________________
श्रुतस्कन्धः -१, अध्ययनं-१, उद्देशक:३ शुभाशुभफलभाजन प्रत्याचक्षीत, एवं च सति यो ह्यज्ञः कुतर्कतिमिरोपहतज्ञानचक्षुरकायलोकमभ्याख्याति-प्रत्याचष्टे स सर्वप्रमाणसिद्धमात्मानमभ्या- ख्याति, यश्चात्मानमभ्याख्याति-नास्म्यहं, स सामर्थ्यादकायलोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गऽम्याख्याते सत्यव्यक्तचेतनालिङ्गोऽकायलोकस्तेन सुतरामभ्याख्यातः । एवमनेकदोषोपपत्तिं विदित्वा नायमप्कायलोकोऽभ्याख्यातव्य इत्यालोच्य साधवो नाप्कायविषयमारम्भं कुर्वन्तीति, शाक्यादयस्त्वन्यथोपस्थिति इति दर्शयितुमाह
मू. (२४) लजमाणा पुढो पास-अणगारा मो त्ति एगे पवयमाणा जमिणं विरुवरुवेहि सत्येहिं उदयकम्मसमारंभेणंउदयसत्यंसमारंभमाणे अणेगरुवेपाणे विहिंसइ । तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदयसत्यं समारभति अण्णेहिं वा उदयसत्यं समारंभावेति अन्ने उदयसत्थं समारंभंते समणुजाणति।तंसे अहियाएतंसे अबोहीए। सेतंसंबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अनगाराणं अंतिए इहमेगेसिं नायं भवति-एस खलु गंथे एस खलु मोहे एसखलुमारेएसखलु नरए, इचत्यंगड्दिएलोएजमिणविरुवरुवेहिं सत्थेहिं उदयकम्मसमारम्भेणं उदयसत्थं समारंभमाणे अन्ने अणेगरुवे पाणे विहिंसइ । सेबेमि संति पाणा उदयनिस्सिया जीवा
अनेगे।
वृ. 'लजमानाः स्वकीयंप्रव्रज्याभासंकुर्वाणाः यदिवासावद्यानुष्ठानेनलज्जमानाः-लज्जा कुर्वाणाः 'पृथग्'विभिन्नाः शाक्योलूक कणभुक्क पिलादिशिष्याः, पश्येति शिष्यचोदना, अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावतीति, द्वितीयार्थे वा प्रथमा सुब्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, किं तैरसदाचरितं? येनैवं प्रदर्श्यन्त इति दर्शयति-अनगारा वयमित्येके शाक्यादयः प्रवदन्तो 'यदिदं' यदतत्, काक्वा दर्शयति-"विरूपरूपैः' उत्सेचनाग्निविध्यापनादिशस्त्रैः स्वकायपरकाय-भेदभिन्नैरुदककर्मसमारभन्ते, उदककर्मसमारम्भेण च उदकेशस्त्रंउदकमेववाशस्त्रंसमारभन्ते, तच्चसमारभमाणोऽनेकरूपान्वनस्पतिद्वीन्द्रियादीन्विविधं हिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाअस्यैवजीवितव्यस्य परवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिधातहेतुं यत् करोति तद्दर्शयति-स स्वयमेवोदकशस्त्रं समारभते अन्यैश्चोदकशस्त्रंसमारम्भयति अन्यांश्चोदकशस्त्रं समारभमाणान्समनुजानीते, तच्चोदकसमारम्भणं तस्याहितायभवति, तथा तदेवाबोधिलाभाय भवति,सएतत्सम्बुध्यमान आदानीयं-सम्यग्दर्शनादि सम्यगुत्थाय--अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वाऽन्तिके इहैकेषांसाधूनां यत् ज्ञातं भवति तद्दर्शयति
____ एषः' अप्कायसमारम्भो ग्रन्थ एष खलु मोह एष खलु मार एष खलु नरक इत्येवमर्थ गृद्धोलोको यदिदं विरुपरूपैः शस्त्रैः उदककर्मसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनोविविधं हिनस्तीत्येतत्वाग्वत्व्याख्येयं, पुनरप्याह – 'सेवेमी त्यादि, सेशब्द आत्मनिर्देशे, सोऽहमेवपुलब्धानेकाप्कायतत्त्वृत्तान्तो ब्रवीमि-'सन्ति' विद्यन्ते प्राणिन उदकनिश्रिताःपूतरकमस्यादयो यानुदकारम्पप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्धःप्रागुक्तमुदकशस्त्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org