________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ४, उद्देशक : २
-
४०१
से भिक्खू वा० तहेव गंतुमुज्जाणाई पव्वयाई वणाणि वा रुक्खा महल्ले पेहाए नो एवं वइजा, तं०-- पासायजोग्गाति वा तोरणजोग्गाइ वा गिहजोग्गाइ वा फलिहजो० अग्गलजो० नावाजो० उदग० दोणजो० पीढचंगबेरनंगलकुलियजंतलठ्ठीनाभिगंडी आसणजो० सयणजाणउवस्सयजोगाई वा, एयप्पगारं० नो भासिज्जा ।
से भिक्खू वा० तहेव गंतु० एवं वइज्जा, तंजहा-जाइमंता इ वा दीहवट्ठा इ वा महालया इ वा पयायसाला इ वा विडिमसाला इ वा पासाइया इ वा जाव पडिरूवाति वा एयप्पगारं भासं असावज्रं जाव भासिज्जा ।
से भि० बहुसंभूया वणफला पेहाए तहावि ते नो एवं वइज्जा, तंजहा पक्का इ वा पायखज्जा इवा वेलोइया इ वा टाला इ वा वेहिया इवा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ।
से भिक्खू० बहुसंभूया वणफला अंबा पेहाए एवं वइज्जा, तं० - असंथडा इवा बहुनिवट्टिमफलाइ वा बहुसंभूया इ वा भूयरुचित्ति वा, एयप्पगारं भा० असा० ।
से० बहुसंभूया ओसही पेहाए तहावि ताओ न एवं बइज्जा, तंजहा-पक्का इ वा नीलीया इ वाछवीया इवा लाइमाइ वा भजिमा इ वा बहुखज्जा इवा, एयप्पगा० नो भासिज्जा ।।
से० बहु० पेहाए तहावि एवं वइज्जा, तं०- रूढा इ वा बहुसंभूया इ वा थिरा इ वा ऊसढा इ वा गब्धिया इवापसूया इ वा ससारा इवा, पयप्पगारं भासं असावज्रं जाव भासि ॥
वृ. स भिक्षुर्गवादिकं 'परिवृद्धकायं' पुष्टकायं प्रेक्ष्य नैतद्गदेत्, तद्यथा-स्थूलोऽयं प्रमेदुरोऽयं तथा वृत्तस्तथा वध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवतादेः पातनयोग्यो वैति, एवमादिकामन्यामप्येवंप्रकारं सावद्यां भाषां नो भाषेतेति । भाषणविधिमाह
स भिक्षुर्गवादिकं परिवृद्धकायं प्रेक्ष्यैवं वदेत्, तद्यथा-परिवृद्धकायोऽयमित्यादि सुगममिति तथा-स भिक्षु 'विरूपरूपाः' नानाप्रकारा गाः समीक्ष्य नैतद्वदेत्, तद्यथा- दोहनयोग्या एता गावो दोहनकालो वा वर्त्तते तथा 'दम्यः' दमनयोग्योऽयं 'गोरहकः ' कल्होटकः, एवं वाहनयोग्यो योग्यो वेति, एवंप्रकरां सावद्यां भाषां नो भाषेतेति ॥ सति कारणे भाषणविधिमाह ।
स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात्, तद्यथा 'जुवंगवे' त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, (ह्रस्वः महान् महाव्ययो वा ) एवं संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेतेति ।। किञ्च-स भिक्षुरुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत्, तद्यथाप्रासाददियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां नो भाषेतेति ॥ यत्तु वदेत्तदाह
स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत्, तद्यथा- 'जातिमन्तः' सुजातय इति, एवमादिकां भाषामसावद्यां संयत एव भाषेतेति । किञ्च
स भिक्षुर्बहुसंभूतानि वृक्षफलानि प्रेक्ष्य नैवं वदेत्, तद्यथा - एतानि फलानि पक्वानि' पाकप्राप्तानि तथा 'पाकखाद्यानि ' बद्धास्थीनि गर्त्ताप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा 'वेलोचितानि ' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थ, 'टालानि' अनवबद्धास्थीनि कोमलास्थीनीति यदुक्तं भवति, तथा 'द्वैधिकानि' इति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति, एवमादिकां भाषां फलगतां सावद्यां नो भाषेत ॥ यदभिधानीयं तदाह -
126
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org