SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ७, उद्देशकः ४१५ से आगंतारेसु वा ४ जाव से किं पुण तत्युग्गहंसि एवोग्गहियसिजे तत्थ गाहावईण वा गाहा० पुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नहच्छेयणए वा तं अप्पणो एगस्स अट्ठाए पाडिहारियंजाइत्तानो अन्नमन्नस्स दिन वा अणुपइज्जवा, सयंकरणिजंतिकट्ट, सेतमायाए तत्थ गच्छिज्जा २ पुवामेव उत्ताणए हत्थे कटु भूमीए वा ठवित्ता इमं खलु २ त्ति आलोइजा, नो चेव णं सयं पाणिणा परपाणिसि पञ्चप्पिणिज्जा ।। वृ. पूर्वसूत्रवत्सर्वं, नवरमसाम्भोगिकान् पीठफलकादिनोपनिमन्त्रयेद्, यतस्तेषां तदेव पीठिकादिसंभोग्यं नाशनादीनि । किञ्च-तस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्यार्थमेकमात्मानमुद्दिश्य गृह्णीयात् तदपरेषां साधूनां न समर्पयेत्, कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोक्तेन विधिना समर्पयेदिति ।।अपिच मू. (४९२) से भि० से जं० उग्गहं जाणिज्जा अनंतरहियाए पुढवीए जावसंताणएतह० उग्गहं नो गिहिज्जा वा २ ॥से भि० से जंपुणं उग्गहं थूणसिवा ४ तह० अंतलिक्खजाए दुब्बद्धे जाव नो उगिव्हिज्जा वा २॥ से भि० से जं० कुलियंसि वा ४ जाव नो उगिव्हिज वा २ ॥ से भि० खंधंसि वा ४ अन्नयरे चा तह० जाव नो उग्गहं उगिहिज्ज वा २॥ से भि० से जं० पुण० ससागारियं० सखुड्डपसुभत्तपाणं नो पन्नस्स निक्खमणपवेसे जाव धम्माणुओगचिंताए, सेवं नचा तह उवस्सए ससागारिए० नो उवग्गहं उगिव्हिज्जा वा२। से भि० से जं० गाहावइकुलस्स मज्झंमज्झेणं गंतुं पंथे पडिबद्धं वा नो पन्नस्स जाव सेवं न० सभि० से जं० इह खलु गाहावई वा जाव कम्मकरीओ वा अन्नमन्त्रं अक्कोसंति वा तहेव तिल्लादिसिणाणादि सीओदगवियडादि निगिणाइ वा जहा सिञ्जाए आलावगा, नवरंउग्गहवत्तव्यया से भि० से जं० आइन्नसंलिक्खे नो पन्नस्स० उगिहिज्ज वा २, एयं खलु०॥ __ वृ. यत्पुनः सचित्तपृथिवीसम्बन्धमवग्रहं जानीयात्तन्न गृह्णीयादिति । तथा-अन्तरिक्ष्जातमप्यवग्रहं न गृह्णीयादित्यादि शय्यावनेयंयावदुद्देशकसमाप्ति, नवरमवग्रहामिलाप इति चूडा-१ अध्ययनं-७ उद्देशकः १ समाप्तः अध्ययन-७ उद्देशकः-२ वृ. उक्तः प्रथमोद्देशकः, अधुना द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धःपूर्वोद्देशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम मू. (४९३) से आगंतारेसु वा ४ अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे० ते उग्गहं अणुनविजा कामंखलु आउसो! अहालंदं अहापरित्रायंचसागोजावआउसो!जाव आउसंतस्स उग्गहे जाव साहम्मिआए ताव उग्गहं उग्गिहिस्सामो, तेण परं वि०, से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि जे तत्थ समणाण वा माह० छत्तए वा जाव चम्मछेदणए वा तं नो अंतोहितो बाहिं नीणिज्जा बहियाओ वा नो अंतो पविसिज्जा, सुत्तं वा नो पडिवोहिज्जा, नो तेसिं किंचिवि अप्पत्तियं पडिणीयं करिज्जा ।। . स भिक्षुरागन्तागारादावपरब्राह्मणाधुपभोगसामान्ये कारणिकः सन्नीश्वरादिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy