________________
श्रुतस्कन्धः -२, चूडा-१, अध्ययनं २, उद्देशक: २
३७५
मू. (४१४) इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति, तंजहा- गाहावई वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवइ, तं सद्दहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण माहण अतिहिकिवणवणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाइं भवंति, तंजहा
आसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा भवणगिहाणि वा, वध्धकं० वक्कयकं० इंमालकम्मं० कट्टक० सुसाणक० सुन्नागायीगीरकंदरसंतिसेलेवट्ठाण कम्मताणि वा जे भयंतारी तहप्पगाराई आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमा- उसो ! अभिक्कं तकिरिया यावि भवइ ३ ।।
"
वृ. इह प्रज्ञापकाद्यपेक्षय प्राच्यादिषु दिक्षु श्रवविकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः तेषां च साध्वाचारगोचर: 'नोसुणिसंतो भवइ 'त्तिन सुष्ठु निशान्तः श्रुतोऽवगतो भवति, साधूना मेवंभूतः प्रतिश्रयः कल्पते नैवंभूत इत्येवं न ज्ञातं भवतीत्यर्थ, प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं तच्छ्रद्दधानैः प्रतीयमानै रोयद्भिरित्येकार्था एते किञ्चिद्भेदाद्वा भेदः, तदेवंभूतैः ‘अगारिभि’ गृहस्थैर्बहून् श्रमणादीन् उद्दिश्य तत्र तत्रारामाद यानशालादीनि स्वार्थं कुर्वद्भिः श्रमणाद्यवकाशार्थ 'चेइयाई' महान्ति कृतानि भवन्ति, तानिचागाराणि स्वनामग्राहं दर्शयति, तद्यथा -
'आदेशनानि लोहकारादिशालाः आयतनानि देवकुलपाश्रापवरकाः 'देवकुलानि' प्रतीतानि ‘सभाः’चातुर्वैद्यादिशालाः ‘प्रपाः' उदकदानस्थानानि 'पण्यगृहाणि वा' पण्यापणाः 'पण्यशालाः' घमशालाः ‘यानगृहाणि’ रथादीनि यत्र यानानि तिष्ठन्ति 'यानशाला ः ' यत्र यानानि निष्पाद्यन्ते 'सुधाकर्मान्तानि' यत्र सुधापरिकर्म क्रियते, एवं दर्भवर्ध्रवल्कजाङ्गारकाष्ठकर्म काष्ठगृहाणि द्रष्टव्यानि, 'श्मशानगृहं' प्रतीतं शून्यागारं विविक्तगृहं शान्तिकर्मगृहं यत्र शान्तिकर्म क्रियते गिरिगृहं-पर्वतोपरिगृहं कन्दरं-गिरिगुहा संस्कृता शैलोपस्थापनं - पाषाणमण्डपः, तदेवंभूतानि गृहाणि तैश्चरकब्राह्मणादिभिरभिक्रान्तानि पूर्वं पश्चाद् 'भगवन्तः' साधवः 'अवपतन्ति' अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम्, अभिक्रान्तक्रिया वसतिर्भवति, अल्पदोषा चेयम् ३ ॥
मू. (४१५) इह खलु पाईणं वा जाव रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणिमए समुद्दिस्स तत्थ तत्य अगारिहं अगाराई चेइयाइंभवंति, तं०-- आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्प आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं उवयंति अयमाउसो ! अनभिक्कतकिरिया यावि भवइ ।।
वृ. सुगमं, नवरं चरकादिभिरनवसेवितपूर्वा अनभिक्रान्तक्रिया वसतिर्भवति, इयं चानभिक्रान्तत्वादेवाकल्पनीयेति ४ ।। साम्प्रतं वर्ज्याभिधानां वसतिमाह
मू. (४१६) इह खलु पाईणं वा ४ जाव कम्मकरीओ वा, तेसिं च णं एवं वुत्तपुव्वं भवइजे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसि भयंताराणं कप्पइ आहाकंम्मिए उचस्सए वत्थए, से जाणिमाणि अम्हं अप्पणो सयट्ठाए चेइयाइं भवति, तं । आएसणाणि वा जाव गिहाणि वा, सव्वाणि ताणि समणाणं निसिरामो, अवियाइं वयं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International