________________
श्रुतस्कन्धः - २, चूडा-२, सप्तैकक: ३
४२३
किञ्च स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा- 'आमोकानि' कचवरपुञ्जः 'घासाः’ बृहत्यो भूमिराजयः 'भिलुगाणि' श्लक्ष्णभूमिराजयः 'विज्जलं' पिच्छलं 'स्थाणुः' प्रतीतः 'कडवाणि' इक्षुयोनलकादिदण्डकाः 'प्रगत्ता' महागताः 'दरी' प्रतीता 'प्रदुर्गाणि कुड्यप्राकारादीनि, एतानि च समानि वा विषमानि वा भवेयुस्तदेतेष्वात्मसंयमविराधनासम्भवान्नोवारादि कुर्यादिति ।। किञ्च स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा- 'मानुषरन्धनानि' चुल्लयादीनि तथा महिष्यादीनुद्दिश्य यत्र किञ्चित्क्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपधातादिभयात्रोच्चारादि कुर्यादिति ।।
तथा-स भिक्षु 'वेहानसस्थानानि' मानुषोल्लम्बनस्थानानि 'गृध्रपृष्ठस्थानानि' यत्रंर मुमूर्षवो गृध्रादिभक्षणार्थं रुधिरादिदिग्धदेहा निपत्यासते 'तरुपतनस्थानानि' यत्र भुमूर्षव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च पर्वतोऽभिधीयत इति, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति । अपि च-आरामदेवकुलादी नोच्चारादि विदध्यादिति ॥ तथाप्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यादिति ॥ किञ्चत्रिकचतुष्कचत्वरादौ च नोच्चारादि व्युत्सृजेदिति ॥
किञ्च-सभिक्षुरङ्गारदाहस्थानश्मशानादौ नोच्चारादि विदध्यादिति ।। अपिच-‘नद्यायतनानि’ यत्र तीर्थस्थानेषु लोकाः पुण्यार्थं स्नानादि कुर्वन्ति 'पङ्कायतनानि' यत्र पङ्किलप्रदेशे लोका धर्मार्थं लोटनादिक्रियां कुर्वन्ति 'ओघायतनानि' यानि प्रवाहत एव पूज्यस्थानानि तडागजलप्रवेशौघमार्गो वा 'सेचनपथे वा' नीकादौ नोच्चारादि विधेयमिति ॥
तथा भिक्षुरभिनवासु मृत्खनिषु, तथा नवासु गोप्रहेल्यासु 'गवादनीषु' सामान्येन वा गवादनीषु खनीषु वा नोच्चारादिविदध्यादिति ।
किञ्च - 'डाग' त्ति डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, तथा मूलकादिवति चनोच्चारादि कुर्यादिति ॥ तथा अशनो-बीयकस्तद्वनादौ च नोच्चारादि कुर्यादिति, तथा पत्रपुष्पफलाद्युपेतेष्विति ।। कथं चोच्चारादि कुर्यादिति दर्शयति
मू. (५०१) से भि० सयपाययं वा परपाययं वा गहाय से तमायाए एगंतमवक्क मे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मक्कडासंताणयंसि अहारामंसि वा उवस्सयंसि तओ संजयामेव उच्चारपासवर्ण वोसिरिजा, से तमायाए एगंतमवक्क मे अणाबाहंसि जाव संताणयंसि अहारामंसि वा झामथंडिल्लंसि वा अन्नयरंसि वा तह० थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिजा, एयं खलु तस्स० सया जइज्जासि- त्तिबेमि ॥
वृ. स भिक्षु स्वकीयं परकीयं वा 'पात्रकं' समाधिस्थानं गृहीत्वा स्थण्डिलं वाऽ नापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा 'कुर्यात् प्रतिष्ठापयेदिति शेषमध्ययनसमाप्तिं यावत्पूर्ववदिति ॥ चूडा-२ सप्तैकक:- ३ समाप्तः
-: सतैककः - ४ "शब्द" :
वृ. तृतीयानन्तरं चतुर्थ सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - इहाद्ये स्थानं द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधि प्रतिपादितः, तेषु च वर्त्तमानो यद्यनुकूलप्रतिकूलशब्दान् श्रृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे शब्दस तैकक
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International