________________
४३०
आचारा सूत्रम् २/२/७/-/- (नि. ३२८]
-चूजा-२ सप्लैककः-७ अन्योन्यक्रियाःवृ.अथ सप्तममन्योऽन्यक्रियामधमध्यनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धःइहानन्तराध्ययने सामान्येन परक्रियानिषिद्धा, इहतुगच्छनिर्गतोद्देशेनान्योऽन्यक्रियानिषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपेअन्योऽन्यक्रियेतिनाम, तत्रान्यस्य निक्षेपार्थ नियुक्तिकृद् गाथापश्चार्धमाहनि. [३२८] अन्ने छक्कं गाथर्धम्तं पुण तदत्रमाएसओचेव॥
वृ. अन्यस्य नामादिषविधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यनिधा-तदन्यद् अन्यान्यद् आदेश्यान्यचेति द्रव्यपरवन्नेयमिति ।। अत्र परक्रियायामन्योऽन्यक्रियायां च गच्छान्तर्गतैर्यतनाकर्तव्येति,गच्छनिर्गतानांत्वेतयान प्रयोजनमिति दर्शयितुंनियुक्तिकृदाहनि. [३२९] जयमाणस्स परोजं करेइजयणाएतत्थ अहिगारो।
निप्पडिकम्मरस उ अन्नमत्रकरणं अजुत्तंतु॥ वृ.जयमाणस्सेत्यादि पातनिकयैव माविता ॥साम्प्रतं सूत्रं, तच्चेदम्
मू. (१०८) से भिक्खू वा २ अनमन्त्रकिरियं अज्झत्थियं संसेइयं नो तं सायए २ ॥ से अन्नमन्नं पाए आमजिज वा० नो तं०, सेसंतंचेव, एवं खलु० जइजासि तिबेमि ।।
वृ.अन्योऽन्यस्य-परस्परस्य क्रियां पादादिप्रमार्जनादिकां सर्वांपूर्वोक्तांक्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ।।
चूडा-२ सप्तैककः-७समाप्तः सप्त सप्तककः समाप्तः
चूडा-२ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाशचार्येण विरचिता द्वीतीय श्रुतस्कन्यस्य द्वीतीया चूडायाटीका परिसमाप्ता
(चूडा-३ भावना) वृ.उक्ता द्वितीयाचूला,तदनन्तरंतृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहादितः प्रभृतियेन श्रीवर्द्धमानस्वामिनेदमर्थतोऽभिहितंतस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुंतथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थं भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति।
अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथाअप्रशस्तभावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः, तत्रनामस्थापने क्षुण्णत्वादनात्य द्रव्यादिनिक्षेपार्थ नियुक्तिकृदाहनि. [३३०] दव्वं गंधंगतिलाइएसुसीउण्हविसहणाईसु।
भावंमि होइ दुविहा पसत्य तह अप्पसत्या थ॥ वृ. तत्र 'द्रव्य'मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः-जातिकुसुमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org