________________
२७४
आचाराङ्ग सूत्रम् 91-14/9/२१२ -नास्ति लोको मायेन्द्रजालस्वप्नकल्पमेवैतत्सर्वं, तथा ह्यविचारितरमणीयतया भूताभ्युपगमोऽपितेषामतोनास्तिपरलोकानुयायीजीवो, न स्तःशुभाशुभे, किण्वादिभ्योमदशक्ति - तेभ्य एव चैतन्यमित्यादिना सर्वं मायाकारगन्धर्वनगरतुल्यम्, उपपत्त्यक्षमत्वादिति, उक्तंच. ॥१॥ "यथा यथाऽश्चिन्यन्ते, विविच्यन्ते तथा तथा।
यद्येतत्स्वयमर्थभ्यो, रोचते तत्र के वयम् ? ।। ॥२॥ भौतिकानि शरीराणि, विषयाः करणानि च ।
तथापि मन्दैरन्यस्य, तत्त्वं समुपदिश्यते ॥" इत्यादि, तथा सामयादय आहुः–'ध्रुवो नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुत्पादविनाशयोः,असतोऽनुत्पादात्सतश्चावनाशात्, यदिवा 'ध्रुवः' निश्चलः, सरित्समुद्रभूभूधराघ्राणां निश्चलत्वात्,शाक्यादयस्त्वाहुः-अध्रुवोलोकोऽनित्यः,प्रतिक्षणं विशरारुस्वभावत्वातू, विनाशहेतोर भावात् नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियायामसामर्थ्यात्, यदिवा 'अध्रुवः' चलः, तथाहिभूगोलः केषाञ्चिन्मतेन नित्यं चलनेवास्ते, आदित्यस्तु व्यवस्थित एव, तत्रादित्यमण्डलं दूरत्वाद्ये पूर्वतः पश्यन्ति तेषामादित्योदयः आदित्यमण्डलाधे व्यवस्थितानांमध्याह्नः येतुदूरातिक्रान्तत्वान्न पश्यन्ति तेषामस्तमित इति, अन्ये पुनः सादिको लोक इति प्रतिपन्नाः, तथा चाहुः॥१॥
"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे ।
नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ केवलं गह्वरीभूते, महाभूतविवर्जिते ।
अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥ ॥४॥
तस्य तत्र शयानस्य, नाभेः पद्म विनिर्गतम् ।
तरुणरविमण्डलनिभ, हृधं काञ्चनकर्णिकम्॥ ॥५॥ तस्मिन् पद्मे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः।
ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः॥ अदितिः सुरसानां दितिरसुराणां मनुमनुष्याणाम् ।
विनता विहङ्गमानां माता विश्वप्रकाशणाम् ।। ॥७॥ कद्रुः सरीसृपाणां सुलसा माता तुनागजातीनाम् ।
सुरभिश्चतुष्पदानमिला पुनः सर्वबीजानाम् ।।" इत्यादि, अपरेतुपुनरनादिकोलोक इत्येवं प्रतिपन्नाः, यथाशाक्याएवमाहुः-अनवदग्रोऽयं भिक्षवः ! संसारः, पूर्वा च कोटी न प्रज्ञायते, अविद्या निरावरणानां सत्त्वानां न विद्यते, न च सत्त्वोत्पादइति, तथा सपर्यवसितो लोको जगत्प्रलये सर्वस्य विनाशसभावात, तथाऽपर्यवसितो लोकः, सतः आत्यन्तिकविनाशासम्भवात, 'न कदाचिदनीशं जगदिति वचनात, तत्र येषां सादिकस्तेषां सपर्यवसितो येषां त्वनादिकस्तेषामपर्यवसित इति, केषाञ्चित्तूमयमपीति, तथा चोक्तम्
॥२॥
॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org