________________
१९५
श्रुतस्कन्धः- १, अध्ययनं - ४, उद्देशकार नि. (२३३] एवं लग्गति दुम्मेहा, जे नरा कामलालसा ।
विरत्ता उन लग्गति, जहा से सुक्कगोलए। घृ.अयमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनांमुखं न पश्यन्तितदभावे तु पश्यन्ति ते कामगृघ्नु तया सार्द्राः, सार्द्रतया च संसारपङ्के कर्मकर्दमे वा लगन्ति, ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः काष्ठमुनयस्ते शुष्कगोलकसन्निभान क्वचिल्लगन्तीति गाथाद्वयार्थः । सम्यक्त्वाध्ययने द्वितीयोद्देशकनियुक्तिः।
अध्ययनं-४-उद्देशकः-२ समाप्त
-:अध्ययन-४- उद्देशकः-३:वृ. उक्तो द्वितीयोद्देशक;, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके परमतव्युदासद्वारेणसम्यक्त्वमविचलंप्रतिपादयतातत्सहचरितंज्ञानंतत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिंस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि ।
मू. (१४७) उवेहि णं बहिया य लोग, से सव्वलोगंमि जे केइ विष्णू, अणुवीइ पास निखित्तंदंडा, जे केइ सत्ता पलियंचयंति, नरामुयचा धम्मविउत्तिअंजू, आरंभजंदुक्खमिणति नच्चा, एवमाहुसंमत्तदसिणो, तेसब्वैपावाइयादुक्खस्सकुसला परिन्नमुदाहरतिइय कम्मंपरिन्नाय सब्बसो।
वृ. योऽयमनन्तरं प्रतिपादितः पाषण्डिलोकः एनंधद्विहिर्व्यवस्थितमुपेक्षस्व-तदनुष्ठानं मा अनुमंस्थाः, चशब्दोऽनुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपर्युपासनदानसंस्तवादिकं च मा कृथा इति । यः पाषण्डिलोकोपेक्षकः स कं गुणमवाप्नुयादित्याह • से सव्वलोए' इत्यादि, यः पाषण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वमिंल्लोके-मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीर्विद्वत्तमइति स्यात्, लोकेकेचन विद्वांसः सन्ति? येभ्योऽधिकः स्यादित्यत आह
'अणुवीई' इत्यादि, ये केचन लोके "निक्षिप्तदण्डाः' निश्चयेन क्षिप्तो निक्षिप्तः-परित्यक्तः कायमनोवाङ्मयः प्राण्युपघातकारी दण्डो यैस्ते विद्वांसो भवन्त्येव एतदनुविचिन्तय-पर्यालोच्य पश्य-अवगच्छ। केचोपरतदण्डा इत्यत आह-'जे केइ' इत्यादि, ये केचनावगतधर्माणः सत्त्वाःप्राणिनः पलित'मिति कर्म तत्त्यजन्ति, येचोपरतदण्डाभूत्वाऽष्टप्रकारं कर्मा जन्ति ते विद्वांस इत्येतदनुविचिन्त्य-अक्षिनिमीलनेन पर्यालोच्य 'पश्य' विवेकिन्या मत्याऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति? इत्यत आह
'नरे' इत्यादि, नराः-मनुष्यास्तएवाशेषकर्मक्षयायालं नान्ये,तेऽपिनसर्वेअपितुमृता - मृतेव मृता संस्काराभावाद; शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अर्धातेजः, सचक्रोधः, सच कषायोपलक्षणार्थः, ततश्चायमर्थो-मृता-विनष्टय अर्चा कषायरूपा येषां ते मृतार्ताः, अकषायिण इत्यर्थः, किं च - 'धर्म' श्रुतचारित्राख्यं विदन्तीति धर्मविदः, इति हेतौ, यतएव धर्मविदोऽतएव ऋजवः-कौटिल्यरहिताः स्यादेतत्-किमालम्ब्यैतद्विधेयमित्यत आह-'आरंभज' मित्यादि, सावद्यक्रियानुष्ठानमारम्भस्तस्माजातमारम्भजं, किंतद्? -दुःखमिदमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org