा, 'पूतिपिन्नाग'न्ति कुतखलं मधुमद्ये प्रतीते ‘सर्पि' : घृतं 'खोलं' मद्याधःकर्दमः, एतानि पुराणानि न ग्राह्याणि, यत एतेषु प्राणिनोऽनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणताः-अविध्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकार्थिकान्येवैतानि किश्चिद्भेदाद्वा भेदः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org