________________
४१०
आचाराङ्ग सूत्रम् २/१/६/१/४८६
-: चूडा-१ अध्ययनं -६ उद्देशकः-१ :
सू. (४८६) से भिक्खू वा अभिकंखिज्जा पायं एसित्तए, से जं पुण पादं जाणिज्जा, तंजहाअलाउयपायं वा दारुपायं वा मट्टियापायं वा, तहप्पगारं पायं जे निग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारिज्जानो बिइयं ।। से भि० परं अद्धजोयणमेराए पायपडियाए नो अभिसंधारिजा
गमणाए ।
से भि० से जं० अस्सि पडियाए एवं साहम्मियं समुद्दिस्स पाणाई ४ जहा पिंडेसणाए चत्तारि आलावगा, पंचमे बहवे समण० पगणिय २ तहेव ।। से भिक्खू वा० अस्संजए भिक्खुपडियाए बहवे समणमाहणे० वत्थेसणाऽऽलावओ || से भिक्खू वा० से जाई पुण पायाई जाणिजा विरूवरूवाई महद्धणमुल्लाई, तं ०
अयपायाणि वा तउपाया० तंबपाया० सीसगपा० हिरण्णपा० सुवण्णपा० रीरिअपाया० हारपुडपा० मणिकायकंसपाया० संखसिंगपा० दंतपा० चेलपा० सेलपा० चम्मपा० अन्नयराइं० वा तह० विरूवरूवाई महध्वणमुल्लाई पायाई अफासुयाई नो० ॥ से भि० से जाई पुण पाया० विरूव० महद्भणबंधणाई, तं०-अयबंधणाणि वा जाव चम्मबंधणाणि वा, अन्नयराई तहप्प० महद्धणबंधणाई अफा० नोप० ॥ इच्चेयाइं आयतणाई उवाइकम्म अह भिक्खू जाणिज्जा चउहिं पडिमाहिं पायं एसित्तए, तत्थ खलु इमा पढमा पडिमा ।
से भिक्खू० उद्दिसिय २ पायं जाएजा, तंजहा- अलाउयपायं वा ३ तह पायं सयं वा णं जाइजा जाव पडि० पढमा पडिमा ।
अहावरा ० से० पेहाए पायं जाइज्जा, तं० - गाहावई वा कम्मकरीं वा से पुव्वामेव आलोइज्जा, आउ० भ० ! दाहिसि मे इत्तो अन्नयरं पादं तं० - लाउयपायं वा ३, तह० पायं सयं वा जाव पडि, दुखा पडिमा ।
अहा से भि० से जं पुण पायं जाणिज्जा संगइयं वा वेइयंतियं वा तहप्प० पायं सयं वा जाव पडि०, तच्चा पडिमा ।
अहावरा चउत्था पडिमा से भि० उज्झियधम्मियं जाएजा जावऽन्ने बहवे समणा जाव नावकखंति तह० जाएजा जाव पडि०, चउत्था पडिमा ।
इइयाणं चउन्हं पडिमाणं अन्नयरं पडिमं जहा पिंडेसणाए । से णं एयाए एसणाए एसमाणं पासित्ता परो वइज्जा, आउ० स० ! मुहुत्तगं २ जाव अच्छाहि ताव अम्हे असणं वा उवकरेसु वा उवक्खुडेंसु चा, तो ते वयं आउसो० ! सपाणं सभोयणं पडिग्गहं दाहामो, तुच्छए पडिग्गहे दिने समणस्स नो सुटु साहु भवइ, से पुव्वामेव आलोइज्जा - आउ भइ ! नो खलु मे कप्पर आहाकम्मिए असणे वा ४ भुत्तए वा०, मा उवकरेहि मा उवक्खडेहि, अभिकंखसि मे दाउं एमेव दलयाहि, से सेवं वयंतस्स परो असणं वा ४ उवकरिता उवक्खडित्ता सपाणं सभोयणं पडिग्गहगं दलइज्जा तह० पडिग्गहगं अफासुयं जाव नो पडिगाहिज्जा ।
सिया से परो उवणित्ता पडिग्गहगं निसिरिजा, से पुव्वामे० आउ० भ० ! तुमं चेवणं संतियं पडिग्गहगं अंतोअंतेणं पडिलेहिस्सामि, केवली आयाण०, अंतो पडिग्गहगंसि पाणाणि वा बीया० हरि०, अह भिक्खूणं पु० जं पुव्वामेव पडिग्गहगं अंतोअंतेणं पडि० सअंडाई सब्वे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International