SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं. ५, उद्देशक:२ ४०९ यदि पुनरेकाकी कश्चिद्गच्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् न स्थिर-ढंसत् 'परिच्छिन्द्य' खण्डशः २ कृत्वा परिष्ठापयेत्' त्यजेत्, तथाप्रकारंवस्त्रं 'ससंधियन्ति उपहतंस्वतो वस्त्रस्वामी 'नास्वादयेत् नपरिभुञ्जीत, अपि तुतस्यैवोपहन्तुःसमर्पयेत्, अन्यस्मैवैकाकिनो गन्तुः समर्पयेदि त।एवंबहुवचनेनापिनेयमिति॥किञ्च-'सः' भिक्षु एकः कश्चिदेवंसाध्वाचारमवगम्यततोऽहमपि प्रातिहारिकं वस्त्रंमुहूर्तादिकालमुद्दिश्य याचित्वाऽन्यत्रैकाहादिना वासेनोपहनिष्यामि, ततस्तद्वस्त्रं ममैव भविष्यतीत्येवं मातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति ॥ तथा मू. (४८५) से भि० नो वण्णमंताईं वत्थाइ विवन्नाइं करिजा विवन्नाइं न वण्णमंताई करिना, अन्नं वा वत्थं लमिस्सामित्तिकट्ट नो अन्नमन्नस्स दिजा, नो पामिश्चं कुञ्जा, नो वत्थेण वस्थपरिणामंकुज्जा, नो परं उवसंकमित्तु एवं वदेजा-आउसो०! समभिकंखसि मे वत्थंधारित्तए वा परिहरित्तए वा?, थिरं वा संतं नो पलिच्छिदिय २ परिविजा, जहा मेयं वत्यं पावगं परो मन्नइ, परं च णं अदत्तहारी पडिपहे पेहाए तस्स वत्थस्स नियाणाय नो तेसिं भीओ उम्मग्गेणं गच्छिज्जा, जाव अप्पुस्सुए, तओ संजयामेव गामाणुगामंदूइजिजा। से भिक्खू वा० गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपंडिया गच्छेजा, नो तेर्सि भीओ उम्मग्गेणं गच्छेजा जाव गामा० दूइज्जेजा ॥ से भि० दूइज्जमाणे अंतरा से आमोसगा पडियागच्छेजा, ते णं आमोसगाएवंवदेजा-आउसं०! आहरेयुंवत्थं देहि निक्खिवाहि जहारियाए नाणतंवत्थपडियाए, एयं खलु० सया जइजासि-तिबेमि ।। वृ. स भिक्षुर्वर्णवन्ति वस्त्राणि चौरादिभयानो विगतवर्णानि कुर्यात्, उत्सर्गतस्तादशनि न ग्राह्याण्येव, गृहीतानां वा परिकर्म न विधेयमिति तात्पर्यार्थ, तथा विवर्णानिन शोभनवर्णानि कुर्यादित्यादि सुगममिति ।। नवरं 'विहंति अटवी प्रायः पन्थाः। तथा तस्य भिक्षोः पथि यदि 'आमोषकाः चौरावस्त्रग्रहणप्रतिज्ञयासमागच्छेयुरित्यादिपूर्वोक्तंयावदेतत्तस्य भिक्षोः सायंमिति घूडा-१ अध्ययनं-५ उद्देशकः-२ समाप्तः अध्ययनं-५ समाप्तम्। मुनि दीपरत्न सागरेण संशोधिता सम्पादिता-शीलाझाचार्यविरचिता . द्वितीय श्रुतस्कन्धस्य पंचमअध्ययनटीका परिसमाप्ता ___ -अध्ययन-६ पात्रैषणा:वृ. पञ्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः- इह प्रथमेऽध्ययने पिण्डविधिरुक्तः,सच वसताचागमोक्तेन विधिना भोक्तव्य इति द्वितीयेवसतिविधिरभिहितः, तदन्वेषणार्थं च तृतीये ईर्यासमिति प्रतिपादिता, पिण्डाद्यर्थं प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुक्ता, सच पटलकैर्चिना न ग्राह्य इति तदर्थं पञ्चमे वस्त्रैषणा प्रतिपादिता, तदधुना पात्रैणापि विना पिण्डो न ग्राह्य इत्यनेन सम्बन्धेन पात्रैषणाऽध्ययनमायातम्, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे पात्रैषणाऽध्ययनम्, अस्य च निक्षेपोऽर्थाधिकारश्चानन्तराध्ययन एव लाधवार्थं नियुक्तिकृताऽभिहितः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy