________________
श्रुतस्कन्धः -२, चूडा-१, अध्ययनं-१, उद्देशकः६
३४९
'अवलम्ब्यावलम्ब्य पौनः पुन्येन भृशंवाऽवलम्ब्यतिष्ठेद्, यतःसाजीर्णत्वात्पतेद् दुष्प्रतिष्ठितत्वाद्वा चलेत्ततश्च संयमात्मविराधनेति, तथा 'उदकप्रतिष्ठापनमात्रके उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान तिष्ठेतू, तथा चंदणिउदय'त्ति आचमनोदकप्रवाहभूमौ न तिष्ठेद्, दोषः पूर्वोक्त एव, तथा स्नानवर्चसंलोके तत्प्रतिद्वारं वा न तिष्ठेत्, एतदुक्तं भवति ।
यत्र स्थितैः स्नानवच्चःक्रिये कुर्वन गृहस्थः समवलोक्यते तत्र न तिष्ठेदिति, दोषश्चात्र दर्शनाशझ्या निशङ्कतक्रियाया अभावेन निरोधप्रद्वेषसम्भव इति, तथा नैव गृहपतिकुल्य 'आलोकम्' आलोकस्थानं गवाक्षादिकं, 'थिग्गलं तिप्रदेशपतितसंस्कृतं, तथा संधि तिचौरखातं भित्तिसन्धिवा,तथा उदकभवनम् उदकगृहं, सर्वाण्यप्येतानिभुजां प्रगृह्य प्रगह्य' पौनःपुन्येन प्रसार्यतथाऽङ्गुल्योद्दिश्यतथा कायभवनम्योनम्यचननिध्यापयेत्-न प्रलोकयेनाप्यन्यस्मैप्रदर्शयेत्, सर्वत्र द्विर्वचनमादरख्यापनार्थं, तत्र हि हृतनष्टादौ शझोत्पद्यत् इति ।। अपिच
सभिक्षुर्गृहपतिकुलं प्रविष्टः सत्रैव गृहपतिमङ्गल्याऽत्यर्थमुद्दिश्य तथा चालयित्वा तथा 'तर्जयित्वा' भयमुपदर्य तथा कण्डूयनं कृत्वा तथा गृहपतिं वन्दित्वा' वाग्मि स्तुत्वा प्रशस्य नो याचेत, अदत्ते न नैव तद्गृहपतिं परुषे वदेत, तद्यथा-यक्षस्त्वं परगृहं रक्षसि, कुतस्ते दानं य, वात्तैव भद्रिका भवतो न पुनरनुष्ठानम् अपि च-"अक्षरद्वयमेतद्धि, नास्ति नास्ति यदुच्यते । तदिद देहि देहीति, विपरीतं भविष्यति । अन्यञ्च
मू. (३६७) अह तत्य कंचि भुंजमाणं पेहाए गाहावई वा जाव कम्मकरिं वा से पुव्वामेव आलोइजा-आउसोत्ति वा भइणित्ति वा दाहिसि मे इत्तो अन्नयरं भोयणजायं?, से सेवं चयंतस्स परो हत्यं वा मत्तं वा दबिवाभायणं वा सीओदगवियडेण वाउसिणोदगवियडेण वा उच्छोलिज्ज वा पहोइन वा, से पुव्वा मेव आलोइजा-आउसोति वा भइणित्ति वा! मा एयं तुम हत्थं वा ४ सीओदगवियडेण वा र उच्छोलेहि वा २, अभिकखसिमे दाउंएवमेव दलयाहि, से सेवं वयंतस्स परो हत्यं वा ४ सीओ० उसि० उच्छोलिता पहोइत्ता आहटु दलइञा, तहप्पगारेणं पुरेकम्मकएणं हत्येण वा ४ असणं वा ४ अफासुयं जाव नो पडिगाहिजा।
अह पुण एवं जाणिजा नो पुरेकम्मकएणं उदउल्लेणं तहप्पगारेणं वा उदउल्लेण वा हत्येण वा४ असणं वा ४ अफासुयंजावनोपडिगाहिजा ।अहपुणेवंजाणिजा-नो उदउल्लेण ससिणिर्तण सेसं तं चेव एवं-ससरक्खे उदउल्ले, ससिणिद्धे मट्टिया ऊसे । हरियाले हिंगुलुए, मणोसिला अंजणे लोणे । गेरुय वन्निय सेडियसोरहिय कुकुस उक्कुट्ठसंसटेणअह पुणेवंजाणिज्जा नो असंसद्धे संसढे तहप्पगारेण संसट्टेण हत्येण वा ४ असणं वा ४ फासुयं जाव पडिगाहिज्जा ।।।
वृ.अथ भिक्षुस्तत्र गृहपतिकुले प्रविष्टः सन् कञ्चन गृहपत्यादिकं मुञानं प्रेक्ष्य स भिक्षु पूर्वमेवालोचयेद्-यथाऽयं गृहपतिस्तद्भार्यावा यावत्कर्मकरीवाभुङ्कने पालोच्य चसनामग्राहं याचेत, तद्यथा-'आउसेत्ति वे'त्ति, अमुति इति गृहपते! भगिनि! इतिवा इत्याद्यामन्त्र्य दास्यसि मेऽस्मादाहारजातादन्यतरभोजनजातमित्येवं, तच्च न वर्तते कर्तु, कारणे वा सत्येवं वदेत्अथ से' तस्य भिक्षोरेवं वदतो याचमानस्य परो गृहस्थः कदाचिद्धस्तं मात्रं दर्वी भाजनं वा 'शीतोदकविकटेन' अप्कायेन 'उष्णोदकविकटेन' उष्णोदकेनाप्रासुकेनात्रिदण्डोवृत्तेन पश्चाद्वा सचित्तीभूतेन उच्छोलेजतिसकृदुदकेनप्रक्षालनं कुर्यात्, पहोएजत्तिप्रकर्षण वा हस्तादेविनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org