________________
आचारा सूत्रम् २/-1-1-1-[नि. २८८] तत्रद्विपदेषुतीर्थकरश्चतुष्पदेषुसिंहः अपदेषुकल्पवृक्ष, अचित्तंवैडूर्यादिमिश्रंतीर्थकर एवालङकृत इति, प्रभूताग्रं त्वापेक्षिकं, तद्यथा। ॥१॥ “जीवा पोग्गल समया दव्व पएसा य पञ्जवाचेव ।
थोवाऽनंतानंता विसेसमहिया दुवे नंता" । अत्रचयथोत्तरमग्रं, पर्यायागंतुसर्वाग्रमिति,उपकारागंतुयत्पूर्वोक्तस्यविस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्त्तते तद् यथा दशवकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यातोऽत्रोपकाराग्रेणाधिकार इति । आह च नियुक्तिकारःनि. [२८९] उवयारेण उ पगयं आयारस्सेव उवरिमाइंतु।
रुक्खस्स य पव्वयस्स यजह अग्गाइं तहेयाइं॥ वृ.उपकाराग्रेणात्रप्रकृतम-अधिकारः, यस्मादेतान्याचारस्यैवोपरिवर्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि, यथा वृक्षपर्वतादेरग्राणीति।शेषाणि त्वग्राणि शिष्यमतिव्युत्पत्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तम्॥ ॥१॥ "उञ्चारि अस्स सरिसंजं केणइतं परुवए विहिणा।
जेणऽहिगारोतमि उपरुविए होइ सुहगेझं" तत्रेदमिदानी वाच्यं केनैतानि नियूंढानि? किमर्थ ? कुतो पैति?, अत आहनि. [२९०] थेरेहिऽणुग्गहट्ठा सीसहि होउ पागडत्थं च ।
आयाराओ अत्यो आयारंगेसुपविभत्तो॥ वृ. 'स्थविरैः' श्रुतवृद्धैश्चतुर्दशपूर्वविद्भिर्नियूढानीति, किमर्थं ? शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थ, तथाऽप्रकटोऽर्थ प्रकटो यथास्यादित्येवमर्थच, कुतो नियूँढानि?, आचारासकाशात्मस्तोऽप्पर्थ आचाराग्रेषु विस्तरेण प्रविभक्त इति ॥
साम्प्रतं यद्यस्मानियूढं तद्विभागेनाचष्ट इतिनि. [२९] बिइअस्स य पंचमए अट्ठमगस्स बिइयंमिउद्देसे।
मणिओ पिंडो सिज्जा वत्थं पाउग्गहोचेव ॥ नि. (२९२] पंचभगस्स चउत्थे इरिया वण्णिजई समासेणं ।
छट्ठस्स य पंचमए भासजायं वियाणाहि। नि. [२९३] सत्तिक्कगाणि सत्तविनिजूढाई महापरिनाओ।
सत्यपरिन्ना भावण निजूढा उ धुय विभुत्ती।। नि. [२९४] आयारपकप्पोपुण पञ्चक्खाणस्स तइयवत्थूओ।
आयारनामधिज्जा वीसइमा पाहुडच्छेया॥ घृ. ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यं, तत्रपञ्चमोद्देशक इदं सूत्रम्“सव्वामगंधं परिन्नाय निरामगंधो परिव्वए" तत्रामग्रहणेन हननाद्यास्तिः कोट्यो गृहीता गन्धोपादानदपरास्तिः, एताः षडप्यविशोधिकोट्यो गृहीताः, ताश्चेमाः-स्वतो हन्ति धातयति ध्नन्तमन्यमनुजानीते, तथा पचति पाचयतिपचन्त (मन्य) मनुजानीत इति, तथा तत्रैव सूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org