________________
३२२
आधाराङ्ग सूत्रम् १/-/९/४/३३१ दुष्प्रणिधानादिना नापध्यानं विधत्ते, किमवस्थो ध्यायतीति दर्शयति - आसनस्थः-उत्कुटुकगोदोहिकावीरासनाद्यवस्थोऽकौत्कुचः सन्-मुखविकारदिरहितो ध्यान-धर्मशुक्लयोरन्यतरदारोहति, किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह-ऊध्र्वमधस्तिर्यग्लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तन् द्रव्यपर्यायनित्यानित्यादिरूपतयाध्यायति, तथा समाधिम्अन्तःकरणशुद्धिं च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति। मू. (३३२) अकसाई विगयगेही य सद्दरूवेसु अमुच्छइए झाई।
छउमत्थोऽवि परक्कममाणो न पमायं सइंपि कुबित्था। वृ.किंच-नकषाय्यकषायी तदुदयापादितभ्रकुट्यादिकार्याभावात्, तथा विगता गृद्धिःगार्थ्य यस्यासौ विगतगृद्धिः, तथा शब्दरूपादिष्विन्द्रियार्थेष्वमूर्च्छितो ध्यायति, मनोऽनुकूलेषु नरागमुपयातिनापीतरेषुद्वेषवशघोऽभूदिति, तथाछद्मनि-ज्ञानदर्शनावरणीयमोहनीयान्तरागात्मके तिष्ठतीति छद्मस्थ इत्येवंभूतोऽपि विविधम्-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमादकषायादिकं सकृदपि कृतवानिति। मू. (३३३) सयमेव अभिसमागम्म आयतजोगमायसोहीए।
अभिनिबुडे अमाइले आवकहं भगवंसमियासी॥ घृ. किं च – स्वयमेव-आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्यंयबुद्धः संस्तीर्थप्रवर्तनायोधतवान्, तथा चोक्तम्॥१॥ "आदित्यादिर्विबुधविसरः सारमस्यां त्रिलोक्या
मास्कन्दन्तं पदमनुपमं यच्छिवं त्वामुवाच । तीर्थं नाथो लघुभवभयच्छेदि तूर्णं विधत्स्वेत्येत
द्वाक्पं त्वदधिगतये नो किमुस्यानियोगः? ॥ इत्यादि, कथं तीर्थप्रवर्तनायोद्यत इति दर्शयति - 'आत्मशुद्धया' आत्मकर्मक्षयोपशमोपशमक्षयलक्षणवाऽऽयतयोग-सुप्रणिहितं मनोवाक्कायात्मकं विधाय विषयकषायाद्युपशमादिभिर्निवृत्तः-शीतीभूतः, तथाअमायावी-मायारहित उपलक्षणार्थत्वादस्याक्रोधाद्यपि द्रष्टव्यं, 'यावत्कथ मितियावजीवं भगवान् पञ्चभिः समितिभिः समितः तथातिसृभिर्गुप्तिभिर्गुप्तश्चासीदिति
मू. (३३४) एस विही अणु० जाव कासवेण महेसिणातिबेमि।
वृ.श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह-एषः-अनन्तरोक्तः शस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्तः-अनुष्ठित आसेवनापरिज्ञया सेवितः, केन?-श्री वर्द्धमानस्वामिना 'मतिमता' ज्ञानचतुष्टयान्वितेन बहुशः-अनेकशोऽप्रतिज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपिमुमुक्षुनेनैव भगवदाचीर्णेनमोक्षप्रगुणेन पथाऽऽत्महितमाचरनीयतेपराक्रमते, इतिरधिकारपरिसमाप्ती, ब्रचीमीतिसुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति ।।
अध्ययनं-९ उद्देशकः-४ समाप्त : उक्तोऽनुगमः सूतरालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः, साम्प्रतं नयाः, ते च नैगमसङ्गग्रहव्यवहारऋजुसूत्रशब्दसमभिरुद्वैवंभूतभेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org