________________
श्रुतस्कन्धः १, अध्ययन-६, उद्देशक:४
२५९ द्वितीया बालता न भवत्येव, न पुनर्वदन्ति-एवंभूत एवाचारो योऽस्माभिरनुष्टीयते, साम्प्रतं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि॥१॥ “नात्ययतन शिथिलं, यथा युजीत सारथिः।
तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः" ॥२॥ (अपिच)-जो जत्थ होइ भग्गो, ओवासं सो परं अविंदंतो।
गंतुंतत्यऽचयंतो, इमं पहाणंति घोसेति" इत्यादि । किम्भूताःपुनरेतदेवंसमर्थयेयुरित्याह-सदसद्विवेको ज्ञानंतस्माद्मष्टा ज्ञानम्रष्टाः, तथा दसणलूसिणो' तिसम्यग्दर्शनविध्वंसिनोऽसदनुष्ठानेन स्वतोविनष्टा अपरानपिशङ्कोत्पादनेन सन्मार्गाचायवयन्ति ।।अपरे पुनर्बाह्यक्रियोपपेता अप्यात्मानं नाशयन्तीत्याह
मू. (२०४) नममाणा वेगेजीवियं विपरिणामंति पुट्ठा वेगेनियटृति जीवियस्सेवकारणा, निक्खंतपितेसिंदुत्रिक्खंतंभवइ, बालवयणिजाहुतेनरा, पुणोपुणोजाइंपकम्पिति अहे संभवंता विद्दायमाणा अहमंसीति विउक्कसे उदासीणे फरुसंवयंति, पलियंपकये अदुवा पकथे अतहेहिं, तंवा मेहावी जाणिजा धम्म।
वृ.नमन्तोऽप्याचार्यादेव्यतः श्रुतज्ञानार्थं ज्ञानादिभावविनयाभावात् कर्मोदयाद् एके नसर्वेसंयमजीवितं 'विपरिणामयन्ति' अपनयन्ति, सच्चरितादात्मानंध्वंसयन्तीत्यर्थः । किंचापरमित्याह-एके अपरिकर्मितमतयो गौरवत्रिक प्रतिबद्धाः स्पृष्टाः परीषहैर्निवर्तन्तेसंयमालिङ्गाद्वेति, किमर्थं ? -जीवितस्यैव-असंयमाख्यस्य कारणात्-निमित्तात् सुखेन वयंजीविष्याम इतिकृत्वा सावद्यानुष्ठानतया संयमान्निवर्तन्ते । तथाभूतानां च यत्स्यात्तदाह-तेषा गृहवासान्निष्क्रान्तमपि ज्ञानदर्शनचारित्रमूलोत्तरगुणान्यतरोपघातामुनिष्क्रान्तं भवति ।तद्धर्मणां च यत्स्यात्तदाह-हुर्हेती यस्मादसम्यगनुष्ठानात् दुनिष्क्रान्तस्तस्माद्बालानां प्राकृतपुरुषाणामपि वचनीयाः-गाबालवचनीयास्ते नरा इति । किं च पौनःपुन्येनारहट्टघटीयन्त्रन्यायेन जातिः-उत्पत्तिस्तांकल्पयन्ति, किम्भूतास्ते इत्याह-अधःसंयमस्थानेषु सम्भवन्तोवर्तमाना अविद्यया वर्तमानाः सन्तो विद्वांसो वयमित्येवं मन्यमाना लघुतयाऽऽत्मानं व्युत्कर्षयेयुरिति-आत्मनः श्लाघां कुर्वते, यत्किञ्चिजानानोऽपि मानोन्नतत्वाद्रससातागौरवबहुलोऽहमेवानबहुश्रुतो यदाचार्योजानाति तन्मयाऽल्पेनैव कालेनाधीतमित्येवमात्मानं व्युत्कर्शयेदिति ।नात्मश्लाघतयैवासते, अपरानप्यपवदेयुरित्याह--
___ 'उदासीनाः' रागद्वेषरहितामध्यस्था बहुश्रुतत्वेसत्युपशान्तास्तान् स्खलितचोदनोधतान् परुषं वदन्ति, तद्यथा-स्वयमेव तावत्कृत्यमकृत्यं वाजानीहिततोऽन्येषामुपदेक्ष्यसीति । यथाच परुषंवदन्ति तथा सूत्रेणैवदर्शयितुमाह-पलिय'तिअनुष्ठानतेन पूर्वाचरितेनानुष्ठानेन तृणहारादिना प्रकथयेद्-एवम्भूतस्त्वमिति, अन्यथा वा कुण्टमण्टादिभिर्गुणैर्मुखविकारादिमिर्वा प्रकथयेदिति किम्भूतैः ? - ‘अतथ्यैः' अविद्यमानैरिति । उपसंहरन्नाह-तद्' वाच्यमवाच्यं वा 'तं' वा धर्म श्रुतचारित्राख्यं मेधावी' मर्यादाव्यवस्थितो 'जानीयात् सम्यक् परिच्छिन्द्यादिति ।।
सोऽसभ्यवादप्रवृत्तो वालो गुदिना यथाऽनुशास्यते तथा दर्शयितुमाह
मू. (२०५) अहम्मट्टी तुमंसी नाम बाले आरंभट्टीअनुवयमाणे हण पाणे घायमाणे हणओ याविसमणुजाणमाणे, धौरे धम्मे, उदीरिए उवेहइणं अणाणाए, एस विसन्ने वियद्दे वियाहिएत्तिबेमि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org