SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३७६ आधाराङ्ग सूत्रम् २/१/२/२/४१६ पच्छा अप्पणो सयट्ठाए चेइस्साणो, तं०-आएसणाणिवाजाव, एयप्पगारं निग्योसं सुच्चा निसम्म जे भयंतारोतहप्प० आएसणाणिवाजाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं वदति, अयमाउसो! वञ्जकिरियावि भवइ ५॥ वृ.इह खल्वित्यादि प्रायः सुगम, समुदायार्थस्त्वयम्-गृहस्थैः साध्वाचाराभिज्ञैर्यान्यात्मार्थं गृहाणि निर्वर्त्तितानि तानि साधुभ्यो तत्त्वाऽऽत्मार्थं त्वन्यानि कुर्वन्ति, ते च साधवस्तेष्वितरेतरेषूच्चावचेषु पाहुडेहि ति प्रदत्तेषु गृहेषु यदि वर्तन्ते ततो वय॑क्रियाभिधाना वसतिर्भवति, साचन कल्पत इति ५॥ इदानीं महावज्याभिधानां वसतिमधिकृत्याह मू. (४१७) इह खलु पाईणं वा ४ संतेगइआ सड्ढा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय २ समुद्दिस्स तत्थ २ अगारीहिं अगाराइं चेइयाई भवंति, तं०/ आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा, उवागच्छंति इयराइयरेहिं पाहुडेहिं०, अयमाउसो ! महावजकिरियावि भवइ ६॥ वृ. इहेत्यादि प्रायः सुगममेव, नवरं श्रमणाध) निष्पादिताया यावन्तिकवसतौ स्थानादि कुर्वतो महावर्जाभिधाना वसतिर्भवति, अतः अकल्प्याचेयं विशुद्धकोटिश्चेति ६ ।। इदानीं सावद्याभिधानामधिकृत्याह मू. (४१८) इह खलु पाईणं वा ४ संतेगइया जाव तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणअतहिकिवणवणीमगे पगणिय २ समुहिस्स तत्थ २ अगाराइं चेइयाइंभवंतितं-- आएसणाणिवा जाव भवनगिहाणिवा, जेभयंतारोतहप्पगाराणि आएसणाणि वा जाव भवनगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहि, अयमाउसो ! सावञ्जकिरिया यावि भवइ७॥ वृ. इहेत्यादि प्रायः सुगम, नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणाः“निग्गंथ १ सक्क २ तावस ३ गेरुअ ४ आजीव ५ पंचहा समणा।" इति, अस्यां च स्थानादि कुर्वतः सावधक्रियाऽमिधाना वसतिर्भवति, अकल्पनीया, चेयं विशुद्धकोटिश्चेति ७ ॥ महासावधाभिधानामधिकृत्याह मू. (४१९) इह खलु पाईणं वा ४ जाव तं रोयमाणेहिं एगसमणजायं समुद्दिस्स तत्थर अगारीहिंअगाराइंचेइयाइंभवन्ति,तं.०आएसणाणिजावगिहाणिवा महयापुढविकायसमारंभेणं जाव महया तसकायसमारंभेणं महया विरूवरूवेहिं पावकम्मकिच्चेहि, तंजहा छायणओ लेवणओ संथारदुवारपिहणओ सीओदए वा परद्ववियपुब्वे भवइअगनिकाए वा उज्जालियपुब्वे भवइ, जे भयंतारोतह० आएसणाणि वा० उवागच्छंति इयराइयरेहिं पाहुडेहिं दुपक्खं ते कम्म सेवंति, अयमाउसो! महासावञ्जकिरिया यावि भवइ ८॥ वृ.इह कश्चिद्गृहपत्यादिरेकंसाधर्मिकमुद्दिश्यपृथिवीकायादिसंरम्भसमारम्भारम्भैरन्यतरेण वा महता तथा 'विरूपरूपैः' नानारूपैः पापकर्मकृत्यैः-अनुष्ठानैः, तद्यथा-छादनतो लेपनतस्तथा संस्तारकार्थं द्वारढक्कनार्थ च, इत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्वं भवेत् अग्निर्वा प्रज्वालितपूर्वो भवेत्, तदस्यां वसतौ स्थानादि कुर्वन्तस्ते द्विपक्षं कर्मासेवन्ते, तद्यथा - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy