________________
२३
श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक:१ ॥१॥ “कालः पचति भूतानि, कालः संहरते प्रजाः।
कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥" सचातीन्द्रियो युगपच्चिरक्षिप्रक्रियाभिव्यङ्गयो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलवमुहूर्तयामाहोरात्रमासर्तुअयनसंवत्सरयुगकल्पपल्योपम-सागरोपमोत्सर्पिण्यवसर्पिणीपुलपरावर्तीतानागतवर्तमानसद्धिादिव्यवहारूपः १ । द्वितीयविकल्पे तु कालादेवात्मनोऽस्तित्वमभ्युपेयं, किं त्वनित्योऽसाविति विशेषोऽयंपूर्वविकल्पात २ तृतीयाविकल्पेतु परत एवास्तित्वमभ्युपगम्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ?, नन्वेतत्प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया हस्वत्वपरिच्छेदो ह्रस्वत्वापेक्षया च दीर्घत्वस्येति, एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्वयतिरिक्ते वस्तुन्यात्मबुद्धिः प्रवर्तत इति, अतो यदात्मनः स्वरूपंतत्परत एवावधार्यते न स्वत इति ३।चतुर्थविकस्पोऽपिनाग्वदिति चत्वारो विकल्पाः ४ तथाऽन्ये नियतितएवात्मनः स्वरूपमवधारयन्ति, कापुनरियंनियतिरिति, उच्यते, पदार्थानामवश्यंतया यद्यथाभवने प्रयजोककी नियतिः, उक्तं च॥१॥"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा ।
भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः ।।"
इयं च मस्करिपरिव्राण्मतानुसारिणी प्रायः इति । अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयंस्वभावः?, वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तंच॥१॥ 'कः कष्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च ।
स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः?।। ॥२॥ स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः।
नाहं कर्तेति भूतानां, य पश्यन्ति स पश्यति ।। ॥३॥ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान्मयूरान् ।
कश्चोत्पलेषु दलसनिचयं करोति, को वा दधाति विनयं कुलजेषु पुस्सु?॥"
तथाऽन्येऽभिदधते-समस्तमेतज्जीवादीश्वराप्रसूतं, तस्मादेव स्वरूपऽवतिष्ठते, कः पुनरयमीश्वरः?, अणिमाद्यैश्वर्ययोगादीश्वरः, उक्तंच॥१॥ “अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः।
ईश्वरप्रेरितो गच्छेच्छूभं वा स्वर्गमेव वा ।।" तथाऽन्येब्रुवते-नजीवादयः पदार्थाः कालादिभ्यः स्वरूपंप्रतिपद्यन्ते, किंतर्हि?,आत्मनी, च पुनरयमात्मा ?, आत्माद्वैतवादिनां विश्वपरिणतिरूपः, उक्तञ्च ॥१॥ “एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।
__ एकधा बहुधा चैव, दृश्यतेजलचन्द्रवत्॥" तथा-"पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य" मित्यादि । एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ।।
तथा अक्रियावादिनो-नास्तित्ववादिनः, तेषामपि जीवाजीवाश्रवबन्धसंवर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org