________________
आचाराङ्ग सूत्रम् २/१/२/३/४३६
मू. (४३६) अहावरा चउत्था पडिमा-से भिक्खू वा अहासंथडमेव संथारगं जाइज्जा, तंजहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव, तस्स लाभे संते संवसिजा, तस्स अलाभे उक्कडुए वा २ विहरिजा, चउत्था पडिमा ।।४।।
६. एतदपि सुगमं, केवलमस्यामयं विशेषः-यदिशिलादिसंस्तारकंयथासंस्तृतंशयनयोग्यं लभ्यते ततः शेते नान्यथेति ॥ किञ्च
मू. (४३७) इञ्चेयाणं चउण्हं पडिमाणं अन्नयरं पडिमं पडिवजमाणे तं चेव जाव अन्नोऽन्नसमाहीए एवं चणं विहरति ।।
वृ. आसा चतसृणां प्रतिमानामन्यतरां प्रतिपद्यमानोऽन्यमपरप्रतिमाप्रतिपन्नं साधु न हीलयेद्, यस्मात्ते सर्वेऽपि जिनाज्ञामाश्रित्य समाधिना वर्तन्त इति ।।
साम्प्रतं प्रातिहारकसंस्तारकप्रत्यर्पणे विधिमाह
मू. (४३८) से भिक्खू वा० अभिकंखिजा संथारगं पञ्चप्पिणित्तए, से जं पुण संथारगं जाणिज्जा सअंडं जाव असंताणयं तहप्प० संथारगंनो पञ्चप्पिणिज्जा ।।
वृ.सभिक्षुः प्रातिहारिकं संस्तारकं यदि प्रत्यर्पयितुमभिकासदेवंभूतंजानीयात् तद्यथागृहकोकिलकाधण्डकसंबद्धमप्रत्युपेक्षणयोग्यं ततो न प्रत्यर्पयेदिति ।। किञ्च
मू. (४३९) से भिक्खू० अभिकंखिजा सं० से जं० अप्पंडं० तहप्पगारं० संथारगं पडिलेहिय २ प०२ आयाविय २ विहणिय र तओ संजयामेव पञ्चप्पिणिजा।।
वृ. सुगमम् । साम्प्रतं वसतौ वसतां विधिमधिकृत्याह
मू. (४४०) से भिक्खू वा० समाणे वा वसमाणे वा गामाणुगामंदूइज्जमाणे वा पुवामेव पन्नस्स उच्चारपासवणभूमि पडिलेहिजा, केवली बूया आयाणमेय--अपडिलेहियाए उच्चारपासवणभूमीए
से भिक्खू वा० राओ वा वियाले वा उच्चारपासवणं परिट्ठवेमाणे पयलिज वा २, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा जाव लूसेज वा पाणाणि वा ४ ववरोविज्ञा, अह भिक्खूणं पु० जंपुष्यामेव पन्नस्स उ० भूमि पडिलेहिजा ।।
वृ. सुगम, नवरं साधूनां सामाचार्येषा, यदुत-विकाले प्रश्रवणादिभूमयः प्रत्युपेक्षणीया इति । साम्प्रतं संस्तारकभूमिमधिकृत्याह
मू. (४४१)से भिक्खूवार अभिकंखिजा सिज्जासंथारगभूमिपडिलेहित्तएनन्नत्य आयरिएण वा उ०जाव गणावच्छेएण वा वालेण वा वुड्ढेण वा सेहेण वा गिलाणेण वा आएसेण वाअंतेण वा मज्झेण वा समेण वा विसमेण वा पवाएण वा निवाणए घा, तओ संजयामेव पडिलेहिय २ पमज्जिय २ तओ संजयामेव बहुफासुयं सिज्जासंथारगं संथरिजा ।।
वृ.स भिक्षुराचार्योपाध्यायादिभि स्वीकृतां भूमि मुक्त्वाऽन्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेषं सुगम, नवरमादेशः- प्राघूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ॥
इदाननीं शयनविधिमधिकृत्याह
मू. (४४२) से भिक्खू वा० बहु संथरित्ता अभिकंखिज्जा बहुफासुए सिञ्जासंथारए दुरूहित्तए।सेभिक्खू० बहु० दुरूहमाणे पुब्बामेव ससीसोवरियं कायं पाए य पमज्जिय २ तओ संजयामेव बहु० दुसहित्ता तओ संजयामेव बहु० सइजा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org