SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् २/३/-//५३७ सम्भवात्, द्वितीय भावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्यो मिथ्याऽपि भाषत इति, तृतीयाभावनायां तु लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं, पूर्वोक्तादेव हेतोरिति पञ्चमभावनायां तु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति । मू. (५३८) अहावरं तचं भंते! महव्वयं पञ्चक्खामि सव्वं अदिन्नादाणं, से गामे वा नगरे वारने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं चा नेव सयं अदिन्नं गिण्हिज्जा नेवनेहिं अदिनं गिम्हाविज्जा अदिन्नं अन्नंपि गिण्हंतं न समणुजाणिजा जावज्जीवाए जाव वोसिरामि, तस्सिमाओ पंच भावनाओ भवंति । ४४२ तत्थिमा पढमा भावना-अनुवीइ मिउग्गहं जाई से निग्गंधे नो अननुवीइमिउग्गहं जाई से निग्गंथे, केवली बूया- अननुवीइ मिउग्गहं जाई निग्गंथे अदिन्नं गिण्हेजा, अनुवीइ मिउग्गहं जाई से निग्गंधे नो अननुवीइ मिउग्गहं जाइत्ति पढमा भावणा । अहावरा दुधा भावना-अनुन्नविय पाणभोयणभोई से निग्गंधे नो अननुत्रविअ पाणभोयणभोई, केवली वूया - अननुन्नविय पाणभोयणभोई से निग्गंथे अदिन्नं भुंजिज्जा, तम्हा अनुत्रविय पाणभोयणभोई से निग्गंथे नो अननुन्नविय पाणभौयणभोईत्ति दुच्या भावना । अहावरा तथा भावना-निग्गंथेणं उग्गहंसि उग्गहियंसि एतावताव उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि अनुग्गहियंसि एतावता अनुग्गहणसीले अदिनं ओगिण्हिज्जा, निग्गंथेणं उग्गहं उग्गहियंसि एतावताव उग्गहणसीलएत्ति तच भावना । अहावरा चउत्था भावना-निग्गंथेणं उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि उ अभिक्खणं २ अनुग्गहणसीले अदिन्नं गिण्हिज्जा, निग्गंथे उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलएत्ति चउत्था भावना । अहावरा पंचमा भावना-अनुवीर मिउग्गहजाई से निग्गंथे साहम्मिएसु, नो अननुबीई मिउग्गहजाई, केवली बूया- अननुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु अदिन्नं उगिण्हिज्जा अनुवीsमिउग्गहजाई से निग्गंथे साहम्मिएसु नो अननुवीइमिउग्गहजाती इइ पंचमा भावना । एतावया तच्चे महत्वए सम्मं० जाव आणाए आराहए यावि भवइ, तचं भंते ! महव्वयं । वृ. तृतीयव्रते प्रथमभावनैषा-अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, द्वितीयभावना त्वाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम्, तृतीया त्वेषा- अवग्रहं गृह्णता निर्ग्रन्थेन साधुना परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु 'अभीक्ष्णम्' अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यांत्वनुविचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयात् इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति । मू. (५३९) अहावरं चउत्थं महव्वयं पञ्चक्खामि सव्वं मेहुणं, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा नेव सयं मेहुणं गच्छेजा तं चेवं अदिन्नादाणवत्तव्वया भाणियव्वा जाव वोसिरामि, तस्सिमाओ पंच भावनाओ भवंति । तत्थिमा पढमा भावना-नो निग्गंथे अभिक्खणं २ इत्थीणं कहं कहित्तए सिया, केवली बूया-निग्गंथे णं अभिक्खणं २ इत्थीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलीपत्रत्ताओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy