________________
३९०
आचाराङ्ग सूत्रम् २/१/३/२/४५६
नवरमत्रेयं सामाचारी-यदुदकाई वस्त्रं तस्वत एव यावन्निष्प्रगलं भवति तावदुदकतीर एवस्थेयम्, अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमान कायेनास्पृशता नेयमिति । तथा
मू. (४५७) से भिक्खू वा गामाणुगामं दूइज्जमाणे नो परेहिं सिद्धिं परिजविय २ गामा० दूइ०, तओ० सं० गामा० दूइ०॥
वृ. कण्ठयं, नवरं 'परिजवियर'त्ति परैः सार्धं भृशमुल्लापं कुर्वन्न गच्छेदिति । इदानीं जङ्घासंतरणविधिमाह--
मू. (४५८) से भिक्खू वा गामा० दू० अंतरा से जंघासंतारिमे उदगे सिया, से पुवामेव ससीसोवरियं कायं पाए य पमजिञ्जा २ एगं पायं जले किञ्चा एगं पायं थले किच्चा तओ सं. उदगंसि आहारियं रीएज्जा।
सेभि० आहारियंरीयमाणेनो हत्थेण हत्जावअनासायमाणेतओ संजयामेवजंधासंतारिमे उदए अहारियं रीएज्जा।
सेभिक्खूवा० जंघासंतारिमे उदए अहारियंरीयमाणेनोसायावडियाएनो परिदाहपडियाए महइमहालयंसिउदयंसि कायंविउसिज्जा, तओ संजयामेव जंघासंतारिमे उदए अहारियंरीएज्जा, अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा २ काएण दगतीरए चिट्ठिा ।
से भि० उदउल्लं वा कार्य ससि० कायंनो आमझिञ्ज वा नो० अह पु० विगओदए मे काए छिन्नसिणेहे तहप्पगारं कायं आमजिज्ज वा० पयाविज वा तओ सं० गामा० दूइ०॥
वृ. 'तस्य भिक्षोमान्तरंगच्छतोयदाअन्तराले जानुदनादिकमुदकं स्यात्ततऊधक्कार्य मुखवस्त्रिकया अधःकायं च रजोहरणेन प्रमृज्योदकं प्रविशेत्, प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुक्षिपन् गच्छेत्, नजलमालोडयता गन्तव्यमित्यर्थ, 'अहारियं रीएजत्तियथा ऋजु भवति तथा गच्छेन्नार्दवितंर्द विकारं वा कुर्वन् गच्छेदिति।
स भिक्षुर्यथाऽऽर्यमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जचातरणीये नदीदादौ पूर्वविधिनैव कायंप्रवेशयेत्, प्रविष्टश्च यधुपकरणं निर्वाहयितुमसमर्थस्ततः सर्वमसारं वा परित्यजेत्, अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एव गच्छेत्, उत्तीर्णश्च कायोत्सर्गादि पूर्ववत्कुर्यादिति।
आमर्जनप्रमार्जनादिसूत्र पूर्ववन्नैयमिति । साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह
मू. (४५९) से भिक्खू व० गामा० दूइज्जमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिंदिय २ विकुन्जिय २ विफालिय २ उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहिं मट्टिययं खिप्पामेव हरियाणि अवहरंतु, माइट्ठाणं संफासे, नो एवं करिजा, से पुव्वामेव अप्पहरियं मग्गं पडिलेहिज्जा तओ० सं० गामा०।
से भिक्खू वा २ गामाणुगाम दूइज्जमाणे अंतरा से वप्पाणि वा फ० पा० तो० अ० अग्गलपासगाणि वा गड्डाओ वा दरीओ वा सइ परक्कमे संजयामेव परिक्कमिज्जा नो उज्जु०, कवली०, से तत्थ परक्कममाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा २ रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरियाणि या अवलंबिय २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org